________________ 432 .... सुभाषितसूक्तरत्नमाला निव्बुइपहसासणयं, जयइ सया सवभावदेसणयं / कुमयमयनासणयं, जिणिदवरवीरसासणयं // 2 // धन्योऽहं मानुष्यं जन्म, सुलब्धं सफलं मम / यदवापि जिनेन्द्राणां, शासनं विश्वपावनम् // 3 // सर्वसुखमूलबीजं, सर्वार्थविनिश्चयप्रकाशकरम् / सर्वगुणसिद्धिसाधन-धनमर्हच्छासनं जयति // 4 // जिनश्चित्ते गुरूनेत्रे, वाचि तत्त्वं श्रुतौ श्रुतम् / करे दानं शिरस्याज्ञा, धर्मिणः तस्य नापरः॥५॥ जिनमतनगरेऽस्मिन्मोहमत्तारिजेता, जयति जनितधाम-धर्मनामा नरेन्द्रः / नियतमपरिभूतं यस्य राजेन्द्रराज्यं, विलसति नयपूतं तत्त्वसप्ताङ्गमेतत् // 6 // __ अनुपमेय वीतरागशासन चिंतामणि-कप्पतरू-निहि-सुरघेणु-नरिंद-इंदेहि / कहं उवमिज्जइ सम्मं, इहलोइयेहिं सव्वेहिं // 7 // प्रत्यनिको सामे शक्ति फोरववी साहूण चेइआणं, च पडिणीअं तह अवनवायं च / जिणपवयणस्स अहियं, सव्वत्थामेण वारेइ // 8 // __ मनुष्यजन्मनी दुर्लभता दुल्लहं खलु मणुयत्तं, जिणवयणं वीरियं च धम्मम्मि / एयं लभुण सया, अपमाओ होइ कायव्वो // 9 //