________________ विषयविडंबनास्तानि माता पिता अने मोटाभाई पासे वंदन न करावाय मायरं पियरं वावि, जेडगं वावि भायरं। किइकम्मं न कारेज्जा, सव्वे राइणिए तहा // 18 // गुरुनो विनय करवानी समजण गुरोरुच्चासनं पाद-शौचं संवाहनादि च / स्वस्य नीचासनाद्यश्च, विनयोऽनेकधा स्मृतः // 19 // एतद्वन्तोऽत एवेह, विपर्यासपरा नराः। हिताहितविवेकान्धाः, खिद्यन्ते साम्प्रतक्षिणः // 20 // अनात्मोत्कर्षप्रधानत्वाद्विनयादेरायतार्थाः॥ विनययुक्त क्षमार्नु फल सिरिचंडरुद्दगुरुणा, ताडिज्जंतो वि दंडघाएहिं / तकालं तस्सीसो, सुहलेसो केवली जाओ // 21 // 66 विषयविडंबनासूक्तानि ___ कामनी दश अवस्था प्रथमे जायते चिन्ता, द्वितीये द्रष्टुमिच्छति / तृतीये दीर्घनिःश्वास-श्चतुर्थे ज्वरमादिशेत् // 1 // पश्चमे दह्यते गात्रं, षष्ठे भक्तं न रोचते / सप्तमे च भवेत्कम्प-मुन्मादश्चाष्टमे तथा // 2 // नवमे प्राणसंदेहो, दशमे जीवितं त्यजेत् / कामिनां मदनोद्वेगा, दश सजायते दशाः // 3 // 26