________________ 480 सुभाषितसूक्तरत्नमाला गङ्गागतस्तां पुनरेव लेभे, जीवन्नरो भद्र शतानि पश्यति // 94 // आटलाने लक्ष्मी टकती नथी कुलिन दंतमलावधारिणं, बहाशिनं निष्ठुरवाग्भाषिणम् / सूर्योदये चास्तमने च शायिनं, विमुञ्चति श्रीर्यदि चक्रपाणिनम् // 95 // सात्विक-राजस-तामस-त्रण भावनु स्वरुप यत्तदने विषमिव, परिणामेऽमृतोपमम् / तत् सुखं सात्त्विकं प्रोक्त-मात्मबुद्धिस्वभावजम् / / 96 / / विषयेन्द्रियसंयोगाद्, यत्तदग्रेऽमृतोपमम् / परिणामे विषमिव, च तत्सुखं राजसं स्मृतम् // 97 // यदने चानुबन्धे च, सुखं मोहेन ह्यात्मनः / निद्रालस्यप्रमादोत्थं, तत् तामसमुदाहृतम् // 98 // सज्जनने शिखामण सहकारे चिरं स्थित्वा, सलिलं बालकोकिल ! / तं हित्वाऽद्य करीरेषु, विचरन्न विलज्जसे // 99 // कलकण्ठ ! यथा शोभा, सहकारे भवगिरः। खदिरे वा पलाशे वा, किं सा स्यात्प्रविचारय / / 100 //