________________ 354 सुभाषितसूक्तरत्नमाला ___ कारणे पण स्त्रीकरस्पर्श, साधुना मूलगुणनो नाशक जत्थित्थीकरफरिसं, करंति अणिहावि कारणे जाए। तं निच्छयओ गोयम ! जाणिज्जा मूलगुणहाणि // 27 / / यत्र गच्छे नीरागसाधुरपि आन्तरिककारणे उत्पन्ने स्त्रीकरस्पर्श करोति तस्य साधोमलगुणहानि: स्यात् / राग-द्वेषमुक्त मुनिवरनो सर्ववस्तु उपर समभाव जो चंदणेण बाहुं आलिंपइ, वासिणा वा तच्छेति / संथुणइ जो अ जिंदति, महेसिणो तत्थ समभावा / / 28 // शमसुखशीलितमनसा-मशनमपि द्वेषमेति किमु कामः / स्थलमपि दहति झपानां, किमङ्ग ! पुनरुज्वलो वहिनः // 29 // शत्रौ मित्रे तृणे स्त्रैणे, स्वर्णेऽश्मनि. मणौ मृदि। इहाऽमुत्र सुखे दुःखे, भवे मोक्षे समाशयः // 30 // जैन मुनिए कृपा विधि-निषेध विगेरेना मौन रहे सत्यं कूपेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं, व्युच्छिन्नाशेषतृष्णा प्रमुदितमनसः प्राणिसार्था भवन्ति / शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं तेनौदासीन्यभावं व्रजति मुनिगणः कूपवाप्यादिकार्ये // 31 // विधिनिषेधमां मौन तस्मादवटतटादि-विधिप्रतिषेधव्युदासेन / यथावस्थितं दानं, शुद्धं प्ररूपयेदसावाद्यानुष्ठानं वा // 32 // (आचारांग दीपिका टीका. पृ. 183)