________________ 124 सुभाषितसूक्तरत्नमाला दीपाः सर्पशिरोवसूनि सविता सूदः सुतः शक्रजिल्लङ्कापूः परिखाम्बुधिः परिकरोऽमृपास्त्रिकूटो गिरिः। देवा दास्यकृतोऽरिविजयी भ्राता छटादोऽम्बुदः, पिष्टा यस्य विधिश्च सोऽपि गतवान् दुष्टां दशास्यो दशाम् // 6 // पितुर्मातुः स्वसुर्धातु-स्तनयानां च पश्यताम् / अत्राणो नीयते जन्तुः, कर्मभिर्यमसद्मनि // 7 // शोचन्ति स्वजनानन्तं, नीयमानान् स्वकर्मभिः। नेष्यमाणं तु शोचन्ति, नात्मानं मूढबुद्धय: // 8 // संसारे दुःखदावाग्नि-ज्वलज्ज्वालाकरालिते / वने मृगार्भकस्येव, शरणं नास्ति देहिनाम् // 9 // संयोगे च वियोगे च, संभवे मरणेऽथवा / सुखदुःखविधौ वाऽस्य, न सखाऽन्योऽस्ति देहिनः // 10 // अनन्तैः पार्थिवैभुक्ता, कालेनोर्वी धनानि च / मेलितानि परं त्यक्त्वा, गतास्ते स्वकृतैः सह // 11 // पिउमाउभयणीभज्जा-भडाण पच्चक्खमिक्खमाणाणं / जीवं हरेइ मच्चू, नत्थि सरणं विणा धम्मं // 12 // 36 संसारभावनासूक्तानि एकेऽद्य प्रातरपरे, पश्चादन्ये पुनः परे / सर्वे निःसीम्नि संसारे, यान्ति कः केन शोच्यते ? // 1 //