________________ पुण्यसूक्तानि क्लिश्यन्ते केवलं स्थूला, सुधीस्तु फलमश्नुते / दन्ता दलन्ति कष्टेन, जिह्वा गिलति लीलया // 13 // राजा नयज्ञः सचिवो विवेकी, यतिः क्षमावान् विनयी धनाढयः। विद्वान् क्रियावान् सुवतिः सती च, भवन्ति सर्वत्र महोदयाय // 14 // पुण्य बंधना नव प्रकार अन्नं पानं तथा वस्त्र-मालयः शयनासने / शुश्रुषा बन्दनं तुष्टिः पुण्यं नवविधं स्मृतम् // 15 // ____ मन वचन कायानी एकाग्रताथी पुण्यनी अधिकता मनसापि भवेत्पुण्यं वचसा च विशेषतः।। कर्तव्येनापि तद्योगे, स्वमोऽभूत् फलेग्रहिः // 16 // पुण्यथी असंभवत पण संभवित बने पुण्यैः सम्भाव्यते पुंसा-मसंभाव्यमपि क्षितौ / तेरुमेरुसमाः शैलाः, किं न रामस्य वारिधौ ? // 17 // "प्राच्यपुण्यवतां पुंसां, किं किं सम्पद्यते नवा ॥श्लोकाः / " आवी वस्तुओ पुन्यथी प्राप्त थाय अकर्णदुर्बलः शूरः, कृतज्ञः सात्त्विको गुणी / वदान्यो गुणरागी च, प्रभुः पुण्यैरवाप्यते // 18 // जिणनाह भुवणकरणं, तप्पडिमापूयणं तिसंझं च / दाणम्मि य पडिबन्धो, तिन्निवि पुन्नेहिं लब्भन्ति // 19 //