________________ 228 सुभाषितसूक्तरत्नमाला नारीणां पितुरावासे, नराणां श्वसुरालये। एकस्थाने यतीनां च, वासो न श्रेयसे भवेत् // 32 // स्मर्तव्योऽहं त्वया मित्र ! न स्मरिष्याम्यहं पुनः। स्मरणं चेतसो धर्मः, तच्चेतस्तु त्वया हृतम् // 33 // त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् / ग्रामं जनपदस्यार्थे, आत्मार्थ पृथिवीं त्यजेत् // 34 // यौवनं धनसंपत्तिः, प्रभुत्वमविवेकिता / एकैकमप्यनय, किं पुनस्तच्चतुष्टयम् ? // 35 / / नात्यन्तसरलैर्भाव्यं, गत्वा पश्य वनस्पतिम् / सरलास्तत्र छिद्यन्ते, कुब्जास्तिष्ठन्ति पादपाः // 36 // नैर्गुण्यमेव साधीयो, धिगस्तु गुणगौरवम् / शाखिनोऽन्ये विराजन्ते, खण्ड्यन्ते चन्दनद्रुमाः // 37 // न निमित्तद्विषां क्षेमो, नायुर्वेद्यकविद्विषाम् / न श्री तिद्विषामेकमपि धर्मद्विषां न हि // 38 // 86 सम्पकुसुम्पयोः सूक्तानि परस्परस्य छिद्राणि, ये न रक्षन्ति जन्तवः / त एव निधनं यान्ति, वल्मीकोदरसर्पवत् // 1 // सर्वेऽपि यत्र नेतारः, सर्वे पण्डितमानिनः। सर्वे महत्त्वमिच्छन्ति, तद्वन्दमवसीदति // 2 //