________________ 504 सुभाषितसूक्तरत्नमाला अति उच्च अनुष्ठान प्रासादः प्रतिमा यात्रा, प्रतिष्ठा च प्रभावना / अमायुद्घोषणादीनि, महापुण्यानि देहिनां // 42 // साचा पुण्यवान दानीन्दान देनारा जाणवा आरोहन्ति सुखासनान्यपटवो, नागान् हयान् तज्जुषः / ताम्बूलाद्यपभुञ्जते नटविटा, खादन्ति हस्त्यादयः // प्रासादे चटकादयो निवसन्त्येते न पात्रं स्तुतेः। स स्तुत्यो भुवने प्रयच्छति कृती लोकाय य: कामितं // 43 // शून्य वस्तुना मालिको घणा राज्यं भोज्यं च शय्या च. वरवेश्म वराङ्गना। * धनं चैतानि शून्यत्वेऽधिष्ठीयन्ते ध्रुवं परैः // 44 // केवलज्ञानी ' सम्मिन्नं पासंतो, लोगमलोगं च सव्वओ सव्वं / तं नत्थि जं न पासइ, भूयं भव्वं भविस्सं च // 45 // __.. नरकमांथी आवेला जीवोना स्वभाव विरोधिता बन्धुजनेषु नित्यं, सरोगता मुर्खजनेषु संगः / करस्वभावः कटुवाक् सरोषः। नरस्य चिहनं नरकागतस्य / 46 // स्वर्गमांधी आवेला स्वर्गच्युताना मिह जीवलोके, चत्वारि नित्यं हृदये वसन्ति / दानप्रसंगो (दानप्रवाहो.) विमला च वाणी, . देवार्चनं सद्गुरु सेवनं च // 47 //