________________ दुर्जनताख्यापकसूक्तानि 211 आपत्तिमां पण. अकार्य नही करनारनुं सर्व सफल तं पढिअं तं गुणिअं, तं मुणि तेण चेइओ अप्पा / आवडिअ-पिल्लिआमंतिओवि जइ न कुणइ अकज्जं // 12 // 81 दुर्जनताख्यापकसूक्तानि हस्तौ दानविवनिती श्रुतिपुटौ सारश्रुतेः द्रोहिणौ, नेत्रे साधुविलोकनेन रहिते पादौ न तीर्थ गतौ / अन्यायानित वित्तपूर्णमुदरं गर्वेण तुझं शिरः / रे रे जंबुक मुञ्च सुश्च सहसा नीचस्य निन्धं वपुः // 1 // विद्या विवादाय धनं महाय, शक्तिश्च नित्यं परपीडनाय / खलस्य साधाविपरीतमेतद्, ज्ञानाय दालाय च रक्षणाय // 2 // बाहोरुधिरमापीतं, भक्षितं मांसमृरुजम् / भागिरथ्या पतिः लिप्तः, साधु साधु पतिव्रते ! // 3 // इतरतापशतानि ममालिके, वितर तानि सहे चतुरानन ! / अरसिके सरसावनिवेदनं, शिरसि मा लिख मा लिख मा लिख मृगमीनसज्जनानां, तृणजलसन्तोपविहितवृत्तीनाम / लुब्धकधीवरपिशुना, निष्कारणवैरिगो जगति // 5 // कपिरपि च कापिशायन-मदमत्तो वृश्चिकेन संदष्टः / अपि च पिशाचग्रस्तः, किं त्रुमो वैकृतं तस्य // 6 //