________________ शासनप्रभावकानां महिमसूचकसूक्तानि 233 श्री कुमारपालराजानी भावना वणिजस्ते वरं मत्तः, प्राप्तराज्यान्महीतले / येषां वित्तं समायाति, यतिकार्ये निरन्तरम् / / 30 // “यतिदानविहीनेना-नेन राज्येन किं मम // श्लोकाः / " श्री हेमचन्द्राचार्यनो उत्तर तमुचिरे ते चरणकचित्ताः, समग्रसिद्धान्तविचारवित्ताः। प्रतिग्रहो भूमिपते यतीनां,राजन्निषिद्धोऽस्ति जिनेश्वरेण // 31 // कथं जिनाज्ञां त्रिदशेशमान्यां, विराधयन्तीह मुमुक्षवोऽमी / या मानिता यच्छति मुक्तिसौख्यं, विमानिता संमृतिवासमुच्चैः। श्री कुमारपालनी प्रभुप्रत्ये प्रार्थना प्राप्तस्त्वं बहुभिः शुभैस्विजगतश्रूडामणिदेवता, निर्वाणप्रतिभूरसावपि गुरुः श्रीहेमचन्द्रप्रभुः / तन्नातः परमस्ति वस्तु किमपि स्वामिन् यदभ्यर्थये, किन्तु त्वद्वचनादरः प्रतिभवं स्याद्वर्धमानो मम // 33 // .. "प्रत्यहं मया सौवर्णकमलैः गुरुपादौ पूजनीयौ," कुमारपालने हेमचंदाचार्ये कहेलं भविष्य भो कुमार ! गुणाधार !, नवाङ्केश्वरवत्सरे (1199) / चतुर्थ्यां मार्गशीर्षस्य, श्यामायां रविवासरे // 34 // पुष्यऋक्षेऽपराह्ने चेत्, तव राज्यं न जायते / निमित्तालोकसंन्यास-स्तह्यतः परमस्तु नः // 35 // युग्मम् / /