________________ 48 सुभाषितसूक्तरत्नमाला तत्त्वं निन्दसि नैव कर्महतकं प्राप्ते कृतान्तक्षणे, दैवायैव ददासि जीव ! नितरां शापं विमूढोऽसि रे ! // 28 // बालो यौवनसंपदा परिगतः क्षिप्रं तितौ लक्ष्यते, वृद्धत्वेन युवा जरापरिणतो व्यक्तं समालोक्यते / सोऽपि क्वाऽपि गतः कृतान्तवशतो न ज्ञायते सर्वथा, पश्यैतद्यदि कौतुकं किमपरैस्तैरिन्द्रजालैः सखे ! // 29 // ब्रह्मज्ञानविवेकिनोऽमलधियः कुर्वन्त्यहो ! दुष्करं, यन्मुश्चन्त्युपभोगभाज्यपि धनान्येकान्ततो निःस्पृहाः। न प्राप्तानि पुरा न संप्रति न तु प्राप्तौ द्रढप्रत्यया, वाञ्छामात्रपरिग्रहाण्यपि परं त्यक्तुं न शक्ता वयम् // 30 // अवश्यं यातारश्चिरतरमुषित्वाऽपि विषया, वियोगे को भेदस्त्यजति न जनो यत् स्वयममून् / व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनस:, स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति // 31 // शुद्धोसि बुद्धोसि निरञ्जनोसि, संसारमायापरिवर्जितोऽसि। न कस्यचित्त्वं न च तेऽस्ति कश्चित, मदालसा वाक्यमुवाच पुत्रम् // 32 // भुक्त्वा च मेऽन्तिकगतैः, पठनीयमिदं सदा / जितो भवान् वर्धते भी-स्तस्मान् मा इन मा हन // 33 //