________________ सामान्य-धर्मसूतानि धराम्बरार्णवादीनां, यदि वास्ति ससीमता। न पुनः संविदो विश्वदृश्चर्या हि भवादृशाम् // 6 // वप्रत्रयं चारुचतुर्मुखाङ्गता, चैत्यमोऽधोवदनाश्च कण्टकाः। चतुर्विधाऽमर्त्यनिकायकोटि-- धन्यभावादपि पार्श्वदेशे // 61 // अशोक वृक्षरों वर्णन उसभस्स तिनि गाउय, बत्तीस धणुणि वद्धमाणस्स / सेसजिणाणमसोओ, सरीरओ वारसगुणो अ॥२॥ कया तीर्थकरे केटलां स्थानक आराध्यां पुरिमेण पच्छिमेण य, एए सव्वेवि फासिया ठाणा / मज्झिमएहिं जिणेहि, एगं दो तिन्नि सव्वे वा // 3 // __उपसर्गोनुं विधान श्रीवीरनेतुर्भूयांसः, श्रीपार्श्वस्य च तेऽल्पकाः / द्वाविंशतेश्च शेषाणा-मुपसर्गा न जज्ञिरे // 64 // आणा जस्स विलइया, सीसे सम्बेहिं हरिहरेहिं / सोवि तुह झाणजलणे, मयणो मयणं व पविलीणो // 65 // 3 सामान्यधर्मसूक्तानि __ श्री वीरप्रभुनी उद्घोषणा निकप-च्छेद-तापैश्च, सुवर्णमिव पण्डितैः। परीक्ष्य भिक्षवो ! ग्राह्य, मढचो न तु गौरवात् // 1 // __ कप छेद अने तापथी शुद्ध ते ज धर्म धर्मश्चारित्रधर्मः, श्रुतधर्मात् ततश्च नियमेन / कष-च्छेद-तापशुद्धः, स एव कनकमिव विज्ञेयः // 2 // 5. . .