________________ शीलवर्मसूक्तानि 343 . दुर्जीवाऽल्पायुरिष्टैः स्वैः, पुत्राद्यैश्च वियोगिनी / स्त्रीदौःशील्यादिभिर्दीर्ध-दुःखान्यनुभवेदिति // 21 // 11 श्रीभावधर्मसूक्तानि संवेगविनाना गयेला क्षणो व्यर्थ सुचिरं वि तवो तवियं, चिणं चरणं सुयं पि बहुपढियं / जह नो संवेगरसो, ता तं तुसखंडणं सव्वं // 1 // तह संवेगरसो जइ, खणं पि न समुच्छलेज्ज दिवसंतो। ता विहलेण किमिमिणा, बज्झाणुहाणकद्रेण // 2 // पक्खंतो मासंतो, छमासंतो वच्छरंतो वा / / जस्स न स होइ, तं जाण दूरभव्वं अभव्वं वा // 3 // शालिभद्रादिने संवेगनां कारणो शालिभद्रोऽपि मेऽधीशः, स्थूलभद्रः, पितुम॒तौ / / विरक्तः कार्तिको दुनो, मेतार्यस्तु विगोपितः॥४॥ __ शरीरादि पवित्र करवानां साधन वपुः पवित्रीकुरु तीर्थयात्रया, चित्तं पवित्रीकुरु धर्मवाञ्छया। वित्तं पवित्रीकुरु पात्रदानतः, कुलं पवित्रीकुरु सच्चरित्रतः॥४॥ देव-गुरु-दान-शील-तप अने भावना आराधकोनां नाम देवं श्रेणिकवत्प्रपूजय गुरुं वन्दस्व गोविन्दवदानं शीलतपः प्रसङ्गसुभगां चाभ्यस्य सद्भावनाम् /