________________ 4.64 सुभाषितसूक्तरत्नमाला धर्मस्य दानं च दया दमश्च, मोक्षस्य सर्वोपरमः क्रियाश्च // 2 // धर्मायौँ तावनौँ हि, कामान् जनयतोऽत्र यौ। तन्नात्र धर्मार्थों चाथ, अौँ कामफलौ मतौ // 3 // किन्तु मोक्षफलावेव, पुरुषार्थाविमौ मतौ। अलौकिक मोक्षोऽयं, मुनिलोकविलोकनात् // 4 // जन्मादिवाधाहीनश्च सवोत्तमसुखप्रदः // श्लोकाः चार पुरषार्थनुं स्वरूप तत्त्वरत्नत्रयाधारः, सर्वभूतहितप्रदः। चारित्रलक्षणो धर्मः, कस्य शर्मकरो न हि // 5 // हिंसास्तेयपरद्रोह-मोहक्लेशविवर्जितः / सप्तक्षेत्रोपयोगी स्या-दर्थोऽनर्थविनाशकः // 6 // जातिस्वभावगुणभृल्लुप्तान्यकरणः क्षणम् / धर्मार्थाबाधकः कामो, दम्पत्योर्भावबन्धनम् / / 7 // कषायदोषापगतः, साम्यवान् जितमानसः / शुक्लध्यानमयः स्वात्मा-ऽध्यक्षो मोक्ष उदीरितः॥८॥ 171 विविधविषयविचारणासूक्तानि ___ अमोघ वस्तुओ अमोघा वासरे विद्यु-दमोघं निशि गर्जितम् / अमोघा चोत्तमा वाणी, अमोघं देवदर्शनम् // 1 //