________________ विचातुर्यसूक्कानि दिवसस्याष्टमे भागे, शाकं पचति यो गृहे। अनृणी चाप्रवासी च, स वारिचर ! मोदते॥२॥ अहन्यहनि भूतानि, गच्छन्ति यममन्दिरम् / / अपरे स्थातुमिच्छन्ति, किमाश्चर्यमतः परम् // 3 // अस्मिन् महामोहमये कटाहे, सूर्याग्निना रात्रिदिवेन्धनेन / मासर्तुदीपरिघट्टनेन, भूतानि कालः पचतीति वार्ता // 4 // श्रुतिविभिन्ना स्मृतयोऽपि भिन्ना, नैको मुनिर्यस्य मतिर्न भिन्ना। धर्मस्य तत्त्वं निहितं गुहायां, महाजनो येन गतः स पन्थाः॥५॥ चक्रः पप्रच्छ पान्थं कथय जनपदः कोऽपि सम्पत्स्यते मे, वस्तुं नो यत्र रात्रिर्भवति स च विचिन्त्येति तं प्रत्युवाच।। नीते मेरौ समाप्ति कनकवितरणैः श्रीजगदेवनाम्ना, सूर्येऽनन्तर्हिते स्यात् कतिपयदिवसैर्वासराद्वैतसृष्टिः // 6 // कुमारपालभूपालं, त्वमहो जीवरक्षणे। सभासमक्षमादिष्टं, गुरुणा हेमसरिणा // 7 // गौरीपदं नखाकारं, शशिनं शिरसा दधौ। इहैव गोपितः कर्ता, दत्तः पाण्मासिकोऽवधिः॥८॥ कमले कमलोत्पत्तिः, श्रुयते न च दृश्यते / बाले तव मुखाम्भोजे, कथमिन्दिवरद्वयम् // 9 // अलङ्कारास्पदे बद्धं, मोचयित्वा जनं नृपः। तूहलमलङ्कारास्पदं नेष्यति हर्षतः // 10 // न को