________________ 305 प्रामणत्वसूचकसूक्ते इक्केण कोत्थुहेणं, विणा रयणायरु चिय समुद्दो / कोत्थुहरयणं पि उरै जस्स ठिअं सो वि हु महग्धो // 5 // पइमुक्काह वि वरतरु, फिट्टइ पत्तत्तणं न पत्ताणं / तुह पुण छाया जइ होइ, तारिसी तेहि पत्तेहिं // 6 // 138 ब्राह्मणत्वसूचकसूक्ते ये तपस्यन्ति विद्वांसः सत्यशौचजितेन्द्रियाः। जान्हं ब्राह्मणान् मन्ये, शेषार शूदान युधिरि // 1 // क्षमा दया दमो दानं, सत्यं शीलं धृतिघृणा / विद्या विज्ञानमास्तिक्यं एतद्ब्राह्मणलक्षणम् // 2 // ब्राह्मणे आटला दिवस ब्रह्मचर्य पालवू जोइए. अमावास्यामष्टमीं च, पूर्णमासीं चतुर्दशीम् ब्रह्मचारी भवेन्नित्य-मत्र च स्नातको द्विजः // 3 // ____ 139 स्त्रीणां कार्याणि धर्माश्च शय्योत्पाटनगेहमार्जनपयःपावित्र्यचुल्लीक्रियास्थालीक्षालनधान्यपेषणकलागोदोहतन्मन्थनैः / पाकस्तत्परिवेषणैः समुचितैः, पात्रादिशौचक्रियाश्वश्रूभर्तृननान्दृदेवृविनयैः कष्टं वधूर्जीवति // 1 // निर्व्याजा दयिते ननान्दृषु नता श्वश्रूषु भक्ता भव, स्निग्धा बन्धुषु वत्सला परिजने स्मेरा सपत्नीष्वपि /