Page #1
--------------------------------------------------------------------------
________________ | ऐ नम: ॥. ॥ श्री शंखेश्वर पार्श्वनाथाय नमः । | सिद्धम् ॥ * प्रस्नोत्तर रनमाला * मूळ ग्रंथ रचयिता : पूज्य विमलाचार्य महाराज टीका ग्रंथ रचयिता : पूज्य देवेन्द्रसूरि महाराज For Personal & Private Use Only www.ainelibrary.org
Page #2
--------------------------------------------------------------------------
________________ | ऐ नम: ॥ | श्री शंखेश्वर पार्श्वनाथाय नमः । ॥ सिद्धम् । * प्रश्नोत्तर रनमाला * मूळ ग्रंथ रचयिता : पूजय विमलाचार्य महाराज टीका ग्रंथ रचयिता : पूज्य देवेन्द्रसूरि महाराज दिव्याशिष : पूज्यपाद न्यायविशारद A. देव श्री वि. भुवनभानुसूरीश्वरजी महाराज पूज्यपाद तपस्वी मुनिराज श्री मणिप्रभविजयजी महाराज शुभाशिष : पूज्यपाद गच्छाधिपति श्री A. देव श्री वि. जयघोषसूरीश्वरजी महाराज पूज्यपाद तपस्वीरत्न A. देव श्री वि. वरबोधिसूरीश्वरजी महाराज मार्गदर्शन : पूज्यपाद विद्ववर्य पंन्यास प्रवर अजितशेखर विजयजी गणिवर महाराज संपादक : पूज्य मुनिराज श्री विमलबोधि विजयजी महाराज प्रकाशक : दिव्यदर्शन ट्रस्ट, 39, कलिकुंड सोसायटी, मफलीपुर चार रस्ता, धोळका, जि. अमदावाद अर्थसहयोग : श्री संभवनाथ जैन श्वेतांबर मूर्तिपूजक तपागच्छ संघ, विजयवाडा (आंध्रप्रदेश) www. ra Jan Education International
Page #3
--------------------------------------------------------------------------
________________ प्राप्तिस्थान : श्री कुमारपाळ वि. शाह दिव्यदर्शन ट्रस्ट 39, कलिकुंड सोसायटी, मफलीपुर चार रस्ता, धोळका, जि. अमदावाद. अर्थसहयोग : श्री संभवनाथ जैन श्वेतांबर मूर्तिपूजक तपा. संघ जैनमंदिर रोड, विजयवाडा - pa20 001. विक्रम संवत : 2062, मूल्य : रू. 200/ प्रता : 500 मुद्रक : ABC Publication 116, नमन प्लाझा शोपिंग आर्केड, पहेला माळे, स्टोपर्स स्टोपनी पाछळ, एस. वी. रोड, कांदिवली (वेस्ट), मुंबई-400 07. phona : 9223319655, ghara : 28051979 2 www.ainelibrary.org For Personal & Private Use Only
Page #4
--------------------------------------------------------------------------
________________ कि अवस आमां रमता जा आपे ॥ श्री शंखेश्वर पार्श्वनाथाय नमः । विजय प्रेम-भुवनभानु-जयघोष-धर्मजित-जयशेखर-अभयशेखर सूरिभ्यो नम: अथ प्रस्तावना... अनंतज्ञानी अरिहंतो आत्मानी ओळख आपी अने आपणने अनंत आनंदमय मोक्षनो मार्ग बतावी अनन्य उपकार करे छे. बाह्यभावना = विषयोना रमकडां साथे रमतो जीव अनंतकाळ वही जवा छतां बाळक अवस्थाने ज अनुभवतो होय छे. दादा - बाळक-पौत्रने ऐतिहासिक कथाओ वगेरे कहेवा द्वारा ए बाळकने रमकडाओमां रमता रहेवानी बालिशताथी अटकावी बुद्धिमान बनावे छे छे, ए बाळकने आदर्शना सपना आपे छे, समजणशक्ति आपे छे. पण ए माटे कथानुं रसमय वर्णनरूप आकर्षण महत्त्वनो भाग भजवे छे. - भगवान पण भव्य जीवोने बाळकभावमांथी धर्ममाटे योग्य युवकभावमां लाववा उपदेश आपे छे. पण ए माटे आकर्षण ऊभुं थाय ए हेतुथी कथाओ, प्रसंगो, चरित्रोनुं निरूपण करे छे. बाळजीवोने आथी ए वातनो विश्वास पण ऊभो थाय छे के भगवाने जे मार्ग बताव्यो छे, ए मार्गे जनारो हुं पहेलो नथी अने मारा पूर्वे जेओ ए मार्गे गया छे तेओने ए मार्गना आसेवनथी अद्भुत, अपूर्व अने अनंत लाभ थया छे. आ कथानको, चरित्रो, दृष्टांतो, प्रसंगो, सिद्धांतने सिद्ध करवा उपयोगी होय छे, एना श्रवणथी स्वाध्यायनो लाभ थाय DI. छे, एना आकर्षणथी मन विषयोना आकर्षणथी bace che, एना मननथी मनने अध्यात्ममार्गे आगळ वधवा जोम मळे छे. पूर्वे छठ्ठा आगम ज्ञाता-धर्मकथामां आवी साडा त्रण करोड कथाओ होवानी वात आवे छे. वंदित्तासूत्रमां छंतालीशमी गाथामां श्रावकनी भावना एवी बतावी छे के, भगवानना मुखेथी प्रगटेली ए कथाओना श्रवणादि द्वारा मारा दिवसो पसार थाव, के जे कथाओ 3 antong For Personal & Private Use Only www.ainelibrary.org
Page #5
--------------------------------------------------------------------------
________________ 25 (1) लाखो भवनो नाश करे छे. शुभभावे श्रवण करेली ए कथाओना प्रभावे जीवना भविष्यना लाखो जन्म-मरण अटकी जाय डे छे अने (2) दीर्घकाळ पूर्वे बांधेला चीकणा कर्मो जे कथाओना श्रवणादि मात्रथी नाश पामे छे. प्रस्तुतमां "प्रश्नोत्तर रत्नमाला' ग्रंथ पण कथाओना माध्यमथी बोध दई आत्मकल्याणना मार्गे प्रेरणाबळ पूरुं पाडे छे. विमलाचार्य' नामना श्वेतांबर आचार्ये 29 गाथामां 64 प्रश्नो अने एना 84 उत्तरो गुंथ्या छे. जैन संस्कृत साहित्यनो इतिहास-प्रकरण सोळमां आनो सामान्य नीति संबंधी ग्रंथ तरीके उल्लेख छे. बीजाओ आ ग्रंथना कर्ता विमलाचार्यने बदले बीजात्रीजाने गणे छे ईत्यादि चर्चा त्यांथी जोई लेवी. सिद्धगति तरफ प्रगति करवा ईच्छता जीवे शुं करवुं ? अने शुं न करवुं ? ए अंगेना शिष्य प्रश्नो पूछ्या... अने गुरुए तेना जवाबो आप्या... गुरु-शिष्यनी पवित्र जोडी प्रश्न-उत्तर द्वारा संवाद साधे छे. ज्ञान प्राप्ति-विनियोग माटे आ ज क्रम श्रेष्ठ छे. ज्यां गुरुतत्त्वने बाजु पर मूकी सीधुं शास्त्रादिज्ञान मेळववानो उपक्रम कराय che, to त्यां ए ज्ञान अधुरुं होय छे, अहंकारनुं कारण बने छे, स्वच्छंदतानुं घातक बने छे अने परिणामे अहितकर बनी जाय छे. टूंका प्रश्नो अने एकाद शब्दमां अर्थगंभीर उत्तरोनी आ रम्य प्रश्नोत्तरीने काव्यमां गूंथनारा श्री विमलाचार्य क्या गच्छना ? क्यारे थया? वगेरे विगतनुं संशोधन इतिहासविदो करशे ! पण, प्रश्नो मजाना che - to uttaro पण अद्भुत छे, एमां बेमत नथी. कदाच तेथी ज आ पछी पण बीजा आचार्यादि भगवंतोए आ पद्धतिथी प्रश्नोत्तरमालानी रचना करी हशे एम कल्पी शकाय. रुद्रपल्लीय गच्छवासी अने शीलोपदेशमालानी टीकाना रचयिता श्री सोमतिलकसूरि महाराजना नाना गुरुभाई श्री देवेन्द्रसूरि महाराजे उपकेशज्ञातिना लिंगावंशीय गजपाळ अने जगदेव (?)नी विनंतीथी आ प्रश्नोत्तर रत्नमालाना दरेक प्रश्नो उत्तरने अनुरूप रोचक कथा सहित टीका रची छे (टीकाग्रंथ लगभग 7326 श्लोकप्रमाण छे.) अने श्री मुनिभद्रसूरिए एनुं संशोधन कर्युं छे. ते आ टीकाग्रंथ विक्रम संवत 1529 (1429 ?)मां रचायो छे, इत्यादि वात प्रशस्ति जोवाथी जाणी शकाय che. For Personal & Private Use Only Jain Education Interational
Page #6
--------------------------------------------------------------------------
________________ आ श्री टीकाकार अने कथा रचयिता आचार्यभगवंते आ प्रश्नोत्तर रत्नमाला ग्रंथने कथाना माध्यमथी रसाळ अने लोकप्रिय रक् बनाव्यो छे. गुरुना दरेक उत्तर सचोट अने यथार्थ छे ए वात ए कथाओना माध्यमथी सज्जड बेसी जाय छे अने श्रोताने ए ना मार्गे आगळ वधवा सुंदर प्रेरणारूप बने छे. आचार्यभगवंते गद्य-पद्यमां कथाओनी रचना करी छे. एमां दरेक नगर-राजानुं वर्णन चित्तने चमत्कार पमाडे एवुं छे. प्रायः ड, दरेक कथा वखते ए वर्णनो अलग-अलग कल्पनाओना माध्यमथी सुंदर रीते उपसाव्या che. Thera Thera प्रसंगने अनुरूप मुकेली सूक्तिओ * आ कथाओने वधु सुशोभित करे छे. पघो जुदा जुदा छंदोमां रचाया छे. आचार्यभगवंते प्रायः शब्दकोशमां ज मळता घणाय अप्रसिद्ध शब्दोनो प्रचूर उपयोग करी मानो के ए शब्दपंखीओने शब्दकोशना पिंजरामांथी मुक्त करी ग्रंथरूपी आकाशमां विहरवा मुक्त कर्या छे. आ ग्रंथना वाचकने कोई शब्दने खोटो के अशुद्ध तो मानता पहेलां शब्दकोश जोई लेवा भलामण छे. हा, केटलाक प्रयोगो अप्रसिद्ध होय एवा लागे छे. जेम के, चन्द्रव = चन्द्र+ईवनो समास. जेम के प्रश्न-62ना 76 मां उत्तरमां नरदेवनुप कथामां शेषेव प्रयोग जोवा मळे छे. एज रीते 46मां प्रश्नना 48 मां उत्तरमां शत्रुंजयनृपकथा वगेरे स्थाने हुं धातु छठ्ठा गणनो होय ए रीते (आज्ञार्थमां) आरुहत' जेवा प्रयोग जोवा मळे छे. कथाग्रंथोमां रचनाकार बदलाय एटले केटलाक प्रसंगोनी रजुआत बदलाय, ए संभवित छे. प्रस्तुतमां पण घणा प्रसंगो अन्य ग्रंथोमां उपलब्ध प्रसंगोथी जुदी रीते रजुआत पामता देखाय छे. जेम के, श्री शालिभद्रने पूर्वभवमां जंगलमां मुनिराज द्वारा ज करावायेली अंतिम आराधनानी विधि. आ ग्रंथकारना मते श्री कुमारपाळ राजा महेन्द्र (चोथा) देवलोकमां गया छे. श्रीषेणराजा (श्री शांतिनाथ भगवाननो प्रथम भव)ना बे पुत्रो ईदुषण-बिंदुषण अंगेनी विगत पण अन्य ग्रंथो करतां स्पष्ट जुदी पडती देखाय छे छे. (कदाच आ ग्रंथकारे बीजा कोई श्रीषेणराजा अने ईदुषण-बिंदुषणने नजरमां लीधा होय) आवा तो घणा स्थळोए नाम-प्रसंग nI pa J u cation Interational For Personal & Private Use Only
Page #7
--------------------------------------------------------------------------
________________ vagerenI anya ग्रंथोथी भिन्नता देखाय छे. (सुज्ञपुरुषे आवा स्थळोए सारग्राही बनवुं, तत्त्वनिर्णय ज्ञानीओ उपर छोडी देवो.) आ ग्रंथनी प्रथम मुद्रितप्रत विक्रम संवत 1971मां प्रकाशित थयेली जोवा मळी. पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा)e आ प्रत संपादित + प्रकाशित करी. आ प्रतना आधारे ज प्रस्तुत संपादन करवामां आव्युं छे. पूर्व संपादित प्रतनी लिपि जूनी होवाथी अने प्रत अलभ्य होवाथी आ संपादन करवामां आव्युं छे. जूनी प्रतमां प्रायः दरेक स्थळे तमाम अनुनासिकोना स्थाने अनुस्वार वापरवामां आव्या छे. आ आवृत्तिमां शक्य स्थानोए फरीथी अनुनासिकनो प्रयोग करवा प्रयत्न कर्यो छे. मुद्राराक्षसना प्रभावे अनुनासिक करवा जतां अशुद्धि न थई जाय ए माटे घणे स्थळे अनुस्वार एम ने एम रहेवा देवामां आव्या छे. - आ प्रति लगभग संशोधित थवा आवी ए ज वखते पूज्यपाद A.de.श्री.वि. कारसूरि महाराजना समुदायना पूज्यपाद विद्वद्वर्य श्रुतरसिक A.de.श्री.वि. मुनिचंद्रसूरि महाराजना प्रयत्नथी अने पंडितवर्य श्री चंद्रकांतभाई संघवीनी महेनतथी पाटणना - श्री हेमचंद्राचार्य जैन ज्ञानमंदिरमांथी श्री प्रश्नोत्तर रत्नमाला सटीक DA.न. 368 नं. 17650 पृष्ठ 211 अने श्री प्रश्नोत्तर रत्नमालिका DA.न. 360. नं. 17286 पृष्ठ 334. आ बे हस्तलिखित प्रतो प्राप्त थई. आ बंने प्रतना आधारे घणा महत्त्वना शुद्ध पाठो मळ्या. जुनी प्रिन्टेड प्रतमां घणा प्राकृत श्लोको लीधा न हता. ते आ प्रतोना आधारे आ आवृत्तिमां लेवामां आव्या छे, जो के एमां घणे स्थळे शुद्धि अंगे अमने शंका che. junI prinTeDa prata ane A be hastapratone मेळवती वखते एक विचित्र वात नजरमां आवी के त्रणे प्रतोमां अत्यंत प्रचुर प्रमाणमां अलग-अलग पर्यायवाची शब्दो-क्रियापदो वपराया छे. जाणे के एम ज लागे के जो दरेक पाठांतरो नोंधवामां आवे, तो खरेखर तो त्रण प्रत छापवी पडे. जेम के एक प्रतमां नृप होय, तो बीजी प्रतमां भूप होय, त्यारे त्रीजी प्रतमां नृपति होय. एक प्रतमां गम् धातुनो प्रयोग होय, तो बीजामां या धातुनो अने त्रीजी प्रतमां I धातुनो प्रयोग होय. अरे एक ज घातुना प्रयोगमां एक प्रतमां परोक्ष होय, बीजामां ह्यस्तन भूतकाळ होय, त्रीजामां अद्यतन भूतकाळ. आमां ग्रन्थकारनी मूळभूत रचना कई मानवी ? मूळ रचनानी हस्तप्रत तैयार करतां लहिया vageree A rIte zabdaprayogo kema *. बदल्या हशे ? शा माटे मूळरचनाने वफादार नहीं रह्या होय ? आ बधी वातो संशोधन मांगी le evI che. 5
Page #8
--------------------------------------------------------------------------
________________ ja ame महत्त्वना सुधाराने स्थान आप्युं छे. ज्यां विशेष फरक देखाय, त्यां पाठांतर तरीके नोंध्युं छे. ए सिवाय त्रणमांथी बे प्रतमां समान मळता पाठने स्थान आप्युं छे ने अलग पाठनी उपेक्षा करी छे. एम करवामां अमे जे कांई अनुचित कर्युं होय, एनी क्षमायाचना करीए छीए. तपस्वी-वैयावच्ची-स्वाध्यायी मुनिराजश्री विमलबोधि विजयजी महाराजे भारे परिश्रम करी प्रस्तुत प्रतनुं सुंदर संपादन करी श्रुतेच्छुक वर्गने प्रमोद पमाड्यो छे अने आ प्रतवांचन वर्तमान अभ्यासुवर्गना वांचन माटे सुलभ बनाव्यो छे, तेथी धन्यवाद पात्र छे. - प्रांते आ ग्रंथवांचनथी, श्रवणथी श्रद्धाळुवर्ग आत्मोन्नतिना मार्गे आगळ वधे एवी हार्दिक शुभेच्छा छे... तनोतु ते वागु जिनराज ! सौख्यम् ! मुलुंड, मौन एकादशी, संवत 2059 - अजितशेखर विजय धन्यवाद... श्री संभवनाथ जैन श्वेतांबर मूर्तिपूजक तपगच्छ जैन संघ विजयवाडा (घ)ना श्री संघे छे आ ज्ञानद्रव्यमांथी आ प्रतना प्रकाशनमां संपूर्ण लाभ लीधो छे, तेथी तेओ धन्यवाद पात्र छे. आ ज रीते 2 वारंवार श्रुतभक्तिमां आगळ वधे एवी शुभेच्छा che. For Personal & Private Use Only
Page #9
--------------------------------------------------------------------------
________________ For Personal & Private Use Only www.ainelibrary.org
Page #10
--------------------------------------------------------------------------
________________ मङ्गलम् / / श्री शंखेश्वर पार्श्वनाथाय नमः / / // श्री जिनाय नमः / / // श्री विजय-प्रेम-भुवनभानु-जयघोष-धर्मजित्-जयशेखर-वरबोधि-सूरिभ्यो नमः // // अथ श्रीप्रश्नोत्तररत्नमाला सटीका प्रारभ्यते // __ (मूलकर्ता-श्रीविमलाचार्यः, टीकाकारः श्रीदेवेन्द्रसूरिः) श्रीनाभिभूर्जिनवरः कुशलाय वः स्या-द्यस्यांसयोरुपरि कुंतलभारदंभात् / / भव्यांगिनां bhvsmudbhvtaapshaaNtyai| र कादंबिनी किमु समुन्नतिमाततान ॥1॥ द्वाविंशतिस्तीर्थकृतोऽजिताद्याः / पाआवसाना ददतु श्रियं वः / / यन्नाममंत्रस्मृतिमात्रतोऽपि / प्रयाति पापाहिभयं भियेव / / 2 / / चरमतीर्थकरोऽस्तु सदा मुदे / यदवदातकदंबक* मंजसा / / श्रवणसंपुटमध्यमुपागतं / वद तनोति न कस्य चमत्कृतिम् / / 3 / / श्रीगौतमस्तान्मम लब्धिसिद्ध्यै / यः * * केवलज्ञानपयोधिपुत्र्या / / स्वयं वियुक्तोऽपि परं परेषा-मेतत्प्रदोऽहो महतां प्रभावः / / 4 / विश्वप्रशस्य- हा~ * गुणरत्नसमुद्ररुद्र-पल्लीयगच्छगगनांगणशीतभासः / / चारित्रपात्रमतिमात्रशमैकसत्रं / श्रीसंघपूर्वतिलका गुरवो * * जयन्ति / / 5 / / तत्पट्टांभोजतिग्मांशुः / श्रीदेवेंद्रमुनीश्वरः / / भोलाखेताभिधभ्रातृ-युगेनात्यर्थमर्थितः / / 6 / / प्रश्नोत्तररत्नमालां / विमलाचार्यनिर्मिताम् / / विवृणोति सुदृष्टांतै-ह्युपकारी सतां श्रमः / / 7 / / युग्मम् / / प्रश्नो. सटीका 1 // ki.w
Page #11
--------------------------------------------------------------------------
________________ * इह हि श्रेयःश्रीनिवेशजिनेशसदुपदेशप्रासादमहास्तंभे प्रश्नोत्तररत्नमालाप्रकरणप्रारंभे कुंदावदातप्रशमादिगुणभूरिः * संबंधाभिधेय * श्रीविमलचंद्रसूरिः शिष्टसमयपालनाय प्रेक्षावत्प्रवर्तनाय विघ्नविघाताय च समुचितेष्टदेवतानमस्कारसंबंधाभिधेय- प्रयोजनम् प्रयोजनपूर्वकमाद्यामार्यामाह - प्रणिपत्य जिनवरेन्द्रं । प्रश्नोत्तररत्नपद्धतिं वक्ष्ये । / नागनरामरवन्द्यं । देवं देवाधिपं प्रथमम् । / 1 / / * व्याख्या- अहं प्रश्नोत्तररत्नपद्धतिं वक्ष्ये इति क्रियासंबंधः, तत्र हेयोपादेयपदार्थान्वयव्यतिरेकाभ्यां प्रश्नाः शिष्यकृताः * पृच्छास्तेषामुत्तराणि गुरूक्तानि कर्तव्याकर्तव्यरूपाणि, तान्येव जगति दुर्लभत्वान्महार्थत्वाच्च रत्नानि पद्मरागादीनि, * तेषां पद्धतिर्गिस्ताम्, आनंत्यात्प्रश्नानामुत्तराणां च, तथापि तेषु कतिचिदुपदेष्टुकामो मार्गमिव वक्ष्ये-भणिष्यामि, यथा मार्गे दृष्टे स्वयमेव पुमानिष्टं स्थानमाप्नोति, तथामीभिरपि वक्ष्यमाणप्रश्नोत्तररूपैरुपदेशैरित्याशयः । किं कृत्वा ? प्रणिपत्य मनोवाक्कायैर्नत्वा, कं तमित्याह-जिनवरेन्द्रं, ननु जिनवरेन्द्रशब्देन चतुर्विंशतिरपि तीर्थंकरा * लभ्यन्ते, अतस्तेषु क इत्याह-प्रथममाद्यं ऋषभदेवं, यतोऽस्यामवसर्पिण्यां सकललोकलोकोत्तरव्यवहारप्रकटीकार सूत्रधारत्वात्तस्यैव नमस्कारकरणं संगतिमंगति, तत्र जयन्ति सुदुर्निवारान्तरङ्गारीन् रागद्वेषादीनिति जिनाः र सामान्यकेवलिनः, ते च मूककेवलिनोऽपि स्युरतस्तन्निरासाय वरा उपदेशदानादिगुणैः प्रवीणाः पुंडरीकादय- प्रश्नो. के स्तेषामपीन्द्रस्तादृक्प्रातीहार्याद्यैश्वर्यानुभवात्पुरंदरस्तं, यथा स किल सकलनाकिष्वैश्वर्येण वर्यस्तथा तेषु के सटीका * तीर्थकरोऽपि । पुनः किंविशिष्टम् ? नागनरामरवन्द्यम्, नागाः पातालवासिनो नागकुमारदेवाः, नरास्तिर्यग्लोकवासि-* ॥ 2 ॥ For Personal & Private Use Only
Page #12
--------------------------------------------------------------------------
________________ क्क्क्क्क्क्क्क्क्क्क्क्क्क्क् * मनुष्याः, अमरा वैमानिकसुरास्तैर्वन्द्यं समवसरणकरणमहिमभिः पूज्यम्, जघन्यतः कोटिसंख्यास्त्वां सेवन्ते सुरासुरा * वाच्य-वाचक * इति श्रीहेमचन्द्राचार्यवचनात् । पुनः किंरूपम् ? देवं, दीव्यति केवलज्ञानश्रिया सह क्रीडतीति देवस्तम् । पुनः * संबंधः * कीदृशम् ? देवाधिपम्, देवाश्चतुर्विधनिकायभवा भवनपतिव्यंतरज्योतिष्कवैमानिका अमर्त्याः, सामान्यतो । * जगत्पूज्यतया प्रसिद्धास्तेषामप्यधिपं प्रभुं त्रैलोक्यनायकत्वात् । तमेवंविधं प्रथमं जिनवरेन्द्रं प्रणिपत्य प्रश्नोत्तररत्न-* * पद्धतिं निगदिष्यामि । अत्र तु चत्वारोऽतिशयाः-तत्र जिनवरेन्द्रमिति विशेषणेन श्रीनाभिकुलकरभुवः * समूलकाषंकषितापायहेतुरागाद्यरिनिकरत्वात्प्रथमोऽपायापगमातिशयः । नागनरामरवन्द्यमिति विशेषणेन । * मरुदेवाकुक्षिसुक्तिमौक्तिकस्य द्वितीयः पूजातिशयः । देवमिति विशेषणेन इक्ष्वाकुवंशार्णवपूर्णिमेन्दोस्तृतीयो * ज्ञानातिशयः । केवलज्ञाने सत्यवश्यं वृषभध्वजस्य सहजसिद्धस्तुर्यो वचनातिशयः, यतस्तादृग्भव्यसत्त्वनिस्तारक* सदुपदेशदातृत्वात् । तथा चात्र शास्त्रे संबंधो वाच्यवाचकलक्षणः, तत्र वाच्यं प्रकरणार्थः, वाचकं प्रकरणं, * अभिधेयः प्रश्नोत्तरभेदाः, प्रयोजनं च कर्तृश्रोत्रपेक्षया द्विविधं, तत्र परापरभेदादेकैकमपि द्विधा, तत्र कर्तुः परं परमपदप्राप्तिरपरं तु सकलसत्त्वानुग्रहः, उक्तंच-सर्वज्ञोक्तोपदेशेन । यः सत्त्वानामनुग्रहम् । / करोति दुःख्त्प्तानां। * स प्राप्नोत्यचिराच्छिवम् ॥1॥ श्रोतुरपि परं निःश्रेयसश्रीसुभगं भावुकता, अपरं तु शास्त्रार्थावगमनं, यतः प्रश्नो. / सम्यकशास्त्रपरिज्ञाना-द्विरक्ता भवतो जनाः । / लब्ध्वा दर्शनसंशुद्धिं । प्रयान्ति परमां गतिम् । / 1 / / इत्यार्यार्थः सटीका * / / 1 / / पुनः ग्रंथकारोऽस्य प्रभावोद्भावनपूर्वं नामान्तरमाह *****************kkkkkkk Z ealan International // 3 // For Personal & Private Use Only
Page #13
--------------------------------------------------------------------------
________________ * कः खलु नालंक्रियते । दृष्टादृष्टार्थसाधनपटीयान् ॥ कंठस्थितया विमल-प्रश्नोत्तररत्नमालिकया । / 2 / / * प्रश्नोत्तर* व्याख्या-कः पुमान् दृष्टादृष्टार्थसाधनपटीयान् खलु निश्चितं कंठस्थितया प्रश्नोत्तररत्नमालिकया नालंक्रियते ? * रत्नमालिका* अपि तु सर्वः कोऽपि भूष्यत इति । तत्र दृष्टाः प्रत्यक्षेण ज्ञाता अदृष्टा अनुमानाऽऽगमोपदेशगम्या येऽर्था । याः प्रभावः अभिधेयाः प्रयोजनानि वा, यतः - अर्थोऽभिधेयहेतुप्रयोजननिवृत्तिष्वित्यनेकार्थवचनात्तेषां साधनं फलाभिमुखी- * करणम् । तत्र पटीयान्निपुणः, विमलेति विमला हितोपदेशरूपतया परमार्थशुद्धा ये प्रश्नाः शिष्यकृताः पृच्छास्तेषां * यान्युत्तराणि गुरूक्तवचनरूपाणि तान्येव रत्नानि पुष्परागादीनि तेषां मालिका श्रेणिः कंठिकालक्षणा तया, र * प्रश्नोत्तरपूर्वपदभणनाज्ज्योतिषरत्नमालानिरासः । कंठस्थितयेति कंठे गले स्थितया पाठशुद्धया, न तु में * श्रुताश्रुतरूपतयेति । यथा कश्चित्प्राणी कंठपीठस्थया रत्नमालिकया सभालोकमंडनं स्यात्तथैतयापि जिह्वापाठेन * * सुभाषितोपदेशरूपया युक्तायुक्तार्थविचारणप्रवणः सभ्यसभालंकरणं भवति । यदुक्तं-मांसपिंडं न सा जिह्वा । या र * न वेत्ति सुभाषितम् । / मन्ये काकभयस्यार्थे । दंतांतरनिवेशिता । / 1 / / इत्यार्यार्थः । / 2 / / अत्र ग्रन्थे भगवन् ! * किमुपादेयम् ? इत्यादिशिष्यकृताश्चतुःषष्टिप्रश्नाः, तथा गुरुवचनमित्यादिगुरूक्तानि त्र्यधिकाशीतिरुत्तराणि । * * अतः प्रत्येकं तच्छ्रवणेच्छुः शिष्यः शिरसि करौ किरीटीकृत्य गुरुं प्रति प्रथमं प्रश्नमाह - pra01-भगवन् ! किमुपादेयम् ? व्याख्या - हे भगवन् ! ज्ञानादिसंपत्संपन्न ! अर्थापत्त्या पूज्यपादारविंदमरन्दा- सटीका * स्वादभृङ्गेण मयान्येन वा किमुपादेयं ग्राह्यम् ? इति प्रश्ने शिष्येण कृते गुरुरपि विशुद्धश्रद्धाराजहंसीमानसं * ॥ 4 ॥ prazno . Jan Ede For Personal & Private Use On
Page #14
--------------------------------------------------------------------------
________________ * तन्मानसं मत्वा तदनुयायि प्रथममुत्तरमाह- 'गुरुवचनम्' व्याख्या - हे वत्स ! गृणाति धर्मतत्त्वमिति गुरुः, * प्र.1 * यतः - पिता माता भ्राता प्रियसहचरी सूनुनिवहः । सुहृत्स्वामी माद्यत्करिभटरथाश्वः परिकरः । / निमज्जन्तं जन्तुं * गुरुवचनमेव - नरककुहरे रक्षितुमलं । गुरोर्धर्माऽधर्मप्रकटनपरात्कोऽपि न परः । / 1 / / तस्य वचनं सदुपदेशः, तच्च धन्येभ्य एव । ग्राह्य * गुरवो वितरन्ति, नेतरेभ्यः । उक्तं च-धन्नाणमेव गुरुणो । उवएसं दिति गुणमहोअहिणो । / चंदणरसो य उन्नान्न्। * * निवडए नेय अंगंमि । / 1 / / यस्तु गुरुभिर्भण्यमानं वचनं भावेन पीयूषवत्पिबति तस्य परमसौहित्याय स्यात् । * यदाह श्रीधर्मदासगणिः - जो गिण्हइ गुरुवयणं । भण्णंतं भावओ विसुद्धमणो । / ओसहमिव पिज्जंतं । तं तस्स र में सुहावहं होइ । / 1 / / यद्यपि जीवानां प्रमदासंपदाद्याः पदार्था ग्राह्याः सन्ति तथापि तेषां क्षणविनश्वरत्वात्किंपाक-* * फलवत्परिणामविरसत्वाच्च न ग्राह्यत्वं, अतो धर्मोपदेशस्यैव परमार्थतो ग्राह्यत्वमुपदेश्यत्वं च । यदुक्तं- नोपकारो के जगत्यत्र । तादृशः कोऽपि विद्यते । / यादृशी दुःखविच्छेदा-प्राणिनां धर्मदेशना । / 1 / / अतो गुरुवचनमेव * * हितैषिणा ग्राह्यं, अत्रार्थे रत्नसारकुमारकथा, तथाहि - ऋ इहैव जंबूद्वीपप्रज्ञप्तिश्रुतविश्रुतस्वरूपे जंबूद्वीपे निवासिजनजनितहर्षप्रकर्षे भारते वर्षे रत्नपुरं नाम नगरम्, र । यत्र चित्रतररत्ननिर्मितश्रीमदर्हदुरुमंदिरांशुभिरंधकारनिकरो निराकृतः क्वापि नैव लभते ह्यवस्थितिम् । तत्र के प्रश्नो. * रत्नांगदो नाम राजा, यत्प्रतापतपनातपतप्ताः कौशिका इव रिपुक्षितिपालाः काननाचलगुहादिषु दुःखान्नित्यमेव + सटीका * समयं गमयन्ति । तस्य रत्नप्रभा नाम राज्ञी, यदीयरूपं निजरूपतोऽपि मनोहरं प्रेक्ष्य सुपर्ववध्वोऽमंदमंदाक्षविलक्षवक्त्रा + ॥ 5 ॥ Jan Education temation For Person & Private Use Only
Page #15
--------------------------------------------------------------------------
________________ सुतजन्मोत्सवम् * अद्यापि लोकेऽवतरन्ति नैव । तयोः सकलजीवलोकसारं पंचोपचारं विषयसुखप्राग्भारं सेवमानयोः क्रमेण * * पट्टदेव्याः कुक्षिकमले कलहंसवदवातरत्कोऽपि रत्नराशिस्वप्नसूचितो जीवः । अतीतेषु सार्धाष्टमदिवसेषु नवमासेषु * - सुषुवे प्राचीव देवी भास्वन्तमिव महसा दिशः प्रकाशयंतं सुतम् । अत्रांतरे प्रियंवदा नाम दासी सभासीनं * महीनमित्यवर्धयत् - देव देवकुमाराणां । प्रतिच्छंद इवापरः । / रत्नप्रभामहादेव्या-स्तनयः समजायत । / 1 / / राजाप्येतदाकर्ण्य प्रमोदमेदुरोऽभूत् । यतः - आनंदं जनको बिभर्ति हृदये स्वास्थ्यं जनन्यद्भुतम् । तृप्तिं पूर्वज-* ऋ पूरुषाः स्वसुहृदो हर्षं विषादं द्विषः । / प्रत्याशां च पितृष्वसापि गुरवो देवास्तु पूजाः परास्तुल्या(स्तुत्या पाठा.)धिक्यगुणा * हि तत्सुतजनिः कल्पद्रुमेभ्योऽधिका । / 1 / / ततस्तस्यै दास्यै मुकुटवर्जमन्यदाभरणादि वितीर्य नृपवर्यः । सुतजन्मोत्सवमेवमकारयत् - यत्र रचयन्ति (पौरा) युगमुशलकलशध्वजातोरणान् । शुभऋचः प्रोच्चरन्ति द्विजाः । आनयत्यक्षतापूर्णपात्राण्यलं रे * स्त्रैणमाविर्भवद्ववलकलमंगलम् । पापठंत्यात्मगुरुसंयुता मातृकां वटुका उरुरवं सौम्यपदपूर्विकाम् । गुप्तिपारं * * लभन्ते रिपुक्ष्माधवाः । ढोकयन्त्यश्वरथकरिघटा नवनवाः । पंचशब्दाः प्रसर्पन्ति श्रुतिसुखकराः । प्रतिपदं चारु * * खेलन्ति तालाचराः । वर्तन्ते दानसन्मानमुख्यक्रियाः । प्रविलसन्त्युन्मुदः पुर्जनाः सप्रियाः । एवंविधे सुराणामपि । * मनोहरे सुतजन्ममहोत्सवे जायमाने प्रथमे दिने स्थितिपतितं, तृतीये सूर्येन्दुदर्शनं, षष्ठे रात्रिजागरणं, एकादशे के * जातकर्मशुद्धिमाधाय प्राप्ते च द्वादशे सौवासिनीप्रमुखकुटुंबमविलंबमशनपानखाद्यस्वाद्यविचित्रवस्त्रालंकारादिना * प्रश्नो. सटीका ॥ 6 ॥ ww.jainelibrary.org
Page #16
--------------------------------------------------------------------------
________________ * सन्मान्य रत्नराशिस्वप्नानुसाराद्रत्नसार इति पुत्रस्य नाम पितृभ्यामकारि । बालोऽपि बालेन्दुरिव पंचधात्रीभिः * प्र.1 पाल्यमानः पितृमनोरथैः सार्धं वृद्धिमाप । जाते च तस्मिन्नष्टाब्ददेश्ये पितृभ्यामित्यचिन्ति-अध्याप्यते * कुमाराध्ययनम् कुमारोऽयं । विद्याः सर्वगुणास्पदम् । / पुमान् विद्याविहीनस्तु । पशुरेव न संशयः । / 1 / / यदुक्तं - विद्या नाम । * नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं । विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । / विद्या बंधुजनो * विदेशगमने विद्या परा देवता । विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥ 1 ॥ ततः पितृभ्यां मार्गशीर्षे ज्ञानपंचम्यां गुरुपुष्ययोगे सोत्सवमुपश्रीकंठोपाध्यायमध्ययनाय निवेशितः सुतः । के * सोऽपि द्वैतीयीकवयसा सह जग्राह समग्राः कलाः । कलाचार्योऽपि द्वासप्ततिकलासारं कुमारं मत्वा नृपसमीपमानयत्, * राजाऽपि कुमारकलावलोकनाज्जातानंदो दारिद्मविद्राविणा द्रविणादिना पंडितं सत्कृत्य यावद्विससर्ज तावदुरस्थल-* * लुलत्पुष्पमालो वनपालो रयादेत्य प्रांजलिरिलापालं व्यजिज्ञपत्-स्वामिन् ! वः कुसुमाकराभिधवने दन्ती सितांगश्चतु-* * तस्तुंग उपागतोऽद्य समदः साक्षादिवैरावणः ॥ किञ्चासौ तरुभंगमाशुग इवाऽऽधत्ते ततस्तद्ग्रहे । कश्चिच्चिंत्य * * उपक्रमश् चिरयितुं नैवोचितं सांप्रतम् । / 1 ॥ भूपालोऽपि वनपालादित्याकर्ण्य करिग्रहाय स्वयमुत्तिष्ठमानो विक्रमसारेण + * कुमारेण भणितः-कोऽयं तस्मिन्निभे तात-पादानां विक्रमक्रमः ॥ प्रसीद मे प्रदेशाज्ञां । येनाऽऽशु तमुपानये मैं प्रश्नो. * ॥ 1 ॥ वत्स ! साधूक्तं, साध्यतां साध्यमिति राज्ञादिष्टस्तुरगारूढः प्रौढपरिवारपरिवृतः कुमारस्तेन वनपालेन * सटीका * दर्शितमार्गप्रचारस्तदेव वनमासदत्, दृष्ट्वा च तत्र शतपत्रनालमोटं मोटयन्तं विटपिजालं व्यालमित्याक्षिपत्-AH * ॥ 7 ॥
Page #17
--------------------------------------------------------------------------
________________ हरणं * पापोन्मूलितैरेभि-भूरिभिर्भूरुहैः किमु ? ॥ यदि शूरोऽसि धीरोऽसि । तर्हि मत्संमुखीभव । / 1 / / इत्याक्षिप्तः कर्यपि * * प्रसारितकरः कुमाराऽभिमुखमधावत्, कुमारोऽपि हयादुत्तीर्य स्वोत्तरीयं संवेष्ट्य करिपुरश्चिक्षेप । अनेकपोऽपि + कुमाराऽप* कोपामातस्तत्र परिणतः, कुमारोऽपि छेकतया दन्तमूले पदं दत्वा यावत्कुंभिकुंभस्थलमारूढस्तावत्स गजः परिजनस्य । करिरूपेण * पश्यत एवोत्पपात हरगलश्यामले व्योममंडले गतो लोचनागोचरं प्राप्तश्च क्षणादेव लसल्लक्ष्मीभरं वैताढ्यभूधरं, मैं * स्थितश्च तत्र विचित्रतरुराजिराजितारामभूभागे । ततः स करिरूपमपहाय चलत्कुंडलाऽऽभरणं विद्याधररूपं के स्वीकृत्येत्यवादीत्, कुमार ! तिष्ठ क्षणमेकमत्रा-'शोकद्मूले कथयामि यावत् । / त्वदागमं श्रीपुरनायकस्य । 7 shriivryvidyaadhrckrinno'gre||1|| इत्युदीर्य तस्मिन् गते कुमारोऽध्यासीत्-विद्याभृता किमेतेन । हृतोऽहं किमुतान्या॥ * * चिंतया तावदुद्यान-श्रियं पश्यामि सुन्दराम् (हृद्यां विलोकये पाठा.) / / 1 / / ततस्तत्र भ्रमन् कुमारोऽगादेकस्य * विश्राणितप्राणिमनःस्पृहस्य कदलीगृहस्य समीपभुवं, तत्र च लतान्तरितः सखीयुतामेकां पुष्पतल्पस्थां कन्यां का में दृष्ट्वेत्यचिंतयत्-अहो अस्या आस्यं कटरि नयने भालमरिरे । कपोलाभ्यां भद्रं शुकमुखमिव घ्राणपुटकम् । / * श्रवःपालीदोला किल वपुरि बिंबाधरयुगम् । किमन्यत्सर्वेऽपि प्रकृतिसुभगास्तन्ववयवाः । / 1 / / तथाप्येषा च्कोराक्स्सी। * सांप्रतं विरहासहा । / कस्याप्यमुद्रं सौभाग्यं । प्रकटीकुरुतेतराम् । / 2 / / इति विमृशति सति कुमारे कन्यकयाभाणि-शृणु * प्रश्नो. सखि चंपकलतिके । स्वीयगृहं तादृशं परित्यज्य । / यद्यप्युद्यानमहं । समियाय मधुश्रिया शिशिरम् । / 1 / / तथापि सटीका * कुरंग्या इव मे व्यथितायाः स्मरनिषादविशिखोघैः प्रतिभात्ययमारामो ज्वलन इव प्रज्वलन्नधुना । तथाहि - ॥ 8 ॥ For Personal & Private Use Only Munaw.jainelibral
Page #18
--------------------------------------------------------------------------
________________ प्र.1 * ज्वालावन्नवमंजरीभिरभितो देहं दहन्त्याम्रकाः । संतापं प्रथयन्ति किंशुकसुमान्युद्यत्स्फुलिंगालिवत् ॥ * परितामनं * कंकेलिद्रुमपल्लवाः सुखलवावच्छेदिनोऽङ्गारवद् । भुंग्यः कोकिलनायका अपि भृशं रंगापहा धूमवत् । / 1 / / कृतो * कन्यायाः वायुक्षेपः कदलीदलपक्षेण रचितो-'तिशीतैर्निर्वृतैः कुसुमनिकरैः प्रस्तरवरः । / उरोमूलं सिक्तं परिमललसच्चंदनरसइ* रसौ दाहो देहात्तदपि सखि मे नो विरमति । / 2 / / किंच-पंचेषुरपि पञ्चेषु-र्यन्मे हृदयलक्षके । / इषुलक्षं क्षिपत्येष । / * लक्षेषुस्तेन लक्ष्यते । / 3 / / तस्य मे मंदभाग्यायाः । सुभगस्य निभालनम् । असुलभं तदेतर्हि । मरणं शरणं किल के * ॥ 4 / / कुमारोऽप्येवं श्रुत्वाऽध्यासीत् तस्यैव पुरुषस्येह । सफलं वेद्मि जीवितम् । / यत्राऽनुरक्तचित्तेयं । बालैवं परिताम्यति । / 1 / / चंपकलतापि तदाकर्ण्य प्रोचे-मा ताम्य क्षितिपालपुत्रि सुतरां धीरा भव त्वन्मनो - वाञ्छावल्लिरसौ । * फलिष्यति यदद्यैव त्वदीयः पिता । / श्रीमद्रत्नपुरे सुवेगखचरं रत्नांगदक्ष्मापतेः । सूनोरानयनाय रत्नपदतः सारस्य - * संप्राहिणोत् । / 1 / / तेनाप्यागत्य संप्रत्यवनिपतिपुरोऽभाणि यत्कुंभिरूप-व्याजात्सोऽव्याजबुद्धि-र्दुततरमपहृत्याऽत्र युष्मद्वनान्तः । / आनीयाऽस्थाप्यशोकद्रुमतल इति चाकर्ण्य हृष्टा समागाम् । त्वत्पार्वं तत्सखि त्वं भज * जनितसदादृग्विनोदं प्रमोदम् ॥ 2 / / कुमारोऽप्येतदुक्तिप्रत्युक्तिसुधां श्रुतिशुक्त्या निपीय हृष्टमनाः पुनरशोक* तरुतलमायातश्चिंतयामास-हुं ज्ञातमस्यास्तन्वंग्याः । पाणिपीडनकर्मणे । अहमानायितोऽत्रैत-त्पित्रा तच्चित्त के प्रश्नो. नृत्य भोः । / 1 / / ततस्तत्कालमेव विद्याधरेन्द्रप्रहितैर्विद्याधरैरेत्य कुमारः पुरे सोत्सवं प्रावेश्यत, स्थापितश्च स्फुरदिंदिरे - सटीका * पृथग्मंदिरे, खेचरचक्री अपि तत्रायातः, स्मराकारं कुमारं दृष्ट्वा हृष्ट इत्यभाषिष्ट-कुमार सद्गुणाधार । समाकर्णय * or PSRS & Private Use Only // 9 // Jai
Page #19
--------------------------------------------------------------------------
________________ ******** कारणम् । / यदर्थमपहृत्यात्र । त्वमाश्वानायितो मया ॥ 9 ॥ अस्त्यभ्यस्तचतुः षष्टिकला मे रत्नमंजरी ॥ दुहिता श्रीमतीदेवी-कुक्षिमानसहंसिका ॥2॥ सान्यदा मत्प्रणामार्थं । जनन्याऽऽस्थानमंडपे ॥ प्रेषितास्याश्च सौंदर्यं । निरीक्ष्येत्युदितं मया ॥3॥ स कोऽप्यस्ति पुमान् योऽस्या । योग्यो भवति वल्लभः । तत एकेन केनापि । प्रोचे खेचरबंदिना ॥4॥ देव रत्नपुरेशश्री - रत्नांगदनृपांगजः । आह्वया रत्नसारोऽस्ति । कुमारो रुचिराकृतिः ॥ 5 ॥ गोविंदस्य यथा लक्ष्मी-र्यथा शंभो: शिवा तथा । स एवास्या भवत्पुत्र्याः । उचितो भूचरो वरः ॥ 6 ॥ तन्निशम्य तथा दधेऽनुरागं त्वयि सा यथा ॥ विद्याधरकुमाराणां । नामापि सहते न हि ॥7॥ किन्तु सा निर्वृतिं काप्य-लभमाना मनागपि ॥ ध्यायंती त्वद्गुणग्रामा - नेव तिष्ठति कष्टतः ॥8॥ तद्जवेनैव तां रत्न - मंजरीं परिणीय माम् । / प्रमोदय यतः सन्तः । प्रार्थिता न पराङ्मुखाः ॥ 9 ॥ कुमारोऽप्युचे - पूज्यपादैर्यदादिष्टं । तत्कुर्वेऽहमसंशयम् । / यतो विनीतो न गुरु- वाग्विपर्ययकृद्भवेत् ॥1॥ ततः प्रीतः खेचरपतिः कुमारपक्षीयं विद्याधरविद्याधरीवर्गं सज्जीकृत्य कृत्यविन्निजप्रासादमाससाद, प्रारब्धमुभयत्रापि शुभे क्षणे वैवाहिकमंगलं, स्नापितौ वधूवरौ कलधौतकलशाऽऽहृतपवित्रपद्महृदादितीर्थजलैः, विलिप्तो हरिचंदनेन, परिधापितौ सदशविशदकौशेयांशुकैः, मालितौ पुष्पमालाभिः, शृंगारितौ विभूषणैः, कारितौ समयोचितरक्षाकंडकादिकृत्यं, आनीता वंशाः कृता कनककुंभविभूषिता वेदिका, ईदशे च शुभमये समये वाद्यमानेष्वातोद्येषु सर्वद्धर्ज्या स्वसौधादुपेतो विवाहमंडपद्वारं तुरंगमारूढो भूपरिवृढसुतः, कृते च श्वश्रूभिर्लवणपानीयोत्तारणे प्र. 1 पाणिग्रहणम् प्रश्नो. सटीका 119011
Page #20
--------------------------------------------------------------------------
________________ शुकराजेनपित्रादि वृतान्तकथनम् * प्राविशद्विवाहमंडपान्तः / ततः शुभलग्नेऽग्निसमक्षं चतुर्वे धवलमंगलगानपंचशब्दवादनपूर्वं भ्रामितौ मिथो * * योजितकरौ वधूवरौ, अपि च-खचरस्त्रीजननृत्यप्रवरं / सुस्वरतरुणीगीतिप्रकरम् // नानाविस्मयरंजितनृगणं / * समजन्येवं पाणिग्रहणम् / / 1 / / दत्तं च पाणिमोचनपर्वणि कुमाराय दिव्यवस्त्रालंकारादि, पाठसिद्धं विद्यावृंदं च - * श्वशुरखचरस्वामिना / ततः सदारः कुमारः सोत्सवमगात् स्वागारम्, अभून्मुकुंदक्षीरोदधिनंदिन्योरिव तयोः परम* प्रेम / एकदानेकानोकहसंकुलायां गृहोपवनिकायां क्रीडतः सदारस्य कुमारस्य करांभोजमभजदकस्मादेवाकाशादुत्तीर्येकः * * शुकः / कुमारोऽपि तं क्रीडाशुकं स्वकीयं मत्वा प्रीत्यालिंग्य च पित्रादिस्वरूपमेवमपृच्छत्-शुकराज ! * / समाख्याहि / पित्रोः परिकरस्य च / / कुशलं तत् श्रुतौ यस्मादुत्सुकं मम मानसम् / / 1 / / कीरोऽप्याह स्म-स्वामिंस्तव / से गजोपज्ञे-'पहारे परिवारतः / / श्रुते पित्रादयो लोकाः / खेदमेदस्वितामगुः / / 1 / / तदा हि युगपत्तेषां / चक्षुःप्रक्षरद-* * श्रुभिः / / इलातलं तथा सिक्तं / नावा तार्यमभूद्यथा // 2 // किञ्च त्वद्विरहाबाल-व्यालव्यालुप्तचेतनाः / / कष्टं र तिष्ठन्ति पित्राद्या / आलेख्यलिखिता इव / / 3 / / अहमप्यधिकां मूछौ~ / प्राप्तः प्रभुं विनाकृतः / / नवरं हि * भवद्भाग्यो- दयादुद्जीवितस्ततः / / 4 / / गत्वा तेषां पुरोऽवाचं / पूज्याः शृणुत मद्वचः / / विषादं त्यजतात्यन्तं / / * प्रमोदं श्रयत द्रुतम् / / 5 / / युग्मं / / मासप्रान्ते कुमारं त-च्छुद्धिं वा यदि नानये / / तदा ज्वालावलीचंडे / वह्निकुंडे के * विशाम्यहम् / / 6 / / इति प्रतिज्ञामासूत्र्य / निर्गतो नगरात्ततः / / ग्रामाऽऽरामाकरपुर-सरिद्गिरिगुहादिषु / / 7 / / / स्थानेषु भूरिषु भ्राम्यन्नभाग्य इव सेवधिम् / त्वां नापमधुना दैवात्त्वं दृष्टो दृष्टिपारणम् / / 8 / / युग्मम् / / तदलं हि प्रश्नो. सटीका // 11 // For Personal & Private Use Only
Page #21
--------------------------------------------------------------------------
________________ क्क्क्क्क्क्क्क्क्क्********** * विलंबेन । पित्रादिजनतुष्टये । कुरु प्रयाणकं यस्मा-त्पूर्णः प्रायो ममावधिः ॥ 9 ॥ कुमारोऽप्येवं श्रुत्वा * प्र.1 * बाष्पाविलविलोचनोऽचिंतयत्-धिग्मां निमग्नं विषयार्णवान्तरे । संप्रापितो येन हि तादृशां दशाम् । / पित्रादि-* पितृसमीप वर्गोऽतिनिसर्गवत्सलो । गत्वा तदेतद्यपि तं प्रमोदये । / 1 ॥ ततः शुकेन साकं श्वशुरोपान्तमेत्य कुमारो । गमनम् * व्याजहार-देवाद्यानेन कीरेणा-गत्य रत्नपुरीपुरात् । / चिंताऽऽचान्तर्हृदोः पित्रो-वृत्तान्तोऽभाणि मत्पुरः । / 1 / / * तदद्यैवाऽभवत्पित्रो-दर्शनोत्कं मनो मम । / तत्तत्र गमनार्थं मा-मनुजानीहि वेगतः ॥ 2 ॥ तदाकर्ण्य खेचराधिपोऽपि * न प्राघुणैर्वेश्म वसतीति ध्यात्वा सगद्गदमुदीरयामास - * वत्स त्वं व्रज नेति हारि वचनं तिष्ठेति च प्रस्थिते । विघ्नं मौनमुताऽऽश्रये यदि तदा तु स्यादुदासीनता । / * तत्किं वन्यथवा कृतं परिविमर्शेनाऽमुना वेगतः । स्वौ मातापितरौ वियोगविधुरौ गत्वा समानंदय । / 1 / / इति * कुमारस्याऽनुज्ञां दत्वा रत्नमञ्जरीसुतामाकार्य च समयोचितमुवाच-अभ्युत्थानमुपागते गृहपतौ तद्भाषणे नम्रता । रे * तत्पादार्पितदृष्टिरासनविधिस्तस्योपचर्या स्वयम् । / सुप्ते तत्र शयीत तत्प्रथमतो मुञ्चेच्च शय्यामिति । प्राच्यैः पुत्रि के निवेदिताः कुलवधूसिद्धांतधर्मा अमी । / 1 / / इत्यादि पुत्र्याः शिक्षां दत्वा स सादरं सदारं कुमारं व्यस्राक्षीत् । * कुमारोऽपि शुकराजकलत्रमित्रविद्याधरैः समं विमानाधिरूढः प्रौढविभवो निमेषोन्मेषवद्गगनमुल्लंघमानो में प्रश्नो. रत्नपुरपरिसरमाजग्मिवान् । किमाकाशात्काश्यप्यां निपतति वातोत्क्षिप्तो रत्नाकरभवो रत्नप्रकरः ? किंवाऽवतरति है सटीका * मरुत्पथभ्रमश्रमसकष्टं समग्र ग्रहचक्रम् ? किंवा स्वयमायाति पुण्यफलसंशयकृतां प्रत्ययमुत्पादयितुमिव नाकलोक * ॥ 12 ॥ Jam ducation International 3 ve Use Only
Page #22
--------------------------------------------------------------------------
________________ ************** इत्यादिजल्पपरैः पौरैर्दृश्यमाणानि विचित्रछत्राणीव विमानानि पुरोपरि तस्थुः । ततः शुकोऽभ्येत्य सभानिविष्टं सकष्टं भूपमेवमवर्धयत्-जवाद्विषादमुज्यतां । हृदि प्रमुद्विधीयताम् । / यदेति देव ते सुतः । कलत्रखेचरान्वितः ॥ 1 ॥ नृपोऽपि केकीव स्वतनयाऽऽगमनपर्जन्यगर्जारवश्रवणाऽऽविर्भवत्प्रमोदभरः पुरातर्महोत्सवमेवमकारयत् -स्थाने स्थाने प्रपंच्यन्ते । चा रोमांचदायिनः ॥ प्रतिवेश्म निवेश्यन्ते । रंभास्तंभाः सतोरणाः ॥1॥ मौक्तिकानां विधीयन्ते । स्वस्तिकानि सहस्रशः । पुष्पस्रजोऽवलंब्यन्ते । प्रोल्लास्यन्ते ध्वजापटाः ॥2॥ वितन्यन्ते वितानानि । रच्यन्ते पटमंडपाः । / राजवर्त्मानि सिच्यन्ते । श्रीखंडघुसृणद्रवैः ॥ 3॥ दृगानंदप्रदं नृत्यं । कार्यन्ते पणयोषितः । / सोसूत्र्यन्ते मृदंगादि - वादित्रपरिवादिनम् ॥4॥ गीयते सधवावर्गैः । कलं धवलमंगलम् ॥ भट्टथट्टैश्च पठ्यन्ते । बिरुदावलयोऽनघाः । / 5 / / इत्यादिमहे जायमाने कुमारः पौरान् पौरांगनाश्च विस्मापयंस्तातप्रासादं प्राविशत्, ततो विमानादुत्तीर्य सपरिजनो भूजानिजन्मा पितृमातृपादानवन्दत, ताभ्यामपि प्रमोदात्कुमारमभिनन्द्य प्रोक्तम्, वत्स त्वदीयविरहानलसंभवानि । सोढानि यान्यहह दुःखकदंबकानि । नीतानि तानि भवदागमनामृतेन । नाशं तदात्मचरितं वद सप्रपञ्चम् ॥1॥ न नाम नामाददते हि साधव इति कुमारभ्रूसंज्ञया सर्वमप्युर्वीपतिपुत्रचरितं कीरः प्रकटीचकार । नृपोऽपि तदाकर्णनोद्भवदानंदो नंदनमवादीत् - वत्सैका पालिता सम्यक् । क्षमाऽन्या या निशम्यते । / तां पालयितुमस्माकं । स्वांतमुत्कंठतेतराम् ॥1॥ त्वयि भारं तदाद्याया । आरोपयितुमुत्सहे । द्वितीयस्याः पुनर्भारं । वोढुं वाञ्छामि सम्प्रति ॥ 2 ॥ स च व्रतेन पाल्यः स्या - दतो राज्यं समाश्रय ॥ स सुतेषु For Personal & Private Use Only pra. 1 कुमारप्रवेश महोत्सवं पितृव्रतग्रहणेच्छा प्रश्नो. सटीका 119 3 11
Page #23
--------------------------------------------------------------------------
________________ Mi Mi Mi Mi to yo hi / पितृवाक्यकरो भवेत् ॥ 3 ॥ किं च पुत्रः पितॄनर्ह - द्धर्ममार्गे प्रवर्त्तयन् । अनृणः स्याद्यतः प्रोक्तं । श्रीस्थानांगाभिधागमे ॥4॥ जहा पैदिणं केइ पुरिसे सयपागेण सहस्सपागेण वा तिल्लेण अम्मापियरं अभंगेइ अठ्ठिमंसरोमसुहकारिणीए संवाहणाए संवाहिता, सुरहिणा उव्वट्टएणं उव्वट्टित्ता, उसिणोदगगंधोदगसिओदगेहिं मज्झित्ता, वत्थाभरणकेसमल्लालंकारेहिं अलंकारिता, मणुन्नं थालीपक्कठ्ठारसवंजणजुत्तं भोयणं भोयावित्ता, जावज्जीवाए पिट्ठीए वहिज्जा, तहवि न हवै तेसिं पडियारो, अह पुण ताई केवलिपन्नत्ते धम्मे कहमवि ठावेइ ता हव पडियारो, जओ धम्मे ठावंतेणं अणंतजरमरणरोयसोयदालिद्दाइदुक्खेहिंतो मोइयाणि निरावाहे अनंते सास मुक्खे संजोइयाणि पत्ताणि य ताणि हवंति । अलंघ्यो गुरुगिरां व्यापार इति कुमारोऽपि तत्पितृवचोऽमन्यत । राजापि कुमारस्योत्सवपूर्वं राज्याऽभिषेकमाधाय स्वयं श्रीज्ञानभानुगुरुपादमूले प्रव्रज्य शिवमसाधयत् । रत्नसारनृपोऽपि राज्यं पालयन् भोगाननुभवन्नन्यदा ब्राह्मे मुहूर्ते सुप्तोत्थित इत्यचिन्तयत्-प्राच्ये भवे किं शुभकर्म चक्रे । येनाऽऽप्तवानीदृशमाधिपत्यम् । / पृच्छामि तद्धेतुमुषस्यवश्य मायान्ति चेत्सद्गुरवोऽतिविज्ञाः ॥ 1 ॥ इति ध्यायतः क्ष्माधवस्य विरराम तमोमयी तमा, अभूदन्धकारापहमहः, ततः प्राभातिकं कृत्यं कृत्वा यावद् भूशक्र इव सुधर्मां सभामभूषयत्तावत्कंठपीठलुठन्मुक्ताहारः प्रतीहारः समेत्य नतिपूर्वमूर्वीशं vyjijnypt-दिदृक्स्सुर्देव्पादानां। तिष्ठति द्वारि वारितः । / उद्यानपालकस्तत्किं । समायाति स याति वा ॥9॥ नृपोऽप्यूचे - अलं विलंबमुत्सृज्य । वेत्रिंस्तं वनपालकं । / प्रवेशय यतस्तस्य । कोऽपि हेतुर्भविष्यति ॥1॥ वेत्रिणापि प्रवेशितो वनपालः क्ष्मापालमानम्य प्र. 1 कुमारराज्याभिषेको राज्ञः शिवसाधना च प्रश्नो. सटीका 119811.org
Page #24
--------------------------------------------------------------------------
________________ *********क्क्क्क्क्क्क्क्क्क्क्क्क्क्* * विज्ञपयतिस्म । स्वामिन्निदानी कुसुमाऽऽकराऽऽरामे समैयरुः । / बहुशिष्यपरिवारा । विनयंधरसूरयः । / 1 / / * प्र.1 तन्निशम्य विशांपतिरुदंचद्रोमांचकंचुकश्चिंतयामास-अहोऽनभ्राजनि मेघवृष्टि-रहो विना पुष्पमभूत्फलर्द्धिः ॥ * गुरुपादमूले गमनं पूर्व एतर्हि कर्णामृतपारणाभं । samaya'pAdAgamanaM श्रुतं यत् ॥ 1 ॥ इति ध्यात्वाऽवनीपालो वनीपालाय यथोचितं जन्मस्वरूप प्रीतिदानमदात् । यदागमः-वित्तीओ सुवन्नस्स । बारस अद्धं च सयसहस्साई । / तावैयं चिय कोडी । पीइदाणं । * तु चक्किस्स । / 1 / / एवं चेव पमाणं । नवरं रययं तु केसवा दिति । / मंडलियाणं च तहा । पीइदाणं सयसहस्सा ॥ 2 ॥ भत्तिविहवाणुरूवं । अन्नेवि य दिति इब्भमाईया । सोऊण जिणागमणं । निउत्तमनिओइएसु वा । / 3 / / / ततः सपरिजनो भूजानिः पट्टगजमारुह्य धार्यमाणश्वेतातपत्रचामराभ्यां वीज्यमानो मुनिपतिपदपूतोद्यानप्रदेशमासाद्य । * पंचापि राज्यचिह्नानि व्युत्सृज्य पंचांगप्रणिपातेन सपरिवारान् सूरीन्नत्वोचितस्थानमुपाविशत् । आचार्या अपि में * पाणिमूद्धर्वीकृत्य नृपादिजनं धर्मलाभेनाभिनन्द्य च धर्मदेशनामिति चक्रुः - भो भोः शुभमतयोऽस्मि-श्चातुर्गतिके * - दुरन्तसंसारे । / सर्वोऽपि जीवराशिः । संसरति सदैव दुःखार्त्तः । / 1 / / तत्रोत्कृष्टत आदौ । निगोदमध्ये भ्व्स्थितिर्न्न्ता। पृथ्वीकायाद्येषु च । जीवानां संख्ययाऽतीता ॥ 2 ॥ त्रसराशौ संख्याता । सप्ताष्टमिता शरेन्द्रियेषु तथा ॥ सुरनारकयुग्मित्वे-ष्वेकैका जिनवरैरुक्ता ॥ 3 ॥ एवं भवे भ्रमद्भिः । कथमपि मानुष्यकादिसामग्रीं । संप्राप्य के यत्युपासक-धर्मविधौ बुधाः श्रमः क्रियताम् । / 4 / / इति व्याख्यां श्रुत्वा जातसंयमपरिणामोऽपि नृपः स्वप्राग्भवस्वरूपं * सटीका जिज्ञासुः प्रांजलिर्गुरूनित्यपृच्छत् - भगवन् श्रोतुमिच्छामि । स्वरूपं पूर्वजन्मनः । तद्विधाय दयां samyak । ॥ 15 // prazno. Jan Education Interations For Personal & Private Use Only
Page #25
--------------------------------------------------------------------------
________________ * समाख्याहि मदग्रतः // 1 // गुरवोऽप्यूचुः-शृणु राजन्निहैवास्ति / भरते विंध्यभूधरः / तदीयोपत्यकाभागे / * प्र.1 पंचपरमेष्ठि* सोमपल्लीति पल्लिका / / 1 // तस्यां पल्लीपतिः सोमाऽभिधः प्रकृतिभद्रकः / / तस्याऽभूद्रोहिनी सोमा / नाम्नापि के पचप नमस्कार * क्रिययापि हि / / 2 / / अथ सार्थात्परिभ्रष्टा / धर्मघोषमुनीश्वराः / / भ्रमन्तः आगताः पल्लयां / तत्पुण्यप्रेरिता इव प्रभाववर्णनम् // 3 // तत्र तान् पाप्मभिर्भिल्लै व्याघेरिव धुरंधरान् / / कदर्यमानान् पल्लींद्रः / प्रेक्ष्य तेभ्यो व्यमोचयत् // 4 // * ततस्तेनाऽऽत्मना साकं / महात्मानः सभक्तिकम् / / निन्यिरे धार्मिकैर्लोकैः / संकुले क्वाऽपि पत्तने / / 5 / / तान्नत्वा के * मुदितः पल्लीपतिर्निजगृहं प्रति // यावद्व्याघुटितस्तावत्सोऽभाष्यत यतीश्वरैः / / 6 / / भाविभद्र ! सुरौद्राणां / पुल्लिंद्राणामुपद्रवात् / / त्वया वरेण्य कारुण्य-वता निस्तारिता वयम् / / 7 / / तदेतेनापि पुण्येन / भावी त्वं संपदा / * पदम् / / तथापि त्वत्पुरो ब्रमः / किमप्यायतिसुंदरम् / / 8॥ सोऽप्यूचे पूज्यपादाब्जाः / समादिशत येन तत् / / कर्वे * * सुसेवकः स्वामि-कृत्ये न हि विलंबते / / 9 / / ततस्ते गुरवः पंच-परमेष्ठिनमस्कृतिम् / / तत्पुरस्तादुपादिक्ष-* न्मुक्तिश्रीदूतिकामिव / / 10 / / अस्याश्च स्मृतिमात्रेण / प्राणभाजां भवे भवे / / विपदो हि विपद्यन्ते / संपद्यन्ते ca / ra sNpdH॥11|| यतः-स्फुर्जत्करीन्द्रहरिसंगर (हरसंहर पाठा.)कालकूट-व्यालाऽनलादिभवभीमभयाऽपहारी / / स्वर्गाप* वर्गसुखसाधनकल्पवृक्षः / क्षीणाऽशुभो विजयते परमेष्ठिमंत्रः / / 1 / / भरतेषु विदेहेष्वै-रवतेष्वपि पंचसु / / श्रीद्वाद* शांग्याः परमं / रहस्यमिदमुच्यते / / 12 / / अमुष्या लक्षजापेन / जिनार्चार्चनपूर्वकम् / / तीर्थ्कृन्नाम्क्र्मापि। बध्नाति सटीका न हि संशयः / / 13 / / तद्भो असंशयमसौ / स्मर्तव्या शुद्धभावतः / / यथा tava bhvNtyuccai-mnovaanychitsiddhyH||14|| va bhvtyuvmnaavaanychtaasdhpH||78|| * // 16 // prazno. ucation International For Personal Private Use Only
Page #26
--------------------------------------------------------------------------
________________ तेषां गुरूणां वचन--मीदृगादाय पल्लिराट् ॥ मन्वानो धन्यमात्मानं । निजां पल्लीमुपाययइअउ । / 15 / / ततः सोऽपाठयत्पंचनमस्कारं प्रियामपि । / स्वकंठाभरणीचक्रे । तं हारमिव सापि हि ॥16॥ स पल्लीशः क्र्मान्मृत्वा। परमेष्ठिनमस्कृतेः ॥ प्रभावात्त्वमभूरत्र । रत्नसाराभिधो नृपः ॥17॥ सापि प्राग्भवकांता ते । राज्ञ्यभूद्रलमंजरी ॥ अहो गुरुगिरामंगी - कारः किं किं करोति न ॥18॥ इति प्राग्भवस्वरूपं श्रुत्वा जातिस्मृतिं प्राप्य चाहो गुरुवचनादानफलमिति सप्रियः क्ष्मापतिः पुनरपि गुरून् व्यजिज्ञपत्-पूज्याः क्षणं प्रतीक्षध्वं । यावद्गत्वा निजे पदे ॥ सुतं न्यस्याऽऽयामि युष्मचनाऽऽदानहेतवे ॥ 1 ॥ भगवानप्येवमुपबृंहयति स्म - भो भो देवानुप्रिय । धन्योऽसि तथा सुलब्धजन्मासि । / यस्येदृशी त्वेहा। प्रतिबंधं तदपि मा कार्षीः ॥ 1 ॥ ततो नृपः सपरिकरः प्रासादमासाद्य रत्नमंजरीकुक्षिभवं रत्नशेखरं सुतं सोत्सवं राज्ये निवेश्याऽपरं परिवारं यथायोग्यं सत्कृत्याऽमारिघोषणापूर्वमर्हद्गृहेष्वष्टाह्निकाविधानमुद्दिश्य नरविमानारूढः सुतभूपकारितनिष्क्रमणोत्सवो दीनादिदानं ददानश्चिरं चरणसाम्राज्यं पालयेरिति कुलवृद्धावचः कर्णगोचरीकुर्वन् पुनर्वनमेत्य ततोऽवरुह्य दृषद्वृंदमिव भूषणादि मुक्त्वा च गुरून् विज्ञपयामास - पूज्याः प्र्स्त्तिमासूत्र्य्। संसारावट-कोटरे । / पतन्तं व्रतरज्ज्चा मां । सकलत्रं समुद्धर ॥ 1॥ भगवानपि तं भावसारं सदारं दीक्षयति स्म, राजर्षिरपि क्रमेण शिक्षितोभयशिक्षो निरतिचारं चारित्रं प्रपात्य पद्मनालवद् घातिकर्माण्युन्मूल्य लोकालोकप्रकाशकं केवलज्ञानमुपार्ज्य दग्धरज्जुवदघातिकर्माणि भस्मीकृत्य च सदारः शिवपुरराज्यमलंचकार । इत्थं भव्या रत्नसारस्य वृत्तं । श्रुत्वा वाक्यं श्रीगुरूणां गुरूणाम् ॥ धार्यं स्रग्वत्प्रत्यहं कंठपीठे । येन स्याद्वो वाञ्छिता सर्वसिद्धिः ॥ 1 ॥ / / इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ गुरुवचनोपादाने रत्नसारनृपकथा ॥ Mi Mi Mi Mi pra. 1 भूजानिदीक्षा केवलज्ञानं शिजपुरराज्या 'लंकरणम् प्रश्नो. सटीका 1190911
Page #27
--------------------------------------------------------------------------
________________ *********** ******* गुरुवचनोपादानवैषयिकीं रत्नसारनृपकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यो द्वितीयं प्रश्नमाह - pra0 2 - 'हेयमपि च किम् ? व्याख्या - हे भगवन् ! हेयं त्याज्यं किम् ? अपिशब्दश्चशब्दश्च पूरणार्थे निश्चयार्थो वा, इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि द्वितीयमुत्तरमाह - अकार्यम्, व्याख्या - हे वत्स ! न क्रियते न विधीयते विवेकिभिरित्यकार्यं, इहलोकपरलोकविरुद्धोऽर्थः । यतः - कर्तव्यमेव कर्तव्यं । प्राणैः कंठगतैरपि ॥ अकर्तव्यं न कर्तव्यं । प्राणैः कंठगतैरपि ॥ 1 ॥ तत्र इहलोकविरुद्धानि सर्वजननिंदाऋजुधर्मोपहासेत्यादीनि, यदागमः - सव्वस्स चेव निंदा । विसेसओ तह य गुणसमिद्धाणं । / उजुधम्मकराणं । हसणं रीढा जणपूयणिज्जाणं ॥9॥ बहुजणविरुद्धसंगो । वेसादायारलंघणं चेव । उट्ठल्लणभोगो य तहा । दाणाई पयडमन्नेओ । / 2 / / साहुवसणं मित्तो । सोसइ सामत्थंमि तह अपडियारो ॥ एमाइयाइ इत्थं । लोयविरुद्धाई हेयाई ॥3॥ परलोकविरुद्धानि तु मिथ्यादर्शनाविरत्याद्यासेवनानि, यदुक्तं - मिच्छाइमोहियमणो । परलोए पावए महादुक्खं । जह जालंतरपडिओ । मीणो कट्टं तडप्फडै ॥1॥ एतत्सेवनादुग्रदुर्गतिपातः, अतोऽकार्यं हेयमेव । अत्रार्थे अम्मडपरिव्राजकछात्रकथा, तथाहि - इहैव जंबूद्वीपे द्वीपे भारते वर्षे कांपिल्यं नाम नगरम्, यत्र जन्म चरणं च । तथा ज्ञानं विमलजिनस्य ॥ भव्याः कथयत संजा - तान्याऽऽनंदाय न कस्य ॥1॥ तत्राऽम्मडो नाम परिव्राट्, यं जगन्मनुजविस्मयावहा । वैक्रियप्रभृतिलब्धयोऽश्रयन् ॥ क्षीरनीरधिमिव स्फुत्तरो - ल्लोलजालकलिता महापगाः ॥ 1॥ इतश्च सिद्धार्थ For Personal & Private Use Only Jain Education Internationa pra. 2 त्याज्य इहलोक - विरुद्धः प्रश्नो. सटीका 119211
Page #28
--------------------------------------------------------------------------
________________ * पार्थिवकुलनभस्तलहेलिमंडलं त्रिशलाकुक्षिशुक्तिमुक्ताफलं समुत्पन्नविमलकेवलः सुरसंचारितचामीकरपद्येषु पदयुगं * प्र.2 * निवेशयन् भव्यान् प्रबोधयन् गौतमादिपरिवारः श्रीवीरः पुरपरिसराऽऽराममलञ्चकार / तदानीं चतुर्विधाऽमरैर्य श्रीवीरजिना न्तिकेऽम्मड * थोक्तयुक्त्या कृतमवनीवनिताऽऽभरणं समवसरणम्, यद्दर्शनं पापलतां लुनाति / यद्दर्शनं दृष्टियुगं पुनाति / / पब्रिआजकेन - यद्दर्शनं भीविलयं तनोति / यद्दर्शनं सिद्धिसुखं सनोति / / 1 / / परमेश्वरोऽपि तत्राऽऽश्रयत् सिंहासनम् / अत्रांतरे 5पि तत्राऽऽश्रयत् सिहासनम् / अत्रातर * श्रावकधर्मा'* वंदारुजनेभ्यः श्रीवर्धमानस्वाम्यागमनं श्रुत्वा सोऽम्मडपरिव्राजको भवितव्यतावशात्प्राप्तकर्मविवरः सप्तशतछात्र-* गीकरणम् * परिकरस्तद्वंदनाय समवसरणभुवमियाय / तत्र त्रिःप्रदक्षिणापूर्वं सपरिवारं महावीरं नत्वा यथोचितस्थान- * मुपाविशत् / श्रुत्वा च भगवतः पार्थ्यात्सविस्तरं क्षात्यादिदशविधं यतिधर्मं, तथा सम्यक्त्वमूलं प्राणातिपातविरमणादि* द्वादशव्रतं श्राद्धधर्मं, यतिधर्मपालनाऽक्षमः श्रावकधर्मांगीकारमेवं चकार-अपश्चिमजिनाधीश-देवोऽर्हन् गुरवः * * पुनः / / सुसाधवो जिनप्रोक्तो / धर्मः शर्मनिबंधनम् / / 1 / / इत्यस्तु मम सम्यक्त्वं / कांक्षाद्यैः पंचदूषणैः / / रहितं * * सहितं-स्थैर्यप्रमुखैः पंचभूषणैः / / 2 / / युग्मम् / / वधादिपंचातीचार-परिहारपरायणः / द्वैधं त्रैधं विधातास्मि / र * जीवानां परिपालनम् / / 3 / / मिथ्योपदेशप्रमुखै-रतिचारैः शरप्रमैः / / संयुतं नानृतं वाक्यं / भणिष्यामि कदाचन में * // 4 / / स्तेनानीतादिभिः पंच-प्रकारैरतिचारकैः / / युतं नादत्तमादास्ये / तृणमात्रमपि क्वचित् / / 5 / / * प्रश्नो . * पंचधाऽपरिग्रहीता-द्यतिचारैः समन्वितम् / / तिर्यग्नदेवसंबंधि / वर्जयिष्यामि मैथुनम् / / 6 / / कमंडलुत्रिदंडाद्यं / * सटीका विहायान्यं परिग्रहम् / / न कर्ता धनधान्यादि-पंचातिचारचंचुरम् / / 7 / / avshymuuddhrvdigmaanaa-'तिक्र्माद्य्तिचार्कैः॥ // 19 // E ducation International For Personal & Private Use Only
Page #29
--------------------------------------------------------------------------
________________ K*** पंचभिर्वियुतं मेऽस्तु । सदा दिग्विरतिव्रतम् ॥8॥ सचित्तादिकपंचाति - चारे भोगोपभोगके ॥ अकृताकारिते पाना - शने स्तः प्रासुके मम ॥9॥ मौखर्यप्रमुखैः पंचा- तिचारैः परितो वृतम् ॥ अनर्थदंडकं नैवा - चरिष्यामि कदाचन ॥10॥ मनोदुःप्रणिधानादि - पंचातिचारवर्जितम् । / समाधिना विधास्यामि - तमां सामायिकव्रतम् ॥ 11 ॥ प्रेष्यप्रयोगप्रभृति-पंचातिचारवर्जिते । / व्रते देशावकाशाख्ये । करिष्येऽनारतं रतिम् ॥12॥ दुःप्रत्युपेक्षितोत्सर्गा--दिकपंचातिचारकैः । / रहितं पौषधं कर्ता - वश्यं पर्वतिथिष्वहम् ॥13॥ सचित्तक्षेपणमुखं । पंचातिचारवर्जितम् । / कृत्वातिथिसंविभागम् । साधुभ्योऽद्मि पुरा मुदा ॥ 14 ॥ कर्ममर्ममहाशैल - वज्रधारासहोदरम् ॥ नैव षष्ठात्कनिष्ठं हि । प्रविधातास्म्यहं तपः ॥ 15 ॥ एवमवाप्तपूर्वाणि सम्यक्त्वमूलद्वादशव्रतान्यादाय श्रीवीरभट्टारकं नत्वा स्वं धन्यं मन्वानः सछात्रोऽम्मडः स्वीयाश्रयमगात् । एकदा वसंतर्तुदुःषमासुषमाश्रियमसहमानो दुःषमाकाल इव करालो ग्रीष्मकालोऽवातरत् । यत्रोच्चैर्गोःपतिकरभरस्तापदायी जनानां । हर्षोत्कर्षं जडपरिचयः संततं संतनोति ॥ दोषारंभो भवति नियतं सौख्यसर्वस्वकारी । स्याद्वैरस्यं विरमतितरां नैव तृष्णा कदापि ॥1॥ तस्य चादिमे ज्येष्ठनाम्नि मासे तेऽम्मडपरिव्राजकशिष्याः कांपिल्यपुरात्पुरिमतालपुरं प्रतस्थिरे, क्रमेण मार्गं क्रामंतो दैवाद्दिग्मूढाः सन्तः प्रापुरेकं दुष्टश्वापदसंचारं काण्तार्म्। यस्मिन् पुन्नागनागार्जुनतललवलीशालहिंतालजंबू - जंबीराशोकपुगीफलतिलककदल्याम्रमुख्यद्रुमाणाम् । / शाखाछायासु सांद्रास्वतिबहलतरस्थूरपत्रावलीषु । ध्वांतं ध्वांतारितेजः प्रसरविधुरितं नित्यवासं करोति ॥ 1 ॥ तत्र ससंभ्रमं For Personal & Private Use Only pra. 2 अवतरणं ग्रीष्मकालस्य प्रश्नो. सटीका ॥ 20 ॥ ww.jainelibrary.org
Page #30
--------------------------------------------------------------------------
________________ भ्रमन्तस्ते प्रक्षीणप्राशुकजलास्तृषाकुला आसादितवन्तो गगनाग्रजाग्रत्तरंगरंगन्नीरं सुरसरित्तीरम् । यत्र क्वापि भ्रमर्यावलीपरिकलिता मंजु गुञ्जन्ति भृंगाः । हंसीवक्त्रेऽर्धजग्धं ददति मृदु बिशं (मृणालदण्डं) क्वापि हृष्टा मरालाः । / कुर्वंति क्वापि लास्यं जलधरसुहृदो नेत्रपीयूषकल्पं । शोश्रूयंते क्वचिच्च श्रुतिपुटसुखदाः कोकिलानां निनादाः ॥ 1॥ तत्र तेऽम्मडपरिव्राजकछात्रास्तृडार्ता इति ध्यायंतिस्म-संप्रति नः खलविलसितमिव सलिलं प्राशुकं परिक्षीणम् ॥ * लग्ना तृष्णा प्राणां-तकरी रात्रिचरीवोग्रा ॥ 1 ॥ अस्ति सुरसरिति तावत्प्रचुरतरं वारि, किंतु न हि कोऽपि तद्दायकोऽत्र, तद्वयं स्वयं नैव गृह्णीमः, यज्जगृहेऽम्मडगुरुणा सह नियमोऽस्माभिरुपमहावीरं प्राशुकजलपानस्य, अतोऽप्राशुकमंबु वयं न पिबामः, यदागमः जत्थ जलं तत्थ वणं । जत्थ वणं तत्थ निच्छिओ अग्गी ॥ तेऊवाउसहगौ । तसा य पच्चक्खा चेव ॥1॥ अन्यच्च - एगंमि उदगबिंदुमि । जे जीवा जिणवरेहिं पन्नत्ता । पारेवयमित्ता । जंबुदीवे न मायंति ॥ 2 ॥ तत्पाने पुनरस्माकं । स्वीकृतस्य व्रतस्य हि । / भवेद्विराधना शेष - दोषाणामेकमास्पदम् । / 1 / / यदागमः - वयभंगे गुरुदोसो । थोवस्स य पालणा गुणकरी य । / भग्गं गरुयंपि वयं । सगडंव न होइ फलहेऊ ॥1॥ तस्मात्को नाम विज्ञात- तत्त्वोऽकर्तव्यमीदृशम् ॥ एकजन्मकृतेऽनेकजन्मदुःखकृदाचरेत् ॥ 2 ॥ उक्तं च- अवि गिरिवरगरुयदुरंत - दुक्खपडणेण जंति पंचत्तं । / न उणो कुणंति कम्मं । सप्पुरिसा जं न कायव्वं ॥9॥ अतो वरतरं मृत्युः । सांप्रतं सांप्रतं न तु । / व्रतं खंडयितुं स्वल्पे-तरकालं प्रपालितम् । / 2 / / यदुक्तं- वरं प्रवेष्टुं ज्वलितं हुताशनं । न चापि भंक्तुं चिरसंचितं व्रतम् । वरं हि मृत्युः ucation International For Personal & Private Use Only pra. 2 ammaDachAtrANa vratA'khaNDanam prazno. saTIkA // 21 //
Page #31
--------------------------------------------------------------------------
________________ राधना * सुविशुद्धकर्मणा । न चापि शीलस्खलितस्य जीवितम् ॥ 1 ॥ इति विमृश्याम्मडस्यांतेवासिनो रंगसंवेगाः * * नखंपचरजःप्रसरे तत्रैव गंगापुलिनपरिसरे सुप्रतिलेखितभुवि संस्तारकान् कृत्वा पूर्वाभिमुखीभूय बद्धपद्मासना - अम्मडछात्राणां आसन्नोपकारिणं चरमजिनं तथाम्मडं स्वगुरुमभिवंद्य दशप्रकारामाराधनामेवमारेभिरे - दशप्रकाराऽऽविश्वाआनर्हतः सिद्धिगतान् सिद्धान् क्षमावतः । / साधून जिनोक्तं धर्मं च । श्रयामः शरणं सदा । / 1 / / * चतुःशरणम् । / * अस्माभिर्यदिहान्यजन्मनि कृतं दुःखावहं दुष्कृतं । यद्देवे सुगुरौ जिनोक्तसुकृते चाशातना निर्मिता ॥ * यत्सिद्धांतविरुद्धवागभिहिता यत्पुस्तकार्हद्गुरु-द्रव्यं भुक्तमुपेक्षितं यदपि वा धर्मे प्रमादायितम् । / 1 / / भूकाये । * लोहलोष्टवादिभिरुदकतनौ वाःप्लवैरग्निकाये । विद्युत्पातादिभेदैरलमनिलतनौ रुंसिकाद्यैरुदणैः ॥ तवंगे से * दंडकोदंडकविशिखमुखैभद्रियादौ च जातौ । ये जीवा जीवितांतव्यतिकरकरणी प्रापिता द्रागवस्थाम् ॥ 2 ॥ रागाद्वा द्वेषाद्वा । मोहाद्वा कारितं यदस्त्रादि ॥ योऽकारि कर्मबंधस्तद्गर्हामोऽधुना सर्वम् । / 3 / / पापगर्दा ॥ सज्ज्ञानसद्दर्शनसच्चरित्र-रत्नत्रयोत्कर्षविधायि पुण्यम् । / यन्निर्ममेऽस्माभिरुतापरैश्च । तत्सर्वमेवं ह्यनुमोदयामः । * ॥ 4 ॥ भूत्वे jinA_जिनवेश्मकार्येऽभस्त्वे जिनस्नानकृतेऽनलत्वे ॥ धूपप्रदीपादिकृतेऽर्हदगे-'ध्वश्रांतसंघोप-* प्रश्नो. * कृतेऽनिलत्वे । / 5 / / द्रुत्वे सुमाद्यैर्जिनपूजनाय । पात्रादिना यत्युपकारकार्ये । / यश्चित्रसत्त्वेऽभवदस्मदंग-व्ययस्तमेव * सटीका * ह्यनुमोदयामः । / 6 / / युग्मम् ॥ वैमानिकभवनपति-ज्योतिष्कव्यंतरेषु मेर्वादौ । / अद्रिचये नंदीश्वर-मुख्यद्वीपेषु * ॥ 22 ॥ Jan Education Internatione For Personal & Private Use Only
Page #32
--------------------------------------------------------------------------
________________ प्र.2 अन्तिमाऽऽराधना * नित्यानि / / 7 / / यदृषभमुख्यजिनबिंबा-न्यष्टापदविमलशैलमुख्येषु / / तीर्थेषु तथा पंचसु / भ्र्तैराव्त्विदेहेस्सु॥8॥* * यदशाश्वतानि जिनपति-बिंबान्यपि पूजितानि पुष्पाद्यैः / / भक्तिभरनिर्भरांगा-स्तदखिलमनुमोदयामोऽत्र // 9 / / * * त्रिभिर्विशेषकम् // जिनसिद्धसूरिवाचक-सुसाधुसाधर्मिकेषु भावेन / यो बहुमानश्चक्रे-'नुमोदयामस्तमप्यधुना / / 10 / / * यच्चास्माभिरुतान्यैर्नयेन समुपार्जितं विभवबीजम् / / उप्तं सप्तक्षेत्र्यां / तस्याप्यनुमोदनं कुर्मः / / 11 // पुण्यानुमोदना // * यान्यंतिके श्रीत्रिशलासुतस्य / सम्यक्त्वमूलानि गृहिव्रतानि // द्विषट्कसंख्यान्युररीकृतानि / स्वीकुर्महे * संप्रति तानि भूयः / / 12 / / व्रतानि / ____ ज्ञानदर्शनचारित्रा-चारे भिन्ने तथाष्टधा / / यो यो नोऽभूदतिचार-स्तं तमालोचयामहे / / 13 / / बाह्यांतरंगभेदाद् / र द्वादशधा यत्तपोविराद्धं हि / / यत्सामर्थ्य शक्तौ / गोपितमालोचयामस्तत् / / 14 / / आलोचना / / * निग्भोज्याश्रवपंचके परपरीवादश्च मायामृषे / क्रोधादेश्च चतुष्टयं पिशुनताभ्याख्यानरागौ कलिः / / * मिथ्यादर्शनशल्यकं तदनु च द्वेषस्त्यजामस्तमा-मित्यष्टादशपातकस्य नियतं स्थानानि दुःखच्छिदे / / 15 / / सर्वमप्युपछि बाह्य-मांतरंगं तथैव च / / त्यजामश्चरमोच्छ्वासे / स्वकीयं वपुरप्यदः / / 16 / / अष्टादश पापस्थानानि / / ____ अनित्यता ह्यशरणं / भव एकत्वमन्यता / / अशुचित्वाश्रवौ नाम / संवरः कर्मनिर्जरा / / 17 / / धर्मस्वाख्यातता * लोको / बोधिदुर्लभता तथा / / इति द्वादशसंख्याका-भावना भावयामहे / / 18 / / (युग्मं) भावना // ___ संघधर्मसुगुरून् सुहृदोऽरीन् / बांधवांश्च पितरौ च विर्धमान् / / धार्मिकाननुदिनं क्षमयामः / खेदितान् हृदि * * प्रश्नो . सटीका // 23 // For Person Private Use Only
Page #33
--------------------------------------------------------------------------
________________ विधाय समाधिम् ॥19॥ भुंक्ते निजं कर्म जनो न को वा पकारकृन्न ह्युपकारकृच्च ॥ तत्किं तयोस्तोषरुषावतस्तौ । क्षाम्याम उच्चैः क्षमयामहे च ॥20॥ क्षाम्यामोऽखिलजीवान् । सर्वे क्षाम्यंतु तेऽधुनास्मांश्च ॥ सर्वेषु तेषु मैत्री । न विरोधः केनचित्साकम् ॥21॥ क्षामणा । / मेरोरप्यधिकेन येन नियतं नासीन्न संपद्यते । तृप्तिः षड्विधजीवकायवधतो यस्य स्मृतः संभवः ॥ यः सुप्रापतरश्चतुर्गतिभवे तं सर्वमेवाधुना - हारं भाववशंवदीकृततमस्वांतास्त्यजामो वयम् ॥22॥ अनशनम् ॥ पापात्मापि जनोऽवसानसमये यं प्राप्य दैवीं गतिं । गच्छत्येव सुदुस्तरोऽपि सुतरः स्याद्येन दुःखोदधिः ॥ यस्मान्मुक्तिरमावगूहनसुखं संपद्यते मंक्षु तं । पंचानां परमेष्ठिनामिह नमस्कारं स्मरामोऽधुना ॥23॥ नमस्कारः ॥ इत्याराधनामाधायाम्मडशिष्याः समाधिना विपद्य ब्रह्मलोकाह्वये पंचमे कल्पे शक्रसामानिका सुराः समजनिषत । इत्यम्मडछात्रकथां निशम्य । भव्या अकार्यं परिमुंचताशु ॥ यथापवर्गोदधिनंदिनी वः । सर्वांगमालिंगनमातनोति ॥1॥ ( इत्थं सत्त्ववतां धुरि स्थितवतां श्रीअम्मडोपासिनां । छात्राणां चरितामृतं श्रुतिपुटैराकंठमापीय भोः । भव्यौघास्त्यजताश्वकृत्यकरणं यद्यात्मनो वाञ्छत । प्रोद्यत्स्वर्गमहोदयालसदृशः सर्वांगमालिङ्गनम् । / पाठा.) / / इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तावकार्यपरिहारेऽम्मडछात्रकथा ॥ For Personal & Private Use Only *** ***** pra. 2 परिमुंचनीय मकार्यम् प्रश्नो. सटीका ॥ 24 ॥ ry.org
Page #34
--------------------------------------------------------------------------
________________ * अकार्यपरिहारवैषयिकी-मम्मडछात्रकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यस्तृतीयं प्रश्नमाह - प्र.3 ___ pra0 3-को गुरुः ? हे भगवन् ! गुरुशब्देन पितृमात्रादयोऽपि लभ्यन्ते, उक्तं च-पिता माता कलाचार्य । * को गुरुः? * एतेषां ज्ञातयस्तथा । / वृद्धा धर्मोपदेष्टारो । गुरुवर्गः सतां मतः । / 1 / / अतस्तन्मध्ये तात्त्विकः को गुरुः ? इति * प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि तृतीयमुत्तरमाह-अधिगततत्त्वः, सत्त्वहिताभ्युद्यतः सततम् । अत्र व्याख्या* हे वत्स ! अधिगतानि यथावज्ज्ञातानि तत्त्वानि जीवाजीवपुण्यपापाश्रवसंवरबंधनिर्जरामोक्षलक्षणानि नवसंख्यानि * * येन स तथा, यतो ज्ञातजीवाजीवादिरेव स्वस्यान्यस्य च हितः स्यात्, यदाहुः श्रीशय्यंभवाचार्याः - जो जीवेवि * - वियाणइ । अजीवेवि वियाणइ । / जीवाजीवे वियाणंतो । सो हु नाहीइ संजमं । / 1 / / अज्ञातजीवाजीवादिस्तुर * नात्महितो नान्यहितश्च, इहापि त एवाहुः - जो जीवेवि न याणइ । अजीवेवि न याणई । / जीवाजीवे अयान्न्ण्तो। * * कहं सो नाहीइ संजमं ॥ 11 / / अत एव सत्त्वहिताभ्युद्यत इति । सत्त्वानां जीवानां यद्धितं अभीष्टं तत्राभ्युद्यतः के * सावधानः । न ह्येतदेकसमयापेक्षयोक्तं किंतु प्रतिक्षणमपि, अत एव सततं यावज्जीवमिति, तस्मादीदृगेव गुरुः + * स्यात् । अत्रार्थे आर्यमहागिर्यार्यसुहस्तिकथा, तथाहि - * इहैव जंबूद्वीपे द्वीपे भारते वर्षे एकविंशत्यब्दसहस्रप्रमपंचमदुःषमारके समजनि श्रीवीरजिनशिष्यः सुधर्मा * * नाम स्वामी पंचमो गणधरः, एकेन केनापि गुणेन यत्रा-धिके स्वतः स्वस्वगणं निवेश्य । / दशापि ते गच्छमहीमहेशाः । * सटीका * प्रापुः पदं निर्वृतिनामधेयम् । / 1 / / तच्छिष्यो जंबूनाम स्वामी, अन्यान्यपुंयोगपरायणासौ । पणांगनेवेत्यपवादभीता । / * ॥ 25 ॥ प्रश्नो .
Page #35
--------------------------------------------------------------------------
________________ महोदय श्रीरथ निर्विकारं । चकार यं वल्लभमेकमेव ॥ 2 ॥ तच्छिष्यः प्रभवो नाम स्वामी, गुरोर्गिरा यः खलु चौर्यचर्यां । तथा च तातेन वितीर्यमाणम् । राज्यं परित्यज्य गुणाभिरामं । श्रामण्यचिंतामणिमंग्यकार्षीत् ॥ 3 ॥ तच्छिष्यः शय्यंभवो नाम स्वामी, अहो महाकष्टमहो हि मौढ्यं । तत्त्वं तु जानाति जनो न जातु ॥ इति क्षमाभृद्वचनश्रवाद्यो । यज्ञादि मुक्त्वा चरणं चचार ॥4॥ तच्छिष्यो यशोभद्रो नाम स्वामी, यथा न मानं जलधौ जलानां । न तारकाणां प्रमितिर्यथा खे ॥ शक्या विधातुं प्रतिभावतापि । तथा न यस्मिन् गणना गुणानाम् ॥5॥ तच्छिष्य संभूतिविजयभद्रबाहुनामानौ स्वामिनौ, परमतरिपुकरिकरट-स्थलविघटनविकटमृगपतिसदृक्षौ ॥ शरणागतजनरक्षण - विचक्षणौ बलहरी इव यौ ॥ 6 ॥ संभूतिविजयशिष्यः स्थूलभद्रो नाम स्वामी, तादृक्कोशाकटाक्षेष्वभिदुरविलसच्छीलवर्मन् प्रभो प्रा-गार्द्रादीनां मुनीनामपि जयविधिना सापराधेऽपि बाढम् ॥ अस्मत्कांते प्रसत्तिं कुरु विततरां प्राणभिक्षामिदानीं । नैवं भूयो विधाता स इति रतिगिरो यत्र जाताः कृपार्द्राः ॥ 7 ॥ तच्छिष्यौ चार्यमहागिर्यार्यसुहस्तिनामानौ स्वामिनी, आबाल्यादपि यक्षाऽऽर्यया जनन्येव पालितावेतौ । / इत्यार्यपूर्वमभिधाऽभवत्तयोर्विश्वविख्याता ॥8॥ तौ भगवंतौ सदैवाऽर्हच्छासनं प्रभावयंतौ भव्यान् प्रबोधयंतौ शैक्षांश्च पाठयंतौ महीं विहरतः स्म । एकदार्यमहागिरिरार्यसुहस्तिनि स्वगणं न्यस्य जिनकल्पव्युच्छित्तिं जानन्नपि गच्छनिश्रास्थितोऽर्हत्कल्पार्हया वृत्त्या विजहार । आर्यसुहस्ती तु स्थविरकल्पेन व्यवहरत् । अन्यदा जिनकल्पस्थविरकल्पयोर्मूर्ती पुंजाविव तौ विहरंतौ पाटलीपुरमयासिष्टाम् । तदा सुहस्तिना प्रबोधितो मिथ्यादृग्वसुभूतिर्नामा श्रेष्ठी सम्यग्दृष्टिरजनिष्ट । For Personal & Private Use Only pra. 3 आर्यमहागिरे रहत्कल्पार्हयाविहारः प्रश्नो सटीका ॥ 26 ॥
Page #36
--------------------------------------------------------------------------
________________ * तेनापि सुहस्त्युक्तधर्मानुवादेन कुटुंबं प्रबोधयता तदल्पबुद्धित्वाद्धर्माचार्य विना तन्न बुद्धम् । ततो वसुभूतिः * प्र.3 * सुहस्तिनमाह-भगवन् विविधोपायै-रपि बोधयितुं न हि । / परिवारमलं तत्त्वं । प्रबोधयितुमर्हसि । / 1 / / सुहस्त्यपि * पुनरप्यकरणेन * दध्यौ-एकोऽपि बोधितो जीवो-'गण्यपुण्याय जायते । / अनेकेषां तु जीवानां । प्रबोधस्य तु का कथा । / 1 / / क्षमापना * यदुक्तमुपदेशमालायां-सयलंमिवि जियलोए । तेण इहं घोसिओ अमाघाओ । इक्कंपि जो दुहत्तं । सत्तं बोहेइ रे * जिणवयणे । / 1 / / ततः सुहस्ती तेनैव सह तत्स्वजनप्रबोधाय तद्गृहमेत्य सुधासमानां देशनां यावदकरोत्ताव-* तद्भगवान्महागिरिर्भिक्षार्थं तद्गृहं प्रविष्टो दृष्टः । सुहस्तिना संभ्रमवशादासनादुत्थाय च वंदितः । तदीदृग्स्वरूपं * दृष्ट्वा श्रेष्ठ्याहस्म-भगवन् विद्यते कोऽपि । भवतामपि किं गुरुः । / यदेवं वंद्यते पूज्य-पादैरयमुपागतः । / 1 / / * सुहस्त्यप्यूचे-श्रेष्ठिन् ! सदैवापि समुज्झ्यमानाऽशनाधुपादाननिबद्धबुद्धिः । / गुरुर्मदीयोऽयमतोऽस्य पापा-पकारि के पादाब्जरजोऽपि वन्द्यम् । / 2 / / (निबद्धकक्षाः । एतेऽस्मदीया गुरवस्तदेषामघापहाधिरजोऽपि वन्द्यम् । / पाठा.) इत्थं महागिरिम-* भिष्टुत्य श्रेष्ठिकुटुंबं प्रबोध्य सुहस्ती प्रतिश्रयमयात् । श्रेष्ठ्यपि स्वजनानित्यूचे-यदैति भिक्षार्थमयं महर्षि-स्तदोज्झ्यमानं ) * ह्यशनाद्यमुष्मै । / प्रदर्श्य देयं यत एतदात्तं । तद्वो भवेन्मुक्तिलताफलाय । / 1 / / प्रपेदे परिजनोऽपि तद्वचः, आगाद् है द्वितीयेऽहन्यपि तथैव महागिरिः । तैरप्यायान्तं भगवन्तं वीक्ष्य तथैव कर्तमारेभे । भगवानप्यपयोगेन तदः प्रश्नो. बुद्ध्वानादाय वसतिमेत्य च सुहस्तिनमुवाच-वत्स ह्यो मम विनयं । वितन्वतानेषणा कृता महती । / यस्मान्मह्यं । सटीका * भिक्षा-मसूत्रयंस्त्वदुपदेशात्ते । / 1 / / इत्याकर्ण्य पुनरप्यकरणेन क्षितितलमिलन्मौलिः सुहस्ती महागिरिं क्षमयामास । re ॥ 27 ॥ ducation International For Personal & Private Use Only
Page #37
--------------------------------------------------------------------------
________________ * अन्येद्युः पुष्पदंताविवाज्ञानतमस्तोममपहरन्तौ तौ भगवन्तौ संप्रतिनृपाध्यासितायां उज्जयिन्यां पुरि * * जीवंतस्वामिरथयात्रां द्रष्टुमगमताम्, तदानीं हि हेममयो रत्नखचितः सज्जितो रथः, तत्रस्थाया जिनाचार्या केस सम्प्रतिनृपते ओण्तिस्मरणम् विधिज्ञैः श्राद्धैरकारि सुरभिवारिभिः स्नात्रं, असूत्र्यत कर्पूरादिक्षोदभावितेन चंदनेन विलेपनं-अपूज्यत * विचित्रशतपत्रमालतीप्रमुखैः प्रसूनैः, धूपितं मृगमदमिश्रमगुरुधूपेन, व्यधायि खररुचिरुचिमवज्ज्वलदारात्रिकं, र * निरमायि देदीप्यमानो मंगलप्रदीपः, ततोऽर्हत्प्रतिमां शक्रस्तवादिना स्तुत्वा रथ्यैरिव परमार्हतैः पुरस्सरीभूय स है * रथः स्वयमकृष्यत । मिलितः श्रीमहागिरिसुहस्तिप्रभृतियतितपोधनाश्राद्धश्राद्धीरूपः संघः, उपक्रांतस्तरुणीभिर्नृत्यपूर्वं * रासः, प्रकटीकृतं चतुर्विधातोद्यवादनहृद्यं प्रेक्षणीयं, अगीयन्त श्राविकाभिर्गीतिकाः । इत्याधुत्सवे जायमाने स * रथः प्रतिगृहं प्रत्यापणममानां पूजां प्रतीच्छन् क्रमेण संप्रतिनृपतिप्रासादद्वारमार । राजापि सप्तभूमिकगृहगवाक्षस्थो . * ग्रहगणेष्विदुमिव संघलोकेषु सुहस्तिमुनिवरं दृष्ट्वेत्यचिंतयत्-अयं मुनिवरोऽस्माकं । नयनानंददायकः । / * * क्वचिद्विलोकितो ह्यासी-त्परं नैवावगम्यते । / 1 / / इति ध्यायतस्तस्योदपद्यत मूर्छा, हा किमेतदिति वदन्नागात्परिजनः, * कृतश्चंदनद्रवसेकः, वीजितो व्यजनैः । ततो नृपो जातिस्मृतिमाप्योत्थितस्तं प्राग्जन्मगुरुं ज्ञात्वा तदैव नंतुमागात्, र * नत्वा च तमित्यपृच्छत्-भगवन् जिनधर्मद्रो-रुदितं कीदृशं फलम् । / सुहस्त्यप्याहस्म-महाराज जिनैः स्वर्गा-पवर्गों में प्रश्नो . * तत्फलं स्मृतम् । / 1 / राजाप्यूचे-विभो स्यात्कीदृगव्यक्त-सामायिकभवं फलम् । / गुरुरप्यवदत्-राजन् राज्याध्म्न्य्च्च्। * सटीका सावद्यविरतिः स्मृता । / 2 / / यदागमः - सामाइएणं भंते जीवे किं जणयै ? गोयमा ! सामाइएणं सावज्जजोगविरई ॥ 28 ॥ For Personal & Private Use Only
Page #38
--------------------------------------------------------------------------
________________ रंकस्य दीक्षा * जणयै / ततो जातप्रत्ययो नखच्छोटनिकापूर्वमब्रवीत्-भगवन्नेवमेवैत-न्न संदेहो मनागपि / / किंतु पृच्छामि यूयं * * मा-मुपलक्षयतोत न ? // 1 // सुहस्त्यपि दत्तोपयोगस्तत्स्वरूपमवेत्येत्याहस्म-नृपोपलक्षयामस्त्वां / तथा त्वं के * पूर्वजन्मनः / / निवेद्यमानं वृत्तांतं / सावधानमनाः श्रृणु / / 1 / / पुरा श्रीमन्महागिर्या-चार्यपादैः समं वयम् // विहरन्तोऽतुच्छगच्छा / वत्सपत्तनमागताः / / 2 / / तत्रोपाश्रयसंकीर्ण-त्वेनास्थाव पृथक्पृथक् / / परिच्छदस्तदानीं / * हि / महानभवदावयोः / / 3 / / तस्मिन् क्षणेऽभूद् दुःकालः / करालो यत्र देहिनः / / धर्मध्यानं विमुच्यैकं / * धान्यध्यानमशिश्रियन् // 4 / / विहर्तुमेकदैकस्य / कस्यचित् श्रेष्ठिनो गृहे / / मुनी प्रविष्टौ तत्पृष्ठे / रंकोऽप्येकः * * समाविशत् / / 5 / / तस्य पश्यत एवेच्छे-च्छेति जल्पनपूर्वकम् / / प्रापतुः प्राशुकं साधू / मोदकाद्यशनं घनम् / / 6 / / * कृतकृत्यौ ततः साधू / गच्छंती वसतिं प्रति / / रंकोऽनुगो जगौ भोज्यं / दीयतां क्षुधितस्य मे // 7 / / मुनी से * अप्यूचतुर्भद्र / दातुं किमपि न क्षमौ / / क्षमस्तु गुरुरस्माकं / तदेहि तदुपांतिकम् / / 8 / / ततस्तत्पृष्ठलग्नः सः / * समियाय प्रतिश्रयम् / / तत्र चास्मान्निरीक्ष्योच्चै-रयाचत च भोजनम् / / 9 / / अभ्यधायि च साधुभ्यां / भगवंतोऽमुना* ध्वनि // अतिदीनाननेनावां / याचितौ भोजनं मुहुः / / 10 // श्रुतज्ञानेन विज्ञात-मस्माभिरपि यद्धृशम् / / अयं में * रंकः प्रवचना-धारो भावी भवांतरे // 11 // ततः स मधुरालाप-पूर्वमस्माभिरौच्यत / / यदि गृह्णासि चारित्रं / * * दास्ते भोजनं तदा / / 12 / / सर्वकष्टमयोऽप्यग्रे / तत्कष्टं व्रतजं वरम् / / यत्रेष्टभोज्याप्तिरिति / स्वीकृतं तेन तद्वचः * * // 13 / / दीक्षयित्वा ततोऽस्माभि-र्भोजनादि स भोजितः / / तेनापि तत्तथा भुक्तं / श्वासरोधो यथाऽजनि / / 14॥ प्रश्नो. सटीका // 29 // ducation For Person & Private Use Only
Page #39
--------------------------------------------------------------------------
________________ अर्हद्धर्ममङ्गीकरणम् * अत्यंताहारतस्तस्यै-वाह्रो निशि विपद्य सः / / समाधिना रंकसाधु-यंत्राजायत तत् शृणु / / 15 / / * * श्रीमौर्यवंशेऽभूच्चंद्र-गुप्तो राजा तदंगजः // बिंदुसार इति क्षमापो-'शोकश्रीरिति तत्सुतः / / 16 / / तत्पुत्रस्य से कुणालस्य / पुत्रत्वेनोदपद्यत / / स रंकजीवोऽभूस्त्वं हि / धर्मो भवति कामधुक् / / 17 / / इति श्रुत्वा संप्रतिनृपः / * सुहस्तिनं व्यजिज्ञपत्-भगवंस्तत्त्ववित्सर्व-जीवजीवातुसंनिभ / / त्वत्प्रसादभावोऽयं / यत्प्रापं श्रियमीदृशीम् / / 1 / / * पूज्यपादैर्यदि पुरा / भवे स्यां न हि दीक्षितः / तदा मम स्यादस्पृष्ट-जिनधर्मस्य का गतिः ? // 2 / / तत्प्रसद्य में ममादेशं / प्रयच्छत करोमि किम् / / नाहं स्यामनृणो वः प्रा-ग्भवोपकृतिकारिणाम् / / 3 / / यतः-प्रत्युपकुर्वन् * - बह्वपि / न भवति पूर्वोपकारिणा तुल्यः / / एको तु करोति कृतं / निष्कारणमेव कुरुतेऽन्यः / / 1 / / प्राग्जन्मनीवर * मे यूयं / गुरवोऽत्रापि जन्मनि / / व्यापारयत कर्तव्य-विधौ मां धर्मपुत्रकम् / / 2 / / सुहस्त्यप्याहस्म-महाराजैकमेवार्ह-. * द्धर्ममंगीकुरु ध्रुवम् / / योऽत्र राज्यादिकृत् प्रेत्य-भवे स्वर्गापवर्गदः / / 1 / / ततोऽङ्गीचकार सम्यक्त्वादिद्वादशव्रतानि * संप्रतिनृपः / त्रिसंध्यमपूपुजज्जिनार्चाः, व्यधत्त साधर्मिकवात्सल्यं, प्रावर्तयत्सर्वत्रामारिघोषणां, दत्तेस्म दीनादिदानं, र - असाधयद्भरतार्धं, विततान जिनभवनभूषितं भूतलं, अग्राहयत्सम्यक्त्वादि सामंतादिजनं, व्यरचयदार्यदेशानिवा* नार्यदेशाननगारविहारक्रमयोग्यान्, अदापयच्चात्मद्रव्येण लोकात्साधुभ्यः प्राशुकमशनादि, भणितं च-उपदेशः * - फलत्येव / सत्पात्रे प्रतिपादितः / / उप्तं बीजमिव क्षेत्रे / सुष्टु कृष्टिमतीकृते / / 1 / / गृह्णन्ति साधवोऽपि प्राशुकमिति / * धिया विविधमशनादि, आर्यसुहस्त्यपि तदकल्प्यं विदन्नपि न न्यषेधयत्साधून्, बलीयान् शिष्यानुरागः / प्रश्नो. सटीका // 30 // Education International For Personal & Private Use Only
Page #40
--------------------------------------------------------------------------
________________ * अत्रांतरे आर्यमहागिरिः सुहस्तिनमवादीत्-वत्स स्वच्छमते नैवं । विधातुं तव युज्यते । / यद्राजपिंडमादत्से-* प्र.3 * 'नेषणीयं विदन्नपि । / 1 / / सुहस्त्यपि विज्ञपयतिस्म-भगवन् यादृशो राजा । तादृगेव प्रजा यतः । / विश्राणयंत्यदो असंभोगिकल्पः राजा-'नुवर्तनपरा नराः । / 1 / / मय्यपि मायेति मनाग् रुष्टो महागिरिरभाषिष्ट-शांतं पापं विसंभोगो-'तः परं । * ध्रुवमावयोः । / सामाचारीसमैः साकं । युक्तो वासो न चान्यथा । / 1 / / सुहस्त्यप्येतत् श्रुत्वा शिशुवद्भिया , * वेपमानांगो महागिरिपादानभिवंद्य प्रांजलिरजल्पत्-भगवन् ! सापराधोऽस्मि । मिथ्यादुष्कृतमस्तु मे ॥ * क्षम्यतामपराधोऽयं । न कर्ता पुनरीदृशम् । / 1 / / को नाम वत्स ते दोषः । पुराप्येतदुदीरितम् । / सिद्धार्थपार्थिवकुल* व्योमसोमत्विषार्हता ॥2 ॥ यदस्मच्छिष्यसंताने । स्थूलभद्रानंतरम् । / हीयमाना ध्रुवं साधु-सामाचारी भविष्यति । * ॥ 3 ॥ श्रीस्थूलभद्रादावां हि । जातौ तीर्थप्रवर्तकौ । / तदेतद्वर्द्धमानस्य । वचः सत्यीकृतं त्वया ॥ 4 ॥ एवमसंभोगिकल्पं * परिकल्प्य तत्त्वज्ञः श्रीआर्यमहागिरिर्जीवंतस्वामिप्रतिमां प्रणम्योज्जयिन्या निर्गत्य पुरा दशार्णपुरपरिसरविभूषणायमाने . I दशार्णगिरौ श्रीवीरसमवसरणे दशार्णभद्रनरेंद्रप्रबोधसमयसमायातशक्रगजेंद्रपदप्रतिबिंबोद्भव * तीर्थेऽनशनपूर्वं सुपर्वपदमासदत् । संप्रतिनृपोऽपि श्रावकत्वं प्रपाल्य स्वर्गमगच्छत्, ततो मोक्षं याता। ___ आर्यसुहस्त्यपि नानादेशेषु विहरन् पुनरुज्जयिन्यां जीवंतस्वामिप्रतिमानमश्चिकीर्बाह्योद्याने स्थितो वसतिं * प्रश्नो. * याचितुं यतियुगं पुर्यां प्रजिघाय । मुनी अपि गच्छंतौ भद्राश्रेष्ठिनीगृहे प्राप्तौ । भद्राप्युत्थाय साधू नत्वा चोवाच-पूज्यौ । सटीका * महान् प्रसादोऽयं । यद्भवद्भ्यामुपागतम् । / मदीयं धाम तत्काम-मादेशः प्रवितीर्यताम् । / 1 / / तावप्यूचाते-शिष्यौ * ॥ 31 ॥ For Personal & Private Use Only
Page #41
--------------------------------------------------------------------------
________________ स्वयमेव * सुहस्तिनः पुण्य-वत्यावां तन्निर्देशतः । / शय्यां याचितुमायातौ । तद्दानं हि महाफलम् । / 1 / / यदागमः-जो देइ * * उवसयं । मुणिवराण तवनियमबंभजुत्ताणं । / तेणं दिन्ना वत्थन्न-पाणसयणासणविगप्पा । / 1 / / अन्यत्राप्युक्तं धृतिस्तेन के अवंति * दत्ता । मतिस्तेन दत्ता । गतिस्तेन दत्ता सुखं तेन दत्तम् । / गुणश्रीसमालिंगितेभ्यो वरेभ्यो । मुनिभ्यो मुदा येन दत्तो सुकुमाल * निवासः ॥ 1 ॥ इत्याकर्ण्य वितीर्णा तया स्वयानशाला, सूरयोऽपि सपरिवारास्तामलंचक्रुः । कदाचिदाचार्यैः । साधुलिंग * प्रतिक्रमणानंतरं नलिनीगुल्माध्ययनं मधुरध्वनिना गुण्यमानं भद्रानंदनस्यावंतिसुकुमालस्य सप्तभूमिकगृहोपरि * मंगीकरणम * सुरस्त्रीप्रायइआत्रिंशता कलत्रैः सह भोगाननुभवतोऽपि श्रुतिगोचरचारितामंचतिस्म । तदाकर्णनादेव तादृग्विषयसुखं * विषमिव मुक्त्वा सौधादुत्तीर्य वसतिद्वारमेत्य क्वाप्यनुभूतं नलिनीगुल्मविमानसुखमिति चिंतावशाज्जातजातिस्मृतिः । * सूरिसमीपमेत्य च नतिपूर्वमूचे-पूज्या भद्रासुतोऽवंति-सुकुमालोऽस्म्यहं पुरा । / अभूवं नलिनीगुल्म-विमाने । * भासुरः सुरः । / 1 / / जातिस्मृतिवशाद् ज्ञात-तत्सुखः पुनरप्यहम् । / तत्रैव गंतुमिच्छामि । तन्मे वितरत व्रतम् । / 2 / / * सूरयोऽप्यवदन्-हे बाल सुकुमालांग । स्वारोहः सुरभूधरः । / सुखोल्लंघ्योऽब्धिरप्येकं । दुष्करं त्वार्हतं व्रतम् । / 1 / / भाद्रेयोऽप्यभाणीत्-भगवंश्चरणादान-सावधानमनास्त्वहम् । / सामाचारी परं नैव । चिरमाचरितुं क्षमः ॥ 1 ॥ * तथापि धैर्यमालंब्य । दीक्षां सानशनामहम् । / ग्रहीष्यामितमामल्प-तरकष्टमिदं यतः ॥ 2 ॥ आचार्या अप्यूचुः महाभाग ! के * परिव्रज्या-मादातुं यदि वांछसि । / तदानुज्ञापय स्वीय-कुटुंबमिह कर्मणि । / 1 / / इत्याकर्ण्य गतोऽवंतिसुकुमालः, . सटीका * आपृच्छतेस्म स्वजनान्, न च तैरनुज्ञातः, ततः क्लेशान्निव केशानुत्पाट्य स्वयमेव साधुलिंगमंगीचकार । / ॥ 32 ॥ प्रश्नो.
Page #42
--------------------------------------------------------------------------
________________ * भाद्रेयस्तादृग्रूपः सोऽगादुपसूरिं, मैवमनवस्था भूदिति गुरवः प्रव्रज्याविधिमुच्चारयंतस्तं दीक्षयामासुः । चिरकालीनं * प्र.3 * कष्टमसहिष्णुर्गुरूनापृच्छ्यावंतिसुकुमालः सुकुमालांघ्रितलक्षरदूधिरबिंदुभिरलक्तकरसैरिव वसुधावधू मंडयन् * घोरोपसर्गसहनं र प्रतिस्थानप्रज्ज्वलच्चिताभीषणपितवनवर्तिकथारिकाकडंगांतरनशनेन पंचपरमेष्ठिनमस्कतिस्मतिपरः समेरुरिवाप्रकंपो नलिनीगुल्म* यावत्प्रतिमयाऽस्थात्तावत्तत्पदनिर्यद्रक्तगंधेन प्रसरता प्राग्जन्मपत्नीजीवशृगाली सडिंभा कंथारिकावनं विशंती शोधयंती के विमाने महर्द्धिरम * च तच्चरणं शोणितपिच्छिलं प्राप्य तदर्शनादुत्पन्नकोपा खादितुमेवमारेभे-चटत्कारपूर्वं चर्म, त्रटत्कारपूर्वं पलं, * धमत्कारपूर्व मेदो, घटत्कारपूर्वं कीकशं च भक्षयंती सा डिंभयुता यामिन्या आद्ये यामे महर्षिपदयुगं । के निरशेषयत्, तथापि नाकम्पिष्ट यतिपटिष्ठः, केवलं पादखादित्र्यपि ममेयं चरणशुश्रूषिकैवेत्यकलयत् । द्वितीये के * तदूरुद्वंद्वं चखाद, तथापि स तदुपरि नाकुप्यत्, किंत्वसौ जीवस्तृप्यत्विति दध्यौ । तृतीये तदुदरं व्यदारयत्तथापि के * स न दुआतवान्, नवरमियमूर्द्वध्वंगमनसहायिनीत्यमस्त । तुर्ये च स तद्ध्यानवान् विपद्य नलिनीगुल्मविमाने * / महर्द्धिरमरोऽभूत् । वंद्योऽयं महासत्त्वो घोरोपसर्गसह इति सुरैस्तच्छिरस्यकारि कुसुमवृष्टिः । - इतश्च तत्कांताः कांतमपश्यंत्यः सुहस्तिनमुपेत्येत्यूचुः-भगवन् क्वगतोऽस्माकं । जीवितेशः प्रसद्य तत् । / ब्रूत । * संप्रति यत्तस्य । विरहो नः सुदुःसहः । / 1 / / सूरयोऽपि ज्ञानेन विज्ञाय तद्व्यतिकरं प्रारूपयन्, तत्पत्न्योऽपि । प्रश्नो. * शोकाश्रुप्लावितकपोलपत्रवल्लो भद्राग्रे तमवदन्, भद्रापि सवधूका प्रातः कंथारिकावनमेत्य नैऋत्यां दिश्याकृष्टं * सटीका * सुतकलेवरं विलोक्य सहसोद्भवद्रुदनध्वनिना पक्षिणोऽपि रोदयंती बाष्पजलच्छलादंबुदानोद्यतेव रुरोद रोदसीपूरं, ॥ 33 ॥ Jain Education Internationa For Personal & Private Use Only
Page #43
--------------------------------------------------------------------------
________________ प्र.4 * विललाप च-हा वत्स तादृशः स्नेहः । क्वागाद्यच्छ स्वदर्शनम् । / भवद्वियोगक्रकचं । मन्मनोदारुदारकम् । / 1 / / मन्ये * प्र.3 * त्वयात्तदीक्षेण । स्वर्गेऽत्युत्सुकचेतसा । / त्यक्ता युक्तमहं भद्रा । भद्रेवाभद्रकारिणी । / 2 / / परं गुरूणां संसार-तारकाणां* तत्त्वबोधे न सुंदरः । / त्यागोऽथवा गतस्नेहः । किं करोति गुरुष्वपि । / 3 / / तथापि सा निशा धन्या । निशादे या मम ॥ प्रयतनीयम् * स्वप्नेऽपि तुष्टिकृयुष्म-दर्शनं कारयिष्यते ॥ 4 / / इति बहु विलप्य भद्रा सिप्रासरित्तीरे तदौद्ध्वदैहिकमकरोत्, के * तत्पत्न्योऽपि वारंवारं विलप्य सिप्रायां शंखोद्धारं व्यधुः । ततः सवधूका भद्रा गृहमेत्य कामप्येकामंतर्वनी * तत्पत्नी मुक्त्वाऽन्याभिर्वधूभिः सार्धं सुतवियोगानलोपशमजलदसदृक्षां दीक्षां जग्राह । ततो गुळ जातेन सुतेन र * पितृमृत्युस्थानभुवि देवकुलमकार्यत । तद्देवकुलं लोके महाकाल इति ख्यातिमाप । भगवानार्यसुहस्त्यपि प्रस्तावे । * वरशिष्यायत्तं गणं कृत्वानशनवृत्त्या स्वर्गमगच्छत् । महागिरेरार्यसुहस्तिनश्चे-त्याकर्ण्य वृत्तं भुवि भव्यलोकाः । / * * तत्त्वावबोधे कुरुत प्रयत्नं । तथा च सत्त्वेष्टविधौ नितान्तम् । / 1 / / ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ तत्त्वाभ्युपगमे सत्त्वहितविधौ चार्यमहागिर्यार्यसुहस्तिकथा । / अधिगततत्त्वसत्त्वहिताभ्युद्यतवैषयिकीमार्यमहागिर्यार्यसुहस्तिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यश्चतुर्थं प्रश्नमाह-* pra0 4 - त्वरितं किं कर्तव्यं विदुषा ? व्याख्या हे भगवन् ! पंडितेन त्वरितं-शीघ्रं किं कर्तव्यं-विधेयम् ? * प्रश्नो. * इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि तुर्यमुत्तरमाह-संसारसंततिच्छेदः । व्याख्या-हे वत्स ! संसरन्ति * सटीका * परिभ्रमंत्यनंतं कालं यावदष्टकर्मवेष्टिता जीवा इति संसारो भवस्तस्य संततिश्चतुरशीतिलक्षयोनिभ्रमणरूपपरंपरा * ॥ 34 ॥ Education International For Personal & Prvale Use Only
Page #44
--------------------------------------------------------------------------
________________ * तस्याश्छेदः-सर्वथा विनाशः । स हि सम्यक्त्वावाप्तावेव स्यात्, तस्मिंश्च प्राप्ते पल्योपमपृथक्त्वेन देशविरतेलाभः, * * ततः संख्यातसागरोपमेषु क्षिप्तेषु चारित्रलंभः, ततः संख्यातसागरोपमेषु गतेषु उपशमश्रेणिः, ततः संख्यातसागरोपमेषु * गजसुकुमाल कथा * क्षीणेषु क्षपकश्रेणिः, ततस्तद्भव एव मोक्षः, यदागमः-सम्मत्तम्मि उ लद्धे । पलियपुहुत्तेण सावओ हुज्जा ॥ * चरणोवसमखयाणं । सायरसंखंतरा hu~ti । / 1 / / एवमप्रतिपातिसम्यक्त्वस्य कतिचिद्भवैर्मोक्षावाप्तिः, तीव्रशुभपरिणामस्य । * त्वेकभवेनैवोपशमश्रेणिवर्जमन्यत्सर्वमपि स्यात्, यत्समयः-एवं अप्परिवडीए । समत्ते देवमणुयजम्मेसु ॥ * अन्नयरसेढिवज्जं । एगभवेणं च सव्वाइं ॥ 1 ॥ अतोऽनया रीत्या संसारसंततिच्छेदः । अत्रार्थे गजसुकुमालकथा, मैं । तथाहि - * इहैव जंबूद्वीपे द्वीपे भारते वर्षे सुराष्ट्रराष्ट्रमंडनमुपसमुद्रं लवणाधिपतिनिर्मिता द्वारिका नाम नगरी । * अस्मद्वद्भो ! मनुष्या ! जगति जनयितृभ्रातृभाग्नेयभग्नी-भार्यामित्रांगभूश्रीधनकनकमणिरूप्यमुख्याः पदार्थाः ॥ * * सर्वेऽप्येते ह्यनित्याः प्रतिदिनमिति यत्रांतरे वातधूता-हत्प्रासादध्वजौघा बहिरपि तु समुद्रोर्मयः सूचयन्ति । / 1 / / तत्र दशदशार्हबलभद्रादिभ्रातृमान्यस्त्रिखंडभरतक्षेत्रस्वामी कृष्णो नाम नवमो वासुदेवः । बंदीव य्स्यादिम्क्ल्प्नाथ्ः। * / समग्रदेवाग्रत एव शक्रः । / अश्लीलयुद्धापरदूषणाना-मग्राहरूपामकृत प्रशंसाम् । / 1 / / सोऽन्यदा प्रणामार्थं । प्रश्नो. * मातुर्देवक्या गृहमगात्, अयमेव सत्पुत्राणां पंथा, यतः-आस्तन्यपाना जननी पशूना-मादारलाभा च नराधमानाम् । / सटीका * आगेहकर्मावधि मध्यमाना-माजीवितं तीर्थमिवोत्तमानाम् । / 1 / / तत्र प्रणत्यनंतरं प्रदोषसमयांबुजिनीमिव * ॥ 35 ॥ For Personal & Private Use Only
Page #45
--------------------------------------------------------------------------
________________ * म्लानमुखमंबामवेक्ष्य तार्क्ष्यध्वज इत्याख्यत्-मातः ! किं तात्पादेन्। वसुदेवेन ते वचः / / नामन्यत सपत्नीभिः / * * किं वाकारि पराभवः ? // 1 / / किं वा मयावगणिता / भवदाज्ञा परेण वा ? / / केनापि तद्वदात्मीय-खेदमेदस्विकारणम् / देवकीभ्रांतिः* // 2 // देवक्यपि सगद्गदमवदत्-वत्स ! त्वदीयपित्रा मे / वचोऽलोपि कदापि न / / नापराद्धं सपत्नीभि-ज्ञा मुनिभ्यां सह वार्तालापः - लुप्ता त्वयापि च / / 1 / / नान्येन केनचिदपि / किंतु यच्छोककारणम् / / सांप्रतं वर्तते तत्त्वं / शृणु वच्मि तवाग्रतः / * // 2 / / कदाचन ममागारे / मुनी भक्तार्थमागतौ / / त्वदर्शनादिव तयो-दर्शनादासदं मुदम् / / 3 / / ततस्तौ मोदकैः के * सिंह-केसरैः प्रतिलाभितौ / / यावद्गतौ तावदन्यौ / तत्तुल्यावीयतुर्यती / / 4 / / मयोपकारिताहारौ / प्राग्वत्तावपि - निर्गतौ / यावत्तावदुपायाता-वन्यौ तत्सदृशावृषी / / 5 / / तावपि प्रतिलाभ्य प्रा-गिव संशयसागरे / / मग्नाहं / * प्रणिपत्यैव-मभ्यधां मधुरस्वरम् / / 6 / / हे पूज्यौ भवतोरिं-वारमागमने किमु / / दिग्मोहः समभूत् ? किं वा / * के न वां भवननिश्चयः ? ॥7॥ किं वा मतिभ्रमो मेऽभूत् ? किं वास्यां नाऽशनादिकम् ? ॥ लभेथे के - स्वर्द्धिनिर्धूत-नाकलोकश्रियां पुरि ? / / 8 / / इत्याकर्ण्य मुनी तो मां / प्रत्यूचाते विवेकिनि ! नैवास्माकं हि * दिग्मोहो / न नो विस्मरणं गृहे / / 9 / / तवापि भ्रांतिरत्रार्थे / सदृग्रूपनिरूपणात् / / प्राप्यतेऽस्यां च भक्तादि / * है सोदराः किन्तु षड् वयम् / / 10 / / भद्दिलद्रंगवास्तव्याः / सुलसानागयोः सुताः / / अनीकयशाश्चानंतासनश्चाजिता-* प्रश्नो. * सनकः / / 11 / / तथा निहतशत्रुश्च / ततो देवयशास्ततः / / शक्रासन इति ख्याताभिख्याः प्रत्येकमेव हि / / 12 / / सटीका व्यूढद्वात्रिंशदिन्द्रस्त्रीरूपदाराः कदाचन / वैराग्यान्नेमिपादाब्ज-मूलेऽवाप्तमहाव्रताः / / 13 / / तेनैव स्वामिना साकं / / // 36 // Jan Education International For Personal & Private Use Only
Page #46
--------------------------------------------------------------------------
________________ र विहरन्तोऽद्य ते गृहम् / / युग्मीभूय भवद्भाग्य-दूताहृता इवागताः / / 14 / / षड्भिः कुलकम् / / ताभ्यां गताभ्या- मैं प्र.4 * मित्युक्त्वा / साश्चर्याचिंतयं कथम् / / कृष्णतुल्याः षडप्यते / विशेषः कलयापि न / / 15 / / किण्चातिमुक्त्काख्येन्। * रा देवकीविषादः * ऋषिणा भाषिता पुरा / / जीवदष्टसुता तत्किं / ह्यमी मम तनूद्भवाः ? / / 16 / / अथवा किं विमर्शेना-'मुना * * बाललालनैक* पृच्छामि वेगतः / / सहस्राम्रवनांतःस्थं / नेमिनं परमेश्वरम् / / 17 / / ततो गता द्वितीयेऽह्नि / श्रीशैवेयजिनांतिकम् / / . कुतूहलम् * मद्भावज्ञो जिनोऽप्यूचे / शृणु देवकनंदिनि ! / / 18 / / षडप्येते भवत्पुत्राः / पवित्रा नैगमेषिणा / / सुरेण जातमात्रा * * ये / सुलसायाः समर्पिताः / / 19 / / तन्निशम्य क्षरत्स्तन्यधारा तत्र षडप्यहम् / / तानुषीनभिनत्याख्यं / दिष्ट्या * दृष्टाः स्थ हे सुताः / / 20 / / किंच मत्कुक्षिजातानां / युक्तं राज्यमुत व्रतम् / / किं त्वेष मे विषादो य-त्स्वयं / * नैकोऽपि लालितः / / 21 / / ततो जिनो जगौ भद्रे / मुधा ताम्यसि यत्त्वया / / सपन्याः सप्त रत्नान्य-पहृतानि पुरा * * भवे / / 22 / / तस्या रुदत्याश्चैकं य-इत्तं रत्नं हि तेन ते / / षट्पुत्र्यपहृता व्यक्तं / कृष्णस्त्वंतिकवयंभूत् / / 23 / / अतो जीवस्य हि प्राच्य-जन्मोपार्जितदुःकृते / / प्रभुक्ते सति निस्तारो / भवेन्न पुनरन्यथा / / 24 / / यदागमः* पावाणं च खलु भो कडाणं कम्माणं पुट्विं दुचिन्नाणं दुप्पडिकंताणं वेयैत्ता मुक्खो, नत्थि अवेयैत्ता, तवसा वा मैं * झोसइत्ता / इति श्रुत्वा जिनं नत्वा / गृहीत्वालोचनां तथा / / पुनस्तनयजन्माभि-कांक्षिणी गृहमागमम् / / 25 / / * प्रश्नो. * अत एतन्महाखेद-कारणं मे त्वदग्रजाः / / यत्ते षडप्यवर्धन्त / सुलसानागवेश्मनि / / 26 / / त्वं च * सटीका र कंसभयान्नंद-यशोदासदनेऽश्रयीः / / अतो मया तु पिक्येव / शिशु3कोऽपि पालितः // 27 / / तदतः // 37 // JB Education International For Personal & Private Use Only
Page #47
--------------------------------------------------------------------------
________________ प्र.4 कृष्णस्य सुराराधना * परमीहेऽह-मेकमन्यं तनूद्भवम् । / यथा मे पूर्यते बाल-लालनैककुतूहलम् । / 28 ॥ मुरारिरप्याहस्म-मातर्मुच शुचं * * तोषं । भजात्रार्थे तथोद्यमम् । / विधास्यामि यथा ते स्या-मनोरथतरुः फली । / 29 / / इत्युक्त्वा कृष्णः स्वधामैत्य * पवित्रीभूय तपसा शक्रसेनान्यं हरिनैगमेषिणं सुरमाराधयांचकार । सोऽपि प्रकटीभूयाभणत्-हरे ! निवेदय र * स्वार्थं । किमर्थं भवता स्मृतः । / कदाचिदपि नो देव-दर्शनं विफली भवेत् । / 1 / / गोविंदोऽप्यवादीत्-सुर ! पूरय है * मे मातुः । सुतोत्पत्तिकुतूहलम् । / येनानंदसुधांभोधि-मध्यमग्ना भवेदसौ । / 1 / / देवोऽप्यूचे-जिष्णो भावी भ्व्न्मातुः। * सर्वोत्कृष्टोऽष्टमः सुतः । / उद्भिन्नयौवनः किंतु । सोऽवश्यं प्रव्रजिष्यति ॥ 1 / / इत्युदीर्य विद्युदंड इव सुरे तिरोभूते - * 'च्युतो मातुरंतिकमेत्य सर्वं स्वरूपं प्रोच्य च स्वप्रासादमाससाद । देवक्यपि तद्वचःश्रवणोद्भवत्प्रमोदा । यावदासीत्तावत्तदैव कोऽपि जीवो दिवश्श्युत्वा मरालबाल इव देवकीकुक्षिकमलमलमकरोत् । तस्मिंश्चावतीर्णे * * देवकी निशि सुरगजोपमगजस्वप्नं दृष्ट्वा वसुदेवाग्रे न्यगदत् । सोऽपि स्वप्नार्थं विचार्य प्रोचे-प्राणप्रिये तवानेन । स्वप्रेनात्यंतहारिणा । / भविता पुंडरीकाक्ष-सदृक्षस्तनयोत्तमः । / 1 / / सापि तत् श्रुत्वा चेलांचले शकुनग्रंथिं बद्ध्वा का रोहणभूरिव तद्गर्भरत्नं बभार । पूर्णे च समये प्रासूत सुतं, कारितः सविस्तरं पुत्रजन्ममहः पित्राद्यैः, दत्तं च । * स्वजनादिदानमानपूर्वं स्वप्नानुसारात्तस्य शिशोर्गजसुकुमाल इति नाम, पालयामास कल्पशाखिनमिव तं स्वयमेव में देवकी । सोऽपि नवेंदुवत्प्रवर्द्धमानः सर्वस्यापि दृक्कैरवामृतपारणी बभूव । अधीयाय कलाचार्यात्सकलाः कलाः । * अवाप युवतीजनमनःक्रीडावनं यौवनम् । उपायंस्तानिच्छन्नपि पित्रादेशाद् द्रुमभूपकन्यां प्रभावत्यभिधानां, तथा के प्रश्नो. सटीका ॥ 38 ॥ For Personal & Private Use Only
Page #48
--------------------------------------------------------------------------
________________ * मातृभ्रातृस्नेहपेशलवचः शृंखलाबद्धः सोमशर्मद्विजांगजां सोमानाम्नी, कलयामास कलत्रयुगयुतो रतिप्रीतिसनाथ-* * मन्मथतुलां, विललास च कियत्कालम् । गजसुकुमाल संवेगवेगः * अत्रांतरे द्वारिकोपवनांतरे समवसृतः समुद्रविजयभूपालबालः शिवादेवीकुक्षिमानससरोमरालः सकलारिष्ट-* विष्टरच्छेदनेमिः श्रीमानरिष्टनेमिः । निषसाद च सुरासुरकृतसमवसरणांतः । गजसुकुमालोऽपि भगवदागमनं * श्रुत्वा प्रियाभ्यां युतो गतो वंदनाय, नत्वा च जिनमुचितभूप्रदेशमुपविवेश । भगवानपि तत्प्रबोधाय व्यधादीदृशीं । * देशनां-हंहो भव्यजना ! भृशं कुशमुखप्रोद्यत्पयोबिंदुव-द्वातांदोलिततूलवत्क्षितिधरश्रोतस्विनीपूरवत् । / * * विद्युदंडवदिंद्रजालवदिभश्रोत्रद्वयीवत्स्फूर-द्भूरुट्पांडुरपर्णवच्छिशुकृतक्रीडारजोगेहवत् । / 1 / / तृष्णाक्रांतशकुंत-* * बालगलवज्जंभारिकोदंडव- द्वर्णिन्यक्षिकटाक्षवच्छरदृतूद्भूतांबुमुग्गर्जिवत् । / संध्यारागवदायुरस्थिरतरं मत्वा जिनोक्तं + * व्रतं । गृह्णीध्वं यदि वः स्पृहा शिवपुरश्रीसौख्यसंप्राप्तये । / 2 / / युग्मं । / इति व्याख्यां श्रुत्वा संवेगवेगाद्देवकी-सुतो * जिनं व्यजिज्ञपत्-नाथ प्रयच्छ मे दीक्षां । मां तारय भवार्णवात् । / भगवानप्युवाच-यद्येवं वत्स ! तर्हि त्वं । * * पित्रादीन्मुत्कलापय । / 1 / / ततो गतो गजसुकुमालः, ततः स बालः पितृमातृपार्श्वमेत्येत्यूचे (मित्यूचे पाठा.)-पूज्यौ । * प्रसत्तिमासूत्र्यो-द्धरतं मां भवावटे ॥ निपतन्तं व्रतानुज्ञा-दाननव्यवरत्रया । / 1 / / तावप्येतद्वज्रपातप्रायं दुःसहं में प्रश्नो. * श्रुत्वा क्षणमेकं मूर्छामनुभूय च सगद्गदं जगदतुः - वत्सेदृग्वयसि व्रतग्रहविधियुक्तो न ते सांप्रतं । गार्हस्थ्यद्रुममंजसा * सटीका * सफलय स्वालोकनेनान्वहम् । / अस्मांस्तोषय निश्चितं बहुविधोपायैरवाप्तोऽस्यतो । जीवामो न पुनर्वयं क्षणमपि * ॥ 39 ॥ For Personal & Private Use Only
Page #49
--------------------------------------------------------------------------
________________ प्र.4 प्रव्रज्या * स्फुर्जद्गुणं त्वां विना / / 1 / / एवमुक्तोऽपि गजो यावद् व्रताग्रहान्न विरराम, तावत्कथमपि पितृभ्यामनुज्ञातो* 'च्युतानुजोऽच्युतपार्श्वमियाय, विष्वक्सेनोऽप्युत्संगसंगिनं तं विधायाभ्यधात्-भ्रातः कल्पद्रुमेणेव / भवतो * दर्शनेन मे / / हर्षोऽभवदतो ब्रूहि / किमागमनकारणम् / / 1 / / गजोऽपि जगौ-बंधो विसर्जय द्राग्मां / नेमिपार्श्वे / र यतो व्रतम् / / ग्रहीष्यामि करिष्यामि / सफलं मानवं जनुः / / 2 / / हरिरप्येवमाकर्ण्य विमना इत्यूचे - वत्सायश्चणकानां / चर्वणवदुश्चरश्चरणभारः / / यत्र तु पंचापि महा-व्रतानि परिपालनीयानि / / 1 / / * द्वाविंशतिरपि सततं / परीषहा दुस्सहाः प्रषोढव्याः / / वायुवदप्रतिबद्धा / विहारचर्या समासूत्र्या / / 2 / / तप्यं * * द्वादशधापि / तपो विधेयस्तथाऽरसाहारः / / त्वं त्वतिमृदुगात्र-स्तद्विरमाध्यवसायतोऽमुष्मात् / / 3 / / किंतु चतुरंगरंग-* लक्ष्मीप्राज्यं गृहाण मद्राज्यम् / / सेवक इव तव सेवां / कर्ता मन्यस्व मद्वाक्यम् / / 4 / / गजोऽप्यगदत्* शशिकररुचिरयशोभर-सोदर ! कातरनृवत्किमित्येवम् / / प्रवदसि महतां किमपि / हि न दुष्करं स्वीकृतं , * कृत्यम् / / 1 / / उक्तं च प्रव्रज्याविधाने-ता तुंगो मेरुगिरी / मयरहरो ताव होइ दुत्तारो / / ता विसमा कज्जगई / * जाव न धीरा पवजंति / / 1 / / तन्मे प्रयच्छ दीक्षा-दानानुज्ञामलं विलंबेन / / राज्ये न मनो यस्मा-न्नरकांतं + र कांतमपि तत्स्यात् / / 2 / / तदनु तदाशयज्ञेन विष्णुनाप्यनुज्ञातो गजो भार्याभ्यां सह शिबिकाधिरूढः पितृमातृभ्रातृप्रभृति* परिच्छदानुगम्यमानो दीनादिदानं ददानः सोत्सवं नेमिपार्श्वे प्राव्राजीत् / ततस्तद्वियोगाविर्भूतप्रभूतबाष्पजलक्किन्न-* * भूतलेषु पित्रादिषु स्वं स्वं स्थानं गतेषु सायं गजमुनिर्जिनमानम्य व्यजिज्ञपत्-महानंदपथाध्वन्य ! युष्मदाज्ञा * प्रश्नो . सटीका // 40 // & Private Use Only
Page #50
--------------------------------------------------------------------------
________________ * भवेद्यदि । / तदा पितृवने गत्वा । प्रतिमां स्वीकरोम्यहम् । / 1 / / आराधकोऽयमिति भगवतानुज्ञातो गजः श्मशानमेत्य * प्र.4 * त्वरितं संसारसंततिच्छेदाय कायोत्सर्गेणास्थात् । अस्मिन् क्षणे च बहिरागतः सोमशर्मा द्विजस्तथास्थं गजं * सहायवशेण * दृष्ट्वोल्लसत्कोप इत्यचिंतयत्-कथं मामैष पाखंडी । परिणीय व्यडंबयत् । / तनयां तत्तथा कुर्वे । यथासौ भस्म-* गजसुकुमालस्य क्षणेन सिद्धिः र साद्भवेत् । / 1 / / ततः स दुरात्मा गजशिरसि ज्वलच्चितांगारभृतं घटीकंठं न्यस्य स्वं कृतार्थं मन्वानो गृहमगात् । / गजोऽपि तेन दंदह्यमानो मनस्येवं व्यमृशत्-रे जीव ! सहस्व वशो-'यमेव तव मुक्तिमार्गगमनाय । / * * साहाय्यकरोऽतोऽस्मिन्नधुना मा कृथा रोषम् ॥ 1 ॥ यतः-सह कलेवरखेदमचिंतयन् । स्ववशता हि पुनस्तव * * दुर्लभा । / बहुतरं तु सहिष्यसि जीव ! रे । परवशो न च तत्र गुणोऽस्ति ते । / 1 / / इति ध्यायतस्तस्य महात्मनो में * मस्तके बाह्योऽनलोऽज्वलत्, tadIya'yevAMtarapi शुक्लध्यानानलः प्रजज्वाल । आयेन बाह्ये वपुष्यन्येनांतरंगकर्म-* शरीरे भस्मीकृते समुत्पन्नकेवलज्ञानो गजमुनिर्मुक्तिकांताकांतोऽजनि । जाते च द्वितीये दिने प्रातर्गजमुनिनमनाय * * सपरिकरो रथारूढो रथांगपाणिः द्वारिकापुर्या निर्यान्नव्यदेवकुलकरणायेष्टिकावृंदं मूर्धा वहंतं वृद्धं विप्रं * प्रेक्ष्याध्यासीत-एषोऽनेन प्रयत्नेन । कर्तं देवगहं कथम । / क्षमोऽतोऽमृष्य साहाय्यं । प्रदातुं युक्तमेव नः । / 1 / / के ततोऽनुकंपया केशवे स्वयमेव पाकादिष्टकां तत्र देवकुले समानयति सति सर्वोऽपि जन इष्टकावृंदमानैषीत्, इत्थं * प्रश्नो. * द्विजं कृतार्थीकृत्य कृष्णः समवसरणं गतो गजमुनिमनालोकयन्नाकुलमना नेमिनमपृच्छत्-नाथ ! नाथ ! कृपासिंधो! * सटीका र समाख्याहि क स व सः । / मन्मनो दुःखवृक्षौघ-भंजनैकगजो गजः । / 1 / / जिनोऽपि जगौ-दाशार्ह ॥ 41 ॥ ducation Interational For Personal & Private Use Only
Page #51
--------------------------------------------------------------------------
________________ / * सोमशर्म-द्विजकृततादृग्महोपसर्गात्सः । / गजसुकुमालमुमुक्षु-र्मोक्षसुखं तत्क्षणादाप । / 1 / / इति कर्णकटुकमाकर्ण्य * प्र.4 सहजविरहमर्छितः कथमप्याप्तचेतनोऽच्यतो विभं पनरपुच्छत-संसारमरुकल्पद्रो ! जिनेंद्र ! स दुराशयः ॥* गजसुकुमालाद्रष्टव्यमखो भ्रात-हंता ज्ञेयः कथं मया? ॥ 1 ॥ भगवानप्यचिवान - गोविंद ! सोमशर्म-द्विजन्मने मा कपः । मोक्षः * स हि सहायो । / मंक्ष्वजनि भवद्भातुः । शिवपुरगतिसाधनोपायः । / 1 / / चिरसाध्यापि हि सिद्धिः । सहायवशतो है * भवेत् क्षणेन यथा । / आगच्छताद्य भवता । जरद्विजस्येष्टकार्पणतः ॥ 2 ॥ यदि सोमशर्मविप्र-स्तव बंधोः कर्म * + नेदृशं कुर्यात् । / कालविलंबेन विना । तस्य तदा स्यात्कथं सिद्धिः ? / / 3 / / किंचोबद्धं स्वं यः पुर्या । कयादित * निर्यान्निरीक्ष्य पुर्यां त्वाम् । / प्रविशन्तं दीर्णशिरा । म्रियते स भ्रातृहा ज्ञेयः । / 4 / / ततोऽच्युतो रोदसीपुरं रुदन् में ज्ञानं परमस्वयं सोदरस्यांगसंस्कारादिकृत्यं कृत्वा नगर्यां प्रविशंस्तथैव सोमशर्माणं मृतं दृष्ट्वा, पादयोर्बन्धयित्वा, सर्वत्र + पदपादपस्य भ्रामयित्वा, गृध्रादिभ्यो बलिं दापयित्वा हृष्टहृदयः प्रासादमाससाद । इति मनसि विभाव्य भव्यलोका गजसुकुमालमुनेश्चरित्रम् । / कुरुत भवततिच्छिदे प्रयत्नं । भवति हि येन महोदयो वः । / 1 / / ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ त्वरितसंसारसंततिच्छेदे गजसुकुमालकथा । / त्वरितसंसृतिसंततिच्छेदवैषयिकी गजसुकुमालकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः पंचमं प्रश्नमाह - प्रश्नो . pra0 5- किं मोक्षतरोर्बीजम् ? व्याख्या-हे भगवन् ! मोक्षतरोः परमपदपादपस्य किं बीजं मूलोत्पत्ति- के सटीका *कारणम् ? इति प्रश्ने शिष्यो चममुत्तरमाह-सम्यग्ज्ञानं kriyaashitm। ॥ 42 // बीजम् Jain Educato International erson Private Use Only
Page #52
--------------------------------------------------------------------------
________________ * वत्स ! सम्यगवैपरीत्येन यथावस्थितानंतधर्मात्मकपदार्थसार्थप्रकाशकार्हत्प्रणीतनवतत्त्वावबोधस्वरूपं ज्ञानं सम्यग्ज्ञानं * पंग्वंधकथा * भवतीत्यध्याहारः । किंरूपं तत् ? क्रियासहितं, क्रियत इति क्रिया व्रतश्रमणधर्मादिचरणसप्ततिकारूपा, तथा + पिंडविशुद्धिसमितिप्रभृतिकरणसप्ततिकारूपा, न तु कायिक्यधिकरणिकीमुख्यपंचविंशतिकारूपा, तया सहितं युतं, अत एतदेव मोक्षतरोर्बीजम् । यथा किल बीजाद् वृक्षोत्पत्तिस्तथा सम्यक्परिशीलिताभ्यां ज्ञानक्रियाभ्यां मोक्षसंभवः । न तु केवलेन ज्ञानेन, न तु केवलया क्रियया मोक्षोद्भवः । यदागमः-हयं नाणं कियाहीणं । हया अन्नाणओ से किया । / पासंतो पंगुलो दद्धो । धावमाणो य अंधओ । / 1 / / अतः संवलिताभ्यामेव ज्ञानक्रियाभ्यां मुक्तिः । यत्समयः-संजोगसिद्धी उ फलं वयंति । न हु एगचक्केण रहो पयाइ । / पंगू य अंधो य वणे समिच्चा । ते संपउत्ता । * नगरं पविठ्ठा । / 1 / / अत्रार्थे पंग्वंधकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे राजपुरं नाम नगरं, तुंगार्हद्गृहहेमकुंभविलसदुद्योतितं । राजागारसुधूप-* * धूपनभवद्भू मांधकारीकृतम् । / वादित्रध्वनिमेघगर्जितयुतं यत्रांतरिक्षांगणं । पश्यन् केकिगणः परिच्छदवृतो ननर्ति * * हर्षादिव । / 1 / / तत्रारिमर्दनो नाम राजा, संग्रामभूमिप्रहतारिभूप-तनुक्षरद्रक्तभरापवित्रम् । / ज्ञात्वा स्वकं यस्य * * कृपाणधारा-तीर्थेऽकरोत् स्नानविधिं जयश्रीः । / 1 / / सोऽन्यदा संसदासीनः स्वानमात्यानित्याहस्म-अस्मिन् पुरे प्रश्नो. * कथंकारं । लोकाक्रंदरवोऽधिकः । / श्रूयमाणोऽस्ति फेरंड-फेत्कार इव भीषणः । / 1 / / सचिवा अप्यूचिवांसः-स्वामिन् * सटीका प्रवर्तते मारे-रुपसर्गो निरर्गलः । / तेनात्राकर्ण्यते कर्ण-कटुराकंद उच्चकैः । / 1 / / पुनर्नृपः प्राह-मंत्रिणः सांप्रतं * ॥ 43 ॥ For Persona&Private Use Only
Page #53
--------------------------------------------------------------------------
________________ * कोऽपि / चिंतयित्वा विधीयताम् / / उपक्रमो यथायं हि / मारिविलयतां व्रजेत् / / 1 / / मंत्रिणोऽप्यूचुः-राजनुपाया * पंग्वंधयो* बहुशो / विहिता न तथाप्यसौ / / निवृत्तिमायाति परं / प्रसरत्यधिकाधिकम् / / 1 / / तद्गम्यते पुरं मुक्त्वा / रे वनलङ्घनम् * काप्यन्यत्रेति सूत्रिते / / अयं स्वयं क्षयं याता / पतितोऽग्निरिवातृणे / / 2 / / पुनरपि भूपोऽभ्यधात्-अमात्यप्रवराः र साधु / साधूक्तं हि यदीदृशे / / संकटे भवतां बुद्धि-राकस्मिक्यभवच्छुभा // 1 / / ततो जनहितेच्छुर्नृपः सर्वत्र पुरे / * पटहमवादयत्-हंहो लोका नृपः प्रात-तिदूरमितः पुरात् / / पुष्पाकराख्यमारामं / प्रयाता सपरिच्छदः / / 1 / / * तयुष्माभिरपि ह्यात्म-परिवारपरिवृतैः / / तत्रैव गंतव्यमिति / करणीयं च नान्यथा / / 2 / / इत्याकर्ण- नाविर्भवत्प्रमोदातिरेका लोका अप्यचिंतयन्-पुराप्येतत्पुरं मारि-भीता दुर्जनसंगवत् / / अभीप्सवोऽभवन्मोक्तुं / / * किं पुनः क्षितिपाज्ञया / / 1 // ततो भूधवो बौद्धवादवच्छून्यं पुरं विधायावरोधप्रधानपौरैः समं तमेव द्रुमसरो- * * 'भिराममाराममगात्, तद्भूभागे कदाचित्पटमंडपेषु, कदाचित्तृणकुटीरकेषु, कदाचित्तरुतलेषु कदाचिल्लतागृहेषु * वसतां सहकारादिफलान्यास्वादयतां कदाचिद्विकस्वरसरोजखंडमंडितेषु सरोवरेषु वारिक्रीडां पुष्पावचयं च कुर्वतां * ऊर्वीपतिप्रभृतिजनानां महानप्येकाह इव मुदा जगाम कालः / उपशांते च मारिविप्लवे भूपाद्याः स्वपुरमगुः / नवरं / * स्थितौ द्वौ पुरुषावनाथौ गमनालोकनाक्षमौ पंग्वंधौ / तदानीमन्योन्यारणिद्रुमघर्षणयोगादुद्भूतभूमधूमभरैर्दशापि के * दिशोंधकारयन्, त्रटत्त्रटिति पादपान् दहन्, धगद्धगिति ज्वलज्ज्वालालोलाशतैर्जंतुजातं कवलयन् प्रलयकालानल * सटीका इव करालो दवानलः प्रकटीभूतः / यस्मिन् प्रसर्पत्यखिला अवापु-र्जीवाः क्षयं केवलमग्निकायः / / अवर्धतात्यंततरं / // 44 // prazno. Jarducation International For Personal & Private Use Only
Page #54
--------------------------------------------------------------------------
________________ संयुक्ते ज्ञानक्रिये मुक्तिदे रप्यगृणात् * हि यस्य । वर्गस्य राज्यं सुखमेधते सः । / 1 / / एवमेकांतसाम्राज्यं शासति सति दवाग्नौ पंगुर्मृत्युभयाद्यावद्विहस्तो-* * 'भूत्तावद्दिङ्मूढमिव गाढं तद्व्यापतापितमितस्ततो भ्रमंतमंधमालोक्य प्रोच्चैरूचे-भ्रातरेह्येहि मद्वाक्य-* - मेकमाकर्णयाद्भुतम् । / कृतेऽस्मिन्नाप्यते पार-मीदृशापायतोयधेः । / 1 / / अन्यथा निर्धियोरग्र-तनपंग्वंधयोरिव । / * आवयोरपि संभावि । मरणं शरणं स्फुटम् । / 2 / / दृग्विहीनोऽपि तत् श्रुत्वा मंक्ष्वेव शब्दानुसारादुपपंगुलमेत्यालपत् सखे शीघ्रं समाख्याहि । कथमेतदभद्यतः । / समयोऽयं विलंबस्य । सांप्रतं नैव सांप्रतम ॥1 ॥ पंगरप बंधो ! पुरा पुरे क्वापि । कोऽपि राड् नागरैः सह । / मारिभीतो वनीं काम-प्यगात्तरुसरोयुताम् । / 1 / / स्थित्वा तत्र र * कियत्कालं । प्रशांते तदपद्रवे । / राजादिलोकः पनर-प्यगमन्निजपत्तनम ॥ 2 ॥ केवलं पंगलोऽन्धश्चा-नाथावावामिव * स्थितौ । / को नाम तादृशां शुद्धि-करणे प्रगुणीभवेत् ॥ 3 ॥ अन्यदा तत्र संलग्ने । दवाग्नौ सर्वभक्षिणि ॥ * पंगुर्गत्यक्षमः सर्व-मपि पश्यन् व्यपद्यत । / 4 / / ज्वलतोऽज्वलतो वापि । दिग्भागस्याविलोकनात् । / भ्रमन्नपि हि * सर्वत्र । नेत्रहीनोऽपि भस्म्यभूत् । / 5 / / एवं यथा तौ निर्बुद्धी । मृतौ नावां तथा यदि । / कुरुषे मद्वचो नो * चे-द्भाव्यग्निर्दाहको हि नौ । / 6 / / इति श्रुत्वांधोऽभ्यधात्-यद्येवं मित्र तद्वेगा-त्करणीयं ममादिश । / यतः * स्वान्यशुभान्वेषी । न प्रमादपरो भवेत् । / 1 / / पंगुरप्यवदत्-सखेऽध्वदर्शकोऽहं तु । त्वं गतिप्रगुणोऽस्यतः ॥ स्वांसे स्थापय मां येन । दीयतेऽग्नेर्जलांजलिः । / 1 / / ततो हृच्चक्षुश्चरणविकलं स्वस्कंधेऽधिरोप्य तद्दर्शिताध्वना र * तद्दवाग्निदारुणं वनमाश्वेवोमुल्लंघ्य क्षेमेण तदेव पुरं ययौ । अयं तावद् दृष्टांतः, उपनयस्त्वयं-पंगुस्तावन्नेत्र- * प्रश्नो. सटीका ॥ 45 ॥ For Personal & Private Use Only
Page #55
--------------------------------------------------------------------------
________________ * युतोऽपि दृग्विकलस्तु गमनक्षमोऽप्यन्योन्यममिलितौ दवाग्निना दग्धौ, मिलितौ च हेलयैव दावानलक्लेशमुत्सृज्य * प्र.6 * सुखभाजावभूताम् । एवं पृथग्ज्ञानं क्रिया च न सिद्धिनिबंधनं, किंतु संयुक्ते एव ज्ञानक्रिये मुक्तिदे स्तः, इत्थं * किं पाथेयम् ? * परिज्ञाय सदागमज्ञा । ज्ञानं क्रियासंयुतमातनुध्वम् । / यथा भवांभोनिधिपारमाप्य । महोदयश्रीसुभगा भ्वेयुः॥1॥ ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ ज्ञानक्रियासंयोगे पंग्वंधकथा । / ज्ञानक्रियासंयोगवैषयिकी पंग्वंधकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः षष्ठं प्रश्नमाह - pra06-किं पथ्यदनम् ? व्याख्या हे भगवन् ! पथि संसाररूपे मार्गेऽपित्त्या भवाद्भवांतरं गच्छतां जीवानां * * किमदनं पाथेयम् ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि षष्ठमुत्तरमाह-'धर्मः' / व्याख्या-हे वत्स ! दुर्गतौ . * प्रपतन्तं प्राणिगणं धरति धारयतीति च धर्मः । उक्तं च-दुर्गतिप्रसृतान् जंतून् । यस्माद्वारयते ततः । / धत्ते चैतान् * शुभे स्थाने । तस्माद्धर्म इति स्मृतः । / 1 / / ननु केचिद्धर्मबुद्ध्याऽजमेधादियज्ञकृत्ये प्रवर्तन्ते, परं न स धर्मः, धर्मस्य । * चेदं लक्षणं, यदागमः-से बेमि जे अईया, जे य पडुपन्ना, जे य आगमिस्सा, अरिहंता भगवंतो सव्वे एवमाइक्खंति, * * एवं भासंति, एवं पन्नवंति, एवं परूवंति, सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्वा, न * प्रश्नो. - अज्जावियव्वा, न परिघितव्वा, न उवद्दव्वेयव्वा । एस धम्मे सुद्धे धुवे नीए सासए समिच्च लोयं खेयन्नेहिं . सटीका - पवेइए, अत ईदृग्विध एव धर्मो भवपथपथिकानां पाथेयतामाधत्ते । अत्रार्थे श्रीशेखरकुमारकथा, तथाहि - ॥ 4 ॥ antong For Personal & Private Use Only helbrary.org
Page #56
--------------------------------------------------------------------------
________________ * इहैव जंबूद्वीपे द्वीपे भारते वर्षे आनंदपुरं नाम नगरं, अतीवोच्चैर्वातव्यतिकरवशांदोलितजिना-धिनाथप्रासादो- * प्र.6 * परिगतपताकांचलमिषात् । / निबद्धापि श्रीमज्जनसुकृतरज्जवा कपिवधू-रिव श्री! यत्र त्यजति सहजं चापलगुणम् * लोकः कथ * ॥ 1 ॥ तत्र त्रिविक्रमो नाम राजा, अत्युग्रसंग्रामविनाशितारि-नरेंद्रनारीनयनांबुपूरैः । / सिक्तोऽपि यस्य प्रसभं सुखभाक् प्रताप-हुताशनः प्रज्वलतिस्म चित्रम् । / 1 / / तस्य श्री म देवी, शीतांशुमूर्त्तिरिव सर्वकलाकलापि । सोमापि या । कुवलयामितमुत्प्रदापि । / नैवात्रिजा न च कलंकितविग्रहा नो । दोषोदया न च कदाचन वक्रभावा । / 1 / / तयोः * श्रीशेखरो नाम सूनुः, यो रूपश्रीभरः कदाचिददरः सत्साधुसेवापरः । सम्यग्दृष्टिवरः पराक्रमधरः प्रज्ञानदीसागरः ॥ 1 ॥ दीनोद्धारकरः क्षपाकरकरप्रायोरुक् कीर्युत्करः । प्रह्वाङ्गयर्तिहरः कलाप्रसृमरदुल्लासधाराधरः । / 2 / / अन्यदा । सभासीनं महीनं नत्वा स कुमारो यावदुचितस्थानोपवेशायोपाळस्त तावद्भूपः सुतस्नेहेन तं स्वोत्संगसंगिनं कृत्वा * तत्तादृगमात्यसामंतादिसुंदरां संसदं वीक्ष्योत्पन्नाहंकारविकार इति व्याजहार-भो भो मंत्र्यादयो लोका । भवद्भिरिह * भूतले । / ऐश्वर्यमीदृशं कस्य । प्रसादादनुभूयते । / 1 / / तेऽपि तद्वचनपर्जन्यगारवे कर्णांतमागते सत्यमात्यमें प्रमुखा लोका भेका इव युगपदलपन्-देव सर्वोऽप्ययं युष्म-प्रसादो यत्सुरैरिव । / अस्माभिर्भुज्यते सौख्य- * * निर्भरः कमलाभरः । / 1 / / तदाकाहो महतामप्यज्ञानविजूंभितमिति मनाग्विहस्य कुमारे स्थिते सति * प्रश्नो. क्षितिपतिराख्यत्-वत्सातुच्छगुणग्राम-रामणीयक तेऽधुना । / किमर्थमभवद्धास्यं । कारणं तन्निवेदय । / 1 / / कुमारोऽपि * सटीका * व्याकरोत्-तव प्रसादो यदि तात तर्हि । सर्वोऽपि लोकः सुखभाक्कथं च । / नो दृश्यतेऽतोंगिगणस्य सौख्यासौख्यप्रदे ॥ 47 ॥ For Personal & Private Use Only
Page #57
--------------------------------------------------------------------------
________________ * प्राक्कृतपुण्यपापे । / 1 / / यतः-धनिषु सुधावसिक्तं । तूष्णीमाध्वं न साध्विदं चरितम् ॥ विधिलिखिताक्षरमालं । * * फलति कपालं न भूपालः । / 1 / / तत् श्रुत्वाऽरणिरिवांतर्धग्धगायमानकोपानलोऽवनीपालोऽवादीत-वत्सैष *कुमारनिर्गमनम् जनोऽनुभवतु । मम प्रसत्तेः श्रियं स्वपुण्याद्वा । यत्त्वं त्वनुभवसि भृशं । सौख्यं तत्कस्य माहात्म्यम् ॥ 1 ॥ * कुमारोऽप्यूचे-तात नितांतं मयका । पूर्वभवे किमपि तत्कृतं सुकृतम् । / येनात्रैवं भवतः । तनुभूरभवं सुखर्द्धिपरः । * ॥ 1 / / तदवैम्यहं समग्रो । जनवर्गोऽयं सदा सुखी दुःखी । / पूर्वकृतसुकृतदुष्कृत-वशतः स्यान्नात्र संशीतिः । / 2 / / * * राजाप्येवं श्रुत्वा भृकुटिविकटललाटतटः स्वांकान्मलमिव कुमारं निरस्य परुषाक्षरमाख्यत्-AH कुसुत मुखर-* शेखर । मत्पुरतो दूरतोऽपसर शीघ्रम् । / व्रज यत्र तत्र कार्यं । न मे त्वया ह्यनुभव स्वपुण्यफलम् । / 1 / / महाप्रसाद * इति पितुः पुरः प्रोच्य विषादरहितः प्राक्पुण्यपाथेयसहितः कुमारः संसाराद्भव्य इव सभामंडपान्निस्ससार-ततो . * नाथ ! अस्मानकस्मान्मुक्त्वा व यासीति क्षरद्वाष्पाविलदृशां सुहृदां, तथा कस्मिन्नेव क्षणेऽस्मदीक्षणानि पुनः स्व-* दर्शनेनानंदयिष्यसीति स्वजनानां, तथा न्यायनिपुणं त्वां विनाऽन्यः को नः पालयिष्यतीति पौराणां गिरः पदे पदे * श्रृण्वन्नगरान्निर्गत्य भूपालबालः सकलाश्चर्यधरां धरां क्रमाभ्यां क्रामन् क्रमेण वनमेकमपश्यत्, यत्क्वाप्येणदृगास्य* वत्सतिलकं यक्वापि पद्माकर-भ्राजिण्विभ्यनिकेतवत्वचन यद्रामायणग्रंथवत् । / अत्यंतं सुबिभीषणं वचन यत् + प्रश्नो. + श्रीभारतोदंतव-त्सद्भीमार्जुनधार्तराष्ट्रनकुलाद्यैर्हद्यकं विद्यते ॥ 1 / / तदंतजन् राजसूः पुरस्तादेकं जिन्म्ण्दिर्म्द्राक्स्सीत्। * - यद्व्योमचुंबिशिखरोपरिशातकुंभ-कुंभः स्फुरन्मणिरुचिप्रहतांधकारः ॥ आगंतुकस्य पथिकस्य नभस्युषाया- ॥ 48 ॥ सटीका For Personal & Private Use Only rebrary
Page #58
--------------------------------------------------------------------------
________________ सुरेण ** मप्यर्कमंडलपरिभ्रममातनोति । / 1 ॥ तदंतः कुमारः प्रविशन् दर्शनादेव जनितानंदनिकुरंबं श्रीऋषभबिंबं ददर्श, * * ततः स्वं धन्यं मन्वानः कुमारः पंचवर्णपुष्पैः प्रभोरर्चामभ्यर्च्य भाषाष्टकमयकाव्येनास्तवीत्-श्रीनाभिक्षितिपालबाल! * कुमारापहरण कारणकथनं * कमलाकेलीमहामंदिर । खुद्दोवद्दवसेलभेयणपवे भूनाहसंसेविद । / मुष्केणष्किउलं शिहालशलिसाणंतालविंतालुक * न । कोथक्कीचल आतितेव पशफं मे देहि वडं सुहं । / 1 / / एवमादिमजिनमभिष्टुत्य भूपभूर्यावत्क्षणमेकमस्थात्ता* वनभोंगणादागत्य कश्चित्पुमान् सहसा स्वांसदेशे कुमारमारोप्य मरुत्पथमुत्पपात, कोऽयं दुष्टो मामपहरतीति में * प्रादुर्भवत्कोपविकारः कुमारस्तत्प्रहारकृते यावन्मुष्टिमुत्पाटयामास तावत्स नरः सुरीभूयाभाणीत्- कुमार मा कुप्य * भज प्रसन्नता-मुत्पाटितां संवृणु मुष्टिमात्मनः । / रयादिदं शृण्वपहारकारणं । युक्तं ततो यत्तदलं विधीयताम् । / 1 / / * नृपसुतोऽप्यूचे-यद्येवं तर्हि भो बर्हि-मुख मत्पुरतो वद । / यतः सन्तो भवत्येव । प्रार्थनाभंगभीरवः ॥ 1 ॥ * सुरोऽपि व्याकरोत्-नृपसुत-समस्ति भरतक्षेत्रे । ऐलापुरं पुरप्रवरम् । / तत्रासीद्वित्रासित-शत्रुर्जितशत्रुरिति के * नृपतिः । / 1 / / सोऽकस्मान्निरपत्यो-'न्येधुर्वैद्यैरपि हाऽसाध्यतरात् । / गुरुजठरशूलरोगा-द्यमनरेंद्रातिथित्वमगात् + ॥ 2 ॥ अत्रांतरे पुरांतः । पौरनराणां हहा हहा दैव । / किमिदमभूदिति कोला-हलः करालः समजनिष्ट । / 3 / / सकलोऽपि राजलोकः । क्षुब्धश्चंडाऽनिलेन जलधिरिव । / किंकर्तव्यजडोऽभू-दमात्यवर्गोऽपि मूढ इव । / 4 / * तदनु स्थाने स्थाने । मतिनिपुणा मंत्रयन्ति सर्वत्र । / गृहसर्वस्वं भूमी-गृहेषु संस्थापयन्ति जनाः । / 5 / / संवृण्वते के सटीका * समंता-द्विपणिभ्यो बहुविधानि वस्तूनि । / लुटंति कपटपटवो । नगरं पाटच्चरप्रकराः । / 6 / / ददति दिनेऽप्यारक्षक-पुरुषा * ॥ 49 ॥ prazno. Jan Education Internationa For Personal & Private Use Only
Page #59
--------------------------------------------------------------------------
________________ * द्वाराणि गोपुराणां हि / / प्रतिकपिशीर्षं सज्जी-कुर्वति विचित्रयंत्राणि / / 7 / / परपक्षदलनदक्षा / योधाः समिधे * प्र.6 * मिथः प्रवर्तते / / प्रपलायन्ते वेगा-द्दिशो दिशं कातराः पुरुषाः / / 8 / / पत्तिरथकरितुरंगान् / सर्वेऽपि निजान् + कुमारस्य निजान् प्रगुणयन्ति / / संगृह्णति तथांशुक-धनधान्याज्यादिकं वणिजः // 9 / / एवं प्रवर्तमाने / तत्र पुरे विड्वरे / राज्याभिषेकः महाघोरे / / राज्याधिष्ठातृसुरीं / सचिवा आराधयांचक्रुः / / 10 / / सापि प्रकटीभूय / प्रोचे भो मंत्रिणोऽस्य / * नगरस्य / / भावी त्रिविक्रमोर्वी-पतिभूः श्रीशेखरः स्वामी // 11 // स कुमारः पुनरधुना / पुष्पाकरसंज्ञके के * महारामे / / श्रीऋषभदेवचैत्ये / समस्ति कुशली स्वपुण्यबली / / 12 / / तस्मात्तमानयध्वं / यथा भवेदेव लघु * - पुरस्वास्थ्यम् / / इत्थं देव्या प्रोक्ते / सचिवा अप्यूचिवांस इति / / 13 / / स्वामिनि न भवति भवतीं / विनापरस्तं / * क्षमः समानयितुम् / / तत्त्वं राज्योद्धत्यै / कुमारमानय कृपां कृत्वा / / 14 / / ओमित्युदिते देव्या-'दृश्यीभूय * क्षणादहं प्रहितः / / भवदानयननिमित्तं / वेगगति म गीर्वाणः / / 15 / / तस्मात्प्रसद्य सद्यो / भवता पादोऽवधार्यतां तत्र / / राज्यश्रियं सनाथां / विधेहि न हि चिरयितुं युक्तम् / / 16 / / इत्युदीर्य निर्जरेण तत्र पुरेऽनीयत मापभूः, अभिषिक्तश्चामात्यादिभिः सोत्सवं राज्ये, ततस्तादृगुपप्लवविलयाविर्भवात्पुरस्वास्थ्ये सचिवादयो नवेंदुमिव तं / श्रीशेखरं नरवरं नत्वा भक्तिपूर्वमपूर्वरूपशालिनीः कनीः प्राभृतीकृत्य व्यजिज्ञपन्-स्वामिन् कन्या इमा धन्याः / * प्रश्नो. पाणिपीडनकर्मणा / / कृतार्थय प्रार्थिता हि / महांतो न पराङ्मुखाः / / 1 / / श्रीशेखरनृपोऽपि ताः सटीका * परिणीयाभंगुरभोगयोगपरो दोगुंदकामर इव कियंत कालमत्यवाहयत् / इतश्च त्रिविक्रमभूजानिर्जनादैलापुराधीशं // 50 // Jaku cation International For Personal & Private Use Only ww.jainelibrary.org
Page #60
--------------------------------------------------------------------------
________________ तातमिलनम् क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क् * स्वं सुतं श्रुत्वा प्रीतस्तद्दर्शनोत्सुकः स्वयं लेखं लिखित्वा तत्कृते बुद्धिलमंत्रिकरण प्रेषीत्, अमात्योऽपि तं * * कंठाभरणीकृत्य करभरमणीपृष्ठारूढः कियद्भिः प्रयाणैः श्रीशेखरराजसमाजद्वारं प्राप्तो वेत्रिणमूचे-गत्वा नृपाने के * विनिवेद्यतां य-दानंददुर्गात्समुपागतोऽत्र । त्रिविक्रमक्षोणिपतेरमात्यो । विलोकनं वांछति बुद्धिलो वः । / 1 / / र प्रतिहारोऽपि तथैव नतिपूर्वमूर्वीपतिपुरः प्रारूपयत्, राजापि तत् श्रुत्वा तत्पुरस्तादादिक्षत्-प्रतीहार रयादेव । / * सचिवेंदुं प्रवेशय । / यतस्तद्दर्शनेऽस्माकं । दृक्चकोरी समुत्सुका । / 1 / / ततः प्रवेशितो वेत्रिणा बुद्धिलः, राजापि के * हृष्टो मृगेंद्रासनादुत्थाय तमालिलिंग, ततश्चासनासीनो महीनोऽदापयद्भद्रासनं, मंत्र्यपि राजानमानम्य लेखमुपदीकृत्य नृपवितारितासन उपाविशत् । श्रीशेखरमापोऽपि पितुः प्रसत्तिपत्रं शिरःशेखरीकृत्य स्वयमेवोन्मुद्य वाचयामास* स्वस्त्यानंदपुरात् त्रिविक्रमनृपः श्रीशेखरं स्वं सुतं । प्राप्तेलापुरराज्यमात्मसुकृतस्यैवानुभावान्मुदा । / आलिंग्येति समादिशत्यतितरां यद्वत्स लेखेक्षण-मात्रादेव वयं वियोगविधुरा आनंदनीयास्त्वया । / 1 / / एतदर्थं मत्वा हा मया पुण्याभिमाननटितेन कथं पितृपादानां दुःखमुत्पादितमिति ध्यात्वा च श्रीशेखरः स्वसुतं श्रीषेणमेलापुरराज्येऽभिषिच्य * बुद्धिलमंत्रिणा समं चतुरंगबलकलितश्चलितस्तातमिलनाय । त्रिविक्रमोर्वीदुरपि सीमालभूपालान् साधयंतं सुतं निकटायातं श्रुत्वा सकलेऽपि पुरे हट्टशोभां कारयित्वा सपरिवारस्तत्संमुखमगात् । श्रीशेखरोऽपि पित्रादीन्नत्वा * यथोचितं मित्रादिवर्गं दानादिनानंदयामास । ततः सुतसंगमजातानंदा जनकाद्याः श्रीशेखरमाशिषाभिनंद्य सोत्सवं * / राजभवनमानीय यावद् तद्वृत्तं शुश्रूषवोऽभवन् तावद्वनपालः समेत्य श्रीशीलंधरसूर्यागमनं राज्ञे न्यवेदयत् । / प्रश्नो. सटीका ॥ 51 ॥ KEducation intemational For Personal & Private Use Only
Page #61
--------------------------------------------------------------------------
________________ पद्मस्थ नृपदीक्षा * अहो ! उत्सवेऽप्युत्सव इत्यानंदितोऽभूद् भूपतिः / ततोऽसौ प्रीतिदानं वनपालाय दत्वा श्रीशेखरादिपरिच्छदः * * सूरिवंदनायागात्, नत्वा च गुरूनुचितस्थानमुपाविशत् / सूरयोऽपि धर्मलाभं दत्वा यावद्धर्मदेशनां चिकीर्षवोऽभवन् * तावत् त्रिविक्रमनृपः प्रांजलिर्व्यजिज्ञपत्-भगवन्नमुना मम नंदनेन / किं प्राग्भवे कृतं सुकृतम् / / येनास्य * गच्छतोऽध्व-न्यपि राज्यावाप्तिरजनिष्ट / / 1 / / सूरयोऽपि श्रीशेखरप्राग्भवस्वरूपमेवं प्रारूपयन्-राजन्नत्रैव भरत-क्षेत्रे / * पद्मपुरं पुरम् / / तत्र शत्रुजनाकृष्ट-पद्मः पद्मरथो नृपः / / 1 / / अन्यदा तुरगारूढो / मृगयार्थं स पार्थिवः / / अरण्य* मगमद्यस्मात / पाप्मनां करुणा कतः // 2 // तत्राशोकतरोमले / कायोत्सर्गेण संस्थितम / / धर्मपुंजमिवापश्य धर्मचंद्रमुनिं नृपः / / 3 / / भाविभद्रतयाऽत्यंतं / पापर्द्धिव्यसनोऽपि सः / / हयादुत्तीर्य तं साधुं / ववंदे निषसाद च / / / 4 / / प्रबोधयोग्योऽयमिति / ज्ञात्वा ज्ञानेन स व्रती / / प्रतिमां पारयित्वा त-त्पुरोऽमुं धर्ममादिशत् / / 5 / / चौहिं ठाणेहिं जीवा नेरइयत्ताए कम्मं पगरेंति, तं जहा-महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेणं / * तन्महाभाग जीवानां / वधात्स्यात् पातकं महत् / / ततो हि नरकं यत्र / दुःखवार्ता वचोतिगा / / 6 / / * यदागमः-अच्छिनिमीलनमित्तं / नत्थि सुहं दुक्खमेव अणुबद्धं / / नरए नेरइयाणं / अहोनिसं पच्चमाणाणं / / 7 / / * किंचावशिष्यते व्यक्तं / तवायुर्दिनसप्तकम् / / तद् गृहाण व्रतं येन / जायसे सुखभाक्पुनः / / 8 / / तत् श्रुत्वा * * भयकंप्रांगो / भूपः प्रोवाच हे प्रभो / / आयुष्यल्पे गृहीतं सद्-व्रतं कीदृक्फलप्रदम् / / 9 / / मुनिरप्यवदन्नैवं / निवेदय नरेश्वर / / एकाहमप्युपात्तार्ह-दीक्षो जीवो भवेत्सुखी / / 10 / / उक्तं च-एगदिवसंपि जीवो / पव्वज्जमुवागओ प्रश्नो . सटीका // 52 // For Personal & Private Use Only
Page #62
--------------------------------------------------------------------------
________________ K***************** * अणन्नमणो / / जैवि न पावै मुक्खं / अवस्सं वेमाणिओ होइ / / 1 / / ततो राज्यं सहायात-पद्मोत्तरतनूभवे / / * प्र.6 * दत्वा तत्रैव धात्रीशो / मुनिपार्श्वेऽग्रहीद् व्रतम् / / 11 / / प्रपाल्य निरतीचारं / चारित्रं दिनसप्तकम् / / स राजर्षिर- पितृमातृ * भूद्देवः / कल्पे सौधर्मनामनि / / 12 / / ततश्च्युतः पद्मरथ-नृपजीवस्तवांगभूः / / अभूत् श्रीशेखराभिध / ईदृगैश्वर्य- कलत्रकलितस्य * भाजनम् / / 13 / / तन्महाराज संसार-रूपे पथि शरीरिणाम् / / भ्रमतां निश्चलं जैन-धर्म एव हि शंबलम् / / 14 / / श्रीशेखरस्य दीक्षा * इत्याकर्ण्य जातजातिस्मृतिः श्रीशेखरो नतिपूर्वं व्यजिज्ञपत्-भगवन्नेवमेवैत-द्यद्भवद्भिर्निवेदितम् / / संविग्नं गृह शिवाप्तिश्च वासान्मे / मानसं यच्छ तव्रतम् / / 1 / / गुरवोऽप्यूचुः-यद्येवं तर्हि भो भद्रा-नुज्ञाप्य पितरौ व्रतम् / / गृहाणापरथा / स्वामि-जीवादत्तं न कल्पते / / 1 / / ततः श्रीशेखरः पितृपादयोर्निपत्य व्यजिज्ञपत्-पूज्यौ मयि कृपां कृत्वा-'नुजानीतं के व्रताय माम् / / तावेव मातापितरौ / यौ सुतस्य हितावहौ / / 1 / / इत्यकांडाशनिपातवद् दुस्सहं श्रुत्वा पितरौ सगद्गदं * जगदतुः-वत्स कोऽयमकाले ते / दीक्षादानमनोरथः / / चिरं राज्यसुखं भुंक्ष्व / पश्चाद्यदुचितं कुय * श्रीशेखरोऽप्याहस्म-पितृपादाः केन कल्यं / दृष्टमात्महितैषिणा / / अतो धर्मांतरायोऽयं / न कर्तव्यो मनागपि * // 1 // पितरावप्यूचतुः-यद्येवं वत्स तावा-मप्येतर्हि सह त्वया / परिव्रज्यां गृहीष्यावः / क सार्थः पुनरीदृशः र * // 1 / / ततः श्रीशेखरो हर्षेण सुतायत्तं राज्यं कृत्वा पितृमातृकलत्रकलितो गुरुपादमूले प्रव्रज्य केवलीभूय च में * शिवमवाप / इत्थं त्रिविक्रमनरेश्वरनंदनस्य / श्रुत्वा चरित्रमतिशायि शरीरभाजः / / सद्धर्मशंबलविधौ यतनीय-* प्रश्नो . T मेव / येनाभवं भवति वोऽभिमतार्थसिद्धिः / / 1 / / सटीका / / इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्ती धर्मपाथेये श्रीशेखरकुमारकथा / / // 53 // For Personal & Private Use Only
Page #63
--------------------------------------------------------------------------
________________ ******* धर्मपाथेयवैषयिकीं श्रीशेखरकुमारकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः सप्तमं प्रश्नमाह pra0 7 - कः शुचिरिह ? व्याख्या - हे भगवन् ! इह विश्वे कः पुमान् शुचिः पवित्रः ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि सप्तममुत्तरमाह-यस्य मानसं शुद्धम् । व्याख्या - हे वत्स ! यस्य पुंसो मानसं मनः शुद्धं रागद्वेषविगमाद्विशदम् । यथा जलस्नानेन मलापगमाद्वाह्यांगानि शुचित्वमावहन्ति, तथा शुद्धभावांभः स्नानेन रागद्वेषरूपांतरंगमलापगमाच्चेतोऽत्यंतं पवित्रं स्यात्, यतः - उपकारिण्यपकारि - ण्यंगिनि ये रागरोषरहितहृदः । / तेषां जिनवरगणधर-देवैर्गदितं मनः शुद्धम् ॥1॥ अत्रार्थे दमदंतराजर्षिकथा, तथाहि- 1 इहैव जंबूद्वीपे द्वीपे भारते वर्षे हस्तिशीर्षं नाम नगरं, यत्र ध्यानपराः प्रबोधितनरा निर्वाणसंपत्कराः । क्षिप्तानंगशराः प्रणाशितदरा गंभीरधीरस्वराः । / लोभाब्जेंदुकरा भवार्तिनिकरारामोरुवैश्वानराः । शश्वत्क्षांतिधरास्तपोधनवराः सत्यागमे तत्पराः ॥ 1 ॥ तत्र दमदंतो नाम राजा, यः प्रभाकर इव प्रतापवां-चंद्रमा इव कलाकलापभृत् ॥ कल्पवृक्ष इव वांछितप्रदः । क्षीरनीरधिरिवेंदिरास्पदम् ॥1॥ कदाचित्तस्मिन्नृपे प्रतिवासुदेवजरासंधसेवायै राजगृहे पुरे गते सति हस्तिनापुराद्गत्वा कौरवैः सह पांडवैर्लुटितो दमदंतदेशः । दमदंतोऽपि जरासंधमनुज्ञाप्य स्वपुरमागतस्तत्स्वरूपं श्रुत्वा रुषारुणेक्षणोऽदैन्यसैन्ययुतो हस्तिनापुरं वेष्टयित्वा प्रज्ञावनीभूतं दूतं शिक्षयित्वा पांडवं प्रति प्रैषीत् । दूतोऽपि पांडुपुत्रोपांतमेत्य प्रोच्चैरित्यूचे - हंहो पांडुमहीपाल - सूनवोऽस्माकमीश्वरः । / दमदंतनृपो युष्म-त्पुरस्तादित्यबीभणत् । ।1॥ मां विना यदयं देशो । लुंटाकैरिव लुंटितः । / भवद्भिस्तदहं मन्ये । छलं वो न *** प्र. 7 दमदंतराजर्षि कथा प्रश्नो. सटीका ॥ 54 ॥
Page #64
--------------------------------------------------------------------------
________________ * पुनर्बलम् ॥ 2 / / छलं प्रशस्यं क्लीबानां । बलं तु बलशालिनाम् । / तद्वो यद्यस्ति सामर्थ्यं । निर्गच्छत पुरात्तदा । * ॥ 3 / / कुर्वीध्वमधिकं शूरो-त्साहकं भीरुभीतिदम् । / संग्रामं ज्ञायते येन । भवतां मम चांतरम् । / 4 / / एवं दूतेन * दमदत दमदंतराजर्षेः समभावः * निर्भर्त्सता अपि पांडवाः कीबा इव न नगरान्निरगुः । रणोन्मुखेषु धीराणां रणारंभ इति दमदंतो नृपो व्यावृत्य र । स्वपुरमयासीत् । एकदा षट्त्रिंशत्सूरिगुणगुरोर्गुरोरात्तव्रतो दमदंतो वायुरिवाप्रतिबद्धविहारः क्रमाद्धस्तिनापुर* गोपुरप्रदेशे प्रतिमयास्थात् । अत्रांतरे करिवरारूढैः पांडुपुत्रै राजपाटिकार्थं पुरान्निःसरद्भिः स राजर्षिर्मूर्तो धर्म इव के * वीक्षांचक्रे । उत्तीर्य च कुंभिकुंभाद्दमदंतोऽयमिति तं मत्वा नत्वा च प्रांजलिपूर्वमेवमस्तवीत-राजर्षे त्वत्समः * कोऽपि । नान्यो येन त्वया पुरा । / बाह्योऽरातिगणो जिग्ये । ह्यांतरंगोऽधुना पुनः । / 1 / / अतस्त्वमेव धन्योऽसि । / * दमदंतमहामुने । / येन मुक्त्वा मलमिव । राज्यमंगीकृतं व्रतम् । / 2 / / इति स्तुत्वाग्रतो गतेषु पांडुसुतेषु स्वपरिवारवृतो * दुर्योधनोऽप्यागात्, ददर्श च तथास्वरूपं तमनगारम्, आजघान च प्राग्वैरभावं स्मरन् करस्थेन मातुलिंगेन, * तच्चित्तवृत्तिज्ञैरन्यैरपि भृत्यैः स मुनिर्लेष्टुभिराहत्यानखशीर्षमाच्छाद्यत । वलितैस्तु पांडवैस्तत्र मुनिमपश्यद्भिः । * केवलं लेष्टुराशिं पश्यद्भिर्जाताशंकैः कोऽपि गच्छन् पुमानप्रच्छि-भद्रात्र वंदितो योऽभू-द्राजर्षिः स क संप्रति । / रे * सोऽप्युवाच-स्वामिनः स मुनिर्लेष्ट्वा-च्छादितोऽस्यत्येव पश्यत । / 1 / / तेऽप्यूचुः-महाभाग ! कुकर्मेदं । निर्ममे * * केन पाप्मना । / सोऽप्याहस्म-कृपासाराश्चकारैत-दकर्तव्यं सुयोधनः । / 2 / / ततो जातखेदाः पांडुनंदना मुनिदेहाच्छनैः . सटीका * शनैर्लेष्टूनपसारयन्तिस्म । लक्षपाकादितैलैरभ्यंग्य च तमृषि सज्जीचक्रुः । भगवान् दमदंतोऽपि तादृगपकारपरायणे ॥ 55 ॥ prazno. For Personal & Private Use Only
Page #65
--------------------------------------------------------------------------
________________ धार्तराष्ट्रे तादृगुपकारपरेषु च पांडवेषु रोषं तोषं च न चकार । अहो महात्मनां मनः समभावेन शशांकादपि शुद्धं, उक्तं च-जो चंदणेण बाहुं । आलिंपइ वासिणावि तच्छेइ ॥ संथुणै जो य निंदै । महारिसिणो तत्थ समभावा ॥ 1 ॥ ततस्तं राजर्षिमानम्य स्वं धन्यं मन्वानाः पांडवाः प्रासादमासदन् । द्वितीयदिने तु सेवार्थमागतं दुर्योधनं दृष्ट्वा युधिष्ठिरनृपस्तादृग्मुनिविमाननोत्पन्नमन्युरित्याख्यत्-AH पाप भवतो वक्त्रे । दृष्टे भवति पातकम् । / यदेवं हि त्वयापायो । निर्ममे निर्ममेशितुः ॥ 1 ॥ पौरुषं तेऽधुना साधौ । बभूव न तदा यदा ॥ दमदंतनृपोऽभ्येत्यास्माकं पुरमवेष्टयत् ॥2॥ जिता वयं पुरानेन । कषाया अधुना पुनः । / तदमुष्य मुनेः कोऽलं । बलं वर्णयितुं भुवि ? ॥ 3 ॥ इत्थं निर्भर्त्वितोऽपि सुयोधनो मौनमाश्रयत् । कुतः पातकिनां प्रत्युत्तरशक्तिः ? दमदंतोऽपि मुनिर्नानादेशेषु भव्यान् प्रबोधयन् क्रमेणाव्ययं पदमवाप । इति दमदंतमुनींद्रचरित्रं । भव्यजनाः परिभाव्य पवित्रम् । / स्वांतविशुद्धौ प्रकुरुत यनं । येन लभध्वं निर्वृतिरत्नम् ॥1॥ / / इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ मानसशुद्धौ दमदंतराजर्षिकथा ॥ मानसशुद्धिवैषयिकीं दमदंतराजर्षिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्योऽष्टमं प्रश्नमाह प्र. 8-कः पंडितः ? व्याख्या - हे भगवन् कः पुमान् पंडितो विद्वान् ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयाय्यष्टममुत्तरमाह- 'विवेकी' हे वत्स ! विवेको हेयोपादेयार्थसार्थपरिज्ञानलक्षणः, स यत्रास्तीति मत्वर्थीयैन्प्रत्ययः । यस्य तु विवेको नास्ति स शास्त्रज्ञोऽपि paramArthatoM'dha एव । यतः - एकं हि चक्षुरमलं sahajo For Personal & Private Use Only - pra. 7 दमदंतराजर्षेः समभावः प्र. 8 . को विद्वान् ? प्रश्नो. सटीका ॥ 56 ॥
Page #66
--------------------------------------------------------------------------
________________ सुंदरीनंद प्रबोधाय प्रयत्नः विवेक-स्तद्वद्भिरेव सह संवसति द्वितीयम् । / एतद्द्वयं भुवि न यस्य स तत्त्वतोऽध-स्तस्यापमार्गचलने खलु के * कोऽपराधः ? / / 1 / / तस्मादयमेव विवेकः प्राणिना कार्यः । अत्रार्थे सुंदरीनंदकथा, तथाहि - इहैव जंबूद्वीपे द्वीपे भारते वर्षे नाशिक्यपुरं नाम नगरं, यस्मिन् विशुद्धोभयपक्षयुक्ता । गंभीरधीरध्वनयः । र सुवर्णाः । / विवेकभाजो निवसन्ति हंसा । इवांगिनो नैव परं सरोगाः । / 1 / / तत्र नंदो नाम नैगमः, निजेंदिरातोऽप्यधिकां । * यदीयां । रैरूप्यरत्नादिकवस्तुसत्काम् । / निरीक्ष्य लक्ष्मी हृदि लज्जितः सन् । कुबेरभावं धनदो बभार । / 1 / / तस्य * * सुरसुंदरी नाम भार्या, या भर्तुरात्मांगसमुद्भवेन । सौभाग्यभाग्यादिगुणोदयेन । / मनोविनोदं विदधाति नित्यं । * शिखंडिवर्गस्य यथाब्दमाला । / 1 / / तस्य नंदस्य तया सह भोगाननुभवतोऽन्या लावण्यवतीः सुदतीस्तृणप्रायाः - - कलयतः सुंदरीप्रियतया सुंदरीनंद इति नाम समपद्यत । कदाचित्तदग्रजो मुनिर्निजं सहजं तस्यामतिरक्तं - * सुकृतकृत्ये च विरक्तं श्रुत्वा तत्प्रबोधाय तद्गृहमियाय । नंदोऽपि तं सोदरमुनिं ज्ञात्वासनादुत्थाय भक्त्याभिनत्य के र भद्रासने न्यवेशयत् । महात्माप्येवमुपदेशमदात्-धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्बलं । धर्मेणैव भवन्ति र में निर्मलयशोविद्यार्थसंपत्तयः । / कांताराच्च महाभयाच्च सततं धर्मः परित्रायते । धर्मः सम्यगुपासितो भवति हि में * स्वर्गापवर्गप्रदः । / 1 / / नंदोऽप्यमुं धर्मोपदेशं निशम्य मुनिमुवाच- भगवन्निह संसारे । भामिनीभोगलाभतः । / * अन्यन्न किंचिदप्यस्ति । सुकृतस्य कलं फलम् । / 1 / / साधुरपि दध्यौ-यावन्नास्य विवेकाख्यं । दर्शयिष्यामि - लोचनम् । / तावत्त्वयं कथमपि । न प्रबोधमवाप्स्यति । / 1 / / ततो विष्टरादुत्थितो यतिप्रष्ठः प्रतिलाभितो नंदेन । प्रश्नो. सटीका ॥ 57 ॥ Jakucation International For Personal & Private Use Only Hellorary.org
Page #67
--------------------------------------------------------------------------
________________ *** * प्राशुकैर्भक्तादिभिः । मुनिवर्योऽपि निर्यान्नंदकरे मुक्तिकांतासंकेतमिव घृतपात्रमदात् । तदानीं सर्पिःपात्रपाणिं नंदं * प्र.8 * मुनिमनुव्रजन्तं वीक्ष्य पौरा इत्यूचुः-किमेष नंदः प्रव्रज्या-भारमंगीकरिष्यति । / यदेवमनुयात्येनं । सोदरं साधु- सुंदरीनंदस्य दीक्षाभिलाषः त पुंगवम् । / 1 / / अहो अपूर्वेयमुपश्रुतिरिति यतिर्मुहुर्मुहुर्विमृशन् बंधो ! तेऽमी अस्मद्वालक्रीडाप्रदेशा इत्यादिमृदु वाग्भिआवर्तनोत्सुकमपि नंद स वार्तयन् पुरपरिसराराममानयत् । ततो नंदपाणेराज्यपात्रमादाय तं जगाद-भद्रागच्छ * मया साकं । मेर्वद्रौ त्वां नये यथा । / यः शाश्वतार्हच्चैत्यानां । स्थानं दृष्टोऽप्यपायहृत् । / 1 / / नंदोऽप्यवादीत्-मुनींद्र * सुंदरीरत्न-सुंदरीसंगवर्जितः । / न जीवामि क्षणमपि । यथा mInoM'bunirgataH / / 1 / / साधुरप्यभ्यधात्-भद्र स्थिरो - * भव भविष्यति नो विलंब-स्तत्राविनश्वरजिनेश्वरबिंबनत्या । / साफल्यमात्मजनुषो वितनुश्च यस्मा-न । प्राप्यतेऽल्पसुकृतैरियमंगभाग्भिः । / 1 / / ततः प्रमाणमिति वदंतं तं सहादाय मुनिर्गगनगामिन्या विद्यया मेरुं प्रति के प्रस्थितः । अंतरा कपिपत्नी वीक्ष्याभाषिष्ट-भ्रातरेषा वराकारा-थवा तव नितंबिनी । / नंदोऽप्यवदत्-मुने क्वासौ र * विरूपास्या । क्व च सा सभगानना । / 1 / / ततोऽग्रतो गच्छन विद्याधरी निरीक्ष्य मुनिः पुनराख्यत-विज्ञेयं में * प्रवराकारा । किं वा प्रणयिनी तव । / नंदोऽप्यगदत-भदंतैषा हि मे प्राण-प्रियारूपश्रिया समा । / 1 / / तदनु सानुजो मुनिः साधिकलक्षयोजनं सुपर्वपर्वतं प्राप्य ऋषभचंद्राननवारिषेणवर्द्धमानजिनानां शाश्वतप्रतिमा नमस्कृत्य * समभूतलात्पंचशतयोजनानंतरं प्रथममेखलास्थितपंचशतयोजनमानं नंदनवनमयात् । तत्र विचित्रक्रीडापराः सुरांगना । सटीका * वीक्ष्य मुनिरभाषिष्ट-सोदर्येमाः सुसौंदर्या । उत ते जीवितेश्वरी । / सदाकारेति निश्चित्य । मत्पुरस्तान्निवेदय । / 1 / / ॥ 58 // KK prazno. Jakucation International For Personal & Private Use Only
Page #68
--------------------------------------------------------------------------
________________ * नंदोऽपि ता विभाव्य सम्यग्भावभवद्विवेकदृगेवमगृणात्-एताभ्यः सुरनारीभ्यः । पुरतो मुनिपुंगव । / सा मे प्रिया * प्र.9 * सुरूपापि । शुकरीवावभासते । / 1 / / किंच-न यावदेता दृश्यन्ते । तावदन्याः स्त्रियोऽद्भुताः । / विहितामृत्पानाय्। * अवधीरिताकिमन्यद्वारि रोचते । / 1 / / धन्यास्त एव विबुधा । येषामेवंविधाः स्त्रियः । / एकः पुनरधन्योऽहं । यस्य मे कुवधूर धा* गुरवो विषम् * भूत् । / 2 / / तत्प्रसद्य समाख्याहि । वेगादेव ममाग्रतः । / एताः स्युः सुंदराकाराः । स्वर्वशाः स्ववशाः कथम् । / 3 / / * * मुनिरपि निजमनुजं विवेकवर्त्मस्थितं बुद्ध्वा समधुरमभ्यधात्-हे भद्र भद्रकारिण्या । श्रीजिनेश्वरदीक्षया । / एतास्त्रि-* दशसुंदर्यः । प्राप्यन्ते नान्यथा पुनः । / 1 / / इति यतिवचःश्रवणानंतरमेवानशनपूर्वं व्रतमादाय सुंदरीनंदः समाधिना * विपद्य सुरांगनापीनस्तनलुलानपरोऽजायत । इति सपदि चरित्रं सुंदरीनंदनाम्नो । वणिजजनवरस्याकर्ण्य कर्णां सकर्णाः । / प्रकुरुत तनुभाजश्छेकमेकं विवेकं । स्पृहयत यदि नाकाद्योरुसौख्याय यूयम् । / 1 / / ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ विवेके सुंदरीनंदकथा ॥ विवेकवैषयिकी सुंदरीनंदकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यो नवमं प्रश्नमाह - प्र. 9-किं विषम् ? व्याख्या हे भगवन् ! किं विषं गरलम् ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि - 7 नवममुत्तरमाह-अवधीरिता गुरवः । व्याख्या-हे वत्स ! अवधीरिता आज्ञालोपित्वादवगणिता गुरवो धर्माचार्या में * विषं, विषं हि तावदेकभवापायकृत्, गुरुहीलनं त्वनंतभवदुःखनिबंधनं, यदाहुर्दशवैकालिककृतः-आसीविसो मैं सटीका * यावि परं सुरुद्धो । किं जीवणासाउ परं नु कुज्जा । आयरियपाया पुण अप्पसन्ना । अबोहिआसायण natthi * ॥ 59 // prazno. use on
Page #69
--------------------------------------------------------------------------
________________ * मुक्खो । / 1 / / अत्रार्थे कूलवालर्षिकथा, तथाहि - प्र.9 * इहैव जंबूद्वीपे द्वीपे भारते वर्षे बभूव कोऽपि गच्छः, यत्र चरित्रपवित्रितगात्राः । संसृतिलतिकाभेदन कूलवालकाय सूरिकोपः * दात्राः । / भव्यांगिभ्यो दर्शितसाताः । संजाता यतयो गतपाताः । / 1 / / तत्राचार्याः केचन, यथा मणीनां वसतिर्यु-4 वर्षाकालच - वासिनां । गिरिर्जलानां मकरालयो यथा । / ग्रहादिकानां च यथा मरुत्पथ-स्तथैव ये सूरिगुणावलिश्रियाम् । / 1 / / * कदाचिदपश्चिमजिनवत्तेषां विहरतां गोशाल इव कोऽप्यासीत्कुशिष्यः, चिक्कणकलश इव तस्मिन् । मलिने * * नालगन्जल-बिंदुवद्विशदम् । / गुरुभिः प्रयुज्यमानं सूपदेशवचनम् । / 1 / / यतः-रत्तो दुट्ठो मूढो । पुट्विं वुग्गाहिओ * * य चत्तारि । / उवएसस्साणरिहा । अरिहो पुण होइ मज्झत्थो । / 1 / / एकदा ययुराचार्यास्तेन समं श्रीनेमिनमस्करणाय * रैवतगिरि, तत्र यात्रिकाणां स्त्रैणे प्रतिक्षणं चक्षुर्निक्षिपन् स दुःशिष्यो गुरुणा वार्यमाणोऽपि तदुपर्यधिकं चुकोप । रे * ततोऽरिष्टनेमिनमनस्तवनानंतरमवारोहतां सूरीणां विनाशाय स दुराशयो विशालां शिलाममुंचत् । तेऽप्याचार्याः के पश्चादापतन्तीं शिलामालोक्य चतुरतया जंघे प्रसार्य व्यर्थयांचक्रुः । ततो मनाक्कोपवशात्तं प्रतीदमवदत्-रे - गुरुघातिन् पापि-नमुना दुश्चेष्टितेन गणिकायाः । / संगादवश्यमाप्स्यसि । नानादुःखप्रदां कुगतिम् । / 1 / / सोऽपि । * कुधीर्गुरून् प्रत्यब्रवीत्-स्थास्यामि तत्र यत्र । स्त्रीणामाकर्ण्यते न नामापि । / युष्माकं विफलयिता-स्म्येनमहं * * पापशापं हि । / 1 / / इति प्रतिज्ञायागात्स कुशिष्यो नानाजीवशरण्यं किंचिदरण्यं, स्थितः प्रतिमया, तत्र तटिनीतटे * सटीका * तप्यतेस्म सुदुस्तपं चतुर्थादितपः, चकार चायतसार्थजनेभ्यः पारणम् । एवं तपोऽग्निना प्रतप्तं तं यतिं स्वशीकरासारैः । ॥ 60 ॥ prazno. J ucato For Personal & Private Use Only www.jaineibrary.org
Page #70
--------------------------------------------------------------------------
________________ कोणिके * शिशिरीकर्तुमिवावातरज्जलोत्फालः प्रावृट्कालः यत्रादभ्राण्यभ्रा-ण्यङ्ग्यप्यासंस्तमस्विनीभ्रांत्यै । / विरहिजनकर्णशूला- प्र.9 * यतेस्म किल गर्जितारावः । / 1 / / कषदृषदीव विहायसि । विरहिण्या रेखेव दिद्युते विद्युत् । / वारांधारा हारा-यंतेस्म * श्रेणिकस्नेहः * दरिद्रवधूहृदये । / 2 / / वसुधावलयः कलिरिव । / समजनि नवकंदलावलीकलितः । / कूलिन्योऽपि च कुलटा । इवाभवन्नीचगामिन्यः । / 3 / / इत्थं वर्षाकाले विलसति सति जलप्रवाहप्लावितकलां कलिनी वीक्ष्य सदष्टिः सरीति में * दध्यौ-दुर्जनमैत्रीवदियं । प्रवर्धमाना नदी मुनेरस्य । / प्लावनविघ्नकरी मा । भवतुतरां वारिपूरेण । / 1 / / ततः सुरी के k सरिप्रवाहमन्यतः प्रवाहयामास, तदादि तस्यर्षेः कूलवालक इति नाम जज्ञे । ___ इतश्च प्राचीदिग्मंडनायमाने मगधदेशे राजगृहे नगरे श्रेणिको नाम राजा, तस्य चेल्लणा नाम राज्ञी, तयोर्हल्ल-* विहल्लाशोकचंद्राद्या नंदनाः । कदाचित्तुष्टो नृपो हल्लविहल्लयोः पुरा सुरार्पितदिव्यकुंडलहारांबराणि हस्तिमल्लवदचलं सेचनकगजं च दत्तवान् । तदाकर्ण्य कोणिकः श्रेणिके कोपं वहन्नित्यचिंतयत्-यद्यदासीद्वरं वस्तु । तत्तत्प्रादात् । पितानयोः । / नैव मे तदवैम्येष । पितृरूपेण कोऽप्यरिः । / 1 / / तत्प्रसह्य निग्रह्यामुं । राज्यमेतत्क्रमागतम् । / करोमि के स्वात्मसाद्यस्मा-द्वीरभोज्या वसुंधरा ॥ 2 / / ततो कालादिदशभ्रातृभिः सह पर्यालोच्य कोणिकः श्रेणिकं पंजरांतः क्षिप्त्वा स्वयं राज्यमन्वशात् । गमयामास च कशाघातैरन्वहं जनकं ताडयन् कियत्समयम् । अन्यदा भोजनं मैं प्रश्नो. * कुर्वतोऽशोकचंद्रस्यांगभूरुत्संगस्थोऽशनांतरमूत्रयत्, तन्मूत्रभावितमन्नं दूरीकृत्यान्यद् भुंजानः कोणिकोऽभ्यर्णस्थां * सटीका * चेल्लणां मातरमवादीत्-अंब ! पश्यास्ति कीदृक्षः । स्नेहोऽमुष्मिन् सुते मम । / चेल्लणाप्यवसरमाप्याश्रु-* ॥ 61 ॥ Ja Educato Intematon For Personal & Povate Use On
Page #71
--------------------------------------------------------------------------
________________ चिंतनम् * मिश्रदृगित्याहस्म-वत्स ! त्वयि पितृस्नेहा-त्तव स्नेहः कियान् सुते / / 1 / / कोणिकोऽप्यभाणीत्-मातर् ! मया पितुः * * स्नेह-लवोऽपि ज्ञायते न हि / तथापि वद यस्मान्मे / तदाकर्णनकौतुकम् / / 1 / / चेल्लणाप्यभणत्-वत्स त्वयि *जा जातपश्चात्ताप* गर्भस्थे / पत्यंत्रादनकुदोहदो मेऽभूत् / / तदपूरणात्कृशतनुं / मां दृष्ट्वा प्रियतमः प्रोचे // 2 // सुभ्र तवांगे * कोणिकस्य र कृशता / विभाव्यते किमिति तत्प्रसद्य वद / / आख्यं विभोऽत्र कारण-मस्ति परं नोचितं वक्तुम् / / 3 / / पुनरत्यंतं / * पृष्टा / पत्याहं प्रोक्षुषी कथंचिदपि / / नाथ त्वदंत्रभक्षण-वांच्छा मेऽभूत्कुगर्भवशात् / / 4 / / पूरयिता तव दोहद-मित्युक्त्वा * * प्रियतमस्तदैवाशु / / आजूहवत्स नंदन-मभयकुमारं धिया सारम् / / 5 / / प्रोचे च चेल्लणाया / मदंत्रभक्षणकुदोदहो * जज्ञे / / तत्पूरणाय चिंतय / कमप्युपायं महाभाग / / 6 / ओमित्युक्त्वा स ततो / देशे सतमसि भवत्पितुर्जठरे // * विन्यस्य कृत्रिमांत्रा-ण्यपूपुरद्दोहदं तन्मे / / 7 / / निश्चितमपायकारण-मयमिति मत्वा गृहोपवनिकायाम् / / त्वं * * जातमात्र एव / द्रुतं परिष्ठापितो मयका / / 8 / / तत्र भ्रमता पित्रा / त्वां प्रेक्ष्याप्रच्छि चेटिका काचित् / / कस्या एष * शिशुः सा-प्यूचेऽयं चेल्लणायास्तुक् / / 9 / / लब्धोऽशोकद्रुतले / बालोऽयमतो ह्यशोकचंद्र इति / / तव नाम * विधाय पिता / धात्र्यास्त्वामार्पयन्मुदितः // 10 // त्यक्तस्य तदानीं teM'gulI / मनाक्कुक्कुटेन जग्धाभूत् / / के तद्व्यथया रुदतस्ते / व्यधापयद्भेषजादि पिता / / 11 / / जाते तथापि न गुणे / स्वयं पिता teM'gulI गलत्क्लेदाम् / / प्रश्नो. * चूषयतिस्म मुहुर्मुहु-रहो महीयान् सुतस्नेहः / / 12 / / एवं गतार्तिरपि ते / कूनाभूदंगुली ह्यतो जनकः / / * सटीका / लोकोऽप्यकरोत्प्राकृत-वाण्या ते कोणिकेत्यभिधाम् / / 13 / / (एवं गतव्यथाऽपि हि कूना भवतोऽगुली // 2 // Jan Education International For Personal & Private Use Only
Page #72
--------------------------------------------------------------------------
________________ * बभूवातः । जनकेन जनेन तथा कोणिक इति नाम ते चक्रे । / पाठा.) तत्तादृक्त्वयि पित्रा । यः स्नेहो व्यधित रे प्र.9 तस्य फलमेतत् । यत्सोऽनुभवति संप्रति । बहुधा वधबंधनादीनि । / 14 / / इति मातृवचः श्रवणानंतरं जातपश्चात्तापः * पत्नीविप्रतारित कोणिकेन कोणिक इत्यचिंतयत्-तत्तातस्य कृतादरस्य रभसादाह्वननं दूरत-स्तच्चांके विनिवेश्य बाहुयुगलेनाश्लिष्य * दूतप्रेषणम् संभाषणम् । / तांबूलं च तदर्धचर्वितमपि प्रेम्णा मुखेनार्पणं । पाषाणोपम हा कृतघ्नहृदय स्मृत्वा न किं दीर्यसे । / / 1 / / ततोऽशोकचंद्रस्तातपादनिगडभंजनाय परशुकरः कारागारं यावदागात् तावद्गुप्तिपालः श्रेणिकभूपालाय के * न्यवेदयत्-देवाद्य कोणिकः पशु-करः सत्वरमेव हि ॥ त्वद्विनाशार्थमायाति । यज्जानीषे कुरुष्व तत् । / 1 / / * श्रेणिकोऽपि तत् श्रुत्वा भीतोऽध्यासीत्-अहह दुरात्मैष भृशं । नानामारणेन मारयिष्यति माम् । / तत्किमपि । न करोम्यधुना । येन सुखं निस्सरत्यात्मा । / 1 / / इति विचिंत्य श्रेणिकस्तत्कालमेव कालकूटमास्वाद्य प्राग्बद्ध नरकायुर्ययावाद्यनरको। सीमंताख्यं स्थानं, तत्र चतुरशीतिवर्षसहस्राणि आयुरनुभूयागामिन्यामुत्सर्पिण्यां * दःषमसषमारकस्यैकोननवतिपक्षेष्वतीतेष्वत्रैव भरतक्षेत्रे श्रीवर्द्धमानजिनवद्वर्णमानलांछनायर्भावी पद्मनाभो नाम * प्रथमोऽर्हन् । ततो जनितजनकांतकृत्यः पितृवियोगदुःस्थो राजगृहे स्थातुमक्षमः कोणिकनृपो वास्तुविद इत्यादिशत्* हंहो नव्यपुरभुवं । भव्यां कामपि विमृश्य मत्पुरतः । आगत्य कथयत यथा । तत्र निवासं करोमि चिरम् । / 1 / / प्रश्नो. * तैरपि तथा कृतेऽशोकचंद्रो नरेन्द्रोऽभिनवां चंपापुरीं कृत्वा राज्यमकरोत् । कियत्सु दिनेष्वतीतेषु पद्मावत्या । राइया कोणिकं प्रत्यूचे-जीवेश यद्धलविहल्लपार्श्वे । वस्त्वस्ति शस्तं मणिकुंडलादि । / तत्त्वं गृहाण द्रुतमेव यस्मा- ॥ 63 ॥ सटीका Jain Education Interational For Personal & Private Use Only
Page #73
--------------------------------------------------------------------------
________________ प्र.9 प्रयाणभंभा ताडनम् *** *** * तौ संप्रति त्वद्वशवर्तिनौ स्तः । / 1 / / कोणिकोऽपि तद्वचोविप्रतारितस्तथैव तयोः पात्तिदयाचत, यतः-स्त्रीणां * * कृते भ्रातृयुगस्य भेदः । संबंधिभेदे स्त्रिय एव मूलम् । / अप्राप्तकामा बहवो नरेंद्रा । नारीभिरुत्सारितराजवंशाः * * ॥ 1 ॥ ततो हल्लविहल्लावित्यचिंतयतां-अहहास्य लब्धराज्य-स्याप्यस्मद्वस्तुषु स्पृहा कीदृक् ॥ तस्मादस्माद् दुष्टादपसरणं शरणमेव ननु । / 1 / / ततो गतौ तौ सेचनकगजारूढौ कुंडलादिवस्तुयुतौ वैशाली नाम नगरी, तत्र में तयोर्मातामहश्चेटकनृपो युवराजपदमदत्त, अहो पुण्यफलम् । य्दुक्त्ण्-व्र्स्य्न्नास्न्नुखान्नुपान्नुध्न्नुप्रिय्न्नुघोद्दू। * पुन्नवंतु जणु जाइ जत्थु तहि जोडाओडऊ । पुनहीणु पुणु जाइ जत्थु तहि सव्वु वुथोडओ सुक्कै तं जडाल जं* वडै कमेडऊ । / कोणिकोऽपि वैशाल्यां गतौ हल्लविहल्लौ ज्ञात्वा विमना इति व्यमृशत्-न च मे बांधवौ जातौ । र न च रत्नानि मेऽभवन् । / अतोऽहमुभयभ्रष्टः । सांप्रतं हि करोमि किम् ? / / 1 / / तथाप्येतत्प्रतिज्ञातं । त्यजामि स्वयमेव चेत् । / श्रेणिकस्य सुतीभूय । स्वतोऽपि किमु न त्रपे ॥ 2 ॥ ततोऽमर्षात्कोणिकश्चेटकं प्रति दूतं शिक्षापूर्वं * * प्रेषीत् । सोऽपि कतिपयैः प्रयाणैरेत्य सर्वा सदस्युपविष्टं चेटकनृपं नत्वा तद्दापितासने उपाविशत्, किंग कोणिकनृपस्य कुशलमिति चेटकेन पृष्टो दूतोऽप्यभाषिष्ट-राजन् राजकरोज्ज्वल-यशसः श्रीकोणिकस्य भूजानेः॥ कुत एवाकौशल्यं । त्वादृग्मातामहो यस्य ॥ 1 ॥ किं त्वाख्यापितमेत- त्कोणिकभूपेन तत् शृणु ह्येतौ । / बंधू bar3हा के भवता । प्रेष्यौ प्रेष्याविव त्वरितम् । / 2 / / अथ चेन्न प्रेषयिता-स्येतौ दौहित्रसंभवस्नेहात् । / शरणायातत्वाद्वा । / तदा कदाचिन्न ते कुशलम् ॥ 3 / / स तु कोणिको नरेंद्रः । संप्रति भरतार्धभुग्मुरारिरिव । / अत एव तस्य सेवा । रे प्रश्नो. सटीका ॥ 64 ॥ Jain Education Interational For Personal & Private Use Only
Page #74
--------------------------------------------------------------------------
________________ ************************ * विधीयते भूधवैः सर्वैः ॥ 4 ॥ यदि मन्यसे त्वमेवं । सोऽपि दौहित्र एव मेऽतोऽसौ । / न पराभविष्यतितरां । * प्र.9 * मामिति मा त्वं कृथा मनसि ॥5॥ किमिति हि राज्ञामाज्ञा-पमाननं माननंदिहृद्भवति । / तदिमौ दत्वा सुचिरं । * कोणिक* परिपालय राज्यमात्मीयम् ॥ 6 / / इति दूतवचनतैलाहूतिधगधगायमानकोपानलौ हल्लविहल्लाविदमवदतां-रे पाप आ चेटकयोर्बलम् तव विरूपा-लापालपतो न यल्लपनभंगः । / व्यधितावाभ्यां तदिति । व्यचिंति दूतो न वध्यो यत् । / 1 / / यद्यपि भवतः स्वामी । सबलः स्वबलैरुतापरबलैश्च ॥ तदपि स कापुरुष इव । प्रतिभाति ह्यावयोः पुरतः । / 2 / / तावत्स्वयूथयुक्तो-'विरलगलद्बहलमदकलः कलभः । / विलसति वने न यावत् । शृणोति नखरायुधध्वनितम् । / / 3 / / तद्वत्तावत्तव विभु-रधिकां प्रबिभर्तु पौरुषस्फुर्तिम् । / यावत्प्रयाति नास्म- त्करपंजरगोचरीभावम् । / 4 / / अन्यच्च स्वविभोः पुर । इति वाच्यं त्वद्भयेन नहि नष्टौ । / किंतु त्वां गतसंधं । बुवात्रावां समायातौ । / 5 / / तद्ब्रज के निजपतिपुरतः । कथयेदं स हि यथा युधेऽभ्येति । / यस्मात्क्षत्रियगोत्र-प्रभवो धर्मोऽयमेव मतः । / 6 / / इत्याकर्ण्य क्रोधोद्धतो दूतो गतश्चंपाम् । / न्यवेदयच्चाशोक-चंद्राय सर्वं तत्स्वरूपं च । / 7 / / कोणिकोऽपि तत् श्रुत्वा रुषा भ्रव विकटभालस्तत्कालमेव वैशाली प्रति जनितसुभटजनसंरंभां (जनजनितभयसंरंभां पाठा.) प्रयाणभंभां ताडयामास । / * ततः शुभेऽह्नि कृतप्रयाणमंगलो राजगजारूढः करितुरगरथानां प्रत्येकं त्रिसहस्या तथा सुभटकोटित्रय्या च । प्रश्नो. * सहाशोकचंद्रनरेंद्रश्चेटकनृपमभ्यषेणयद्यथा भरतेश्वरो बाहुबलिभूपालम् । तथा दश कालादिकुमाराः प्रत्येकं प्रत्येकं । सटीका * कोणिकबलसदृग्वलकलितास्तथान्येऽपि भूपाः स्वस्वादैन्यसैन्यभाजस्तमन्वचलन् । ततः कोणिकः करटितुरगखुरक्षुण्ण-* ॥ 65 ॥ Janeducation sonal & Private use Only
Page #75
--------------------------------------------------------------------------
________________ * रजोऽदभ्राभ्रपटलाच्छादितमार्तंडमंडलो रथचक्रचीत्कारगारवबधिरितभुवनोदरः सुभटकरस्फुरत्करालकरवाल- * * रुग्विद्युदुद्योतमानः करटिदानवृष्ट्या भूवलयं जलद इव प्लावयन् स्वदेशसीम्नि कटकावासमसूत्रयत्, चेटकभूपोऽपि के कालादिदशाना मृत्युः * कोणिकबलसमबलेनोद्भवद्रेणुभिर्दशापि दिशोऽधयन् स्वमंडलोपांतमाप । तथा दशकालादिकुमारचमूसमानचमूसमन्विता : * अष्टादशान्ये नृपाश्चेटकभूपालमन्वचलन् । चंपाधिपसैन्ये सागरव्यूहमजनि, चेटकक्ष्मापकटके तु गरुडव्यूहोऽभूत् । / के कोणिकबले कालकुमारः सेनानीः, ततो युगपदजायन्त चिरकालप्रसुप्तसप्तसप्तिसुतोज्जागरणाय बंदिन इवोभयोरपि के * दलयो रणतूर्यरवाः । शत्रुवित्रासात्स्वस्वप्रभोः संप्रत्यनृणीभवाम इति वीरध्वनयश्च । एवमुभयोरपि सैन्ययोर्भटा रणभुवमलंचक्रुः । अपूरयंश्च siMhanAdairdhanuHkaMkArairdoda~DAsphAlanaiH पादपातैश्च ते रोदसीविवरम् । ततो रथस्था । * रथिनः, पत्तयः पत्तीन्, गजारूढा गजिनः, अश्ववाराश्चाश्ववारानाहवायाजूहवन् । ततः प्रावर्तत बहुजीवक्षयकालः - * समरकालः, यत्र मरुत्पथसंस्था । अमरासुरखचरकिन्नराः सुभटान् । / युद्धोत्सवं वितन्वन्त । आलोक्य सविस्मया के आसन् । / 1 / / यत्र नभःस्था देव्यः । प्रोत्पतदाहतभटौघशीर्षतमः । / अस्मन्मुखचंद्र मा । ग्रसतामेवं भयं चक्रुः । / 2 / / के यत्र शीतहेतिसंहति-हतहरिकरिरुधिरसंभवसरित्सु । / लूनभटास्यान्यरुणो-त्पललीलामलंचक्रुः । / 3 / / यत्र कबंधा । * विविधाः । शैलूषनरा इव प्रनृत्यंतः । / शूराणां भीरूणामपि । हर्षभये अदुर्युगपत् । / 4 / / प्रश्नो. न एवंविधे महायुधि प्रवर्तमाने काल इव करालः कालकुमारो हयारूढो मा नश्यत मा नश्यत इति पलायमानान् के सटीका स्ववीरान् संधीरयन् परबलं विदलयन्नुपचेटकमेत्येत्यभाषत-मातामह देह्यधुना । हल्लविहल्लौ विलंबमुत्सृज्य । / ॥ 66 ॥ e ducation International For Personal & Private Use Only
Page #76
--------------------------------------------------------------------------
________________ * नो चेन्मच्छरशय्या-शयनं भवतो भृशं भविता । / 1 ॥ चेटकोऽपि तद्वाग्नाराचविद्ध इत्यभ्यधात्-रे बाल ! * प्र.9 * सुकुमालांग ! विरमास्माद्रणोत्सवात् । / मा मे प्रदेहि दौहित्र-वधसंबंधिपातकम् ॥ 1 ॥ ततः क्रुद्धः कालः महाशिलाकंटक * कालदंडसदृक्षैर्विशिखैश्च्छिन्नास्त्रध्वजपटं चेटकमकरोत्, तदा ह्याकुलो वैशालीपरमेश्वरोऽपि दैवतशरेण कालं । रथमुशलाख्य रणम् * कालनिलयमनैषीत् । अचकलत्तदानीं कालगभस्तिमालिन्यस्तमितेऽखिलमपि चंपाधिपबलकमलमस्मैरभावम् । * * विकसतिस्म चेटकराजनिशाराजेऽभ्युदिते तत्कटककैरवम् । ततो मिथोऽपहारं कृत्वा स्थिते उभे अपि सैन्ये, के प्रातः पुनः कोणिकः कालस्थाने महाकालमभ्यषिंचत् । सोऽपि काल इव महाकालश्चेटकेन प्रापितः पंचताम् । * इत्थं हतास्ते दशापि दशभिर्दिवसैर्दारुणे रणे, ततो बंधुशोकांबुधिमग्नश्चंपाधिपोऽध्यासीत्-दुर्जेयश्चेटकराट् । / * दैवतबाणानुभावतस्तस्मात् । / एतज्जयाय देवा-राधनयलं करोमितराम् । / 1 / / उक्तं च-उद्यमं साहसं धैर्यं । बलं * बुद्धिः पराक्रमः । / षडेते यस्य विद्यन्ते । तस्य देवोऽपि सप्तमम् । / 1 / / ततोऽस्थात्कोणिकोऽष्टमभक्तेन देवभक्तिपरः, आ * तत्तपसाकृष्टावागतौ शक्रचमरौ, अहो अचिंत्यशक्ति तपोमाहात्म्यम् ! यदुक्तं यद्रं यदुराराध्यं । यच्च दूरे । * व्यवस्थितम् । / तत्सर्वं तपसा साध्यं । तपो हि दुरितक्रमम् । / 1 / / ततस्ताभ्यामभ्यधायि-राजन् वदावयोरग्रे । * * कार्यं कुर्वो यथा तव । / कोणिकोऽप्यभणत्-सुराणामधिपौ मंक्षु । मार्यतां चेटको नृपः । / 1 / / ताभ्यामप्युक्तं-कोणिक ! * चेटकभूपं । नैवावां हन्व आवयोः स यतः । / साधर्मिकस्ततस्ते । शरीररक्षां करिष्यावः ॥ 1 ॥ सटीका * ततश्चमरो महाशिलाकंटकाढू रणमपरं च रथमुशलाख्यं कर्तुममन्यत । आये युद्धे कर्करोऽपि क्षिप्तः ॥ 67 ॥ prazno. Z ducation International & Private Use Only
Page #77
--------------------------------------------------------------------------
________________ चेटकभाग्यविपर्ययः * शिलायते, द्वितीये तु भ्राम्यति सति भ्रमकं विनापि सबलमप्यरिबलं छिन्नशाखिवन्निपतति । ततः सुरासुरनरा- * * णामिंद्राश्चेटकेन समं समरमारेभिरे । चेटकनृपोऽपि विहस्तो नागरथिपौत्रं शुद्धश्राद्धधर्मकर्मठं षष्ठभक्तभोजिनं * * विक्रमपरं वरुणाख्यं सेनापतिमुवाच-सुभटपटिष्ठ सुदुस्सह-तरेऽत्र रथमुशलसंज्ञके समरे । त्वामेवैकं मुक्त्वा । * नान्यः स्थातुं प्रभुर्भवति । / 1 / / तत्संप्रति त्वमाजौ । सज्जीभव दलय परदलं सकलम् । / उज्ज्वलय कुलनभस्तल-ममलेन * निजं यशःशशिना । / 2 / / स्वामिन् प्रमाणमित्युक्त्वा वरुणो मंथाद्रिवत्कोणिकबलजलधिं मंथयितुमुपाक्रंस्त, नान्यथा * * सतां भणितिः । उक्तं च-छिज्जौ सीसं अह हौ । बंधणं चयौ सव्वहा लच्छी । पडिवन्नपालणे पुण । र सुपुरिसाणं जं होइ तं हौ । / 1 / / ततो भवितव्यतावशादशोकचंद्रनरेंद्रसेनान्या बाणेन मर्मणि विद्धो वरुणः । / * वरुणोऽपि कोपात्तं हत्वा ततो महाहवान्निरगात् । ततो जीविताशारहितो वरुणः सम्यगाराधनां विधाय प्रथमे है * देवलोकेऽरुणाभे विमाने चतुःपल्योपमायुष्कोऽमरोऽभूत्, ततश्च्युतो विदेहे सेत्स्यति । इतश्च स्वयमेव चेटकः + * कोणिकविनाशाय धनुष्याकर्णांतं शरं संदधे । तदा कोणिकाग्रे शक्रेण वज्रकवचे कृते स चेटकमुक्तो बाण - * आस्फाल्य भुव्यपतत् । कोणिकपृष्ठे च चमरेणायसः संनाहश्चक्रे, एवमुभयत्राप्यासीदशोकचंद्रस्य दिव्यं रक्षणं, है * अहो बलीयान् प्राक्कृतपुण्यप्राग्भारः ! यदाह-संगामे हयदुग्गमे हुयवहे जालावलीसंकुले । अंभोहिम्मि के * समुल्लसंतलहरीलंघिज्ज-माणांबरे । / कंतारे करिवग्घसीहविसमे सेले बहूवद्दवे । सव्वो पुव्वभवज्जिएहि पुरिसो * पुन्नेहिं रक्खिज्जए । / 1 / / चेटकोऽपि सत्यप्रतिज्ञो नामुंचत् पुनरिधू नियमभंगत्वात्, द्वितीयेऽप्यह्नि चेटकेन मुक्तो । प्रश्नो. सटीका ॥ 68 ॥ Jan Education International Personal & Private Use Only
Page #78
--------------------------------------------------------------------------
________________ * बाणो मुधाभूत् । ततश्चेटकभाग्यविपर्ययं मत्वा तेऽष्टादशापि विशामीशाः स्वं स्वं पुरमगुः । को नाम कष्टे * प्र.9 * सहायी ? यतः-वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसा । निर्द्रव्यं पुरुषं त्यजन्ति गणिका दग्धं वनान्तं सेचनक मृत्यु मृगाः । / पुष्पं पर्युषितं त्यजन्ति मधुपा भ्रष्टं नृपं सेवकाः । सर्वः कार्यवशाज्जनोऽभिरमते कः कस्य भो वल्लभः - हेल्लविहल्ल योर्दीक्षा ॥ 1 ॥ ततश्चेटको वैशाल्यामविशत् । अत्रांतरे प्रतिरात्रि सेचनकगजारूढौ हल्लविहल्लौ कोणिककटकभटान् नै हत्वा हत्वा वैशाली प्रविशतःस्म । एवं हल्लविहल्लविहितस्वबलविप्लवं ज्ञात्वा कोणिकः स्वयोधानभ्यधात्-हंहो * युष्मन्मध्ये । समस्ति कोऽप्युत्कटो भटो यस्तौ । / सेचनकगजं च धर्तुं । प्रहर्तुमथवा समर्थः स्यात् । / 1 / / इत्युक्ता र अपि भटा हल्लविहल्ल-योरिभस्य च धृतयेऽपहृतये च न प्रभवोऽभवन् । ततस्तद्विनाशायाशोकचंद्रभृत्याः सर्वत्र * * ज्वलदंगारां तणच्छन्नां परिखामकार्षः । हल्लविहल्लावपि तत्स्वरूपमजानानौ सेचनकगजारूढी वैरिवार * यावन्निशीथसमये समीयतुरुपखातिकं तावत्सेचनकगजः प्रागुत्पन्नजातिस्मृतिवशात्सर्वतो ज्वलदंगारां परिखां निरीक्ष्य 4 मैतौ पुरुषव्याघ्रौ विनश्यतामिति ध्यानपरः पुरः पदमपि नादात् । ततस्ताभ्यामभ्यधिकमंकुशेन सेचनकमाहत्येत्युक्तं रे । * दुरात्मन् यदेवं हि । संप्रति प्रतिकूलताम् । / धत्से तज्ज्ञायतेऽवश्यं । वैरिभिर्विप्रतारितः । / 1 / / इत्यरुंतुदवचोऽनंतरं के * स करी करेण करटादुत्तार्य तौ स्वं खातिकान्तरपातयत्, तत्तापव्यथाभवद्रौद्रध्यानः सेचनको मृत्वा रत्नप्रभाख्याया-* माद्यनरकोए नारकोऽभूत् । ततो हल्लविहल्लौ तमिभं मृतं वीक्ष्य विलक्षाविति दध्यतुः-अहहावयोर्गतधियोः । / सटीका * कृतेऽमुना दंतिनायकेन कथम् । / सेचनकेन स्वात्मा । निवेशितः खातिकावह्नौ । / 1 / / तदयं pazurapi dhanyo / ke // 69 // prazno. Jan Education Internations For Personal & Private Use Only Hibrary.org
Page #79
--------------------------------------------------------------------------
________________ प्र.9 * रक्षित्वावां व्यनाशि येनात्मा । / आवां हि पुनरधन्यौ । ययोर्मतिः सर्वदा पापे । / 2 / / तस्मादस्मात्पापा-दनेकधा ) न हि * प्राणीवधसमुत्पन्नात् । / नरकगतिगमनहेतोः । कथमधुनावां छुटिष्यावः । / 1 / / इति संवेगपरौ यावत्तावभूतां * स्यादन्यथा * तावच्छासनसुरी तौ हल्लविहल्लौ ततः स्थानादुत्पाट्य श्रीवीरजिनांतिकमनैषीत् । ततः संसारतारकां दीक्षां * गुरुशापः - कक्षीकृत्य हल्लविहल्लमुनी शिवमगमताम् । कोणिकोऽपि नृपस्तां चेटकराजराजधानीं गृहीतुमक्षम इमां संधां व्यधात्-यदि वैशाली नगरी । खरकलितहलैन । खानयामि तदा । / प्रज्ज्वलदतुलज्वाला-चंडे कुंडे विशाम्यग्नेः ॥ 1 / / इति कृतप्रतिज्ञोऽपि कोणिकः केनाप्युपायेन के * पुरीभंगं कर्तुमक्षमो यावदत्यंतं विषसाद, तावद्गुर्वाज्ञालोपवशात्कूलवालके रुष्टा सुरी नभःस्था कोणिकाग्रत - * इत्यगृणात्-गणियं चेव मागहियं । समणे कूलवालए । / मेलिज्जा कोणिए नूणं । तो वेसाली गहिस्सइ । / 1 / / इति । * श्रुत्वा जयाशाभिमुखोऽशोकचंद्रस्तां मागधिकामानाय्य वस्त्रादिना सत्कृत्य प्रोचे-सुतनु विधात्रा त्रिजग-न्मोहनवल्ली के * त्वमेव सृष्टा तत् । / व्रज कूलवालकर्षिं । प्रियं विधायाऽऽनयाऽत्राऽऽशु । / 1 / / स्वामिन् प्रमाणमिति सा मागधी के + कपटश्राद्धीभूय ययौ कूलवालकसनाथं स्थानम् । तत्र तं मुनिमानम्य रंगसंवेगेव सेत्यूचे-भगवन् मद्गिरोदंच* द्रोमांचांचितविग्रहः । / शत्रुजयोज्जयंतादि-तीर्थमालां नमस्कुरु । / 1 / / सोऽपि प्रतिमां पारयित्वा तस्यै धर्माशिष । प्रश्नो. * दत्वा चोवाच-भद्रे त्वद्वचसानेन । वंदिता तीर्थमंडली । / परं पृच्छामि सम्यक्त्वा-मधुना कुत आगता । / 1 / / सटीका * साप्याहस्म-मुने संप्रति चंपात-स्त्वां निशम्य च जंगमम् । / तीर्थमागां नमस्कर्तु-महो कपटनाटकम् । / 1 / / तन्मे * ॥ 70 ॥
Page #80
--------------------------------------------------------------------------
________________ * त्वन्नमनादासी-न्मनोरथतरुः फली । / अतस्त्वं शुद्धभक्तस्या-दानादनुगृहाण माम् । / 2 / / एवं परमोपासिकेव सा * मुनिमामंत्र्य स्वस्थानमगात् । यतिरपि विहर्तुमियाय, सापि तस्मै प्राग्मदनफलक्षोदभावितं मोदकादिभक्तमदात्, * हायान विचारित * सोऽपि तदादायोपाश्रयमगात् । ततश्चाहारानंतरं तथा तस्यातीसारोऽभूद्यथा स वपुरपि संवरीतुं नाशकत् । कृत्यम् र मागध्यपि तत्पारणसुखपृच्छां कर्तुमिवागता सती तादृशी दशां प्राप्तं मुनि प्रेक्ष्य प्रोचे-भगवन् मद्विहितेयं । / * दुःस्थावस्था विभाव्यते भवति । / तदहं जानेऽनेन । नाथ श्वभ्रेऽपि न गतिर्मे । / 1 / / तस्मादधुना त्वं मां । * शुश्रूषायै समादिशावश्यम् । / येन न पतामि निरये । रयेण चाप्नोमि शिवशर्म । / 2 / / अन्यच्चास्मिन्नजने । वने * / भवन्तं विहाय न मनो मे । / गंतुं प्रवर्ततेऽग्रतो-'तः करिष्ये तव शुश्रूषां नूनम् । / 3 / / इत्युक्त्वा सा मागधी * वशीकर्तुं तं साधुं विविधौषधैरुपचचार । चकार च क्रमात्प्रत्यंगमभ्यंगविधिना सज्जं कूलवालं, व्यामोहयामास च * * कटाक्षविक्षेपादिना, यतः-दृष्टाश्चित्रेऽपि चेतांसि । हरन्ति हरिणीदृशः । / किं पुनस्ताः स्मितस्मेर-विभ्रमभ्रमितेक्षणाः * ॥1 / / अभून्मिथो दंपतीव्यवहारः, न हि स्यादन्यथा गुरुशापः । अन्यदा वेश्या कूलवालमालपत्-नाथाऽजने - * वनेऽस्मि-न भवति काचिद्विभोगयोगर्द्धि: / / तदितोऽन्यत्र प्रवरे । नगरे लघु गम्यते क्वापि । / 1 / / तेनापि तथैव * * स्वीकृते रज्जुबद्धकपिवत्कूलवालं सह गृहीत्वा कोणिकांतिकमानीय सेत्यूचे-चंपानायक मयका । दयितीकृत्यैष * प्रश्नो. * कूलवालर्षिः । / अत्रानिन्येऽतस्त्वं । यदस्ति कर्तव्यमादिश तत् । / 1 / / राजापि सगौरवं कूलवालं स्माह-ऋषे कुरु * सटीका । तथा यत्नं । वैशाली नगरी यथा । भज्यते नापरो यस्मा-दस्या भंगे प्रगल्भते । / 1 / / राजन् प्रमाणमित्युक्त्वा गतः ॥ 7 ॥ Education Intematon For Personat & Private Use Only
Page #81
--------------------------------------------------------------------------
________________ प.9 चेटकसुगतिः कूलवालदुर्गतिश्च र पुरीमध्ये कूलवालः, बभ्राम च सर्वतः, दृष्ट्वा च श्रीमुनिसुव्रतस्वामिस्तूपमित्यचिंतयत्-यदियं पुरी परबलै-न के * भज्यते स स्फुटं प्रभावोऽस्य । / तदमुष्य भंगविधये । विदधामि कमप्युपायमहम् । / 1 / / ततः स ते * पापोऽस्थाद्वारिहारिकामार्गे, ताभिरपि स दृष्टः, पृष्टश्च-भगवन्नस्मान्नगरी-रोधान्मुक्तिः कदा भवित्री नः । तत्त्वं प्रसद्य सद्यः । कथय हि संतः कृपावंतः । / 1 / / सोऽप्यवोचत्-यद्ययं पात्यते स्तूपः । सुव्रतस्याहंतस्तदा ॥ * परचक्रभयाधूयं । स्फुटं छुटथ नान्यथा ॥ 1 / / ज्ञेयोऽयं प्रत्ययः स्तूपे । पात्यमानेऽप्यरेबलम् । / विलयिष्यति है * वेगेन । वायुना जलदो यथा । / 2 / / ताभिरप्येवमुक्ते पौरास्तं स्तूपं भक्तुमुपाक्रंस्त, को नाम धूर्तान्न प्रतार्यते ? ततः पात्यमानं स्तूपं प्रेक्ष्य स पापः प्रत्ययोत्पत्तये द्विक्रोशीपरतः कोणिकसैन्यमनयत् । तत्प्रत्ययानुसारात्सकलो पूर्लोकः । / कूर्मशिलां यावत्तं स्तूपमपातयत्, कुतो मूढधियां विचारः ? एवं द्वादशाब्दांते मुनिसुव्रतस्तूपभंगात्कोणिकभूपः । * स्वसैन्ययुग्वैशालीमभनक्, निवृत्तो रणः, अस्यामवसर्पिण्यां प्रागपि नेदृगासीत् संग्रामः, यतः-आद्ये युद्धे एका । रे * कोटिरष्टसप्ततिर्लक्षाः । / विंशतिश्च सहस्रा । उभयोरपि dalayoma'tAH सुभटाः । / 1 / / उत्पन्नाश्च ते तिर्यग्गतौ र नरकगतौ च । महाशिलाकंटकाख्ये द्वितीये रणे विपन्नाश्चतुरशीतिः सहस्रा वीराः, तेऽपि तिर्यक्षु नरकेषु । * चोत्पन्नाः । रथमुशलाढे तृतीये रणे विपेदिरे षण्णवतिसहस्रा योधाः, तेषु दशसहस्राण्येकस्या मत्स्यिकायाः के * कुक्षाववातरन्, एको देवलोके, एकः सुकुले, शेषास्तु तिर्यक्षु श्वभ्रेषु च । सर्वाग्रेण व्यपद्यंत सुभटानामेका * - कोटिरशीतिश्च लक्षाः । प्रश्नो. सटीका ॥ 72 ॥ Jan Education International For Personal & Private Use Only
Page #82
--------------------------------------------------------------------------
________________ * ततो वैशालीपुर्या निश्चेइटकः कोणिकेनोक्तः-मातामह ! समाख्याहि । कमादेशं करोम्यहम् । / सुकुलीना * प्र.10 * विनादेशं । नाचरन्ति मनागपि । / 1 / / चेटकोऽप्याहस्म- आयुष्मन् क्षणमेकं हि विलंबमुररीकुरु । यावद् वाप्यंतरे - स्व-परहिते * स्नानं प्रविधाय समेम्यहं । तथेत्यंगीकृते कोणिकेनापि चेटको नृपो गलेऽयःपुत्रिकां बद्ध्वा समाधिभृद यावद् में भीमकुमारकथा * वाप्यंतरपतत् तावद्धरणेंद्रेण साधर्मिकोऽयमिति चेटकः पतन् पाणिसंपुटे धृत्वा स्वभुवनमानीतः । तत्र च है * कृतानशनः समाश्रिताराधनः शुभध्यानः सहस्राराढेऽष्टमे कल्पे शक्रसामानिकः सुरोऽजायत । अत्रांतरे * * चेटकनृपदुहितृसुज्येष्ठासुतः सत्यकिनामा विद्याधरो नीलवच्छैले वैशालीलोकमवासयत् । कोणिकक्ष्मापोऽपि * योत्रितखरहलैशालीपुरी खेटयित्वा स्वसंधामापूर्य चंपापुर्यां सोत्सवं प्राविशत् । कूलवालोऽपि गुरुहीलन* मागधीसंगमश्रीमुनिसुव्रतस्वामिस्तूपभंगोद्भवत्तत्तादृक्पापो दुर्गतिमगात् । इति भविकमनुष्याः कूलवालस्य वृत्तं । के श्रवणयुगलवाध्वन्यभावं प्रणीय । / विषमविषसमानां हीलनां सद्गुरूणां । त्यजत यदि समीहा विद्यते निवृत्ती * वः । / 1 / / ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ विषोपमगुरुहीलनायां कूलवालककथा । / विषप्रायगुरुहीलनावैषयिकी कूलवालककथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यो दशमं प्रश्नमाह - प्रश्नो. pra0 10- किं संसारे सारम् ? हे भगवन् ! संसारशब्दश्चतुर्गतिष्वप्यस्ति, तथाप्यत्र हेयोपादेयार्थोपदेश-* सटीका र परिज्ञानयोग्यत्वान्मनुष्यभव एव संसारः, तस्मादिह संसारे किं सारं तात्त्विकम् ? इति प्रश्ने शिष्येण कृते । ॥ 73 ॥ ॥1॥
Page #83
--------------------------------------------------------------------------
________________ * गुरुरपि तदनुयायि दशममुत्तरमाह-बहुशोऽपि विचिंत्यमानमिदमेव मनुजेषु दृष्टतत्त्वं स्वपरहितायोद्यतं जन्म । * प्र.10 * व्याख्या-हे वत्स ! बहुशोऽप्यनेकवारमपि विचिंत्यमानं पर्यालोच्यमानं मनुजेषु मनुष्येषु दृष्टतत्त्वं वीक्षितरहस्यं * भीमकुमारचरित्र * इदमेव, किं तदित्याह-स्वपरहितायोद्यतं जन्म, स्वो निजः, परोऽन्यः, स्वश्च परश्चेति द्वंद्वः, तयोर्हितमभीष्टं । * तदर्थमुद्यतं सावधानं जन्म उत्पत्तिरिति, एतदेव नृभवस्याविकलं फलं, यतः-जाएण जीवलोए । दो चेव नरेण के * सिक्खियव्वाइं । / कम्मेण जेण जीवै । जेण मओ सुग्गइं जाइ । / 1 / / अत्रार्थे भीमकुमारकथा, तथाहि - * * इहैव जंबूद्वीपे द्वीपे भारते वर्षे कमलपुरं नाम नगरं, यस्मिन्नभ्यन्तर्बहिरपि निकामं सतिलकाः । शुभारंभा* कीर्णाः प्रचलदलकांताः सकमलाः । / प्रपन्नाः पुन्नागैः पृथक्लवलिश्रेणिसुभगाः । सदारामास्तोषं विदधति न केषां * र तनुमताम् । / 1 / / तत्र हरिवाहनो नाम राजा, प्रतिनिशमविकाशि प्रोल्लसत्पंकमब्जं । मम निवसनयोग्यं नेत्यवेत्याब्धि* पुत्री । / अनिशमपि विकाशि व्यस्तपंकं यदीयं । करकमलमलं स्वावासवेश्मीचकार । / 1 / / तस्य मालती नाम के * राज्ञी, याहत्पूजनसाधुवंदनवती स्त्रीषु प्रतिष्ठावती । पत्यौ प्रेमवती लसन्नयवती लावण्यलक्ष्मीवती । / दीनानाथसुदुः- * स्थितांधबधिरप्रह्वानुकंपावती । सद्दाक्षिण्यवती सती किमु बहूक्त्या सर्वविद्यावती । / 1 / / तयोर्भीमो नाम कुमारः, / यस्यातिसाहसिषु शस्त्रिषु दानवत्सु । दाक्षिण्यशालिषु महत्सु परोपकृत्सु । / विद्वत्सु धन्विषु कृपालुषु बुद्धिमत्सु । - प्रश्नो. * धीरेषु चाजनितरां प्रथमैव रेखा । / 1 / / तस्य द्वितीयजीवितव्यमिव बुद्धिलमंत्रिपुत्रो बुद्धिमकरगृहो नाम मित्रं, * सटीका * अहमहमिकया कला इवेंदु । सरित इवांबुनिधिं लता इव द्रुम् । / तडित इव घनाघनं समग्रा । अपि मतयः * ॥ 74 ॥ &Private Useo wine baryong
Page #84
--------------------------------------------------------------------------
________________ * समशिथियुस्तमां यम् । / 1 / / एकदामुना बालमित्रेण सत्रा धरित्रीशपुत्रः सभामेत्य पितृपादानवन्दत । स्नेहेष्वपत्यस्नेहो * प्र.10 * महानिति नृपतिस्तं हंसमिव स्वोत्संगसरःसंगिनं चकार । ममाप्याराध्योऽयमिति कुमारः क्षणं तत्र स्थित्वा तत * अरविंदाचार्य धर्मदेशना उचितासनोपविष्टो यावपितृपादान्निजांकपालीविभूषणीकृत्य कमलदलकोमलाभ्यां करतलाभ्यां संवाहयतिस्म, * तावद्वनपालः समेत्य नतिपूर्वमरविंदाचार्यागमनोदंतेन नृपमानंदयामास । भूपोऽपि तत् श्रुत्वोद्यानपालाय प्रीतिदानं । * दत्वा राजगजारूढो भीमकुमारबुद्धिमकरगृहपौरपरीतः सूरिवंदनायागमत् । तद्दर्शनादेव गजादुत्तीर्य पंचांगप्रणिपातेन के कनकपंकजोपविष्टं सुरासुरादिसेव्यमानं भगवन्तं प्रणिपत्य चोचितस्थाने समुपाविशत् । केवल्यपि धर्मलाभेनावनीजानी* प्रमुखजनमानंद्यैनां देशनामाततान - * भो भो मनुष्या भवकूपमध्ये । जनुर्जरामृत्युजलातिपूर्णे । / निमज्जतां श्रीजिनधर्मरज्जु-रेवात्र निस्तारणहेतवे * * स्यात् । / 1 / / इति व्याख्याते राजादिजनः प्रांजलिरेवमुवाच-पूज्यपादाः प्रसद्यास्मा-नर्हद्धर्मप्रदानतः । / कृतार्थयत । * चेच्चित्ते-'स्माकं भवति योग्यता । / 1 / / अहो सुलब्धं शुभवतां मानुषं जन्मेति भूपादीनर्हद्धर्मनिवेशनेन केवली के * कृतार्थयांचक्रे । तत्प्राप्त्या च स्वं धन्यं मन्वाना नृपाद्या मुनींद्रमानम्य स्वं स्वं स्थानमगुः । भगवानप्यन्यत्र विजहार, * * इयमेव रीतिः सुविहितानां, यदागमः-अणियवासो समुदाणचरिया । अन्नाय उच्छं पयरिक्कया य । / अप्पोवही । प्रश्नो. * कलहविवज्जणा य । विहारचरिया इसिणं पसत्था । / 1 / / अन्यदा बुद्धिमकरगृहसुहृत्सहितस्य कुमारस्य स्वप्रासाद- सटीका * मासेदुषः पुरस्तादेत्य वेत्रिणा प्रणामपूर्वं विज्ञपयांचक्रे-नरेंद्रसुत ! भीषणामुरसि मुंडमालां तथा । डमड्डमरवोद्धरं * ॥ 75 ॥ www.nebrary and
Page #85
--------------------------------------------------------------------------
________________ डमरुकं करे धारयन् । / कुतोऽपि समुपागतः सपदि कोऽपि कापालिक - स्त्वदीयमवलोकनं सकलसिद्धिकृद्वांच्छति । / 1 / / कुमारेणाप्यानयेत्युक्ते वेत्रिणा स त्रिदंडी प्रवेशितः सन्नाशीर्वादपूर्वमूर्वीपतिसुतमानंद्योचितस्थानस्थो व्यजिज्ञपत्-नरवरतनय ! मम त्वं । वितर क्षणमात्रमेकमेकांतम् ॥ कथयामि यथा भवतः । पुरतः सर्वं स्वरूपं स्वम् । / 1 / / ततः कुमारभ्रूसंज्ञया सर्वेषु सभ्येषूत्थितेषु पाषंडी जगाद - कुमार मम सद्भक्ति-तुष्टेन गुरुणार्पिता । / एका त्रिभुवनक्षोभि-ण्याख्या विद्या हि विद्यते ॥ 1 ॥ तस्या मया द्विषट्काब्धि पूर्वसेवा विनिर्मिता । / अधुना तूत्तरसेवा । करणीयास्ति निश्चितम् ॥ 2 ॥ तत्त्वं मे भव साहाय्य - दायको येन तामहम् । स्मशाने कृष्णभूतेष्ट - निशायां साधयाम्यलम् । / 3 / / इहासारे संसारे सारमुपकार एवेति विमृश्य कुमारो व्याकरोत् - योगिंस्तवेप्सितमहं । कर्त्ता गत्वा विधेहि सामग्रीम् । / अद्यतनदिनाद्दशम-दिवसेऽस्ति चतुर्दशीरात्रिः ॥ 1 ॥ योग्यपि जगौ-कुमार ! तां निशां यावत् । स्थास्यामि भवदंतिके ॥ कुमारोऽप्यूचे - कापालिक भवत्वेवं । कथनीयं किमत्र हि ॥1॥ ततो योगी कुमारेण समं भोजनादि विदधानोऽस्थात् । कदाचित्प्रस्तावं प्राप्य मंत्रिपुत्रो धात्रीपतिपुत्रमूचे - प्रियमित्र ! किमत्रैष । पाषंडी परितिष्ठति । / कुमारोऽप्याहस्म - सखे केनापि कार्येण । तिष्ठन्नस्त्येष योगिराट् ॥1॥ मंत्रिसूरप्यभणत्-क्षितिपतिसुत किं कार्यं । येन सहानेन भाषणमपि द्राक् । मलिनयति जैनधर्मं । यथांशुकं पंकिलं सलिलम् । / 1 / / तत्त्वं प्रसद्य सद्यो । विसर्जयैनं दुरात्मनां धुर्यम् । / न हि पुनरपीदृशार्ह - द्धर्मप्राप्तिः कदापि स्यात् । / 1 / / उक्तं च-इह संसारे सुलहं । सव्वंपि हु रजभजपुत्ताई ॥ इक्कुच्चि पुण dulho । dhammo savvannu - Education International. For Personal & Private Use Only pra. 10 चत्तारि पुरिसजाया प्रश्नो. सटीका ॥ 76 ॥
Page #86
--------------------------------------------------------------------------
________________ सत्त्वमेव * पन्नत्तो / / 1 / / किंचोत्तमादिभेदा-ज्जिनैस्तथा गणधरैस्तथा मुनिभिः / / कथ्यतेस्म नितान्तं / पुरुषाः कुंभा इव प्र.10 * चतुर्धा / / 2 / / यदुक्तं स्थानांगे-चत्तारि कुंभा पन्नत्ता, तं जहा-महुकुंभे नामं एगे महुपिहाणे, महुकुंभे नाम एगे * अतिबंधुरः शिखाबंधः * विसपिहाणे, विसकुंभे नामं एगे महुपिहाणे / विसकुंभे नामं एगे विसपिहाणे, एवमेव चत्तारि पुरिसजाया - - पन्नत्ता, तं जहा-हिययमपावमकलुसं / जीहावि य महुरभासिणी णिच्चं / / जंमि पुरिसंमि विजइ / से महुकुंभे / * महुपिहाणे // 1 // हिययमपावमकलुसं / जीहा उण कडुयभासिणी णिच्चं / / जंमि पुरिसंमि विजइ / से महुकुंभे * विसपिहाणे ॥2॥jN हिययं कलसमयं / जीहा उण महरभासिणी णिच्वं / / जंमि परिसंमि विज्जर्3a - महुपिहाणे / / 3 / / जं हिययं कलुसमयं / जीहावि य कडुयभासिणी णिच्चं / जंमि पुरिसंमि विजइ / से विसकुंभे / * विसपिहाणे / / 4 / / अत एव मुखे मधुरो हृदये दुष्टस्तृतीयभेद इव एष कपाली, तस्मान्न सुंदरोऽस्य संसर्गः, तर * यदक्तमावश्यके-अंबस्स य निंबस्स य / दहपि समागयाइं मलाई / / संसग्गीड विणट्ठो / अंबो निंबत्तणं पत्तो / / 1 / / कुमारोऽप्यवोचत्-मित्राहमपि जानामि / किंतु दाक्षिण्यतो मया / / अमुष्याने प्रतिज्ञातं / तत्पाल्यं हि * भवेत्सताम् / / 1 / / यतः-दिग्गजकूर्मकुलाचल-फणिपतिविधृतापि चलति वसुधेयम् / / प्रतिपन्नममलमनसां / न / * चलति पुंसां युगांतेऽपि / / 1 / / अन्यच्च दृढधर्मस्य / कुदृक्संगः करोति किम् / / यथा विषधरस्थोऽपि / निर्विषो के प्रश्नो. विषभृन्मणिः / / 2 / / उक्तं च-असाधुः साधुर्वा भवति किल जात्यैव पुरुषो / न संगाद्दौर्जन्यं न च सुजनता सटीका * कस्यचिदपि / / समाने संबंधे मणिभुजगयोर्जन्मजनिते / मणि हेर्दोषान् स्पृशति न च सर्पो मणिगुणान् / / 1 / / 77 // For Personal & Private Use Only
Page #87
--------------------------------------------------------------------------
________________ Mi Mi Mi Mi Mi Mi Mi Fen Liao अमात्यसुतोऽप्यूचे-स्वामिंश्चेत्तव नैश्चल्यं । प्रतिज्ञातार्थपालने । / तदा किमिति नो कक्षी - कृतार्हद्धर्मकर्मणि । / 1 / किंच नीलीरक्तवास । इव द्रव्यमभावुकम् । / सर्परलं पुनर्जीवो । भावुकं स्फटिकाश्मवत् ॥2॥ इत्युक्तियुक्त्या मंत्रिपुत्रेण विज्ञप्तोऽपि स्वीकृतार्थपालनपरी भीमकुमारः कुदृष्टिसंगं नौज्झत्, क्रमेण च प्राप्तायां कृष्णचतुर्दशीनिशायां परिहितनीलवासा मल्लग्रंथिनियमितकेशपाशः करस्फुरत्करवालः क्ष्मापालबालः परिकरदृष्टिं वंचयित्वा योगिना सह श्मशानमगात् । यत्र क्वाप्यस्थिकूटं गिरीशगिरितुलां गाहते क्वापि घूका । घूघूत्कारानुदारान् विदधति विषमान् क्वापि खेलन्ति भूताः । क्वापि प्रोचिताग्निर्ज्वलति गुरुशिखाव्याप्तखः क्वापि दुष्टा । योगिन्यः संचरन्ति श्रुतिपुटकटुकाः क्वापि रावा: शिवानाम् ॥1॥ एवंविधे तत्र धूमोर्णाकर्णकुंडलं मंडलं समालिख्य मंत्रदेवतामभ्यर्च्य च यावद्योगी कुमारशिखाबंधायोत्तस्थौ तावद् भूपभूरभाणीत् - योगिन् किमनेन शिखा-बंधेन विधेहि साध्यमात्मीयम् । किंतु मम शिखाबंधो ऽतिबंधुरः सत्त्वमेवास्ति ॥1॥ शाखिशाखापतितशाखामृगवद्विलक्षः पाषंड्यपि व्यमृशत् - यो मयास्य शिखाबंध - च्छलाच्छीर्षग्रहोपरि । / उपक्रमः कृतः सोऽभू-दवकेशीव निष्फलः । / 1 / / अत एतर्हि किं कुर्वे -'थवालं चिंतयानया । नूनं पराक्रमेणापि । ग्रहीष्याम्यस्य मस्तकम् ॥ 2 ॥ ततो योगी वैक्रियलब्धिकृताकाशमानकायः कूपोपमकर्णकुहरः स्फुरत्कर्त्तिकाकर एवं घटद्घटितुमारेभे, किं कूर्मेण कत्कृतं किमुरगाधीशेन गाढं घटत्कारोऽकारि किमुच्चकैर्घुरघुरध्वानायितं पोत्रिणा । / किं सर्वैरपि चुक्षुभे जलधिभिः किं भूधरैः कंपितं । दिग्नागै रटितं किमु स्फुटितमाब्रह्मांडभांडेन किम् ॥1॥ किं मेघेन च गर्जितं kimu ucation International For Personal & Private Use Only pra. 10 pAkhaMDikumArayoryuddham prazno saTIkA 119211
Page #88
--------------------------------------------------------------------------
________________ देवी K******क्क्क्क्क्क्क्क्क्क्क्क्क्* * त्रटत्कारायितं विद्युते-त्येवं भ्रांतिविजूंभितं हि जनयद्यस्योर्जितस्फुर्जितम् । / श्रुत्वा bhItibharAdamaya'nivahasyApyapsaro- * प्र.10 भाजिनः । सौधर्माधिप रक्ष रक्ष न इति प्रादुर्बभूवुर्गिरः । / 2 / / युग्मं । / इदं तद्विलसितं विलोक्य कुमारः करे * कुमारंवीक्ष्य करवालं थरहरायमाणो यावत्प्रगुणोऽभूत्तावत्पाषंडीषद्विहस्याहस्म-रे डिंभ साधु पतितो मम पेटके त्वं । क्वैतर्हि ] रा: अनंगपीडिता यास्यसि शिरस्तव कर्तयामि ॥ कर्तेष्टदैवतसमर्चनमादरेण । स्वं वांछितं च रयतः परिपूरयिष्ये । / 1 / / कुमारोऽप्यूचे-अरे * निष्ठितकल्याण ! पाषंडिकुलपाशन । / विश्वस्तघातकिन् ! येषां । कपालैः स्रगियं कृता । / 1 / / तद्वैरं वालयाम्यद्य । * त्वच्छिरश्छेदनादहम् । / सज्जीभवास्त्रमादत्स्व । यन्नोक्तमिति वक्ष्यसि ॥ 2 / / युग्मम् ॥ ततः कुपितेन योगिना । यावत्कर्तिकाप्रहारः कुमारशिरच्छेदाय ददे तावद् भूपभूरपि कृपाणेन तत्प्रहारं वंचयित्वा तडिदुत्पातकरणेन मृगारिः । कुंभिकुंभस्थलमिव कापालिकस्कंधमधिरुह्य किमस्य पाप्मनो हत्यापातकेन ? यद्येष मत्सेवां प्रपन्नोऽनेकशक्तियुक्तः रे कथमपि जैनं धर्मं प्रपद्येत तदार्हच्छासनप्रभावको भवेदिति विभाव्य च कुलिशकठिनमुष्टिप्रहारैस्तच्छिरस्ताडया-* मास । स त्रिदंड्यपि तत्प्रहारविधरितो यावत्पाणिभ्यां तमादातमपाक्रंस्त. तावत्कमारोऽपि तत्कर्णको * प्राविशत्, व्यदारयच्च खरनखैस्तत्कर्णकोटरं । योग्यपि शुंडांतःप्रविष्टकृकलाशकृतपृथुव्यथकरटिवत्कटुतरमारराव । * ततोऽपि कथंचिदाकृष्य कापालिकेन स क्षमापालबालः पादाभ्यामादाय शिरौपरि भ्रामयित्वा यावन्नभस्यल्लालयांचक्रे * प्रश्नो . र तावदेवात्कयाचिद्देव्याकाशात्पतन् कुमारः क्रीडाकंदुकवन्निजशयकुशेशयशयालुतां कलयांचक्रे । अहो ! शाश्वती सटीका सुकृतरक्षा ! यतः - आयासे गिरि सिहरे । जले थले दारुणे महासमरे । / जीवो संकडवडिओ । rakhijjai ॥ For Personal & Private Use Only
Page #89
--------------------------------------------------------------------------
________________ ******************** पुव्वपुन्नेहिं । / 1 / / अनीयत च तया स स्वभवनं, तुंगत्वेन यदद्रिराद्भवनपत्योकः पृथुत्वेन य-द्येन स्वीक्रियते विमानतुलना यस्मै न कस्य स्पृहा ॥ यस्माद्वाससुखाप्तिरप्रतिहता यस्येक्षणादुन्मुदो-लोको यत्र सुरीगणो विलसति स्वैरं सुरूपोऽनिशम् ॥1॥ तदंतर्मणिमयसिंहासने स्वं निविष्टं वीक्ष्य किमेतदिति यावत्कुमारो व्यमृशत्तावत्सा सुरी कुमारपुरो भूत्वांजलिबंधपूर्वमभ्यधात्-शृंगाररसभृंगार- कुमार स्वर्गलोकवत् ॥ विंध्यः सुपर्ववंशाढ्यो । वर्ततेऽयं धराधरः । / 1 / / अमुष्यैवाभिधानेन । प्रकटेयं महाटवी ॥ श्रीभारतकथेवास्ति । नकुलार्जुनराजिता ॥2॥ अस्याश्च भूषणभूतं । मयैवेदं विनिर्मितम् ॥ मंदिरं हारिविज्ञान - मनोहारि विमानवत् ॥3॥ अस्मिंश्च सारशृंगार- परिवारविराजिता । / यक्षिणी कमलाख्याहं । वसामि विलसामि च ॥ 4 ॥ कस्मिंश्चित्पुनरद्याहं । कार्येऽगां स्फटिकाचलम् ॥ कृतकृत्या ततो याव-द्ववले स्वालयं प्रति ॥5॥ तावत्पापेन केनापि । योगिना त्वं नभस्तले ॥ दूरादुल्लालयांचक्रे । दृष्टो दिष्ट्या मयापि हि ॥6॥ ध्यातं चानिष्टमीदृक्ष - नररत्नस्य मास्म भूत् । अतस्ततः पतन् पाणौ । धृत्वानीयत वेगतः । / 7 / / इदानीं त्वभवं गंगा - देवीवाहं मनोहरम् । / आर्षभिरिव ते रूपं । वीक्ष्यानंगान्निपीडिता ॥8॥ तन्मामुज्जीवय स्वांग-संगमामृतसेकतः । / यथा कृतार्थिता तेन । भरतेन सुरापगा ॥9॥ अतो मयि कृपां कृत्वा । भुंक्ष्व भोगान् यथा मम ॥ सर्वोऽप्ययं परीवार - स्तवाज्ञाकृत्प्रजायते ॥10॥ अहो ! कथं निरर्गलोस्नंगानलो यदनेनामृतभुजोऽप्येवं बाध्यन्त ! इतीषद्विहस्य काश्यपीजानिजन्मा तां स्माह- देवि युक्तं त्वया प्रोक्तं । यदार्षभिरकामयत् । / गंगादेवीं ध्रुवं तत्सो - 'नुपात्तोपासकव्रतः ॥1॥ मया तु अरविंदाख्या -चार्याणां चरणांतिके । / I For Personal & Private Use pra. 10 कुमारवचोऽमृतपानतो देव्या निवृत्ताभोगतृष्णा प्रश्नो सटीका 11 2011
Page #90
--------------------------------------------------------------------------
________________ प्र.10 कुमारकृतदेवीप्रतिबोधः * स्वीकृतश्राद्धधर्मेण । कथमेवं विधीयते ॥ 2 ॥ किंचाश्रांतनवश्रोतः-श्रवन्मलमलीमसे । / मदंगे तव दिव्यांग-भाजः * * का विषयस्पृहा । / 3 / / वरमेकभवापाय-कारणं विषभक्षणम् । / न त्वनंतभवानर्थ-प्रदं विषयसेवनम् । / 4 / / उक्तं के * च-वरिविसुद्धओ मा विसय इक्किसि विसिण मरंति । विसयामिसि पुणु धारिया नरा नरए हि पडंति । / तन्मुंच 4 * विषयासक्तिं । जैन धर्म समाश्रय । / अस्मिन्नाराधिते सौख्यं । भवेद् दुःखक्षयोऽपि च ॥ 5 ॥ यतः* सग्गापवग्गसुक्खाण-कारओ हारओ दुहसयाणं । / जिणवरपणीयधम्मो । ऐरम्मो भवियलोयाण ॥1 / / यक्षिण्यपि के * क्षितिपतितनयवचोऽनंतरमित्यूचे-कुमार साधु भवताऽज्ञानांधाहं प्रबोधिता । / निवृत्ता भोगतृष्णा मे । त्वद्वचो'- * र मृतपानतः । / 1 / / अतस्त्वत्सदृशः कोऽन्यः । परोपकृतिकर्मठः । / तत्संप्रति ममाप्येष । जिनधर्मोऽस्तु शर्मकृत् - * ॥ 2 / / इत्युक्त्वान्यदपि किमपि यावद्यक्षिणी बिभणिषुरभूत्तावत्कुमारो व्याकरोत्-देवि प्रायो मनुष्याणा-मगम्ये के स्थान ईदृशे । / गुणयंत्यागम-ग्रंथान् । केऽत्यंतमधुरस्वराः ॥ 1 ॥ यक्षिण्यप्याचख्यौ-कुमारास्यैव विध्याद्रेः । + कंदरायां महर्षयः । / सिंहा इवाभयाः संति । चतुर्मासीमवस्थिताः । / 1 / / अतः शोश्रूयते तेषा-मेष स्वाध्याय शालिनाम् । / माधुर्येण सुधापान-गर्वसर्वंकषो ध्वनिः ॥ 2 ॥ अहो ! अतरौ मरौ सुरतरुप्राप्तिरिवात्रापि मे पुण्ययोगात्सुगुरुसंगतिरिति मुदितो महीशनंदनोऽवादीत्-देवि यद्यपि दोषास्ति । तथाप्येतद्यपि द्रुतम् । गत्वा वंदे के + मुनीन् यस्मा-द्विलंबो नैव बंधुरः । / 1 / / पुराप्याकर्ण्यते काल-क्षेपाद्वाहुबलिनृपः । / तातं तक्षशिलापुर्या-मायातमपि । * नानमत् । / 2 / / ततोऽग्रतो भूत्वा इत इतः पादोऽवधार्यतामित्युच्चैःस्वरं वर्त्म दर्शयंती मुनिजनपवित्रितं गुहाभ्यर्णं । प्रश्नो. सटीका ॥ 81 ॥ JanEducation.intermation Personal & Private Use Only
Page #91
--------------------------------------------------------------------------
________________ * कुमारमानीय न निशि नृसुरस्त्रीणामृषिसमीपे गमनमुचितमिति सपरिकरा प्रातः साधूनमस्यामीत्युक्त्वा च सा * प्र.10 * यक्षिणी स्वाश्रयमागात् । कुमारोऽपि कंदरांतःस्थितं कैश्चिद्वसुंधराया भारो माभूदित्यनुकंपयेवैकपादस्थैः, कैश्चि अकस्माद् भुजाऽऽगमनम् व्योमजिगमिषयेवोकृतभुजैः, कैश्चिन्नरकगतिगतप्राणिगणोद्दिधीर्षयेव कायोत्सर्गस्थितैः, कैश्चिद्भव्यांगिप्रबोधाया- ISS गमगुणनपरैरपरैरपि नानाधर्मकर्म-कर्मठैर्मुनिभिः सहितं हितंकराभिधानं युगप्रधानं दृष्ट्वा नत्वा चोपाविशत् । / * भगवानपि धर्मलाभेनाभिनंद्य समयोचितमुपादिशत्-तृष्णां च्छिंधि भज क्षमां त्यज मदं पापे रतिं मा कृथाः । सत्यं * ब्रह्यनुगच्छ साधुपदवी सेवस्व विद्वज्जनं । / मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं । कीर्तिं पालय में र दुःस्थिते कुरु दयामेतत्सतां चेष्टितम् । / 1 / / इति निशम्य कुमारः पुनः सूरीन्नत्वेत्यपृच्छत्-पूज्या एषाटवी घोरा । / * कथं चात्राशनादिना । / रहिता वसथेत्युच्चै-श्चित्रं तद् ब्रूत मत्पुरः । / 1 / / सूरयोऽपि तत्पुरो यावत्किमपि वक्तुकामा में अभवन्, तावदकस्मादाकाशादेकायान्ती कृष्णवर्णा द्युतिद्योतितदिग्भागा रक्तचंदनविलिप्ता महामात्रा नभोलक्ष्या * IE लंबमाना वेणीव भजा सर्वैरपीक्षांचक्रे । क्रमेण सा भीरूणां कृष्णोरगीव भयमुत्पादयन्ती, सुराणां चंद्रजालिनीवाश्चर्य : * विश्राणयन्ती तेषामषीशानां पश्यतामेव कुमारस्य भूस्थितमसिमादाय रयाद् व्याजुघोट । तददृष्टपूर्वमूर्वीद्रभूर्वीक्ष्या* चिंतयत-एष कस्य भजादंडः । प्रचंडो यमदंडवत ?॥ किं कर्त्ता मत्क्रपाणेन । तद्गत्वाश विलोकये प्रश्नो. कुमारोऽनगारयुतं यतिपतिं नत्वा ततः स्थानादुत्थाय गतविस्मयानामपि मुनीनां विस्मयं जनयन् विधुदुत्पातकरणेन * सटीका नभस्युत्पत्य तस्यां तमालश्यामलायां भुजायामारूढः । कालियाहिपृष्ठनिविष्ठश्रीकंठश्रियं श्रयन्नंबरांबुधितरणेन ॥ 2 ॥ Jan Education International For Personal & Private Use Only
Page #92
--------------------------------------------------------------------------
________________ *****क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्किने " पृथुलफलकारूढप्रवहणिकतुलां कलयन् कूपवत्सरांसि, तृणवत्तरून्, दृषत्खंडवद्गिरीश्चक्ररेखावन्नदीः, ग्रामवत्पुराणि * प्र.10 * च वीक्षमाणः क्रमेण पुरः कालिकागृहं दृग्गोचरीचकार-क्वचिद्विनिहतांगिनां रुधिरबिंदुलिप्तं वचित् । कापालिक विचेष्टितं खटीसिततरास्थिभिः स्थपुटितं समंतादपि ॥ क्वचित्पलदलावली वलयितं वचित्कीकसइ-रतीव हि जुगुप्सितं - छन्नकुमारेण श्वपचवेश्मवद्भाति यत् । / 1 / / ददर्श च तद्गर्भगृहांतः स कालिकामूर्ति, या कंठकंदललुठन्नररुण्डमाला । शस्त्रावलीकलितविंशतिसंख्यहस्ता । / अत्यंतरौद्रवपुराकृतिभृल्लुलाप-पृष्ठस्थिता ननु परेतपतिस्वसेव । / 1 / / तस्याश्च पुरोऽसौ से वामकरोपात्तसुंदराकारपुरुषकेशपाशं तमेव दुष्टयोगिनं जः । यस्यां चारूढो भूपरिवृढांगभूस्तत्रागात् सा तस्यैव * पाषंडिनो दक्षिणभुजा । ततः कुमारस्तं केशोपात्तं नरं निरीक्ष्येत्यचिंतयत्-किमेष योगी दुष्टात्मा । पुंसोऽमुष्य * विधास्यति ? / / तच्छन्न एव पश्यामि । कापालिकविचेष्टितम् । / 1 / / ततो यदुचितं भावि । तत्करिष्याम्यसंशयम् । / यतः साहसिनो माः । किं तद्यन्नात्र कुर्वीरन् । / 2 / / इति ध्यात्वा भूपभूस्त्रिदंडिनो दोर्दडादुत्तीर्य तस्यैव योगिनः * - पृष्ठदेशेऽस्थात् । साऽपि कुमारकरवालेन सह कापालिकांतिकमेत्य यावद्यथास्थानमशिश्रयत्तावद्योग * पुरुषमाख्यत्-अरे स्मरेष्टदेवं स्वं । यदनेनासिना तव । / शिरः सरोजवच्छित्वा । पूजयिष्यामि चंडिकाम् । / 1 / / केशगृहीतनरोऽपि व्याकरोत्-रे पापैतर्हि देवोऽर्हन् । गुरवश्च सुसाधवः । / धर्मो जिनोदितस्त्राण-मत्राणस्य मम के स्फुटम् । / 1 / / अन्यच्च वार्यमाणोऽपि । मया यः सरलाशयः । / त्वयानीयत विश्वास्य । निजकार्यस्य सिद्धये सटीका ॥ 2 ॥ सोऽनुक्रमागतः स्वामी । जिनधर्मविदां वरः । / प्राणेभ्योऽप्यधिको भीम-कुमारः शरणं mama ॥ 3 ॥ ॥ 3 // prazno . Jan Education International For Personal & Private Use Only
Page #93
--------------------------------------------------------------------------
________________ * yugmam / / yogyapi jagau-re sa तावत्तव स्वामी / नानंक्ष्यद्यदि मद्भिया / / तदा तदीयमुंडेना-भविष्यच्चंडिकार्चिता * प्र.10 * आविर्भूता* // 4 // तदभावे तु ते मूर्धा / विधाता कालिकार्चनम् / / अतस्तव कथं भावी / स भीरुर्जीवितप्रदः / / 5 / / किंच के आ कालिकाकाल्योदितं यत्सो-'धुना विंध्याद्रिगह्वरे / / श्वेतांबराणां पार्श्वेऽस्ति / शृण्वानो धर्ममार्हतम् / / 6 / / तत आनायितं / प्रबोधनम् पश्य / तस्य खङ्गममुं तव / / शिरश्च्छिदेऽतः स कथं / त्वामत्रागत्य रक्षिता // 7 / / चेत्पुनश्चंडिकां सृष्टिरक्षासंहारकारिणीम् / / अस्मरिष्यस्तदाहं त्वा-मरक्षिष्यमसंशयम् / / 8 / / इत्थं तयोरालापमाकर्ण्य हा कथमेष के पाषंडी बुद्धिमकरगृहं मत्सुहृदं विडंबयतीति रुषारुणेक्षणः क्षोणींद्रसुतः प्रत्यक्षीभूय साक्षेपमवोचत्-अरे निकृष्ट * पापिष्ठ / दुष्ट धृष्ट किमेलवत् / / कुर्वन्नसि न किं त्वं मां / दृष्ट्वा मत्संमुखीभव / / 1 / / कुरु युद्धमहंकारं / स्फेटये दर्शयामि ते / / यमधाम नयाम्येनं / प्रमोदंमेदिनीजनम् / / 2 / / अरे साधु दृष्टोऽसि! क्व संप्रति यास्यसि ? इति पुनः . पुनर्वदंस्त्रिदंडी मंत्रिपुत्रं मुक्त्वा यावत्कुमारवधायाधावत् तावद्राजसूरपि हेलयोत्पाटितद्वारकपाटप्रहारेण कापालिक-* पाणितः कृपाणं पातयित्वा केशेषु तं गृहीत्वा भुवि न्यस्योरसि वामपादं दत्वा च यावत्तच्छिरश्छेदोद्यतोऽभूत्तावत्कालिकांतरालीभूय मधुरस्वरमभ्यधात्-कुमार मारयैनं मा / योगिनं यदनेन हि / कृतार्चा नृशिरोऽब्जानां / / सप्ताधिकशतेन मे / / 1 / / अद्य त्वदग्रे दृश्यमाननृशीर्षांबुरुहा सह, अष्टोत्तरशतनरशिरः सरसिजार्चया / / 2 / / यावदाविर्भविष्यामि-तरामेतस्य योगिनः // तावत्त्वमस्य पंसो द्रा- ग्भाग्याकष्ट इवागतः / / 3 / / युग्मम सटीका तेऽनन्यसामान्यं / शौर्यं चेतश्चमत्कृतम् / / अतो वृणु वरं यस्मा-दमोघं देवदर्शनम् / / 4 / / कुमारोऽप्यूचे-वरेण // 4 // Mi Mi prazno. For Personal & Private Use Only
Page #94
--------------------------------------------------------------------------
________________ सम्यक्त्व * देवि किं कुर्वे / किन्तु वच्मि हितं तव / त्यज प्राणिवधं धर्मं / दयामूलं समाश्रय / / 1 / / तपःशीलादिहीनायाः / * प्र.10 * पुण्याप्तिस्तव का परा / / अत आत्मपुरो नैव / जन्तुजातं विनाश्यताम् / / 2 / / धार्मिकैः पुरुषैनिंद्य-मसंख्यजीव-* देव्याः संकुलम् / / सीधुपानं तथा मांसा-शनं कार्यं न कर्हिचित् / / 3 / / यदागमः-मज्जे महुंमि मंसंमि / नवणीयंमि प्राप्तिः * चउत्थए / / उप्पज्जंति असंखा / तव्वन्ना तत्थ जंतुणो / / 1 / / किंच प्राच्यभवेऽप्यर्ह-द्धर्मो नाराधितस्त्वया / / अतः * * कुदेवजात्यंत-रल्पर्द्धिस्त्वमभूस्तमाम् / / 2 / / तदेतद्यपि नो किंचि-गतं जीवावनं कुरु / / तत्रात्मपरिवारं च / * स्वभक्तांश्च प्रवर्तय // 3 // देवो विशुद्धज्ञानोऽर्हन् / गुरुश्चरणभूषितः / / जीवादितत्त्वश्रद्धान-मिति सम्यक्त्वमाश्रय * // 4 // भरतेषु विदेहेष्वै-रवतेष्वपि पंचसु / / जिनान् जिनमुनींश्चापि / भावसारं नमस्कुरु // 5 / / सम्यग्दृशां च / सांनिध्य-विधौ धेह्यधिकां धियम् // येन दुःप्रापमप्याप्य / नृत्वं भवसि सौख्यभाक् / / 6 / / ततः कालिका * - ममाप्यतः प्रभृत्येवमेवास्त्विति क्षितिपतिसुताग्रे निगद्य विद्युदिव तिरोदधे / इतश्चाश्रुमिश्रनेत्रशतपत्रो मंत्रिपुत्रोऽनमत्कुमारम् / तदा कुमारेणाप्यालिंग्य स इत्यगद्यत-वयस्य योगिनोऽमुष्य / * परिणामसुदारुणाम् // चेष्टां विदन्नपि कथं / कपटे पतितो हहा / / 1 / / मंत्रिभूरप्यभाणीत्-स्वामिन्निशायाः में प्रथमे / यामे त्वद्वास-मंदिरम् / / भवत्कांता गता त्वां चा-पश्यंती यामिकान् जगौ / / 1 / / हंहो क्व मे दृगानंदी / र प्रश्नो . * प्रियस्तदनु तेऽपि हि॥ त्वामनालोक्य केनापि / जाग्रतो मुषिता हहा / / 2 / / इति तस्याः पुरः प्रोच्य / गत्वा के सटीका * संभ्रांतचेतसः / / राज्ञोऽग्रे तेऽपहारस्य / स्वरूपं द्राग् न्यवेदयन् / / 3 / / नृपेण तदनाकर्ण्य-माकर्ण्य tava zuddhaye / / * // 85 // or Person Private Use Only
Page #95
--------------------------------------------------------------------------
________________ सुनोः * तत्क्षणं प्रेषिताः प्रेष्या / बहुशोऽपि दिशोदिशम् // 4 // निर्भाग्या इव तेऽपि त्व-द्वीक्षानिधिविनाकृताः / / व्यावृत्त्य * प्र.10 * विच्छायमुखा / भूपायेति व्यजिज्ञपन् / / 5 / / देव स्थानं न तद्यत्र / नैव भ्रान्तं तथापि न / / कुमारवृत्तमस्माभि-बधिरैरिव * . कुलदेव्या शुश्रुवे / / 6 / / तत् श्रुत्वा जनको माता / सपत्न्यः पूर्जनोऽपि च // मूर्छिता अपतन्नूलुं / कुठारच्छिन्नवृक्षवत् / * कथितं राज्॥6॥ ततः कथंचित्संजात-चैतन्या जनकादयः / / हा दैवाकांडकुलिश-पातवत्किमदोऽभवत् / / 7 / / इत्युच्चैर्विल स्वरूपम् * पन्तस्ते / बाष्पधाराभरैः क्षणम् / / अकालवर्षाकालाब्द-तुलां यावदशिश्रियुः / / 8 / / तावत्कात्यायिनी काचित् / * * प्रकटीभूय नायिका // उवाच वत्सोत्तिष्ठ त्वं / मा विषीद मुदं भज / / 9 / / कुलदेव्यस्मि ते सूनोः / स्वरूपं शृणु * - योगिना / / नीतः श्मशाने स यथो-त्तरसाधकदंभतः / / 10 / / यथा तस्य शिरोग्राहा-क्षमेणोत्तरवैक्रियम् / / रूपं * कृत्वा कर्तिकायाः / प्रहारोऽमोचि तत्कृते // 11 // यथा स तत्प्रहारस्य / वंचनाक्षतविग्रहः // उल्लालितः रे * समाकृष्य / पाणिना व्योममंडले / / 12 / / यथा ततः पतन् पाणि-पुटेनोद्धृत्य वेगतः // नीतो निकेतनं स्वीयं / * * यक्षिण्या कमलाख्यया / / 13 / / यथा जज्ञेऽनुरागिण्या / तस्य रूपनिरूपणात् / / यथा सा बोधिता साधु-संनिधौ र * गमनं यथा / / 14 / / यथा तद्धर्मसंप्राप्ति-रित्यादि जनचित्रकृत् / / स्वं चरित्रं प्रकाश्याल्पै-रेवाहोभिः स एष्यति * * // 15 / / नवभिः कुलकम् / / इति वाग्भिः सुधामुग्भिः / पित्रादीनां विषादजम् / / विषं निरस्य सा देवी / * प्रश्नो. * लोचनागोचराजनि / / 16 / / ततोऽहमपि तद्वाक्य-प्रत्ययार्थमुपश्रुतिम् / / गृहीतुकामो नगरा-द्वहिर्यावद्विनिर्ययौ , सटीका ॥17 / / तावदागत्य केनापि / पुंसाकस्मान्ममाग्रतः / / प्रोचे तव मनोऽभीष्टं / कार्यमाश्वेव सिध्यतु / / 18 / / // PRESIDEOnirtelmasomai For Persona
Page #96
--------------------------------------------------------------------------
________________ प्र.10 * इत्याकर्ण्य मुदा याव-द्वलितः स्वालयं प्रति / / तावत्खगामिनानेन / योगिनाहं निरीक्षितः / / 19 / / उत्पाट्य चात्र *. * सहसा / समानिन्ये तथा मम / कारितं शोकसंभार-नाशनं तव दर्शनम् / / 20 / / तदस्योपकृतिक्रीडा-गृहस्य * त्रिदंडिनाऽपि सर्वज्ञधर्म* पुरतो दिश / जैनं धर्मं यथा नैष / भवेत्कुगतिभाजनम् / / 21 / / ततः स त्रिदंड्यपि धात्रीपतिपुत्रं मंत्रिपुत्रं च * स्वीकारः में नत्वा चंडिकावदर्हद्धर्म स्वीकृत्योवाच-अतः परं युवामेव / नाथौ धर्मगुरू तथा / यदीदृशान्महाघोरा करिणाकृतं* दकृत्याद्विनिवारितः / / 1 / / यतः-जो जेण सुद्धमग्गंमि / ठाविओ संजएण गिहिणा वा / / सो चेव तस्स जायै / * तयोरपहरणम * धम्मगुरू धम्मदाणाओ // 1 // अन्यच्च-महतां कापि शैलीयं / वाचां वक्तुमगोचरा / / यत्तेऽपराधिष्वपि हि / * / भवत्येवोपकारिणः / / 1 / / उक्तं च-सव्वस्स चेव पयई-पियंमि उप्पाइए पियं कुणै / / सुयणस्स कावि पयई / / * अकएवि पिए पियं कुणै / / 1 / / एवं त्रयोऽपि ते मूर्ता ज्ञानदर्शनसंयमा इवामंदानंदा यावदासन् तावदकस्मा-* * देत्यैकः करी करेण तौ भूपामात्यसुतौ स्वकुंभविभूषणीकृत्य नभस्युत्पपात / तस्मिन् व्योम्नि गच्छति सति कुमारः * सविस्मयः स्माह-सखे किमेवमप्यत्र / दृश्यते श्रूयतेऽथवा / / यदेष खगवन्नागो / निरालंबो व्रजत्यलम् / / 1 / / मंत्रिभूरप्यभणत्-स्वामिन्न तद्यदस्मिन्न / भवे भवति किंतु ते / / पुण्याकृष्टोऽस्ति कोऽप्येष / करिरूपधरः सुरः / * // 1 // तद्यातु यत्र तत्रासौ / गजोऽस्य तु सकाशतः / / म्नाग्प्याव्योनेवा''-tNkshNkaasti संप्रति // 2 // इत्युक्तिप्रत्युक्तिपरयोस्तयोरिभो nabhoM'gaNAduttIryekasmin शून्यपुरगोपुरे तो मुक्त्वाऽदृश्यत्वमगात् / कुमारोऽपि / सटीका / तत्र मित्रं संस्थाप्य स्वयमभयः पुरांतः प्राविशत् / तत्र पद्माकरानिव पद्माकरानापणान्निलयांश्च पश्यन् यावदग्रेऽगात्, // 7 // prazno. Education International For Personal & Private Use Only
Page #97
--------------------------------------------------------------------------
________________ * तावच्छारदवारिदांतर्वर्तितडिद्वल्लहलहायमानदंष्ट्राद्वयमध्यगतरसनं साक्षान्नरकाकारमुखविवरविधृतं हा अनाथमिव - प्र.10 * मां हन्तीति मुहुर्मुहुर्भाषिपुरुषं नृसिंहाकृतिजीवं च मूर्तिमंतं रौद्रं रसमिव पुरः पश्यतिस्म / ततः किमप्येतदैवतमिति * वधसंभव पातकफलम् * निश्चित्य कुमारस्तत्पार्श्वमेत्य मृदुस्वरं व्याहरत्-हे भद्र ! भद्रकृन्नैत-त्तन्मुंचामुं विपद्गतम् / / कृतागसोऽपि मर्त्यस्य / * - महान्तो हि कृपालवः / / 1 / / ततो नृसिंहरूपी जीवो मनाग्निमीलिताक्षस्तं पुरुषं मुखात्पदतले न्यस्य विहस्याहस्मते कुमार ! सागसममुं / कथं मुंचामि यन्मया / / क्षुत्क्षामकुक्षिणा भक्ष्यं / प्राप्यं यं पुण्ययोगतः / / 1 / / कुमारोऽपि के व्याकरोत्-अहो पुण्यमहो पुण्यं / भवतः प्रतिभाति मे / / यदन्यजीवघातेन / स्वजीवपरिपोषणम् / / 1 / / किंच त्वाममरमिव / वैक्रियांगमवैम्यहम् / अतो हि कथमादृक्षं / भक्ष्यं स्यादुचितं तव // 2 // यद्वा कावलिकाहाराः / / * सुरा न स्युः कदाचन / / तद्धन्यते कथंकार-मसौ विरसमारसन् / / 3 / / एकस्यापि हि जीवस्य / वधसंभवपातकात् / / * * जंतुर्न मुच्यते स्वर्णा-द्रिरैदानादिनाप्यलम् / / 4 / / यदुक्तं-मेरुगिरिकणयदाणं / धन्नाणं देइ कोडिरासिओ / / इक्कं के वहेइ जीवं / न छुट्टए तेण दाणेणं / / 1 / / तजंतुघातेनात्रापि / प्राणिनो दुःखभाजिनः / / भवन्ति परलोके तु / / नरकादिषु दुःखिताः / / 2 / / यदाह-जीवाणं हिंसाए / अलिएणं तह परस्स हरणेणं / / परइत्थिगमणेणं / जीवा रे नरयंमि वचंति / / 1 // पुनर्नृसिंहरूपधारी जीवः प्रोवाच-कुमार सत्यमेतद्य-त्वयोचे किंत्वतो भवात् / / प्राग्भवे * प्रश्नो. मामसौ पापो / नानामारैरमारयत् / / 1 / / तेनाधुनाहमप्येनं / मारयिष्याम्यसंशयम् / / स किंपुमान् प्रतिकृतिं / कृते * सटीका न कुरुते हि यः / / 2 / / यतः-उवयारं उवयारीणं / वेरिनिज्झायणं च वेरीणं / / काउं jo na samattho / dhigatthu / // 88 // For Personal & Private Use Only
Page #98
--------------------------------------------------------------------------
________________ * पुरिसत्तणं तस्स । / 1 / / कुमारोऽप्याहस्म-भद्र ! त्वयापि हि प्रोक्तं । सत्यमेव न संशयः । / किंतु सत्पुरुषाः कोपं । * प्र.10 * कारणेऽपि न कुर्वते । / 1 / / भणितं च-नाकारणरुषोऽसंख्याः । संख्याताः कारणक्रुधः । / कारणेऽपि न कुप्यंति । * कुमारः ये ते जगति पंचषाः । / 2 / / अतोऽमुं मुंच दीनास्यं । जैन धर्मं दयास्पदम् । / कुरुष्व येन ते स्वर्गा-पवर्गश्रीः । विस्मयाकुलः क्रमाद्भवेत् । / 3 / / इत्युक्तोऽपि नृसिंहरूपभृद्जीवो यावत्तं नरं नाऽत्यजत्तावत्कुमारः सामदानदंडभेदानां मध्ये . * नासौ कोपाविष्टः सामादिना साध्यः, किंतु दंडग्राह्य इति विचिन्त्य तं बलात्प्रेर्य च स्वपृष्ठभागे तं पुरुषं स्थापया-* * मास । ततः स नृसिंहाऽऽकृतिर्जीवोऽत्यंतं कुपितः प्रसारिताऽऽस्यकुहरः कुमारं गलितुमिवाधावत् । कुमारोऽपि * / तं खुरे धृत्वा शिरौपरि भ्रमयितुं यावदाऽऽरेभे, तावन्नृसिंहाकारो जीवः कुंथोरपि सूक्ष्मीभूय भूपभूकरांतरान्निर्गत्य र के तत्पराक्रमरंजितमनास्तत्रैवाऽदृश्योऽस्थात् । ततस्तेन पुंसा दत्तहस्तवैलम्बो भूपालबालः करितुरगरथायुधादि* शालासंकुलं राजकुलं विलोकयन्नभ्रंकषशिखरं राजमंदिरं प्राप्य-किं स्वर्गलोका-दवतीर्णमूर्वी-तले विमानं किमु के - नागलोकात् । / नागेंद्रधामागतमित्यवश्यं । वितर्कयत्यंगिगणो यदीक्ष्य । / 1 / / तस्य प्रासादस्य विचित्रचित्रप्रगुणे * सप्तमक्षणे तेन नरेण सह महीपांगभूर्यावदारोहत्तावद्भालतलमिलत्करकुद्मलाभिः शालभंजिकाभिः स्तंभेभ्योऽवरुह्य । * स्वागतवचःपूर्वमूर्वीपतिपुत्राय स्वर्णरत्नमयं सिंहासनं ददे । तत्र तेन पुरुषेण समं निविष्टे सति कुमारे के प्रश्नो. * तत्क्षणादेवांतरिक्षात्स्नानसामग्री समागता, ततः शालभंजिकाभिरभाणि-कुमार करुणासारा''-सनं स्वीकुरुतामिदम् । सटीका * ॥ विधीयतां च वेगेन । स्नानं दशगुणोल्बणम् । / 1 / / उक्तं च-नानं नाम मनःप्रसादजननं दुःस्वप्नविध्वंसनं । / ॥ 89 ॥ Jeducation Interations For Personal & Private Use Only
Page #99
--------------------------------------------------------------------------
________________ * शौचस्यायतनं मलस्य कषणं संवर्धनं तेजसः ॥ रूपोद्योतकरं गदप्रशमनं कामस्य चाप्यायनं । नारीणां च मनोहरं * प्र.10 * श्रमहरं स्नाने दशैते गुणाः । / 1 / / अहो ! कथमेताः शालभंजिका भाषन्त इति विस्मितः कुमारः स्माह-भोः भोः * कुमारसत्त्व रंजितसुरेण सह + पुरप्रतोल्यां मे । परमः सुहृदस्त्यतः । / तमाह्वयत कुर्वेऽहं । स्नानं तेन समं यथा । / 1 / / ततस्तत्प्रदेशान्मंत्रिसूस्ता - वार्तालापः भिरानिन्ये, कारितस्तेन समं स्नानं कुमारः, भोजितः सरसया रसवत्या, कारितश्च भोजनानंतरं त्रयोदशगुणसदनं । * तांबूलाऽऽस्वादनं, यतः-तांबूलं कटुतिक्तमुष्णमधुरं क्षारं कषायान्वितं । पित्तघ्नं कफनाशनं कृमिहरं दुर्गंधनिर्ना- * * शनम् । / वक्त्रस्याऽऽभरणं विशुद्धिकरणं कामाग्निसंदीपनं । तांबूलस्य सखे त्रयोदश गुणाः स्वर्गेऽपि ये दुर्लभाः * ॥ 1 ॥ ततः कुमारः शालभंजिकाप्रगुणितहंसतूलिकासनाथकनकपल्यंकोपविष्टो यावदजनिष्ट तावत्सर्वांगीणा* 'ऽभरणभासुरः कोऽपि सुरः पुरः स्थित्वा नृपसुतमूचे-कुमार ! प्रत्यहं परो-पकारनिरतस्य ते । / सत्त्वेन * रंजितस्वांतो । जातोऽतस्त्वं वरं वृणु । / 1 / / भूपभूरप्यभाणीत्-सुरपुंगव ! सत्त्वेन । यदि तुष्टस्तदा वद । / कस्त्वं * कथमिदं नाम । बभूव पुरमुद्वसम् । / 1 / / सुरोऽपि व्याकरोत्-राजपुत्र ! समस्त्यत्र । श्रीकनकपुरे पुरे । न श्रीकनकरथो राजा । मत्तो यो मोचितस्त्वया ॥ 2 ॥ अस्य नाम्ना प्रकृत्यापि । चंडोऽभूवं पुरोहितः । / अतो मयि । * जनः सर्वो-'पि हि द्वेषपरायणः । / 3 / / यदा कदाचिदेषोऽपि । भूपालः कर्णदुर्बलः । / अपराधलवेनापि । चंडं * प्रश्नो. * दंडं करोति मे । / 4 ॥ एकदाऽसहमानेन । केनचिद् भूपतेः पुरः । / इत्युक्तं यदयं चंडो । डुबिन्या सह तिष्ठति । / 5 / / * - इदं स्यादन्यथा नेति । कुपितः कुपतिस्ततः । / मां समाकारयदूतैर्व्यमदूतैरिवोद्धरैः । / 6 / / ततोऽहं ज्वालितोऽनेन्। ॥ 10 ॥ सटीका Jan Education International For Personal & Private Use Only ontainelibrary.org
Page #100
--------------------------------------------------------------------------
________________ प्र.10 चारणश्रमणदर्शनम् * राज्ञा दिव्यं यथोचितम् / / मार्गयन्नपि तैलाक्त-शणवेष्टनपूर्वकम् / / 7 / / अकामनिर्जरायोगात् / पापकर्माप्यहं * * ततः / मृत्वा सर्वंगिलो नाम / समभूवं निशाचरः / / 8 / / स्मृत्वा वैरमिहागत्य / तिरोधाय च पूर्जनम् / / मया * अ नृसिंहरूपेण । गृहीतोऽयं महीपतिः / / 9 / / तदानीं भवताऽनन्य-सामान्यकरुणावता / / अमुं बलान्मोचयता / * मदीयं रंजितं मनः / / 10 / / ततो वत्सेह तुष्टेना'-दृष्टेनैव मया तव / / स्वागतादिविधिः शाल-भंजिकादंभतः कृतः / * // 11 / / इति वचोऽनंतरमेव स राक्षसः कुमारपुरः पुरजनं प्रकटयामास / भूपभूरपि स्मेरसरोजसदृशा दृशा पश्यन् * * यावत्प्रमुदितोऽजनि तावद्व्योमन्यागच्छन्तं भक्तिभरनिर्भरसुरासुरादिस्तूयमानं मोहरिपुनामानं चारणश्रमणम-* पश्यत् / सोऽपि भगवान् पूर्वं कुमारस्थापिताऽमात्यसुतस्थाने सुरनिर्मितहेमकमलमलमकरोत् / ततः क्षमापभूः / सर्वगिलमूचे-निशाचरवराऽत्रास्ति / समायातो गुरुर्मम / / अत एतत्क्रमाऽम्भोज-युग्मं गत्वा प्रणम्यते / / 1 / / * एवमस्त्विति रक्षसोक्ते कुमारो बुद्धिमकरगृहसुहृत्कनकरथनृपसर्वंगिलराक्षसपौरपरीतः समेत्य गुरुपादानभिवंद्य च * यथोचितस्थानमुपाविशत् / भगवानपि धर्माशिषा कुमारादीनभिनन्द्येत्युपदिदेश-भो भो विवेकिनो लोका / असारे में भवसागरे / / मज्जयत्यखिलान् जीवान् / क्रोधो लोहतरंडवत् / / 1 / / सोऽपि संज्वलनप्रत्या-ख्यानकाभ्यां तथा * पुनः / अप्रत्याख्यानकानंता-नुबंधिभ्यां चतुर्विधः // 2 / / तत्र संज्वलनो नाम / क्रोधो मासार्धकावधिः / / प्रत्याख्यानाभिधः क्रोधो / मासचतुष्टयावधिः / / 3 / / अप्रत्याख्यानको नाम / क्रोधः संवत्सरावधिः / / तथानंतानुबंध्याख्यः / क्रोधो जन्मावधिः स्मृतः / / 4 / / आद्यो जिनत्ववित्रासी / द्वितीयः श्रमणत्वहा / / प्रश्नो . सटीका // 91 // J u cation International For Personal & Private Use Only
Page #101
--------------------------------------------------------------------------
________________ *क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्कि * श्राद्धत्वभित्तृतीयस्तु / तुर्यः सम्यक्त्वघातकः / / 5 / / तथाहि चाद्यो देवत्व-कृद् द्वितीयो नरत्वदः / तृतीय्स्तिर्य्क्त्व्दायी। * प्र.10 * तुर्यो नरककारणम् / / 6 / / अतश्चतुर्विधोऽप्येष / क्रोधः पर्यनुतापकः / / दुर्गतेर्वर्तनी वैर-कारी शिवपुरार्गला / / 7 / / भदन्त ! रा आदावुत्पद्यमानोऽयं / क्रोधो वह्निरिवाधिकम् / / संदहत्याश्रयं पश्चा-दन्यं दहति वा न वा / / 8 / / तत्क्रोधवढेर करिरूपोऽयं ह्राय / प्रशमाय शमाऽमृतम् / / श्रयध्वं येन योऽत्रापि। परत्राऽपि भवेत्सुखम् / / 9 / / इति व्याख्यां श्रुत्वा * कः ? * सर्वगिलरक्षो यतिपति नत्वा चोवाच-वाचंयमपते ! युष्म-द्वचनाऽमृतपानतः / / हृदयस्थो मम क्रोध-कृशानुर्विलयं * ययौ / / 1 / / अस्माच्च नाऽनणीभावं / भजे भीमकमारतः / / येन यष्मत्पदाऽम्भोज-प्रणत्यै प्रगणीकृतः / / 2 / / पूरा र पौरेष्वमोचि क्रुध् / कुमारस्य निरीक्षणात् / इदानीं तु त्वत्प्रभावा-दपकारिणि राजनि // 3 // मुनिवर्यो ऽप्युवाच-निशाचर त्वया साधु / साधु चक्रे मयापि हि / उपकारं तव ज्ञात्वा / विदधे देशनेदृशी / / 1 / / * अत्रांतरे नरेशभूर्यावत्किमपि वक्तुकामोऽभूत्तावत्तत्र सजलजलदवद्गारवं कुर्वन्नागादेको नागः / तद्दर्शनादेव हैं * देवदानवमानवभृतायां सभायां क्षुभितायां कुमारस्तं करिणं स्वपाणिस्पर्शेन संधीरयामास / सोऽपि करी करं * * संकोच्य मुनिवरमानम्यालेख्यलिखित इव स्थिरमवस्थितः / अस्मिन् क्षणे किमेष जातिस्मरणी वारणः ? किं * वाऽयं करिरूपो देवो दानवो विद्याधरो वा ? इति भीमकुमारेण पृष्टो यतिप्रष्ठोऽभाषिष्ट-भद्र योऽयं करी / प्रश्नो. * सोऽस्य / पुरस्येशः पुराजनि / / श्रीकनकरथाख्यस्य / भूपतेः प्रपितामहः / / 1 / / स मृत्वा यक्षतां प्राप्य / सर्वं- * सटीका * गिलेन रक्षसा / / कदर्थ्यमानमात्मीयं / पौत्रपुत्रं विलोक्य च / / 2 / / तद्रक्षणाक्षमं स्वं च / मत्वा कालीसुरीगृहात् / / * // 92 // Jan Education International or Personal & Private Use Only
Page #102
--------------------------------------------------------------------------
________________ * करिणो रूपमाधाय / तत्परित्राणकर्मणे / / 3 / / त्वामत्र मित्रसहितं / परोपकृतिकर्मठम् / / समानीय स्वयं स्वीयं / * प्र.10 * स्थानं स्वस्थमना ययौ / / 4 / / त्रिभिर्विशेषकम् / / ततस्त्वया सर्वगिला-स्वं प्रपौत्रं प्रमोचितम् / / मत्वा स मुदितो के अर्हद्धर्म चिंतामणिदंती / भूयोऽस्मान्नंतुमागमत् / / 5 / / अधुना पुनरेष त्वां / भवत्तातपुरं प्रति / / नेतुं वांछति सर्वस्या-प्यभीष्टो ह्युप प्राप्तिः र कारकृत् / / 6 / / ततः स हस्ती हस्तिरूपमपहाय सर्वांगीणाऽऽभरणो यक्षभावं प्रपद्य च नतिपूर्वमुवाच-प्रभो ! र * यत्कितवेनेव / मया सद्गुरुपार्श्वतः / / जिनधर्ममहारत्न-मर्जितं दोषवर्जितम् / / 1 / / तत्कुदृग्जनसंपर्क-वशतः के * परिहारितम् / / अतस्तद्विकलो मृत्वा / यक्षः स्वल्पर्धिकोऽभवम् / / 2 / / तदेतद्यपि जैनेंद्र-धर्मरत्नं प्रयच्छ मे / / यथा भवामि न पुन-रीदृशः कचनापि हि / / 3 / / तदाकर्ण्य सर्वंगिलरक्षो नृपो लोकश्च प्रांजलिर्व्यजिज्ञपत्-पूज्या / अस्माकमप्यर्ह-द्धर्मरत्नं वितीर्यताम् / / यथा भवामः सुखिता / दुःखिता न कदापि हि / / 1 / / अहो शुभवतां भवतां मनोरथ इति तानुपबृंह्य भगवानर्हद्धर्मचिंतामणिं तेभ्योऽर्पयत् / भूपभूरपि कापालिकसंगजंबालमलिनं जिनधर्मांशुकमालोचनादानजलेन निर्मलीकृत्य यतिपतिमभिनत्य मित्रयक्षरक्षःक्ष्मापपौरपरीतः कनकरथप्रासाद माससाद / मोहरिपुमुनींद्रोऽप्यन्यत्र विजहार / ततः कनकरथपृथिवींदुः कुमारमासने निवेश्य प्रांजलिरालपत्* कुमार ! त्वत्समं नान्यत् / पुरत्नं येन तादृशात् / / संकटाद्रक्षितोऽहं य-महांतो ह्युपकारिणः / / 1 / / उक्तं के प्रश्नो. च-कस्यादेशात्क्षपयति तमः सप्तसप्तिः प्रजाना-मभ्यर्थ्यते नव जलमुचः केन वा वृष्टिहेतोः / / छायार्थं वा पथि * सटीका र विटपिनामंजलिः केन बद्धः / प्रायेणैते परहितविधौ साधवो बद्धकक्षाः / / 1 / / तत्प्रसद्याशु मद्राज्य-स्वीकारकरणेन // 93 // E ducation International For Personal & Private Use Only
Page #103
--------------------------------------------------------------------------
________________ * माम् / अनृणीकुरु यत्सन्तः / प्रार्थनाभंगभीरवः // 2 // यदुक्तं जलनिधिरपि स्वां मर्यादां विमुञ्चति कर्हिचित् / * प्र.10 * सुरगिरिरपि प्रोद्यद्वात्याहतः किल कंपते / / रविरपि दिशं पूर्वां मुक्त्वाभ्युदेति हि पश्चिमा-ककुभि न पुनर्व्यर्थोऽत्यर्थं * योगिना समं र भवेत्सुजनोऽर्थितः // 1 // कुमारोऽप्यूचे-राजन्नुचितमेतद्वः / प्रांशुवंशसमुद्भवाम् // किंत्वेकं शृणु मद्वाक्य- कालिक * मायतावतिसुंदरम् / / 1 / / यत्सदा वीतरागोऽर्थ्यः / सेव्याः सद्गुरवः पुनः / / पाल्यो जिनोदितो धर्मः / प्रद्वेषस्त्याज्य * समागमनम् * एव हि // 2 / / स्वराष्ट्रे वारणीयानि / द्यूतादिव्यसनानि च / / तथा व्यापारयितव्यः / स्वात्मा परहिते विधौ / / 3 / / * - इति शिक्षां दत्वा यावत्कुमारोऽस्थात् तावत्सहसाऽऽकाशात्क्षोभितसभाजना विंशतिभुजा कालिकादेवी डमड्डमायमानडमरुपाणिना तेन योगिना समं समेत्य कुमारमानम्योचितस्थानमुपविश्य च व्यजिज्ञपत् - कुमारेभेन मद्नेहात् / समित्रेऽपहृते त्वयि / / भावि भद्रमिति ज्ञात्वा / न मयाऽवारि वारणः / / 1 / / केनापि / * हेतुनान्येधुः / श्रीकमलपुरं गता / / तत्र त्वत्पितरौ कष्टा-विष्टौ दृष्ट्वेति भाषितौ / / 2 / / खेदं मा कुरुतं यस्मा-धुष्मत्पुत्रः के * स्वमित्रयुक् / / परोपकारव्यापार-वृत्त्यात्मानं प्रकाशयन् / / 3 / / लोकांश्चानेकशो जैने / धर्ममार्गे प्रवर्तयन् / / इदानीं कनकपुरा-भिधाने नगरोत्तमे // 4 // यक्षेण राक्षसेन श्री-कनकरथभूभुजा / / जनेनापि निषेव्यांघ्रि-युग्मः के क्षेमेण वर्तते / / 5 / / कुलकम् / / त्वत्पितृभ्यां ततोऽभाणि / देवि सद्योऽस्मदंगजम् / / समानय ततः स्थाना-द्भवामो प्रश्नो. * मुदिता यथा / / 6 / / ततो मया प्रतिज्ञातं / यद्दिनद्वितयांतरे / / कुमारमानयाम्येवे-त्युदीर्याऽत्राऽहमागमम् / / 7 / / * सटीका + तत्त्वं मद्वचसा स्वीय-दर्शनामृतपानतः / / उज्जीवयाऽऽशु पितरौ / वियोगविषघूर्णितौ / / 8 / / तत् श्रुत्वा कुमारोऽपि * // 94 // www ainelibrary.org
Page #104
--------------------------------------------------------------------------
________________ * यावत्स्वपुरं प्रति जिगमिषुरभूत्, तावदाऽऽकाशेऽकस्मात्पटुपटहभंभाभेरीझल्लरीप्रभृतिवादित्रनादे समुच्छलति सति * प्र.10 नानाविमानमालांतरालवर्तिविज्ञानरम्यविमाने भद्रासनासीनां सर्वांगीणभूषणकरप्रकरपराभूतदिगंधकारां कामप्यमरांगनां * श्रीकमलपुरं प्रति विमानेन दृष्ट्वा किमेतदिति वदन् राक्षसः करे गुरुतरं मुद्गरं कलयन्, कर्तिकादिप्रहरणव्यग्रविंशतिकरा कालिका, * गमनम् 7 डमड्डमायमानडमरुकः कापालिकोऽपि च समुत्तस्थुः । कुमारस्त्वसंभ्रांतमना यावदस्थात्तावद्देवा देव्यश्च श्रीहरि* वाहननृपनंदन ! मालतीदेवीकुक्षिशुक्तिमौक्तिक ! हे भीमकुमार ! त्वं जय जीव नंदेत्युच्चैःस्वरं भाषमाणाः समेत्य * * कमलाया यक्षिण्या आगमनमकथयन् । ततो विमानादवरुह्य विस्मेरमुखकमला कमला यक्षिणी क्षोणीपालबालमानम्य * निविष्टा सती भालतलयोजितांजलिरालपत्-कुमार ! मे तदा दत्वा । सम्यक्त्वं विंध्यभूभृतः । / गुहाभ्यणे । * विभावर्यां । गुरून्नंतुमवस्थितः । / 1 / / प्रगे तत्राहमयागां । वंदितुं सपरिच्छदा । / तान् गुरून् त्वदवीक्षातो । जाता * च विमना मनाक् ॥ 2 / / ततस्त्वामवधिज्ञाना-दत्रमित्रसमन्वितम् । / स्नानं विदधतं ज्ञात्वा । चलिता कलिता मुदा * * ॥ 3 / / मार्गे तु कार्यवैयग्या-जातकालविलंबया ॥ मया त्वमधुना पुण्य-योगाद् दृग्गोचरीकृतः । / 4 / / इति * * यक्षिणीवचः श्रवणाऽनंतरमेव यक्ष इंद्रकविमानोपमं विमानं विकुळ नृपसुतमुवाच-प्रभो ! प्रसत्तिमासूत्र्य । * * विमानममुमारुह । / यथाऽधुना वयं यामः । श्रीकमलपुरं पुरम् । / 1 / / तत्रः समित्रो धात्रीपतिपुत्रः कनकरथमापृच्छ्य * प्रश्नो . * दानादिना प्रीणितं प्राणिगणं विधाय विमानमारुह्य च देवदेवीजनाश्रितः स्वपुरं प्रति प्रतस्थे । तत्र व्योम्नि * सटीका * विमानाऽऽरूढः कुमारः कैश्चिद्देवैः क्रियमाणां भक्तिमनुभवन्, कैश्चिद्देवैर्वाद्यमानवर्यतूर्यध्वनिं शृण्वन्, kaizcidde- * ॥ 9 // Ja Educatie For Personal & Private Use Only
Page #105
--------------------------------------------------------------------------
________________ * वैर्वर्ण्यमानतदमानगुणपूर्वं संगीतकमालोकयंश्च कमलपुराऽऽसन्नग्राममाजगाम / तन्मंडनायमाने जिनायतने * प्र.10 * सुहृद्देवदेवीयुतो भूपभूश्चतुरशीतिक्रीडाद्याऽऽशातनावम~ युगादिदेवं द्रव्यभावपूजाभ्यामपूजयत्, किमुच्यतेऽर्हत्पूजा- अर्हत्पूजाफलम् फलम् ! यतः-मणसा होइ चउत्थं / छट्ठफलं उत्थियंमि संभवै / / गमणस्स य आरंभे / होइ फलं अट्ठमोवासो / * // 1 // गमणे दसमं तु भवे / तह चेव दुवालसे गए किंचि / / मज्झे पक्खोवासं / मासोवासं च दिट्टेण / / 2 / / संपत्ते है * जिणभवणे / पावै छम्मासियं फलं जीवो / / संवच्छरियं च फलं / दारपएसटिओ लहै / / 3 / / पायाहिएण पावि। * वरिससयफलं तओ जिणे महिए / / पावै वरिससहस्सं / अणंतपुन्नं जिणे थुणिए / / 4 / / अदापयच्च प्रेक्षणीयार्थं - - द्वादशतूर्यनिर्घोषं, यतोऽनंतपुण्ये गीतवादित्रे, उक्तं च-सयं पमज्जणे पुन्नं / सहस्सं च विलेवणे / / सयसाहस्सिया से * माला / अणंतं गीयवाइयं / / 1 / / * ततः सुरासुरेंद्रमथ्यमानसमुद्रनिर्घोषगंभीरं तन्निनादं कमलपुरे परिषदुपविष्टो हरिवाहननृपो निशम्याऽमात्या- * * नित्याऽऽहस्म-हंहो किमत्र कस्यापि / मुनेरजनि केवलम् / / आकर्ण्यते महानादो / यदेवं देवदुंदुभेः / / 1 / / * + मंत्रिणोऽपि यावत्किमपि विवक्षवोऽभूवन् तावद् ग्रामस्वामिनाऽऽगत्य भूपोभ्यवर्ध्यत-देव ! देववधूदेव* कापालिकसुहृद्युतः / / भीमो नाम भवत्सूनु-र्मद्ग्रामेऽद्य समागमत् / / 1 / / तद्गिरा देवदेव्याद्यै-युगादिजिनमंदिरे / / के * अकारि प्रेक्षणीयं त-द्ध्वनिरेष मनोहरः / / 2 / / राजापि तत् श्रुत्वा सानंदस्तस्मै प्रीतिदानं दत्वा प्रतीहारमादिशत्-* सटीका * are pure जवादेव / कारयाऽतुच्छमुत्सवम् / / यथाऽस्माभिः प्रगे सूनो-मिलनाय प्रगम्यते / / 1 / / वेत्रिणाऽपि तथैव * // 96 // प्रश्नो.
Page #106
--------------------------------------------------------------------------
________________ * कारिते प्रातः सांतःपुराऽमात्यसामंतपौरो हरिवाहननरवरो राजगजमारुह्य सर्वद्ध्या कुमाराभिमुखमगात् । कुमारोऽपि * प्र.10 * ततो ग्रामाच्चलितः पितृमातृमंत्रिसामंतादिपरिजनं संमुखमायान्तं दृष्ट्वा दूरादेव विमानादुत्तीर्य स्वकेशपाशेन के अनु अतुच्छोत्सव पूवर्ककुमारस्य * पितृपादान् प्रमां स्वजनवर्गस्य यथोचितां प्रतिपत्तिमतनोत् । बुद्धिमकरगृहोऽपि पूर्वमूर्वीपतिं नत्वा ततः प्रवेशः र पितरावनंसीत् । तदा कुमारप्रथमावलोकनाद्राजाद्यैरदायि तदाद्युत्पन्नाऽमंदाऽऽनंदाऽश्रुजलाच्चिरकालीनवियोग जलांजलिः । ततस्ताताऽऽदेशात्सुहृत्सहितः कुमारः सिंधुराऽऽरूढः प्रधानजनध्रियमाणाऽऽतपत्रवारणो * वारांगनाकरस्फुरच्छिशिरकरकरसोदरचामरवीज्यमानो दीनादिदानपरः समग्रनरनारीवर्ग विस्मापयन्नविधवावृंद-* जेगीयमानपरोपकृत्यादिगुणो देवदेवीकृतोत्सवपूर्वं तातप्रासादमासदत् । कुमाराऽनुज्ञातो यक्षरक्षःकालिकाकमला* कापालिकादिवर्गः स्वं स्वं स्थानमगात् । ततो राज्ञा पृष्टो मंत्रिपुत्रः कुमारवृत्तमचकथत्, तत् श्रुत्वा यावत्सविस्मयोऽजनि रे * भूजानिप्रमुखो लोकः तावद्वनपालः समेत्य नतिपूर्वमूर्वीश्वरपुरस्तादरविंदाऽऽचार्यागमनं व्यजिज्ञपत् । राजाऽपि र तदाऽऽकर्ण्य प्रीतस्तस्मै प्रीतिदानं दत्वा भीमकुमारादियुतो यतिपतिवंदनाय ययौ । प्रणत्यनंतरमुपविष्टे नृपादिजने । धर्मलाभपूर्वं गुरवोऽपि धर्मदेशनामेवं व्यधुः-हंहो भव्या दुर्लभां सद्गुरूणां । सामग्री स्रागाप्य तीर्थेशदीक्षाम् । / / * कक्षीकर्तुं यत्नमाधत्त येन्। स्याद्वः कर्मच्छेदतो मोक्षसौख्यम् । / 1 / / इति श्रुत्वा रंगसंवेगो नृपः प्रासादे गत्वा * 7 भीमकुमारं राज्ये न्यस्य राज्ञीयुक् सप्त-क्षेत्रीनिवेशितवित्तबीजः सूरिपार्श्वे प्रव्रज्य शिवमव्रजत् । भीमभूपोऽपि । सटीका * बुद्धिमकरगृहं महामात्यं कृत्वा पितृवद्राज्यं पालयन्नन्यदा हृदीति दध्यौ-सदापायः कायः प्रणयिषु सुखं स्थैर्यविमुखं । / ॥ 97 ॥ prazno. Jar For Personal &Private Use Only wwwfinelibrary org
Page #107
--------------------------------------------------------------------------
________________ *************** * महारोगा भोगाः कुवलयदृशः सर्पसदृशः । / गृहावेशः क्लेशः प्रकृतिचपला श्रीरपि खला । यमः स्वैरी वैरी तदपि * प्र.11 * न हितायोद्यमयति । / 1 / / इति जानन्नंध इव कथं नरकावटे पतामीति भीमभूमिपः प्रभावतीकुक्षिभवं मकरध्वजाभिधं स्नेहो * सुतं राज्येऽभिषिच्य गुरुसमीपे प्राप्तव्रतः शिवांगनाश्लेषसुखभाग्बभूव । इत्थं भीमकुमारसारचरितं विश्वत्रयी- मदिरातुल्यः * वर्तिनां । पुंसां मानसविस्मयैकजननं सम्यग्निशम्यानिशम् । / भव्याः स्वान्यहितार्थनिर्मितिविधावभ्युद्यतं स्वं जनुः । * * कुर्वीध्वं यदि वोऽस्ति निर्वृतिवधूसंभोगयोगस्पृहा । / 1 / / ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ स्वपरहितोद्यतजन्मनि भीमकुमारकथा । / __स्वपरहितोद्यतजन्मवैषयिकी भीमकुमारकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकादशं प्रश्नमाह - प्र. 11-मदिरेव मोहजनकः कः ? व्याख्या-हे भगवन् ! मदिरेव मद्यमिव मोहजनको मूर्योत्पादकः कः? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि एकादशमुत्तरमाह-स्नेहः, व्याख्या हे वत्स ! नियंति मूर्च्छन्ति * पुत्रमित्रकलत्रादिषु कर्तव्याकर्तव्यनिरपेक्षमिति स्नेहो रागरूपः, यतोऽयमेवाऽपायमूलं, उक्तं च-जह मज्झपाण* निरओ । पुरिसो पावेइ दारुणमवत्थं । / तह नेहेणं नडिओ । जीवो चरणं पवन्नोवि । / 1 / / अत्रार्थेऽरिहन्नमातृ* भद्राकथा, तथाहि प्रश्नो. ___ इहैव जंबूद्वीपे द्वीपे भारते वर्षे तगरी नाम नगरी, या नून्नरत्नपरिनिर्मितनिर्ममेश-वेश्माऽग्रभाग-* सटीका * विनिरुद्धरविप्रचारा । / नानाप्रकारसुमनःसुभगा न केषां । धत्ते मुदं हृदि सुराचलचूलिकेव । / 1 / / tatra datto * // 98 // K**** Jan Educon tema
Page #108
--------------------------------------------------------------------------
________________ प्र.11 भद्राकथा * नाम वणिक्, भद्रा नाम तत्पत्नी, तयोररिहन्नो नाम सूनुरिति कुटुंब वसतिस्म, यस्य हृद्भुवि सुरासुराधिप* ध्येयपारगतपुण्यपादपः । / एकधापि सुतरामनेकधा । प्रोद्गतः शुभफलेन फेलिवान् । / 1 ॥ अन्यदा तस्याः पुर्या के + उद्यानांतरर्हद्दत्ताऽऽचार्याः समैयरुः, तदाऽऽगमनं श्रुत्वा कलत्रपुत्रयुतो दत्तो गुरुवंदनायाऽगात् । नतिपूर्वं * में सपरिकरे तस्मिन्नुपविष्टे सूरयो धर्मोपदेशमदुः-भद्रादिमो द्वीपवरोऽस्ति जंबू-द्वीपस्तथाऽऽद्यो लवणोदवाधिः ॥ * श्रीधातकीखंड इति द्वितीयो । द्वीपोऽब्धिकालोद इति द्वितीयः । / 1 / / तृतीयकः पुष्कररम्यकाऽर्ध-द्वीपस्तथा * चेति च योजनानाम् । / लक्षैः शराब्धिप्रमितैर्मनुष्य-क्षेत्रं पवित्रं कथयन्ति तज्ज्ञाः ॥ 2 / / युग्मम् । / तत्राऽपि हि * त्रिंशदकर्मनाम-भूम्योऽन्तरद्वीपभुवस्तथा च ॥ षट्पंचसंख्या न च यत्र पुण्य-पापे त्वसंख्याऽऽयुष एव माः । * ॥ 3 ॥ स्युः कर्मभूम्यो दश पंच चापि । यत्र प्रवृत्तिवृषपापयोः स्यात् । / तत्रापि षष्टिविजयास्तथैकं । शतं तथा रे चैरवतानि पंच । / 4 / / तथा च नूनं भरतानि पंचे-त्येवं हि सप्तत्यधिकं शतं च । / क्षेत्राणि तत्रापि च पंच पंच । * खंडान्यनार्याणि न यत्र धर्मः । / 5 / / षष्ठं तथार्यं किल खंडमस्मि-नार्या हि देशाः शरयुग्मसंख्याः । / तथा च षड्र विंशतिकार्धदेशः । स्याद्येषु जन्म स्फुटमर्हदादेः । / 6 / / तत्रापि राज्यांतरशैलदुर्ग-पल्ल्यादिकुस्थाननिवासभाजः । / * म्लेच्छा नरा धर्मपराङ्मुखाः स्युः । प्रायो न येषां तु सुसाधुसंगः ॥ 7 ॥ धर्मक्षमायामपि हि श्वपाक-* * पुलिंदटुंबादिकुलप्रसूताः । / जीवा न येषां तु कदाचनापि । धर्मोपदेशप्रदसाधुयोगः । / 8 / / कार्वादिजातौ च तथा * * कुदृष्टि-कुलेषु चोत्पन्नतमा मनुष्याः । / धर्मोपदेष्टुन विलोकयन्ति । दृशापि घूका इव तिग्मरश्मिम् । / 9 / / जाताः । प्रश्नो. सटीका ॥ 99 ॥ & Private Use Only
Page #109
--------------------------------------------------------------------------
________________ * सुवंशेऽपि कुकर्मयोगाद्-बीभत्सदेहावयवा मनुष्याः । / निरीक्षितुं ये सुतरामयोग्या-स्तेषां हि धर्मश्रवणं कुतः * प्र.11 * स्यात् ? / / 10 / / वरेण्यलावण्यजुषोऽपि जीवा । नानाप्रकारामयपीडितांगाः । / जरत्ककुद्मत इवार्हदुक्तं । वोढुं । पुत्रस्नेहमोहितो मैं क्षमा नैव हि धर्मभारम् । / 11 / / श्वभ्रोपमानामितगर्भवास-जन्मादिदुःखान्यनुभूय केचित् । / बाल्येऽपि । दत्तर्षिः * यांत्यंतकसन्निकृष्टं । न सौख्यलेशोऽपि कदापि येषाम् । / 12 / / अत्यंतमिथ्याभिनिवेशभाजां । सद्धर्मलब्धिः कुत * * एव यस्मात् । / अनंतकालस्थितिरेव तेषां । भवे भवेत् संसरतामवश्यम् । / 13 / / ज्ञात्वा तदेवं मनुजादिसाम-त्र्येषा * * कथंचित्समवाप्य नेया । / साफल्यमेतर्हि यथा सुखेनो-त्तार्यो भवेद् गोष्पदवद्भवाब्धिः । / 14 / / इति व्याख्यां श्रुत्वा रंगद्वैराग्यः कलत्रपुत्राभ्यां सत्रा दत्तः सप्तक्षेत्र्यामुप्तवित्तबीजो गुरुपादान्ते प्राव्राजीत् । / - गुरवोऽपि द्विविधशिक्षाग्रहणाय पितापुत्रौ मुनी गीतार्थेभ्योऽर्पयन्तिस्म । भद्रां तु महत्तरापार्श्वे साध्वीक्रिया* कलापशिक्षायै स्थापयामासुः । ततो दत्तर्षिरुपध्यादिप्रतिलेखनायां पूज्यवर्गशुश्रूषायां च स्वयं प्रावर्तत, न तु के * स्नेहमोहितः प्रवर्तयति सूनुम् । स्वयं विचारणाय याति, न तु तनयं प्रेषयति । स्वयं दशविधविनयमाचरति, न * स तु तत्र पुत्रं व्यापार्य्ति। वत्स ! कस्मिन् कस्मिन् भोज्ये तवेच्छा इति तनूजं प्रति प्रातः प्रातराशं कारयति । र * ततोऽरिहन्नो निश्चिंतोऽहोरात्रं स्वपिति, न पठति, न गुणयति, नाऽऽवश्यकादि करोति, न सहते द्वाविंशतिमपि में प्रश्नो. * परीषहान्, न तु प्रगुणीभवति गुरूणामप्युक्तविधौ, एवमभूत्स सुकुमारांगः । ततः सर्वक्रियासु मुमुक्षुभिरुपेक्षितो है सटीका * गलिबलीवर्द इवारिहन्नः । * ॥ 10 ॥ For Personal & Private Use Only www.nelibrary.org
Page #110
--------------------------------------------------------------------------
________________ *************************** कियति समये दत्तमुनौ सम्यग्व्रतपालनाद्दिवं गते स्वयमेवारिहन्नो भीष्मे ग्रीष्मे मध्याह्ने नखंपचायां भुवि भिक्षानिमित्तमुत्ततार । अदृष्टपूर्वगोचराऽध्वा च गृहाणि भ्राम्यन् सुदूरमगात् । अवाप तच्चेतईर्ष्ययेव ललाटंतपतां तपनः, उत्तेरुरापादतलं तदुत्तमांगात्प्रस्वेदबिंदवः, तदनु स दिग्भ्रांत इव भ्रमन् कस्यापि महेभ्यस्य सौधवातायनच्छायामाश्रित्य विधृतातिभार इव श्रमार्त्तः क्षणमेकमस्थात् । अत्रांतरे प्रोषितभर्तृका काचिदिभ्यकांता गवाक्षस्था तादृगवस्थमपि तमनगारं सुंदराकारं दृष्ट्वा प्रोद्भवद्विषयाभिलाषा दास्या समाहूय माकंदमरंदास्वादमाद्यत्कोकिलाकुलकलकलोपमया गिरा जगौ - हे महात्मन् परिभ्राम्यन् । प्रतिधाम किमीहसे ॥ मुनिः स्माह - भद्रे ममायमायासो । भिक्षासंप्राप्तिहेतवे । / 1 / / ततः सा मोदकानानीय मुनयेऽदात् । सोऽपि संपूर्णकामो यावज्जिगमिषुरजनि तावत्साऽवदत्-मुने ! मनोरमस्तावत्तव देहो विलोक्यते । / अतस्त्वया किमित्येष । तपसा परिशोष्यते ॥1॥ मुनिरप्यूचे - कल्याणि ! तपसानेन । प्राणभाग्भिर्मनीषिता । नाकलोकादिसौख्यर्द्धि - राप्यते नात्र संशयः ॥1॥ साप्याहस्म-मुमुक्षो ! सौख्यलिप्सुश्चे- - तदा त्वं मयका समम् ॥ भोगाननुभव स्वैरं । पर्याप्तं तपसामुना ॥ 9 ॥ इत्यादिवाग्भिः तत्तादृक्कटाक्षविक्षेपेषुभिस्तस्यर्षेरभेद्यभेद्यमपि मनोलक्षम् । यतः - तपु जपु संजमु तामनर साधइंति रुताधिया । अंगिनव जई वामनयणबाणनारिहितणा । ततोऽरिहन्नः पुरा पराजितेनेवानंगेन स्वाशुगैराहतश्चरणविरक्तस्त-स्यामनुरक्तोऽभूत् । इतश्च यामयुग्मे व्यतीते तत्परीषहासहिष्णुतां विभावयन्तो यतयोऽद्यापि नायातोऽरिहन्न इति तद्गवेषणां पुरि बहिरपि चक्रुः, तथापि नापुस्तच्छुद्धिं यथागतं चाजग्मिवांसः । तन्मातापि International For Personal & Private Use Only pra. 11 anaMgenAsshatazcaraNavira क्तोऽरिहन्नः प्रश्नो. सटीका ॥ 101 ॥
Page #111
--------------------------------------------------------------------------
________________ * भद्रा तदकाण्डचण्डदम्भोलिदण्डपातोपममाकर्ण्य सुतस्नेहसीधूमोहिता प्रावृषेण्यघनमालेव बाष्पांबुभरं क्षरन्ती यं * प्र.11 * कंचनाप्यध्वनि मुनिमालोक्य वत्स ! अरिहन्न ! अरिहन्न ! इति वारंवारं विलपन्ती हंहो नराः ! नार्यः ! क्वापि * मातृप्रबोधि* क्षुत्परीषहक्षामगात्रोऽरिहन्नो दृष्टः श्रुतो वा ? इति कं कं जनं कां कां स्त्रियं च नापृच्छत् ? तथापि सूनोः - तस्याऽरिहनस्य शुद्धिमनवाप्य विशिष्य स्नेहमदिरायत्ता सा वात्या विधूतपत्रालिरिव सर्वत्र भ्रमन्ती पतन्ती च हा वत्स ! ) गुरुपादमूला 'ऽगमन * गंगाजलस्वच्छ ! अरिहन्न ! व गतो मामनाथामेकाकिनी दुःखिनी जननीं मुक्त्वा ? तद्यच्छ तुष्टिपुष्टिकरं के व्रतमादाय स्वदर्शनम्, इति कं कं लोकं कां कां स्त्रियं च करुणार्द्रहृदं नाऽकरोत् ? एकदा तया महेभ्यकांतया सह * समाधिना तत्तादृग्भोगयोगमनुभवता वातायनस्थेनाऽरिहन्नेन शीर्णपर्णश्रेणिरिव समंततो रुदन्तीं मातरमालोक्य तत्कालोल्लस- मृत्युः * चैतन्याऽमृतनिरस्तस्मरानलेन तादृशीं मातृवत्सलतां स्मरता ततो द्रुतमेवाऽवतीर्य मातुः पदद्वंद्वमभिवंद्येत्यावादीत्* मातः ! पश्य स एवाह- मरिहन्नोऽतिपापधीः । / यस्त्वामगाधदुःखाब्धि-मध्यमेवमपातयत् । / 1 / / सापि तच्छब्दश्रवण-* पीयूषपानप्रीणित-सर्वेद्रिया सुतं दृष्ट्वा पृष्ट्वा यथावत्तत्स्वरूपं बुद्धा च तन्निस्तारायेदमवदत्- वत्स ! स्वच्छमते! * नैवं । प्रविधातुं तवोचितम् । / पुनर्दीक्षा-मुपादत्स्व । भवाब्धिर्दुस्तरोऽन्यथा । / / / अरिहन्नोऽप्यूचे-अंब व्र्त्मुपादातुण्। * समर्थो न भवाम्यहम् । / सर्वदैव यदस्यां हि । दुस्सहाः स्युः परीषहाः । / 1 / / भद्राऽप्यभाणीत्- यद्येवं तर्हि हे के प्रश्नो. * वत्स । घोरेषु नरकादिषु । / भवेषु भूरिशः कष्टं । छेदनादि सहिष्यसि । / 2 / / अरिहन्नोऽपि जगौ-सवित्रि ! नाहं 4 सटीका र चारित्रं । चिरमाचरितुं क्षमः । / गृहीत्वानशनं किंत्वाऽऽत्मानं साधयितास्म्यहम् । / 3 / / भद्राऽप्यभाणीत्-vatsavamapi ॥ 102 // Education For Personal & Private Use Only
Page #112
--------------------------------------------------------------------------
________________ * कुर्यास्त्व-मागच्छ स्वच्छ-मानसात् । / गुरून् वंदस्व सेवस्व । सामाचारी महात्मनाम् । / 1 / / त्वत्पिता तादृशीं * प्र.12 * स्वर्द्धिं । परित्यज्याऽग्रहीद् व्रतम् । / त्वं त्वात्तचरणोऽप्यन्य-स्त्रीच्छुस्तन्नैव सुंदरम् (श्रियमेवं समीहसेपाठा.) * के चौराः ? * ॥ 2 ॥ इत्यादिना प्रबोधितोऽरिहन्नस्तया गुरुपादमूलमानीयत । सोऽपि गुरुपार्श्वे आलोचनापूर्वं पुनर्वतमादायाऽनशनेन । * खरकरकरप्रतप्तां शिलामाश्रित्य नवनीतपिंडवद्विलीय समाधिना विपद्य सुरः समजायत । सापि भद्रा स्वं साधयित्वा * * सुगतिमगात् । इत्यरिहन्नजनन्या वृत्तं । श्रुत्वा भव्यजना निजचित्तम् । / स्नेहसुरावशगं न विधेयं । वांछथ यदि * *शिवसौख्यममेयम् । / 1 / / ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ स्नेहमदिरायामरिहन्नमातृभद्राकथा । / स्नेहमदिरावैषयिकीमरिहन्नमातृभद्राकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यो द्वादशं प्रश्नमाह - pra012-के च दस्यवः ? व्याख्या हे भगवन् ! चशब्दः समुच्चये, के च दस्यवश्चौरा ? (शत्रवः पाठा.) * * इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि द्वादशमुत्तरमाह-विषयाः, व्याख्या-हे वत्स ! स्पर्शनरसनघ्राणमें चक्षुःश्रोत्ररूपाः पंचेंद्रियव्यापारा विषयाः परमार्थतस्तस्करा (वैरिणः पाठा.) इति, यथा हि स्तेना( वैरिणः पाठा.) . * देहिनमपाये क्षिपन्ति, तथाऽमी विषया अपि तपश्चरणाद्यनियंत्रिता जीवं संसारदुःखे पातयन्ति । यदुक्तं के * संयममंजर्यां-इक्किक्केणवि इंदिएण । लब्भइ दुक्खसहस्सं । / जस्स पुण पंच विमुक्कला । कह कुसलत्तणं तस्स * सटीका * ॥ 1 ॥ अत्रार्थे सुरसुंदरनृपकथा, तथाहि - * ॥ 103 ॥ prazno . an inte song For Personal & Private Use Only
Page #113
--------------------------------------------------------------------------
________________ * इहैव जंबूद्वीपे द्वीपे भारत वर्षे उज्जयिनी नाम नगरी, यत्रास्ति लोकः परदोषभाषणे । मूकः परस्त्र्यंग-* प्र.11 निभालनेऽन्धलः । / दाने सदैव व्यसनी यशोऽर्जने । लुब्धः परद्रव्यहृतौ तु पंगुलः । / 1 / / तत्र सुरसुंदरो नाम * वरेण्यस्वयं वरमंडपः राजा, युद्धभूमिनिहतारिभूधवा-'न्तःपुरीनयनवारिसेकतः । / यत्प्रतापतरुरुद्गतोऽभव-त्तिग्मरश्मिमहसां विलोपकः । / 1 / / एकदा संसदासीनस्य तस्य पुरः कश्चिद् दूतः समेत्य नत्यनंतरमित्यवादीत्-देव ! देवपुरीप्राया । तामलिप्ती में महापुरी । / तस्यां नृपः कृताराति-दरश्रीनरसुंदरः । / 1 / / तस्य राज्ञः कनिष्ठापि । सौभाग्यादिगुणोदयैः । / ज्येष्ठा * बंधुमती नाम-धेयतो विद्यते स्वसा ॥ 2 / / स तु भूपः सहोदर्या । अनुरूपवराप्तये ॥ वरेण्यं कारयामास । स्वयंवरणमंडपम् । / 3 / / ततो ज्ञातपराकूता । दूतास्तेन परःशताः । / प्रत्याशं प्रेषिताः क्षोणि-नायकाहूतिहेतवे । ॥ 4 ॥ अहं तु देवपादानां । समीपे प्रहितो जवात् । / तदद्यैव कृपां कृत्वा । तत्र पादौ च धार्यताम् । / 5 / / इति से निशम्य विशामीशो हृष्टस्तेन दूतेन साकं सानीकश्चचाल, प्राप्तश्च पुरीपरिसरमंडनं वनं, आजग्मुरन्येऽपि सपरिकराः * क्षितीश्वराः । नरसुंदरेणापि कृतसत्कृतयः सर्वेऽप्यूर्वीपतयः स्थापिताः पृथक्पृथक् प्रासादे, संजाते च शुभेऽह्नि तामलिप्तीपरमेश्वरेणाहूता महीपुरुहूताः समेयरुः स्वयंवरं, निविष्टाश्च तत्र विडंबितेंद्रधनुःप्रपंचेषु रत्नमयमंचेषु । ततः सा बंधुमती कृतमंगलस्नाना vihitAM'garAgA परिहितनव्यभव्यवस्त्रा सर्वांगीणविभूषणा करकलितवरमाला के प्रश्नो. नरविमानारूढा मूर्थोपरि धार्यमाणछत्रा चामरवीज्यमाना बंदिजनजनितजयजयारवा पत्रलेखादिसखीयुता * सटीका र वाद्यमानचतुर्विधातोद्यमुखरितदिङ्मुखा किमियं गौरी ? किमियं श्रीः ? किं वेयं रतिः ? इति संदेहं राजसंदोहहृदये 104 ॥ For Personal & Private Use Only www.ainelibrary.org
Page #114
--------------------------------------------------------------------------
________________ जनयन्ती स्वयंवरमंडपममंडयत्, भूपा अपि तां पश्यन्तोऽचिंतयन्- विद्मस्तमेव सुभगं । यस्यैषा कंठकंदले मालाम् । / निक्षिपति पुरीपरिमल-मिलदलिमालां वरणमालाम् ॥1॥ इति चिंतयत्सु तेषु पत्रलेखा बंधुमतीमित्यूचेअयं मगधनायको गुणगणैर्गरीयानयं । वितीर्णरिपुवर्णिनीसुरतरंगभंगोंगराट् ॥ अयं सुकृतनिर्जितोद्धुरकलिः कलिंगेश्वरोऽयमर्दितसुदुर्दमक्षितिधवोंगबंगाधिपः ॥ 1 ॥ अनया परिपाट्या प्रकटीयमानेषु महीनेषु विमुखीं सुमुखीं वीक्ष्य 'देवि ! पुरः पश्य' इति वदन्ती पुनः पत्रलेखाचख्यौ-अयं नरेंद्रः सुरसुंदराख्यो - 'वंतीश्वरो मार इवाऽभिरामः । यद्यत्र वांछास्ति तदस्य कंठे । निवेशयेमां वरणस्रजं स्राक् ॥1॥ इति श्रुत्वोदंचद्रोमांचा बंधुमती सुरसुंदरभूपालकंठकंदले वरमालामिलापालसमक्षमक्षिपत् । हृष्टं तत्परिकरेण, विषण्णमन्यराजवर्गेण, साधु साध्वनया वरो वृत इति सर्वत्र प्रससार साधुवादः, कारितो धवलमंगलपूर्वं पाणिपीडनमहामहः, दत्तं पाणिमोचनपर्वणि करितुरगादि । ततः सत्कृतिपूर्वमुर्वीश्वरेषु विसृष्टेषु शालकभूपालेन स्थापितः कतिपयदिनानि स सबहुमानं भगिनीपतिः । तदनु सुरसुंदरभूपुरंदरस्तामलिप्तीश्वरं मुत्कलाप्य सपत्नीको ययौ विशालां प्राविशच्चोत्पताकं स्वकं निकेतनम् । ततो बंधुमत्या समं धर्मार्थवर्जनात्कामार्थमेव सेवतेस्म । करोतिस्मांतरांतरा सुरापानं, शिथिलयतिस्म राज्यचिंताम् । एवं प्रमत्ते राज्ञि राज्ये राष्ट्रे च सीदति सति मंत्र्याद्यैः किमप्यालोच्य तत्पुत्रं राज्ये न्यस्य मद्यं पाययित्वा पुनरनागमनसूचकलेखपूर्वं तौ दंपती निशि प्रसुप्तौ शून्यारण्ये मोचयांचक्राते । प्रातः शकुंतकुलकलकलगलन्निद्रः क्ष्मेंद्रः करिहरिहरिणादिक्षुद्रसत्त्वतारं कांतारं Only प्र. 12 प्रमत्तराज्ञः शून्याऽरण्ये मोचनम् प्रश्नो. सटीका ॥ 105 ॥ brary.org
Page #115
--------------------------------------------------------------------------
________________ * लेखं च वीक्ष्य वाचयित्वा च विलक्षमुखो देवीमवोचत्-सुभ्र ! पश्यापराधेऽपि । सदा संमानितैरपि ॥ तैरमात्यादिभिः प्र.12 * पापैः। किमेवं कृतमावयोः । / 1 / / राज्यप्याहस्म-जीवितेश किमेतेन । विमर्शेन मनस्विनाम् । / अचिंतनीयो * मर्मण्या हतो मालवपतिः - व्यापारो । हतकस्याब्जजन्मनः ॥ 1 ॥ यतः-अघटितघटितानि घटयति । सुघटितघटितानि जर्जरीकुरुते ॥ र विधिरेव तानि जनयति । यानि पुमान्नैव चिंतयति ॥ 1 / / तन्मुंच मुंच खेदं त्वं । तामलिप्त्यां महापुरि । / यावो में * मिलावः सौंदर्य-नृवर्यं नरसुंदरम् । / 2 / / राजापि तथैवांगीकृत्य प्रियाकलितश्चलितः, क्रमादाप तामलिप्तीपुरीपरिसरा-* 'ऽरामं, ततो राज्योक्तं-नाथ । क्षणं प्रतीक्षस्वा-त्र यावद्भवदागमम् । / निवेदयामि गत्वाहं । बंधोः पुरत आत्मनः * ॥ 1 ॥ इत्युक्त्वाऽगाद्वंधुमती बंधुसविधं, ददर्श च सामंतामात्यादिसेव्यमानपदपंकजं सहजं, तेनाप्यतर्किताऽऽगमना । * दृष्टा स्वसा, विस्मितेन च पृष्टा व्यतिकरं, तयाप्युक्तं सर्वं स्वरूपम् । सोऽपि नरसुंदरस्तदाकर्ण्य संजातहर्षप्रकर्षस्तदभि-* * मुखमचलच्चतुरंगबलकलितः । अत्रांतरे सोऽवंतीश्वरोऽतिक्षुधितो वालुंकीभक्षणाय कस्मिंश्चिच्चिर्भटीकच्छे * चौरवत्प्रच्छन्नं प्रविशन् कच्छस्वामिना दृष्टः, यष्ट्या मर्मण्याहतश्च कथमपि ततो निर्गत्य काष्ठवन्निश्चेष्टोऽपतन्मार्ग* भुवि । नरसुंदरोऽपि सह चलद्दलप्रोल्लसद्रजःपुंजाऽऽच्छादितनभोंगणो रथारूढो भगिनीपतिसंमुखं गच्छंस्तत्रैव । प्रदेशे दैवादाप्तः । दर्शनाऽभावात्तच्चक्रधारया तथापतितस्य मालवपतेः कमलनालवद द्विधा कतः प्रश्नो. अहह परिणामदारुणा दस्यव इव विषयाः । उक्तं च-यथा मलिम्लचाः प्राणि-गणस्योपद्रवप्रदाः । / तथामी सटीका रा विषया हन्त । जीवितव्यापहारकाः । / 1 / / तामलिप्तीशोऽपि प्रागुक्तोद्याने स्वसृपतिमपश्यन् संभ्रांतमना भगिनीं ॥ 10 ॥ Jan Education Interational or Personal & Private Use Only
Page #116
--------------------------------------------------------------------------
________________ * तत्स्वरूपं ज्ञापयामास / साऽपि वज्रपातवद्दारुणं च तदाकर्ण्य हा दैव ! हा दैव ! किमेतत्किमेतदिति पुनः पुनः * प्र.12 * प्रलपन्ती तत्रागत्य तं प्रदेशं सम्यक्पश्यन्ती कथमपि तादृगवस्थागतं पतिं वीक्षयामास / ज्ञात्वा च कीनाशनिशांता-* धर्म एव * विश्वकवत्सलः 'ऽभरणीभूतं वियोगोद्भवदतुच्छमूर्छावशाच्छिन्नवल्लीव भुव्यपतत्, पार्श्वस्थपरिच्छदकृतशिशिरोपचारादाप्तचैतन्या * * मुक्तकंठं व्यलपच्च-अहह जीवितनाथ ! तथाविध-प्रणयमुख्यगुणार्णवशीतगो / / कथय संप्रति केन दुरात्मना / / * भृशमवापित ईदृगवस्थितिम् / / 1 / / प्रतिवचोऽपि न दातुमुत क्षम-स्तदपि मामबलां विरहाकुलाम् / / निजदृशा * * क्षणमेकमपि स्फुट-त्सरसिजोपमवक्त्र ! विलोकय / / 2 / / इति बहुधा विलपन्ती स्वसा भ्रातृभूपेनोचे हे स्वसः ! * सुतरामंत-श्चित्तं किंचिद्विचार्यते / / तदायं सर्वथाऽसारः / संसारः परिकीर्तितः / / 1 / / यतः यत्प्रातस्तन्न मध्याह्ने / / * यन्मध्याह्ने न तन्निशि // निरीक्ष्यते भवेऽस्मिन् ही / पदार्थानामनित्यता / / 1 / / तथा कृतांतव्यापारः / परिणामेन * * निश्चितम् / / सुदुर्निवारः सर्वत्र / कथितः श्रीजिनैरपि / / यदुक्तं-इंद्रोपेंद्रादयोऽप्येते / यन्मृत्योर्यान्ति गोचरम् / / * * अहो तदंतकातंके / कः शरण्यः शरीरिणः / / 1 / / तदस्तोकमहाशोक-कुंभिकुंभनिशुंभनः / / पारींद्र इव जैनेंद्रो / * धर्मः शर्मनिबंधनम् / / 2 / / उक्तं च-अबंधूनामसौ बंधु-रसखीनामसौ सखा ॥ अनाथानामसौ नाथो / धर्मो के * विश्वकवत्सलः / / 1 / / रक्षोयक्षोरगव्याघ्र-व्यालानलगरादयः / / नापकर्तुमलं तेषां / यैर्धर्मः शरणं श्रितः / / 2 / / प्रश्नो . धर्मो निरुपम यच्छ-त्यपि सर्वज्ञवैभवम् / / 3 / / अतो विषयचौराणां / परिणामेऽतिदारुणम् / / साक्षात्सेवाफलं * सटीका * वीक्ष्य / भवार्हद्धर्मकर्मठा / / इति बंधुभूधवेन बोधिताऽपि बंधुमती विरहमसहमाना पत्या समं ज्वलज्वालाचंडेऽग्निकुंडे // 107 // ersonal & Private Use Only
Page #117
--------------------------------------------------------------------------
________________ * स्वमक्षिपत्, अहह ! सुदुस्सहा हुतवहव्यथातोऽपि विरहव्यथा ! भणितं च-दहनजा न पृथुर्दवथुव्यथा । विरहजैव * प्र.13 * पृथुर्यदि नेदृशम् । / दहनमाशु विशन्ति कथं स्त्रियः । प्रियमपासुमुपासितुमुद्वराः । / 1 / / नरसुंदरनरेंद्रोऽपीदृशं * 'तृष्णा' एव वैशसं वीक्ष्य संविग्नः स्वसूनुसाद्राज्यं कृत्वा श्रीषेणाऽऽचार्यपार्श्वे प्रव्रज्य क्रमात्पंचमे ब्रह्माढे देवलोके सुरोऽभूत्, र भववल्ली * ततश्च कतिचिद्भवानन्तरं परं पदमासदत् । इति सुरसुंदरनरवरकथिका-मायति विरसां श्रुत्वा भविकाः । / * दस्यूनिव विषयान् परिहरत । स्वर्गादौ यदि वांछां कुरुत । / 1 / / ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ दस्यूपमविषयेषु सुरसुंदरनृपकथा । / दस्युसदृग्विषयवैषयिकी सुरसुंदरनृपकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यस्त्रयोदशं प्रश्नमाह - * प्र.13 - का भववल्ली ? व्याख्या - हे भगवन् ! का भवस्य प्रागुक्तस्वरूपस्य वल्ली लता ? यथा'* भिनवाऽम्भोदसिच्यमाना वीरुत्पत्रपुष्पफलशालिनी स्यात्, तथा चातुर्गतिकभवपरंपराहेतुः का भवेत् ? इति प्रश्ने * शिष्येण कृते गुरुरपि तदनुयायि त्रयोदशमुत्तरमाह-तृष्णा, व्याख्या हे वत्स ! धनधान्यादिपरिग्रहप्राप्तावप्यतृप्तिके स्तृष्णोच्यते, न च सर्वेद्रियजीर्णतायामपि क्वापि जीवानां तृष्णा जीर्यते । यतः-यस्या बीजमहंकृतिगुरुतरं मूलं । * ममेति ग्रहो । नित्यत्वस्मृतिरंकुरः सुतसुहृज्जात्यादयः पल्लवाः । / स्कंधो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः । OM * सा तृष्णालतिका विडंबयति नो कं कं जनं भूतले । / 1 / / अत्रार्थे सिद्धिबुद्धिकथा, तथाहि - सटीका ...इहैव जंबूद्वीपे द्वीपे भारते वर्षे शालिग्रामो नाम ग्रामः, यः स्वर्गमेकामरधेनुकं स्वै-निवासिलोकार्पितवांछिता- * ॥ 108 ॥ प्रश्नो.
Page #118
--------------------------------------------------------------------------
________________ क्क्क्क्क्क्क्क्क्क्क्क्क् * नाम् ॥ गवां गणैः पार्वणशार्वरीश-करावदातैर्हसतीव बाढम् । / 1 / / तत्र द्वे जरत्यौ निर्वीरे (पतिपुत्रवर्जिते) * प्र.13 * मिथः सख्यौ सिद्धिबुद्धिनाम्न्यौ, यथा सुमिष्टेतरवारिपूरै-भृशं भृतः स्यान्मरुकूपदेशः । / तथैव विश्वत्रयशत्रुरूप-र समृद्धिवत्याः सिद्धेः * दारिद्यमुद्राश्रितविग्रहे ये ॥ 1 / / तयोराद्याऽन्येद्युस्तद्ग्रामासन्नोद्यानांतर्वर्तिदेवकुलस्थं लोकप्रकटं मनोवांछितकरं । सकाशात् शुभंकरं यक्षमाराधयामास । प्रमार्जयति सा त्रिसंध्यं तद्देवकुलं, ददाति तत्र गोमयगृहलिकां, पूरयति स्वस्तिकं, संपदुपाय * पूजयति धूपोद्ग्रहणपूर्वमपूर्वभक्त्या यक्षम् । एवं प्रत्यहं तस्यां कुर्वत्यां यक्षः प्रत्यक्षीभूयाऽभाषत-भद्रेऽहमभवं रे पृच्छा * तुष्ट-स्त्वद्भक्त्या वृणु तद्वरम् । / सिद्धिरप्यूचे-देव तद्देहि येन स्या-निर्वाहः शाश्वतो मम ॥ 1 ॥ यक्षोऽप्याख्यत्-हे है । सिद्धे भव निश्चिंता । मदंघ्रिद्वितयांतिके । / एकैकं हेमदीनार-मेत्य ग्राह्यं दिने दिने । / 1 / / तदादि सा यक्षादन्वहमेकैकं । * दीनारं प्राप, भेजेऽधिकाधिकामृद्धिम् । पुरा दंडीखंडवस्त्रापि तदा चीनांशुकानि पर्यधत्त, पुराऽनवाप्ताऽऽरनालापि में तदा स्निग्धदुग्धाद्यभुंक्त, पुरा तृणकुटीरापि तदा गवाक्षभास्वरे मंदिरे विललास, पुरा परगृहखंडनदलनपेषणादिभिः * प्राणवृत्तिं वितन्वत्यपि तदा सुरूपाभिर्दासीभिरसेव्यत, पुरा दंतसारत्वक्तांबूलाऽपि तदा नागलतादलक्रमुकचूर्ण पूर्णतांबूलमास्वादयामास । एकदेदृशीं सिद्धेः समृद्धिं दृष्ट्वा बुद्धिस्तदुपरि द्वेषं वहन्तीत्यचिंतयत्-ईदृगृद्धिः कुतो* 'मुष्या । उतालं चिंतयानया । / एनामेव हि विश्वास्य । गत्वा पृच्छाम्यसंशयम् । / 1 / / ततो बुद्धिः सिद्धेः सविध* मेत्येत्यभ्यधात्-सखि तावदसौ संपत् । कुतस्ते समुपस्थिता । / सिद्धिरप्यार्यचित्ताऽवोचत्-हले ! लक्ष्मीविलासोऽयं । * सटीका यक्षमाहात्म्यतो मम । / 1 / / बुद्धिरप्येतत् श्रुत्वा गत्वा च तद्देवकुलसोपानप्रमार्जनांगणलिंपनमंडनस्नपनपूजनपुष्प- ॥ 10 ॥ prazno. Jan Education International For Personal & Private Use Only
Page #119
--------------------------------------------------------------------------
________________ अधिक * धूपनैवेद्यदानप्रमुखाभिः क्रियाभिर्यक्षं सविशेषमारराध । एवमन्वहं तयोपास्यमानः स यक्षः प्रकटीभूयाऽभणत्-हे * प्र.13 * पुण्यवति तुष्टोऽस्मि । याचस्वाऽऽत्मन ईहितम् । / बुद्धिरप्यभ्यधत्त-यद्येवं यक्ष तद्यच्छ । सिद्धेर्मे द्विगुणं धनम् * उ ॥1 / / एवमस्त्वित्युक्त्वा यक्षोऽलक्ष्योऽजनि । बुद्धिरपि सिद्धेः सकाशादधिकं श्रीभारेणाशोभत । अन्यदा सिद्धिर्बद्धरमंदार तृष्णांधायाः * संपदं वीक्ष्य तदुपरि मत्सरं वहन्ती पुनस्तं यक्षमसेवत । यक्षोऽपि प्रत्यक्षीभूयाऽभाणीत्-सिद्धे य्त्त्व्न्म्नोऽभीस्स्त्त्ण्। * बुद्धेर्विलापः * तद् वृणीष्वतरां वरम् ॥ प्रयच्छामि यतो देव-दर्शनं सफलं भवेत् । / 1 / / ततः सिद्धिर्यत्किमप्यस्मात्प्रार्थयिष्यामि * बुद्धिरपि तद्विगुणं प्रार्थयित्री ततस्तत्किंचिद्याचे येन द्विगुणं याचितमस्यै महापायाय स्यादिति विचिंत्योवाच* यक्षराज ! त्वमेकेन । मामक्ष्णा मंक्षु काणय । / यक्षोऽप्याचख्यौ-सिद्धे तव भवत्वेव-मृतवाग्देवता यतः ॥ 1 ॥ * ततः सिद्धिः काणाभूत्, बभ्राम च बुद्धिविडंबनायात्यंताधिकद्धिः । / * अन्येधुर्बुद्धिः सिद्धेः सविशेषां श्रियं दृष्ट्वा तृष्णातरलितस्वांता पुनस्तं गुह्यकमाराधयांचकार । वटवास्यपि के * प्रकटीभूयाऽभणत्-बुद्धे पुनः किमित्येष । जन आराधितस्त्वया । / बुद्धिरप्यभ्यधत्त-यद्दत्तं यक्ष मत्सख्यै । * तद्यच्छ द्विगुणं मम । / 1 / / एवमस्त्विति यक्षेणोक्ते बुद्धेः पक्वपंपोटकवत्स्फुटिते उभे अपि नेत्रे । ततोऽधिक तृष्णयांधत्वमाप्य बुद्धिरेवं व्यलपत्-हा हतयक्षेदृक्षे । दुःखांभोधौ निपातिताया मे । / जन्माथ कथं यास्यति । प्रश्नो. * तत्क्षयमेतु तव प्रसादोऽयम् । / 1 / / यक्षोऽपीषद्विहस्याऽऽहस्म-AH पापे मत्सरव्यापे । मह्यं किमिति कुप्यसि । / * सटीका * या त्वया प्रार्थनाऽकारि । सा मया तव पूरिता । / 1 / / किंतु कोपं कुरुष्व त्वं । तृष्णाया उपरि स्फुटम् । / किं te * ॥ 110 ॥ E ducation International For Pe Inal &Private use only
Page #120
--------------------------------------------------------------------------
________________ ********************* * न पूर्णं दीनार-द्वयलाभेन नित्यशः ॥ 2 ॥ एवं निर्भर्त्सता कस्याश्चित्पृष्ठलग्ना बुद्धिः स्वधाम्नि यान्ती केनापि * प्र.14 * हेतुना यांत्या सिद्ध्या किमेतदिति पृष्टाऽभाषिष्ट-हे सखि ! स रक्ष इव मे । यक्षः कारुण्यवर्जितो जातः । येन * अनुद्योगः * हताशेनाहं । नयनविहीना व्यधायितराम् । / 1 / / सिद्धिरप्यगृणात्-सखि यक्षस्य ते दोषः । प्रदातुं नैव युज्यते ॥ * देह्यात्मन उपालंभं । तृष्णानिष्णातचेतसः ॥ 1 / / इतिश्रवणाद्विशिष्य दुःखिता सा गृहमगात् । ततोऽधिकतृष्णातरल-* * मनस्त्वेनाकृतसुकृता सा दुर्गतिमाप । इत्थं सिद्धर्बुद्धिकायाश्च वृत्तं । श्रुत्वा भव्या आयतौ दुर्विपाकम् । / छेद्या * ऋ संतोषासिना मंक्षु तृष्णा-वल्ली सौख्ये शाश्वते चेत्स्पृहा वः । / 1 / / ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ भववल्ल्युपमतृष्णायां सिद्धिबुद्धिकथा । / ___ भववल्ल्युपमतृष्णावैषयिकी सिद्धिबुद्धिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यश्चतुर्दशं प्रश्नमाह - प्र.14 - को वैरी ? व्याख्या - हे भगवन् ! को वैरी शत्रुः ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि * * चतुर्दशमुत्तरमाह-नन्वनुद्योगः, व्याख्या-हे वत्स ! नन्विति संबोधने, सुकृतकृत्ये नोद्यच्छति नोद्यम * करोतीत्यनुद्योगोऽनुद्यमआलस्यमित्यर्थः । यथा ह्यरिर्विपक्षस्य सिद्धमपि कार्य व्याहन्ति, तथानुद्योगोऽपि धर्मकर्म । * विफलयति । यदाहाऽऽवश्यकं आलस्स मोहवन्ना । थंभा कोहा पमाय किवणत्ता । / भय सोगा अन्नाणा-वक्खेव * प्रश्नो. * कुऊहला रमणा । / 1 / / एएहिं कारणेहिं । लभ्रूण सुदुल्लहपि मणुयत्तं । / न लहै सुई हियकरिं । संसारुत्तारणिं * सटीका जीवो । / 5 / / अत्रार्थे शुभंकरक्षुल्लककथा । तथाहि - * ॥ 111 ॥ *************** Jan Educaon n ational For Personal & Private Use Only
Page #121
--------------------------------------------------------------------------
________________ ***** इहैव जंबूद्वीपे द्वीपे भारते वर्षे साकेतं नाम नगरं, विश्वविश्वजनमानसवृत्ते - वछितार्थनिवहं जनयंत्याः । / नैकमंडलसमागतलक्ष्म्या । यन्निकेतनमिव प्रतिभाति ॥1॥ तत्र हितंकरो नाम वणिक्, यदीयमानसेऽमले । विशुद्धभावनाजले । / सुबुद्धिराजहंसिका । प्रखेलतिस्म रंजिका ॥1॥ सोऽन्यदा तत्रागतान् धर्मघोषसूरीन् श्रुत्वा तद्वंदनाय शुभंकराऽभिधसुतयुतो ययौ नत्वा च तस्मिन् सपुत्रे निविष्टे गुरवोऽपि तत्प्रतिबोधायैमां देशनां व्यधुः - रागद्वेषोरुतुंबं लसदरतिरतिस्थूलमालं गदाली-घट्याकीर्णं कषायारकमघसलिलं जन्ममृत्यूक्षयुग्मम् ॥ अत्यंताज्ञानसूनं कुगतिफलकरं द्राग्भवाख्यारघट्टं । बुद्धवा तच्छित्तये भोः प्रयतत यदि वः शाश्वते शर्मणीहा ॥1 ॥ इति श्रुत्वा संसारारघट्टोद्विग्नः ससूनुर्हितंकरो गुरुपार्श्वे प्रवव्राज । शिक्षतिस्म ( भो धीमन् ! भववारिधौ निरवधौ सम्मज्जतां प्राणिनां । निस्ताराय भवेत्तरां तरणिवद्धर्मो जिनेन्द्रोदितः । तच्चिन्तामणिवत्कथंचन समासाद्याचिरादेव तं । साफल्यं नयत व्रतादिविधेन मानुष्यकं स्वं जनुः । इति श्रुत्वा भवोद्विग्नो गुरून् व्यजिज्ञपत - भगवन् ! प्रसद्य दीक्षय मामेषोऽपि हि भवत्प्रसादात् । संसारमहाम्भोधिं तीर्त्वा प्राप्नोतु सुखमसमम् । ततो गुरुभिर्दीक्षितौ पितापुत्रौ शिक्षितौ च पाठा.) द्विविधामपि शिक्षां विजहार च सूरिभिः समं प्रवर्तते आचार्यादिविनये स्वयं हितंकरः, न तु तनयं प्रवर्तयति । सहते स्वयं परीषहान्, न तु सूनुं साहयति । जागर्ति स्वयमुभे अपि पौरुष्यौ, न तु बालोऽयमिति सुतं जागरयति । क्रमादभूद् वृषभवत्सुतक्षुल्लो व्रतभारसहः, परं सुखलालसो न तमुद्वोढुमुद्यमयति । गोचरचर्यायां नियुक्तस्तात ! न शक्नोमीति वक्ति । तथा दूरदेशविहारे, षड्विधाऽऽवश्यकविधौ, ucation Interna For Personal & Private Use pra. 14 व्रतभारा' सहः क्षुल्ल मुनिः प्रश्नो. सटीका ॥ 112 ॥
Page #122
--------------------------------------------------------------------------
________________ नुयोगः * सिद्धांतपठनेऽपि च प्रेरितोऽपि तात ! न शक्नोमीति ब्रूते, नान्यत्किंचिदिति, एवं सोऽभूत्सर्वधर्मकर्मस्वालस्यपरः, * प्र.14 * ततः स्थविरः सुतक्षुल्लं सातिचारचारित्रं गुरुकर्माणं मत्वा शिथिलं मुमोच, शुशोच च दीर्घभवचार्येष इति, ततः परमोऽरि * स विशिष्य मोहप्रकृतिच्छन्नो निरंकुशः करीव समूलमुन्मूलयति व्रतवनं, विहरति गौरवत्रययुक्, विराधयति । * पिंडपानैषणे, बध्नात्याभियोगिकं कर्म, न पठति सूत्रं, न गुणयति पूर्वाधीतं, दर्शयत्यपमार्गं, न करोति तपः, * अर्जयति भावशल्यं, दृढबद्धतिर्यगायुश्च गमयति समयं, उक्तं चागमे-सोयै अजगरभूओ । सुयं च से नासए * * अमयभूयं । / होही गोणप्भूओ । नटुंमि सुए अमयभूए ॥ 1 ॥ उम्मग्गदेसओ मग्ग-नासओ गूढहिययमाइल्लो ॥ * सदसीलो य ससल्लो । तिरियाउं बंधए जीवो ॥ 2 / / उम्मग्गदेसणाए । चरणं नासंति जिणवरिंदाणं । / वावन्नदसणा * * खलु । न हुं लज्जा तारिसा दटुं ॥ 3 ॥ नवि तं सत्थं व विसं व । दुप्पउत्तो य कुणै वेयालो । / जं तं च दुप्पुत्त्ण्। * - स पुव्वपमाइओ कुद्धो ॥ 4 ॥ जं कुणै भावसल्लं । अणुट्ठियं उत्तमटुं कालंमि ॥ दुल्लह बोहीयत्तं । अणंतसंसारियत्तं रे * च ॥ 5 ॥ एवं शुभंकरो द्विविधमार्गभ्रष्टो दरिद्रजीवं जीवन्नाशापाशैः कोलिक इव स्वं वेष्टयन् रसगृद्ध्या'* गाधव्याधिवार्द्धिमग्नः क्रमात्पूरितायुः कस्यापि कुटुंबिनो गृहे महिषोऽभूत् । हा ! परमोऽरिरनुद्योगः ! यतः -* * अनुद्यमो हि महता-मप्यनर्थप्रथाप्रदः । / विषपानं कृतं किं न । मरणाय भवेदिह । / 1 ॥ स्थविरस्तु पालिताऽकलंकव्रतः * प्रश्नो . - सुरोऽजनि । सटीका - ततः स सुरः स्वकृत्यव्यग्रोऽपि क्व मे सुत उत्पन्नः ? इति पुत्रप्रेम्णा प्रयुक्ताऽवधिः पुत्रजीवं sabala- * ॥ 13 // or Personal & Private Us On
Page #123
--------------------------------------------------------------------------
________________ रजस्वलत्वेनोत्पन्नं विलोक्य गाढमुद्विग्नमनास्तत्प्रतिबोधाय नैगमीभूय भुव्यवतीर्य च धनिकं मूल्येन तममार्गयत् । धनिकेनापि मनईप्सितवित्तावाप्तितुष्टेन तस्य स सैरिभो व्यतारि । सोऽपि तं महिषं गृहीत्वा कोपात्तदुपरि प्रेतपतिरिवारुह्य पुराद्बहिरगात् । तदानीं महाभीष्मे ग्रीष्मे नखंपचायां भुवि खरकरकरप्रतप्तरजःपुंज पूरितां गोणीं तदुपरि प्रक्षिप्यारुह्य च तावल्लगुडेन तमताडयद्यावन्निर्गतजिह्वो धीरस्कंधोऽसौ भुव्यपतत्, 'तात ! न शक्नोमि' इत्युक्त्वा पुनर्नानाप्रकारैर्मारैः स तं लुलापमुत्थाप्य स्थूलस्थूलवालुकायामचालयत् यावत्सोऽभूत्तृष्णातरलतालुपुटः, 'तात न शक्नोमि' इति पुनर्भणित्वा स तं गाढमाजघान । सोऽप्यनाथ इव तेन कुट्यमानः कटु रटतिस्म । ततस्तादृक्प्रस्वेदबिंदुवृंददंतुरगात्रयष्टिः कृष्णशृंगो मुहुर्मुहुः 'तात न शक्नोमि' इति शृण्वन्नीहापोहं प्रविष्टः । क्षीणे च निबिडकर्मणि चैतन्यमाप्तो दंशभीरुः प्राग्भवं स्मरन् क्षणमेकं निश्चलोऽजनि । सुरनैगमोऽपि तद्भावं मत्वा प्रकटितस्थविररूपस्तत्पृष्ठाज्जवादवातरत् । ततो यथा यथा स्थविरः कारुण्यभवन्नेत्रांबुधाराभिस्तं सिषेच, तथा तथा तस्य कर्मपटलमगलत् । तदोन्मीलिताक्षो रक्ताक्षो यावत्स्वपितरमीक्षांचकार तावदंतरांतराहिताग्निर्वंशालि ददाह, यावज्जज्ञे गिरिनिर्जर इव बाष्पजलभरप्लावितधरः कासारः, तावन्मधुरया गिरा स्थविरो व्याकरोत्वत्स ! स्वकर्म भुंजन् । किं ताम्यसि चेतसि मदुक्तम् ॥ शृणु हितवचः कुरु धृतिं । पश्चात्तापेन किं ह्यधुना ॥1। पुनरपि नृभवोऽसुलभो । धर्मोऽपि च जिनवरेंद्रनिर्दिष्टः ॥ पश्चात्प्रमादितं य-तत्कोट्या काकिणी क्रीता ॥2। तिर्यक्त्वमपि प्राप्य । श्रद्धत्से चेन्न जैनतत्त्वानि ॥ तर्हि पतितो भवाब्धा - वधिकतरं कष्टमनुभवसि ॥3॥ Jain Education Intemational. For Personal & Private Use Only pra. 14 पश्चात्तापेन हितवचसां श्रवणम् प्रश्नो. सटीका ॥ 114 ॥ w.jainelibrary.org
Page #124
--------------------------------------------------------------------------
________________ मरणाद् भयम् **************क्क्क्क्क्क्क् * तदिदानीमपि हि मनः । संस्थापय मार्गे जिनेश्वरप्रोक्ते । कर्मग्रंथिं भित्वा । दुःखस्य जलांजलिं यच्छ ॥ 4 ॥ प्र.15 * अंगीकुरु सम्यक्त्वं । रुंधितरामिंद्रियाणि पंचापि । / प्रतिपद्यस्वानशनं । विनाशकृत्सकलदुःखानाम् । / 5 / / त्वत्प्रत्यक्षम् हि तदा । श्रामण्यं यन्मया समाचीर्णम् । / तेनानुषंगिकफलं । ममाऽभवत् त्रिदशसंपदियम् ॥ 6 / / इति वचोऽनंतरं । * स्थविररूपमपहाय स पितृजीवः सुरीभूय तं संवेगवासितस्वातं मत्वा तस्यानशनं च वितीर्य निर्जरयितुमुपचक्राम । * सर्वे भावा भवेऽनित्या । न कश्चित् त्राणमत्र हि । / प्रत्यहं सुखदुःखाभ्या-मेष जीवो विडंब्यते ॥ 1 ॥ अन्यो *जीवोऽन्यच्छरीरं । का तत्र प्रतिबंधधीः । / मलबंधस्तु देहोऽयं । पापैस्तस्य कृते कृतम् । / 2 / / योगान् रुंध्यशुभान् * गाढं । प्रयुंजय शुभान् पुनः । / सकामनिर्जरामंतश्चित्तं चिंतय यत्नतः ॥ 3 ॥ क्षमस्व जीवांश्च सर्वान् । परिभावय * * भावनाः । / पुण्यानुमोदनां पाप-गर्हामप्युररीकुरु ॥ 4 ॥ एवमपत्यजीवं लुलापं प्रबोध्य पितृजीवो देवो दिव्म्गात्। * यमवाहनोऽपि समाधिना मृत्वा स्वर्गमगमत् । इति शुभंकरसाधुकथानकं । परिविभाव्य जना निजमानसे । / * त्यजत कृत्यविधौ सुकृताभिधे । ह्यलसतां यदि वांछत मंगलम् । / 1 / / ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ वैरिरूपानुद्योगे शुभंकरक्षुल्लककथा । / वैरिरूपानुद्योगवैषयिकी शुभंकरक्षुल्लककथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः पंचदशं प्रश्नमाह - प्र.15 - कस्माद्भयमिह ? व्याख्या - हे भगवन् ! इह संसारे सकललोकव्यथाकारिणि इहपरलोका-* सटीका * दानाजीविकाकस्मादश्लाघामरणरूपाणि समयोक्तानि सप्त भयानि सन्ति । तथाप्येषामन्तः कस्मादप्यधिकं भयम् ? * ॥ 115 ॥ *************** प्रश्नो.
Page #125
--------------------------------------------------------------------------
________________ * इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि पंचदशमुत्तरमाह - मरणात्, व्याख्या हे वत्स ! परभवगमन-* प्र.15 * लक्षणान्मरणान्मृत्योः यतोऽस्मादेव सर्वेऽपि बिभ्यति । उक्तं च-सव्वे सुहाणुकंखी । सव्वेवि हु दुःक्खभीरुणो श्राद्धदेवपूजकः * मणुया । / सव्वेवि जीवणपिया । सव्वे मरणाओ बीहंति । / 1 / / अत्रार्थे परसमयोक्तशंकरश्रेष्ठिकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे लक्ष्मीनिवासं नाम नगरं, यदीयमृद्धिप्रसरं स्वऋद्धितोऽधिकं विभाव्यामर- * * राजपत्तनम् । / कदापि लोकस्य मुखं न दर्शय-त्यमंदमंदाक्षविलक्षभावतः ॥ 1 ॥ तत्र शंकरो नाम श्रेष्ठी, सदा के * शिवाध्यासितविग्रहोऽपि । कलवदानंदपदप्रदोऽपि । / अत्यंतराजवृषभान्वितोऽपि । यः शंभुवद्भाति परं न शूली * ॥1॥ सोऽन्यदा स्वसूनुषु गृहभारमारोप्य न्यायोपार्जितां श्रियं पात्रसात्कृत्वा मरणभयचकितश्चेतस्यचिंतयत्* गलितं यौवनं ताव-ज्जरायाति ततस्ततः । / मरणं हि ततो नान्य-द्विद्यते भीषणं भयम् । / 1 / / यदुक्तं-मनोरथर- * * थोल्लासा-स्तावद्दधति हृद्यताम् । / यावन्न स्मर्यते मृत्यु-मतंगजविजूंभितम् । / 1 / / ततः किमपि तत्कुर्वे । येन * तुष्टो यमो मम । / अपसारयति स्वीय-वहिकातोऽभिधानकम् । / 2 / / इति ध्यात्वा तत्पुरासन्नसानुमति कृष्णवर्णायां - * श्यामाकारं श्यामपरिवारं दृषन्मयं प्रेतराजं कृत्वा स श्यामांशुकः श्यामैः सुमैनैवेद्यैश्च निरंतरमारराध । एवं * * दक्षिणाशाधीशमुपास्यमानस्य तस्य कियत्यपि काले गते तत्र श्यामाकाराः शमनकिंकराः स्वैरं भ्रमंतः समैयरुः । * * तेऽपि तस्य तादृशीं कालिंदी-सोदरपरिचर्यां वीक्ष्य विस्मितमनसः कीनाशाभ्यासमेत्य व्यजिज्ञपन्-आखंडलादिभिर्देवै सटीका रप्यखंडितशासन ॥ स्वामिंस्त्वामर्चयत्येकः । श्रेष्ठी नित्यं सुमादिभिः ॥ 1 / / तदनाकर्णितपूर्वमाकर्ण्य प्रीतः ॥ 116 ॥ prazno. Ja Education International For Personal & Private Use Only www ainelibrary.org
Page #126
--------------------------------------------------------------------------
________________ ************************ * प्रेतपतिस्तैरेव किंकरैस्तं श्रेष्ठिवर्यमाकार्य तत्पुरस्तादित्यवादीत्-हे श्रेष्ठिस्त्वां विना कोऽन्योऽस्मानेवं * प्र.16 पूजयत्यतः । / त्वयि प्रसेदिवांसः स्मो । यत्तेऽभीष्टं वृणीष्व तत् । / 1 / / श्रेष्ठ्यपि हृष्टोऽभाषिष्ट अवार्यैश्वर्यकालिंदी- रागी अन्धः सोदर्य मम नामकम् ॥ दूरय स्वीयवहिका-पत्रेभ्यो न यथा म्रिये । / 1 / / श्राद्धदेवोऽप्योमित्युक्त्वा तत्क्षणाच्चित्रविचित्रौ । कायस्थावाकार्य तेन सह बहिः पट्टशालायामुपविश्य यावत्तयोः पुरः शंकरश्रेष्ठिमरणनिवारणोपायमादिशत्, * तावत्ताभ्यां वहिकायां यदा शंकरश्रेष्ठी निजामरत्वाय धर्मराजमर्थयिष्यति, तदाऽकस्मात्पतितजर्जरभारपट्टप्रहाराऽऽक्रांतो बहिः पट्टशालायां शिरसीत्येवं वाच्यमाने बहिः पट्टशालाभारपट्टश्छिन्नतरुरिव पपात, तत्प्रहारेण स परासुरासीत्, अहो अवार्यवीर्या भगवती भवितव्यता, यतः-पातालमाविशतु यातु दिगंतराल-मारोहतु * क्षितिधराधिपतिं सुमेरुम ॥ मंत्रौषधप्रहरणैश्च करोत रक्षां । यद्भावी तद्भवति नात्र विषादहेतुः । / 1 / / यमोऽप्यह-* र हास्मत्सेवाफलमस्य वराकस्य किमपि नाभदिति विमनाः स्वाश्रयमाश्रयत । इति शंकरस्य कथिकां भविकाः । * परिभाव्य चेतसि तथा विधीयताम् । / न यथा भवेन्मरणभीर्भवता-मवतां जिनाधिपतिवाक्यमंजसा ॥ 1 ॥ / / इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्ती मरणभये शंकरश्रेष्ठिकथा । मरणभयवैषयिकी शंकरश्रेष्ठिकथा श्रुत्वा पुनरपि शुश्रूषुः शिष्यः षोडशं प्रश्नमाह - प्रश्नो . प्र.16 - अंधादपि को विशिष्यते ? व्याख्या - हे भगवन् ! यद्यपि लोके पंगुबधिरैडमूकाद्या निंद्यास्तथाप्येभ्यः * सटीका * समविषमोन्नतनिम्नमार्गशुभाऽशुभपदार्थसार्थविलोकनविकलत्वेनांध एव विशिष्यते । किं तु ततोऽप्यंधादपि * ॥ 117 ॥ Education International al & Private Use Only ainelibrary.org
Page #127
--------------------------------------------------------------------------
________________ * नेत्रविहिनादपि को विशिष्यते ? अधिकतरमुत्कर्षमाप्नोति ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि * प्र.16 * षोडशमुत्तरमाह-रागी, व्याख्या-हे वत्स ! मत्तांगनाभिष्वंगरूपो रागो यस्यास्ति स रागी । यद्यपि स दृग्भ्यां * हेमरथनृपकथ सर्वान् भावान् पश्यति, तथापि विवेकदृग्विकलत्वाद्विपरीतवस्त्ववलोकपरः स्यात् । उक्तं च-दृश्यं वस्तु परं न र * पश्यति जगत्यंधः पुरोऽवस्थितं । रागांधस्तु यदस्ति तत्परिहरन् यन्नास्ति तत्पश्यति । / कुंदेंदीवरपूर्णचंद्रकलश-* * श्रीमल्लतापल्लवा-नारोप्याऽशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥ 1 ॥ अत्रार्थे हेमरथनृपकथा, तथाहि - * ___ इहैव जंबूद्वीपे द्वीपे भारत वर्षे हेमपुरं नाम नगरं, यस्मिन् सरांसीव गृहाणि पद्मा-भिराममध्यानि सदा के * जलानि ॥ विशालशालावलिशालितानि । केषां हि चेतांसि न रंजयन्ति । / 1 / / तत्र हेमरथो नाम राजा, * उदग्रसंग्रामसुलब्धकीर्ति-स्फूर्तिप्रकारैरपि शत्रुभूपैः । / अजेयदुर्दडपराक्रमोऽपि । यो जेय एव स्मरमार्गणौघैः । / 1 / / * तस्यावरोधवधूभिः सार्धं भोगाननुभवतो जगाल विशालः कालः । एकदा तं सर्वावसरोपविष्टं वनपालः समेत्य * * prAMjali~jijJapat-स्वामिन् पुष्पकरंडकाभिधवने लोकस्य जीवातुको नानापाद्प्व्ल्लीप्ल्ल्व्स्मुल्लास्प्र्ब्द्धाद्र्ः॥ * sarvata'kSitipo वसंतसमयः स्वैरं समुज्जृभते । तद्वः स्यादुचितो विधातुमधुना तस्यैव यात्रामहः ॥ 1 ॥ तत् श्रुत्वा * * प्रमुदितः प्रजापालो वनपालाय प्रीतिदानं दत्वांतःपुरीपौरपरितः सर्वा वसंतखेलनायोद्यानमगात् । वसंतोऽपि । प्रश्नो. * राज्ञोऽष्टादशभारवनस्पतिभवपुष्पच्छलादष् रचयन्निव विकस्वरसरोजरजःपुंजपिंजरितजलव्याजात्पाद्यं जनयन्निव के सटीका * स्वभावपतितपत्रस्रस्तरनिभाद्विष्टरं स्पष्टयन्निव माकंदमंजरीस्वादमधुरकंठपरभृतसुंदरीस्वरमिषात् स्वागतमेवमपृच्छत्-* ॥ 118 ॥
Page #128
--------------------------------------------------------------------------
________________ प्र.16 राज्ञः ध्यानम् *********************** * महाराज ! चिरं नंद । चिरं जीव तथा चिरम् । / वसुधां चतुरंभोधि-मेखलां परिपालय । / 1 / / ततो वसंतः स्वमित्रं * मलयानिलमादिशत्-महाभाग ! महीशस्य । निजं विज्ञानकौशलम् । / दर्शयाऽयं यतोऽस्माक-मभ्यागतः । / 1 ॥ रागांधस्य मलयानिलोऽपि कीचकध्वनिवादित्रैर्विचित्रपुष्पजातिमरंदास्वादमत्तमधुकरीमधुपझंकारैर्मूदुपवनोत्कंपमानशाखि- * शाखाभुजाभिलतानर्तकीमनर्तयत् । यस्मिन्नृत्येऽत्यंतमपूर्वे । कर्हिचिदप्यनवेक्षितपूर्वे । / केषां भूपादीनां स्वांतं । / * विस्मयचर्याशालि न जातम ॥1 ॥ ततो नपो वसंतक्रीडां कर्वन क्वचिल्लतागहे समद्रदत्तश्रेष्ठिनो भार्यामभिनवयौवनां में * सर्वांगीणविभूषणां कनकमंजरी पुष्पावचयं विरचयन्तीं वीक्ष्य रागांधः सन्नित्यध्यासीत्-अहो ! अस्याः keshpaasho। * विशालो बर्हिबर्हवत् । / अहो भालं पराभूता-ष्टमीशितांशुमंडलम् । / 1 / / अहो ध्रुवौ स्म्रेस्स्वासा-dpyuttmtmshriyau|| * अहो विकस्वरांभोज-वर्गसर्वंकषे दृशौ ॥ 2 ॥ अहो कर्णौ रतिप्रीत्यो->लाखेलनहेतवे । / अहो नासापुटं राज* शुकाननविजित्वरम् । / 3 / / अहो कपोलावादर्शा-वहो ओष्ठौ प्रवालकौ ॥ अहो आननमब्जाभ-महो दन्ता* मणिगणाः ॥ 4 ॥ अहो चिबुकमुपमा-रहितं सहितं गुणैः । / अहो त्रिरेखासुभगः । कंबुवत्कंठकंदलः । / 5 / / अहो कर भुजलतांभोज-मृणालपरिकोमला । / अहो उरोजौ लावण्या-मृतपूर्णघटाविव ॥ 6 / / अहो अरुणपाथोज-दलवत्कोमलौ * करौ । / अहो उदरमेणारि-कटितोऽपि महाकृशं ॥ 7 / / अहो रोमावली कामि-जनव्यामोहनोरगी ॥ अहो * प्रश्नो. * शृंगारिणां नाभि-कूपिका जीवनौषधम् । / अहो सुरसरित्तीर-पृथुलं जघनस्थलम् । / अहो रंभानिभे ऊरू । अहो * सटीका * कूर्मोन्नतौ क्रमौ ॥ 9 / / नवभिः कुलकम् ॥ यद्यप्यंतःपुरेऽस्माकं । राज्यः सन्ति परःशताः । तथाप्यमुष्या ra * ॥ 119 ॥ For Personal & Private Use Only
Page #129
--------------------------------------------------------------------------
________________ * बालायाः । कलां नार्हति षोडशीम् । / 10 / इयंतं कालमनया । स्त्रीशिरोमणिकल्प्या ॥ विनाकृतेन मयका । कामं प्र.16 * कामः कदर्थितः ॥ 11 ॥ तदेषा क्षिप्यतेऽस्माभि-रंतरंतःपुरं द्रुतम् ॥ यथा मम स्यात्सफलो । गार्हस्थ्यपृथिवीरुहः । कुतो रागांधानां * ॥ 12 ॥ इति चिंतनानन्तरमेवांधादप्यंधतमो भूधवः प्रासादमासाद्य वंठादनाययत्तां समुद्रदत्तकांतां, अक्षिपच्चावरोधे, सदुपदेशा* अदाच्च तद्योगे स्मरराजसाम्राज्याधिकारसर्वस्वम् । इतश्च ज्ञाततद्व्यतिकरः समुद्रदत्तः प्रधाननरान्मेलयित्वोपनृपं । वकाश? * प्राहिणोत्, तेऽपि सविनयमवनीपमानम्य व्यज्ञपयन्-स्वामिन् समुद्रदत्तस्य । यप्राणेशापहारिता । / तद्वो न्यायैक-* * निष्ठानां । नोचितीभावमञ्चति ॥ 1 ॥ यतोऽनेन परस्त्रीणा-मंगीकारेण निश्चितम् ॥ वचांस्यमूनि जायन्ते । * गर्हितानि तनुमताम् ॥ 2 / / उक्तं च-दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चक-श्चारित्रस्य जलांजलिर्गुणगणारामस्य र * दावानलः ॥ संकेतः सकलापदां शिवपुरद्वारे कपाटो दृढः । शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिंतामणि के * ॥ 1 ॥ (गुत्तु गंजिउ मलिउ चारिउ सुहडत्तणु हारविउ अजसपडौ जगिसयलि भामिउ । मसिकुच्चौ दिन्नु कुलि के * जेणि केणि परदारहिंसिउ । अप्पउ धूलि हि मेलविउ सयणहदिन्नौ छारु दिणि दिणि मच्छांडकणौ जिणि * * रिवंसौ परदारु । / पाठा.) किंच-पुरापि श्रूयते लंका-पतिः सीतापहारतः । / श्रीरामेण कथं नैव । प्रापितस्तादृशीं । * दशाम् । / 1 / / अथ चेद्वक्ष्यथैवं य-दासीद्दाशरथिर्बली । / असौ वराकः काकोल । इव नः किं करिष्यति ॥ 2 ॥ दूरे * प्रश्नो. * तावत्पुमान् किंतु । चंडदंडेन ताडितः । / दंदशूकोऽपि निःशूको । दशत्येव न संशयः । / 3 / / अन्यच्च कृकलाशोऽपि । * सटीका दृषत्खंडाहतो विषम् । / उद्गीरत्येव यत्स्पर्शा-द्भवेत्त्वग्दोषदूषितः ॥ 4 ॥ तथैवैषोऽपि हि श्रेष्ठी । भवद्भिरपमानितः ॥ ॥ 120 ॥ personal & Private Use Only
Page #130
--------------------------------------------------------------------------
________________ * न ज्ञायते कदाचित्त-द्विधत्ते दुःशकं हि यत् ॥ 5 / / तत्प्रसाद्याधुनैवास्य । दीयतां दयिता यतः । / शतशः सन्ति * प्र.16 * लावण्या-वज्ञातस्वः स्त्रियःस्त्रियः । / 6 / / एवमुक्तोऽपि भूपस्तद्वचो नामन्यत्, कुतो रागांधानां सदुपदेशावकाशः? * त्याज्यो उक्तं च-उद्दाम-कामकामल-पविलुत्तविवेयचक्खुणो मणुया ॥ खुप्पंति मग्गचुक्का । अकिच्चपंकंपि किंचुज्जं । रागाधभावः * ॥ 1 ॥ ततो भूपो भृकुटिविकटास्यश्चपेटामुत्पाट्य तानित्यूचे-रे रे वः शिक्षया नैवा-'स्माकं किंचित्प्रयोजनम् ॥ * * गत्वा निजपितॄणां स्वां । शिक्षा मंक्षु प्रयच्छत । / 1 / / पुनरागत्य यद्येवं । भवन्तः कथयिष्यथ । / तदा वक्त्राणि वो * + वंश-स्फोटं पातयितास्म्यहम् ॥ 2 ॥ इति श्रुत्वा तूष्णीकास्ते शनैः शनैः शिरः कंडूय स्वं स्वं स्थानमगुः । * समुद्रदत्तोऽपि तत्स्वरूपमाकर्ण्य स्ववर्णिनीवियोगदुःस्थस्तापसीदीक्षां कक्षीकृत्य कृताऽज्ञानकष्टक्रियः प्रांतेऽस्य * * पापस्य नृपस्य परभवेऽपि विनाशाय स्यामिति निदानपरो रक्षोजातौ रक्षोऽजनि । किं मया प्राग्भवे सुकृतं के * कृतम् ? इति प्रयुक्तविभंगज्ञानज्ञातवैरस्तं भूपं नानाप्रकारैर्मारयित्वा स्ववैराळूपारपारगोऽभूत् । इत्थं जना र हेमरथस्य वृत्तं । स्वकर्णयोर्गोचरतां प्रणीय । / रागांधभावं त्यजताऽऽशु चेद्वः । शिवांगनासंगविधौ मनीषा । / 1 / / ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ रागांधत्वे हेमरथनृपकथा । / रागांधवैषयिकीं हेमरथकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः सप्तदशं प्रश्नमाह - प्रश्नो. प्र.17 - कः शूरः ? व्याख्या - हे भगवन् ! स्थानांगे शूरशब्दश्चतुर्धास्ति, यतः-चत्तारि सूरा पन्नत्ता, * सटीका * तंजहा-खंतिसूरे तवसूरे दाणसूरे युद्धसूरे, खंतिसूरा अरहंता, तवसूरा अणगारा, दाणसूरे वेसमणे, juddhasUre * ॥ 121 // For Personal & Private Use Only
Page #131
--------------------------------------------------------------------------
________________ प्र.17 श्रेष्ठि कथा * वासुदेवे, अतोऽमीषां मध्यादपरः कः शूरो वीरः ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि सप्तदशमुत्तरमाह-* * यो ललनालोचनबाणैर्न विव्यथितः, व्याख्या - हे वत्स ! पुमान् ललनालोचनबाणैर्नारीनेत्रपत्रिईभर्न विव्यथितो * सुदर्शन न विशेषेण पीडितः, उक्तं च-ललितललना लीलालोलैर्विलोलविलोकितै-रलसवलितैश्चित्राकारैर्विलास* विचेष्टितैः । / न हरति मुनेर्यस्य लोके मनागपि मानसं । मनुजवपुषा मन्ये देवः स मान्यशिरोमणिः । 1 / / अत्रार्थे * * सुदर्शनश्रेष्ठिकथा, तथाहि - इहैव जंबूद्वीपे द्वीपे भारते वर्षे चंपा नाम नगरी, यत्र वसुपूज्यभूपालकुलदिनकृतः । श्रीजयातनुभुवो मैं * वासुपूज्यार्हतः । / पंचकल्याणिकी कस्य कस्यांगिनो-'जनितरां स्वांतहर्षप्रकर्षाय नो । / 1 / / तत्र दधिवाहनो नाम * राजा, यस्य भुजद्वयमतुलं । कलयित्वा ह्यखिलनाशभीत्यैव । / रिपुभूपाला जग्मु-रतिगहनं वनगुहास्थानम् । / 1 / / * (नां समजन्यवनं वनमेवारातिक्ष्मापालानाम् । / पाठा.) तस्याभया नाम राज्ञी, यस्या वपुषः सौभाग्यं । स्वस्मादप्यधिकं * * कलम् । / पातालस्त्रिय आलोक्य । ह्रियेवावनीमध्यगाः ॥ 1 ॥ (यस्या वपुषः शोभागण्यं स्वस्मादप्यधिकं लाव्न्न्य्म्। * आलोक्याऽलं मुञ्चन्त्यद्यापि न पातालम् । / पाठा.) तत्रैव राज्ञो मान्यः श्रीऋषभदासो नाम श्रेष्ठी, यथांबुजे * * ससंमदः । स्पृहां करोति षट्पदः । / तथैव लोकसंमते । स तत्परोऽर्हतां मते । / 1 / / तस्यार्हद्दासी नाम पत्नी, यस्या में प्रश्नो. * देवे गुरुवर्गे । साभूत्काचिद्भक्तिः । / यां वर्णयितुं केवलिनो-'पि हि मंदा वाग्युक्तिः । / 1 ॥ तस्य वणिग्वरस्य के सटीका * सुभगो नाम महिषीपालः, प्रायो यस्य मनोवृत्ति-धर्म्य कर्मणि लग्ना । / न तु कर्हिचिदपि पापां-bhonidhijalamadhye * // 122 // Jan Education Interations
Page #132
--------------------------------------------------------------------------
________________ प्र.17 श्रेष्ठिना कथितो महामन्त्रप्रभावः * लग्ना ॥ 1 ॥ तस्यान्हं महिषीवारणं कुर्वाणस्य कदाचिदागात्करालः शीतकालः, यस्मिन् कृशानि दिवसानि * * कुरंगनेत्रा । दंतच्छदेषु मदनं विनिवेशयन्ति । / दीर्घा निशा धनिजनः सुखितो न निःस्वः । शीतं प्रभूतमतिहर्षकरः * कृशानुः । / 1 / / तस्य shiittormaaghmaase दिवसावसाने सैरिभीचारणानंतरं चलितः सुभगो प्रावरणरहितं प्रतिमास्थमेकं * - मुनि वीक्ष्य दध्यौ-अयं धन्यो महात्मा यो । हिमपातातिदुस्सहे ॥ यामिनीसमये शैल । इव तिष्ठत्यकंपितः ॥ 1 ॥ * इति चिन्तयंश्च ययौ गृहं, तत्रापि तमेव मुनि मनसि स्मरन्निशामनैषीत् । अविभातायामेव विभावर्यां महिषीर्गृहीत्वा रे * स यतिपार्श्वमियाय, भक्त्या तमभिनम्य चोपासामास । अहो कोऽपि स्वाभाविकस्तादृशानामपि विनयः ! * र यदुक्तं-को चित्तेइ मऊरं । गई च को कुणै रायहंसाणं । / को कुवलयाण गंधं । विणयं च कुलप्पसूयाणं ॥ 1 ॥ * अत्रांतरे कायोत्सर्गस्थं तं मुनि विनन्तुमिवोदयाचलचूलिकामलंकुर्वति गभस्तिमालिनि स मुनिनमो अरिहंताण* मित्युच्चैरुच्चरन् द्वितीयो रविरिव खमुत्पपात । अवश्यमाकाशगामिनी विद्येयमिति धिया सुभगोऽपि सुकलत्रमिव * तन्नमस्कारपदं हृदि निदधे । ततःप्रभृति चोपविशन्नुत्तिष्ठन् स्वपन् जाग्रन्नश्नन् गृहे बहिरपि तत्पठन्नन्यदा श्रेष्ठिना । पृष्ट:-भो भद्र भवता पंच-परमेष्ठिनमस्कृतेः । / इदं पदं कुतोऽवापि । चिन्तारलमिवानघम् । / 1 / / सुभगोऽपि * यथावदकथयत् । साधु भो साधु भोः । इति तं प्रशंसन् श्रेष्ठ्यप्याहस्म-न केवलं महाभाग ! नभोगमनकारणम् । / * विद्यासौ किन्तु परम-पदाप्तेरपि कारणम् ॥ 1 / / तदमुष्य नमस्कार-स्यानुभावं हि कश्चन ॥ परिमातुं न * * शक्नोति । तोयं तोयनिधेरिव । / 1 / / अत एतत्पदं पुण्य-योगादासादितं त्वया । / किंत्विदं ह्यपवित्रेण । भणितव्यं प्रश्नो. सटीका ॥ 123 ॥ For Personal & Private Use Only
Page #133
--------------------------------------------------------------------------
________________ * न जातुचित् । / 2 / / सुभगोऽप्यभणत्-तातपादा इदं पद्य-मनिंद्यं क्षणमप्यहम् । / परिमोक्तुं न शक्नोमि । व्यसनं प्र.17 * व्यसनी यथा ॥ 3 ॥ श्रेष्ठ्यप्यूचे-यद्येवं तर्हि भो भद्र । परमेष्ठिनमस्क्रियाम् । / सर्वां पठ यथा ते स्युः । संपदोऽत्र * नमस्कार * परत्र च ॥ 4 ॥ ततः सुभगोऽपि श्रेष्ठिनः संपूर्णं नमस्कारं हारमिव प्राप्य स्वहृदाभरणीचकार, तत्प्रभावात्तस्य र प्रभावादु च्चकुलादि क्षुत्तृडादिवेदनास्तथा नोदयमासादयामासुः । एकदा सदनान्महिषीरादाय सुभगे बहिर्गतेऽकस्माद् वृष्टो मेघः । र प्राप्तिः * अस्मिन् क्षणे सुभगः सैरिभीश्चारयित्वा गृहं प्रति व्यावृत्तोऽतरा दुस्तरां सरितं वीक्ष्य यावत्किमपि दध्यौ । * सुभगस्य * तावन्महिष्यो वाहिनीं तीआ परतीरमापुः । सुभगोऽपि नभोगामिविद्याधिया नमस्कारमुच्चरन् सरित्तरणाय यावदुत्पपात * * तावदेवात्पूरान्नद्यंतःपतिततीक्ष्णाग्रकाष्ठकीलोपर्यपतत् । विदारितं तेन कालेनेव कीलेन तधृदयं, तथापि । * नमस्कारं स्मरन्नगात्कालधर्मम्, अहह ! सुदुर्निवारः कृतान्तव्यापारः ! उक्तं च-नश्यति नौति याति वितनोति * रसायनक्रियां चरति । गुरुव्रतानि विवरणान्यपि विशति विशेषकातरः । / तपति तपांसि खादति मितानि करोति * च मंत्रसाधनं । तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदार्यते ॥ 1 ॥ ततः सुभगजीवोऽर्हद्दास्या गर्भे नमस्कार* प्रभावादवातरत् । तस्मिन् गर्भस्थे तृतीये मासे श्रेष्ठिनी श्रेष्ठिनोऽग्रे दोहदान्येवं न्यवेदयत्-जीवेश जिन्पूजायां। * संघसत्कारकर्मणि ॥ दीनादीनां तथा दाने । सावधानं मनोऽस्ति मे ॥ 1 ॥ ऋषभदासोऽपि तद्दोहदानपूपुरत् । * प्रश्नो. * श्रेष्ठिन्यपि समये सर्वलक्षणोपेतं सुतमसूत । श्रेष्ठ्यपि महामहपूर्वं सुदर्शनोऽयमिति शिशोः सुदर्शन इति नाम * सटीका * व्यधात् । सुदर्शनोऽपि पितृमातृमनोरथैः सार्धं वृद्धिं प्राप्नुवन्नुपाध्यायादल्पैरेवाऽहोभिः सकलाः कला अग्रहीत्, * ॥ 124 ॥
Page #134
--------------------------------------------------------------------------
________________ नारीणां नाटकम् * पितापि तं नाम्नाऽऽकृत्या च मनोरमया कन्यया पर्यणाययत् । सुदर्शनोऽपि तया सह धर्माऽर्थाऽबाधया कामं * प्र.17 * कृतार्थयन् कियत्कालं गमयांचकार । कपटैतश्चास्या एव पुर्या वास्तव्यो राजपूज्यः कपिलो नाम पुरोधाः सुदर्शनेन सह सौहृदं वांछन् भृत्य इव । प्रायस्तदभ्यर्णवर्त्यभूत् । कदाचित्कपिलपत्नी कपिला प्रियमूचे-कान्त ! दुःशकुनानीव । नित्यकृत्यानि विस्मरन् । * इयन्तं समयं यावत् । क्व तिष्ठसि निवेदय । / 1 ॥ कपिलोऽप्याहस्म-प्रिये सुदर्शनस्याहं । पार्श्वे तिष्ठामि में * सर्वदा । / कपिलाप्याऽऽलपत्-कोऽसौ सुदर्शन इति । जीवितेश ! निवेदय । / 1 / / कपिलोऽप्यूचिवान्-सुकेशि ! * * विश्वप्रार्थंक-दर्शनं मे सुदर्शनम् । / वयस्यं चेन्न वेत्सि त्वं । तद्वेत्स्येव न किंचन । / 1 ॥ कपिलाप्यालपत्-इदानीमपि र * हे नाथ ! ज्ञापय स्वं सुहृद्वरम् । / न प्रार्थितः कदापि स्या-दाशाभंगकरो महान् । / 1 / / कपिलोऽप्यब्रवीत्-सुमुखि * * ममैषर्षभ-दासार्हद्दासिकासुतः सुमतिः ॥ रूपेण पंचबाणः । कांत्येंदुस्तेजसा तपनः । / 2 / / गांभीर्येण पयोधिः । ते क्षमयोर्वी वितरणेन कल्पतरुः । / प्रियवचनामृतकुंडं । मंडनमखिलागिवर्गस्य । / 3 / / युग्मम् । / यद्वा किं गुणनिकरै-* y रपरैरुक्तैरमुष्य यस्य पुनः । / एकः शशिकरलील-शीलगुणः क्वापि न स्खलति । / 4 / / तन्निशम्य सकामं सा । * सकामाभूत्, भवन्ति च प्रायेणेदृशो विप्रस्त्रियः । सस्मार च परममन्त्रमिव sudrshnaabhisaarnnopaaym| प्रश्नो. ___अन्यदा नृपादेशात्कपिले ग्रामांतरं गते सति कपिला सुदर्शनावासमेत्य तं प्रत्यूचे-सुंदर ! त्वद्वयस्यस्य । - सटीका * शरीरेऽपाटवं महत् । / अतस्त्वन्मिलनायाऽत्र । नाशकिष्ट स शिष्टधीः ॥ 1 ॥ किन्तु त्वद्विरहात्तस्या-पाटवं * ॥ 125 ॥ Jan Education International For Personal & Private Use Only
Page #135
--------------------------------------------------------------------------
________________ द्विगुणं तनौ । अतस्त्वदाह्वानकृते । प्रहिता तेन चास्म्यहम् ॥ 2 ॥ सोऽपि तत्कपटनाटकमविदन्नवदत्-भद्रे हहा प्र.17, * मया नैतद् । ज्ञातं तत्त्वं व्रज द्रुतम् । / अहं तु त्वत्पदैरेवा-गच्छन्नस्मि न संशयः ॥ 1 ॥ तदाकर्ण्य सागात् । सोऽपि से प्रत्युत्पन्नमति सुदर्शनस्य * सुहृद्गृहमुपेतस्तामूचे-कल्याणि कथयास्माकं । पुरो मित्रं क्व वर्तते । / साप्याहस्म-हे प्राज्ञागम्यतामग्रे । शयानोऽस्ति * प्रतिज्ञा अभवत्सखा । / 1 / / सोऽपि किंचिदभिसृत्य पुनरूचे-भद्रेऽत्रापि न मे मित्रं । किमन्यत्र ययौ क्वचित् । / साप्याख्यत्* विद्वन्मूलापवरके । प्रसुप्तोऽस्ति सुहत्तव । / 1 / / तत्रापि प्रविशन् वयस्यमपश्यन् स स्माह-कपिले क्पिलोऽत्रापि। * * नास्ति मे परमः सखा । / तत्सत्यं मे पुरो ब्रूहि । न हास्यावसरोऽधुना ॥ 1 / / ततः सा पटुकपटा कपाटसंपुटं * दत्वाऽनंगजनकानि स्वांगानि प्रकाश्य दृढबंधनामपि मेखलां श्लथीकृत्याऽभिबध्नती कटाक्षविशिखान् मुञ्चन्ती र * प्रोचे-नाथाऽत्र कपिलो नास्ति । तस्मान्मामुररीकुरु ॥ विभेदं नैव पश्यामि । भवतः कपिलस्य च । / 1 / / दंभेनापि * * तदद्याशु त्वदागमघनागमः । निर्वापयतु meM'gAdrau । प्रसर्पन्तं स्मरानलम् । / 2 / / अतो मां चिरकालीन-मदनानल* विह्वलाम् । / स्वांगसंग-सुधावृष्ट्या । समाश्वासय सम्प्रति ॥ 3 / / अहो ! विधेरिव दुर्विचिंत्योऽस्याः कोऽपि * न कपटप्रपञ्च इति तन्नयनशराभिन्नशीलवर्मा प्रत्युत्पन्नमतिः सुदर्शनः स्माह-मुग्धे यूनामिदं युक्तं । किंत्वहं पंडको ह्यतः ॥ मुधाऽनेन मदीयेन । नरवेषेण वंचिता ॥ 1 ॥ ततस्तया विरक्तया गृहान्निर्वासितः स्ववेश्मन्यागतः के * सुदर्शन इति प्रतिज्ञातवान्-अतः परं परागारे । क्वचिदेकाकिना मया । / न गन्तव्यं यतः प्रायः । स्वभावचपलाः सटीका स्त्रियः । / 1 ॥ ॥ 126 // prazno. For Personal & Private Use Only
Page #136
--------------------------------------------------------------------------
________________ प्र.17 अभयाकपिलयो रालापः * अथ कदाचित् तत्र पुर्यां समग्रजनमनःप्रमोददायिनी शक्रमहोत्सवे जाते दधिवाहननृपः कपिलपुरोहित- * * सुदर्शनादिभिः सह क्रीडितुमुद्यानमगात्, अभयाऽपि कपिलायुता तमन्वगात्, सुदर्शनपत्यपि सषटपुत्रा यानारूढा * * तत्राऽऽगता, तामालोक्य कपिलाभयामभाणीत्-देवि पुरस्तात्केयं । बाला बालेंदुसदृशभालतला । * अभयाप्यूचे-प्रियसखि ! गृहलक्ष्मीरिव । सुदर्शनस्य प्रियतमेयम् । / 1 / / कपिलाऽपि तत् श्रुत्वा सविस्मया स्माह* हे देवि ! यदसौ तस्य । कान्ता तत्कौतुकं मम ॥ अभयाप्यपृच्छत्-हे वयस्ये किमेतस्या-स्तव स्वांते कुतूहलम् * * ॥ 1 ॥ कपिलाप्यवदत्-करभोरु ! यदेतस्यामेतावन्तोऽभवन् सुताः । अभयाप्यूचे-हले स्वाधीनकांतायाः । किं * चित्रं पुत्रसंभवे ? / / 1 / / कपिलाप्याहस्म-देव्येवं हि भवत्येव । चेत्पतिः पुरुषो भवेत् । अयं तु पंडको मर्त्य* वेषधारी सुदर्शनः । / 1 / / अभयाऽप्यगृणात्-सखि ! त्वया कथंकार-मेतद् ज्ञातं निगद्यताम् । / आश्चर्याऽऽकर्णने * * वांछा । कस्य कस्य न जायते ? ॥ 1 ॥ ततः कपिलया स्वानुभूते सुदर्शनस्वरूपे प्रोक्तेऽभयाप्यब्रवीत्-यद्येवं सखि * * तर्हि त्वं । वंचिता तेन धीमता । / यत्परस्त्रीष्वसौ बाढं । षंढो न तु निजस्त्रियाम् ॥ 1 ॥ कपिलाऽप्यभया* वचनोत्पन्नयासूययाऽऽचख्यौ-देवि चेद्वंचिता ताव-द्यतोऽहं मूढमानसा । / अस्मिन्नर्थे विदग्धाया-स्तवापि ज्ञास्यते * मतिः ॥ 1 ॥ अभयाप्युवाच-मुग्धे रागादसंज्ञस्या-प्यश्मनः पाणिना मया ॥ धृतस्य स्याद्रयाद् द्रावः । ससंज्ञस्य * * तु का कथा । / 1 / / कपिलाप्युवाच हे देव्येवमहंकार-विकारं मा वृथा कुरु । / करोषि चेदहंकारं । रमयस्व * र सुदर्शनम् । / 1 / / अभयापि जगौ-अत्रार्थे सखि मे गर्वः । सार्थको न निरर्थकः । / यतो रमित एवायं । मया ज्ञेयः प्रश्नो. सटीका ॥ 27 ॥ For Personal & Private Use Only
Page #137
--------------------------------------------------------------------------
________________ Mi Mi Mi Mi Fen Liao सुदर्शनः ॥1॥ किं नाऽश्रावि भवत्यैत - पुरा वनवासिनः । तपस्विनोऽतिकठिना । विश्वामित्रादयोऽभवन् ॥ 2 ॥ रमितास्तेऽपि नारीभि - र्विदग्धमतिभिः क्षणात् ॥ कोऽसौ मृदुमना गेहि - सुखलालितविग्रहः ॥3॥ अतः स्तोकेन कालेन । यद्येनं रमयामि न ॥ प्रविशामि तदा ज्वाला - चंडे कुंडे हविर्भुजः ॥ 4 ॥ इत्यादि लपंत्यौ ते गते उद्यानं, तत्र च चिरं क्रीडयित्वाऽगच्छतां स्वं स्वं स्थानम् । इतश्चाभया सकलकलापंडितां पंडितां धात्रीमाकार्य स्वप्रतिज्ञातमचकथत्, पंडितापि तत् श्रुत्वा स्माह-AH पुत्रि मंत्रितं नैतत् । सुष्ठु यत्स सुदर्शनः । सदा स्वदारसंतोषी । पौषी सद्धर्मकर्मणाम् ॥ 1 ॥ अतस्तवाऽऽग्रहो व्यर्थ । एषोऽस्मिन् परमार्हते ॥ यतः कामयितुं दूरे । नाऽऽनेतुमपि शक्यते ॥ 2 ॥ वरं कृता फणिफणामणिग्रहणकर्मणि ॥ प्रतिज्ञा न पुनस्तस्य । शीलखंडनहेतवे ॥3॥ अभयाप्यभणत्-धात्र्येकवेलं कथम- प्यानयैनं सुदर्शनम् । / ततः सर्वं विधास्यामि । सुस्थं क्षूणं न ते क्वचित् ॥1॥ पंडितापि किंचिद्विचिंत्योचे-हे पुत्र्यवश्यमेवेदं । विधातव्यं मयेति चेत् । / निश्चयंस्तव तर्ह्येको - 'स्त्युपायो न तु भूरिशः ॥1॥ यत्स पर्वदिने शून्य - मठादौ प्रतिमाधरः । भवेदेवं यदि परं । समानेयो न चान्यथा ॥2॥ अभयाप्याचख्यौ - धात्र्येषोऽर्थः समर्थोऽतो । यत्यतां तत्र नित्यशः । / पंडिताप्यूचे - वत्से प्रमाणमत्रार्थे । सावधानास्म्यहं यतः ॥ 7 ॥ ततः कियत्स्वपि दिनेषु गतेषु समागात्कौमुदीमहोत्सवः, तदानीं तदुत्सवविधित्सोत्सुकचेतसा विशांपतिना रक्षकेभ्यः पटहेन घोषयांचक्रे-भो लोकाः सर्वैरपि । सर्वद्धर्ध्या कौमुदीमहं द्रष्टुम् । / क्रीडोद्याने गंतव्य - मिति नृपाज्ञाभवद्भवताम् । / 1 / / तत् श्रुत्वा & Private Use Only pra. 17 परमार्हतः सुदर्शनस्या स्स्नयने उपायचिंता प्रश्नो. सटीका ॥ 128 ॥
Page #138
--------------------------------------------------------------------------
________________ K***** * जाता सर्वेऽपि हृष्टाः पौराः, परमेक एव प्रातरागामिचतुर्मासकधर्मकर्मनिर्माणोन्मनाः सुदर्शनो विषण्ण इति * प्र.17 * दध्यौ-प्रातर्मनोऽस्ति मे चैत्य-वंदनाकर्मनिर्मितौ । / उद्यानगमनायैत-द्विषमं राजशासनम् । / 1 / / उपायः क्रियते * प्रतिहार कोऽस्मि-नथवा चिंतयानया ॥ पर्णं तर्णं करिष्यामि । स्वमनोऽभिमतं यतः । / 2 / / ततः सहोपात्तोपदया विप्रतारणाय * नृपमानंद्य सुदर्शनो व्यजिज्ञपत्-देव ! प्रातर्दिनं सर्वं । त्वत्प्रसादात्करोम्यहम् । / चैत्यवंदनकादीनि । यद्याज्ञा भवतां * छलम् * भवेत् । / 1 / / राज्ञाप्येवमस्त्वित्यनुज्ञातः स द्वितीयेऽह्नि जिनानां स्नानादि चैत्यपरिपाटी च विधाय कृतचतुर्विधोपवासः * संध्यायां विधिवत्प्रतिपन्नपौषधो निशि क्वापि चत्वरे प्रतिमयास्थात् । * अत्रांतरेऽभयां प्रति पंडिता स्माह-वत्से त्वयाद्य नोद्याने । गंतव्यं भूभुजा सह । / यथा कथंचित्ते चित्त-वांछितं * परिपूर्यते । / 1 / / अभयाऽपि शिरोऽतिर्मेऽस्तीति राज्ञः पुरस्तादुत्तरं कृत्वा स्वावास एवास्थात् । अहो प्रपंचचतुराः * स्त्रियः ! ततः पंडिता लेप्यमयीं कामप्रतिमां गुरुतरां कारयित्वा वाससाऽऽच्छाद्य स्वांके संस्थाप्य च नृपउकसि से * विशन्ती वेत्रिभिरभिहिता-पंडितेऽद्याधिकतर-भराऽऽक्रांतेव लक्ष्यसे । / तत्किमेतदिति ब्रूहि । प्रवेशोऽपरथा न * ते ॥ 1 / / सापि तदाकर्ण्य सेयेव् जगाद-रे रे शरीरकारण-वशेन देवी गताऽद्य नोद्यानम् । / तस्मात्स्मरादिदेवा-र्चनं में विधात्री गृहस्थैव । / 1 / / अत एव संप्रतीयं । प्रवेश्यते पुष्पधन्विनो मूर्तिः । / अपरसुराणामपि हि । प्रवेशनीया में प्रश्नो. * मया प्रतिमाः ॥ 2 ॥ द्वाःस्थैरप्युक्तं-पंडिते मा कुपास्मभ्यं । तद्दर्शय ततो व्रज ॥ प्रवेशेऽज्ञातवस्तूनां बिभीमो * सटीका * पृथिवीपतेः । / 1 / / ततः सानंगमूर्तिं तेभ्यो दर्शयित्वाग्रतोऽगात् । एवमन्या अपि द्वित्रामूर्तीः प्रतीहारविप्रतारणाया- * ॥ 129 ॥
Page #139
--------------------------------------------------------------------------
________________ सुदर्शनः * 'ऽनीयाऽऽनीय प्राविक्षत्, अहो छलच्छेकाः स्त्रियः ! ततः प्रतिमास्थितं सुदर्शनं याने न्यस्य वाससाऽऽच्छाद्य * प्र.17 * द्वाःस्थैरस्खलिता सती पंडिताऽभयायै दत्वा यथागममगात्, अभयापि तमप्रतिमरूपं निरूप्य स्फुरस्मरविकारानेक- अभया* प्रकारं नेत्रपत्रिभिस्ताडयन्ती वक्तुमारेभे-नाथ ! त्वदीयरूपश्री-पराभूत इवातनुः । मां दुनोति शरैस्तीक्ष्णै-रतस्त्वां वाग्नाराचैरनिशं * शरणं श्रिता । / 1 / / अतो मां रक्ष रक्ष त्वं । शरण्य ! शरणागताम् ॥ परार्थे प्रार्थिताः सन्त-स्तत्किं यन्न हि कुर्वते * विध्यमानोऽपि त ॥ 2 ॥ दंभेनाऽपहृतोऽस्मीति । कोपः कर्तव्य एव न । / यतो महात्मनां चित्ते । धत्ते छद्म पदं न हि । / 3 / / तत् + अक्षुब्धः * श्रुत्वापि कायोत्सर्गेण मेरुवन्निश्चले सुदर्शने स्थिते सति पुनरभयाऽभाणीत्-नाथैवं मां वदन्तीं त्वं । तूष्णीकः के किमुपेक्षसे ? / / किं कदाचित् श्रुतः कश्चिद् । स्त्रियार्थित उपेक्षकः ? / / 1 / / तदेतद् व्रतकष्टं त्वं । मुंच माऽतः । * परं कथाः । / मप्राप्त्या विद्धि यत्सिद्धं । व्रतव्रततिजं फलम् ॥ 2 / / एवं मे प्रार्थयंत्यास्ते । नैव युक्ता विमानना । / * * को नाम वक्त्रपतितं । फलं मुञ्चति पंडितः ? / / 3 / / जाने सौभाग्यसर्वस्व । नाटकं नाटयन्नसि । / तत्प्रसीद * * जनोऽयं ते । द्राक् स्वयंवरतां गतः ॥ 4 ॥ इति वदंत्या तया पाणिना पाणिमादाय निबिडमंडलीभूतपीनस्त* नाभ्यां मृणालकोमलाभ्यां भुजाभ्यां च स परिषस्वजे । सुदर्शनोऽपि तदनुकूलोपसर्गोपद्रुतः सन्नित्यध्यासीत्-* * साक्षादिवास्य राक्षस्याः । सकाशाच्चेच्छुटाम्यहम् । / पारयामि तदोत्सर्गं । ममानशनमन्यथा । / 1 / / अभयापि * * स्वप्रयासं विफलं मत्वा भृकुटिविकटानना तं भापयितुमित्यभणत्-मुमुर्पुरसि रे मूर्ख । यत्करोषि वचो न मे । / किं * प्रश्नो. * न श्रुतं यतो रुष्टा । घ्नन्ति कांतमपि स्त्रियः ॥ 1 ॥ अतः स्मरवशाया मे । वशगो भविता न चेत् । तदा त्वां है सटीका शमनवशं । प्रापयितास्म्यसंशयम् । / 2 / / इत्याद्यभयावाग्नाराचैरनिशं विंध्यमानोऽपि सुदर्शनो नाक्षुभत् । कुतः * ॥ 130 ॥ For Personal & Private Use Only
Page #140
--------------------------------------------------------------------------
________________ शूलायाः सुवर्ण * सत्त्ववतां क्षोभः ? उक्तं च-उपद्रवत्सु क्षुद्रेषु । न क्षुभ्यन्ति महाशयाः । / उत्कालैः शफरैः किं स्या-ल्लोलः * प्र.17 - कल्लोलिनीपतिः । / 1 / / ततः प्रातः स्वं नखैर्विदार्य सानार्याशया प्रोच्चैः पूच्चक्रे-हंहो प्राहरिका वेगा-देव धावत महासती * धावत । / यदेष मे बलात्कार-कारी कश्चिन्नराधमः । / 1 / / ततस्तेऽपि तत्रत्य प्रतिमास्थितं सुदर्शनं वीक्ष्याऽचिन्तयन्- * मनोरमाया * असौ शोश्रुयते तावत् । prnaariishodrH|| अतोऽस्मिन्नीदृशं कृत्यं । न संभवति जातुचित् । / 1 / / ततो विज्ञप्तस्तैर्भूपः, * उत्तमचिंता * तेनापि तत्रैत्य व्यतिकरं पृष्टाभयाऽभाषिष्ट-प्रभो ! त्वामहमापृच्छ्य । तदा यावदिह स्थिता । / तावदागत एवैष । कायोत्सर्गे स्थितिः * दुष्टो ह्यत्र पिशाचवत् । / 1 / / ततो रिरंसुनानेन । प्रार्थिता चटुपूर्वकम् । / मयाप्यवादि रे मूढ ! दूरेऽपसर मद्देशोः * * ॥ 2 ॥ क्षमोऽस्यन्यस्त्रियां शील-खंडने न पुनर्मम । / अन्यादृशाः कपित्थास्ते । पात्यन्ते वायुना हि ये ॥ 3 ॥ तत * एवं वदन्तीं मां । नखैरेष व्यदारयत् । / मयापि पूत्कृतं यस्मा-दबलानामिदं बलम् । / 4 / / किमस्मिन्नप्यदः संभवति । सिंहासनम् * न वा ? इति संदेहदोलामारूढेन भूपरिवृढेन किमेतत् ? इत्युक्तोऽपि सुदर्शनो राज्ञीकृपया नाहस्म, इदृगेव के - गरीयसां स्वभावः, यतः-अपकारपरेऽपि कुर्व-त्रुपकार एव हि महान्तः । / छेदेऽपि चंदनतरुः । सुरभयति मुखं * कुठारस्य । / 1 / / ततो दस्यूनां पारदारिकाणां च मौनमेव बलमिति क्षितिपतिरारक्षानादिशत्-भो भो भवद्भिरखिले । * * ह्यस्मिन्नगरे विडंबनापूर्वम् । / दोषं प्रकाश्य शूला-न्यासः कार्योऽस्य दुष्टस्य । / 1 / / तेऽपि पुरारक्षाः सुदर्शनं * - दोलुं धृत्वा, मुखं शामयित्वा, वपुषि रक्तचंदनस्तबकानि दत्वा, कंठे करवीरकुसुमयुतां निम्बपत्रमालामालंब्य । प्रश्नो. * कर्णपुच्छविहीने खरे समारोप्य, शीर्षे जीर्णसूर्पछत्रं निवेश्य, वाद्यमानविस्वरडिंडिमपूर्वं शुद्धांतदत्तानंगावस्कंदोऽयं * सटीका सुदर्शनो वध्यभुवि नीयते, नाऽत्र न्यायवतोऽवनीपतेर्दोष इत्युद्घोषणां प्रथयन्तः सर्वथास्मिन्न दोष इति हारवगर्भाः * ॥ 131 ॥ Personal & Private Use Only
Page #141
--------------------------------------------------------------------------
________________ **** पौरगिरः श्रुतिगोचरचारितां नयन्तः सर्वत्र पुरि भ्रामं भ्रामं ऋषभदास श्रेष्ठिमंदिरद्वारमानयामासुः । तत्र तथास्वरूपं निजपतिं वीक्ष्य महासती मनोरमेत्यचिन्तयत्-अयं सदा सदाचारो । मत्पतिर्नृपतिस्तथा । / न्यायनिष्ठः परं दुष्टो । हतस्रष्टाऽयमेव हि । / 1 / / यद्वेदं सुष्ठु नाचिंति । यदमुष्य महात्मनः । प्राग्जन्मकृतपापानां । फलमेतदुपस्थितम् ॥ 2 ॥ अमीषु क्षपितेष्वेव । प्रतीकारो न चान्यथा ॥ तथाप्यत्र यतिष्येऽहं । यथा चासौ भविष्यति ॥ 3 ॥ गृहांतः प्रविश्य देवार्चामासूत्र्य कायोत्सर्गे स्थित्वा शासनसुरीं मनसि न्यस्य पुनः व्यमृशत् - परमेश्वरि मे पत्यु-र्दोषसंभावनापि हि । / न बभूव क्वचित् सा तु । समजायत संप्रति ॥1॥ अतोऽस्य जैनमुख्यस्य । चेत्साहाय्यं विधास्यसि । / तदाहं प्रतिमामेनां । पारयिष्यामि निश्चितम् ॥2॥ नो चेदेवं स्थिताया मे । स्यादेवानशनं यतः ॥ न वीक्षितुं क्षमा धर्म - हीलां श्रावकबालिका ॥3॥ इतश्च ततःस्थानात्तैरारक्षैः श्मशानमेत्यारोपितः शूलायां सुदर्शनः, सापि देवतानुभावात्सुवर्णसिंहासनतामगात् । ततस्तद्बधाय कंधरायां व्यापारितः करालः करवालः कंठकंदले सुमदामतिस्म । ततो भीतैस्तैस्तद्वृत्तं राज्ञाऽग्रे व्यज्ञपि । नृपोऽपि राजगजमारुह्य रयादयात्सुदर्शनाभ्यासं तं च बंधुवदालिंग्य पश्चात्तापपर इत्युचे - श्रेष्ठिन् दिष्ट्याद्य दृष्टोऽसि । यत्पापेन मया भवान् ॥ मार्यमाणोऽपि न मृत- स्तत्ते शीलविजृंभितम् । / 1 / / मायाविनीनां नारीणां । वचनात्त्वां विनाशयन् ॥ अविमृश्यकृतां पुंसां । मध्येऽहं प्रथमोऽभवम् ॥ 2 ॥ किंत्वेतत्पातकमहं । भवतैव हि कारितः । / यत्तदानीं मया वारं वारं पृष्टोऽपि नाऽब्रवीः ॥ 3॥ तत्त्वया मेऽपराधोऽयमार्य ! Use Only pra. 17 महासती मनोरमाया उत्तमचिंता कायोत्सर्गे स्थितिः शूलायाः सुवर्ण सिंहासनम् प्रश्नो. सटीका ॥ 132 ॥ N.jainelibrary.org
Page #142
--------------------------------------------------------------------------
________________ सुदर्शन * धार्यो न मानसे । / अपकारिष्वपि नृषु । सन्तो हि करुणापराः ॥ 4 ॥ ततो नृपेण गजे समारोप्य स्वप्रासादे नीत्वा प्र.17 * स्नानजिनाऽर्चनभोजनविलेपनवस्त्राऽऽभरणादिसत्काराऽनंतरं निशास्वरूपं पृष्टः सुदर्शनो यथावदकथयत् । केवलिनः * अरक्षयच्च राज्ञीनिग्रहोद्यतं नृपति, भूपोऽपि तं कुंभिकुंभमारोप्य मूर्ध्नि धारितातपत्रमुभयतः प्रकीर्णकवीज्यमानं परमपद* पूर्यमाणेषु यमलशंखेषु रोदःकुक्षिभरिभ्रमं विभ्रत्सु वादित्रनादेष्वहो शीलमहिमेति जयारवे प्रसरति सुदर्शनं * प्राप्तिः * तत्पितुरावासं प्रावेशयत् । ततोऽभया ह्रिया पाशेन विपन्ना, पंडितापि भयान्नष्ट्वा पाटलीपुरे देवदत्तावेश्यावेश्मनि रे * तस्थौ । तत्रापि पंडिता सुदर्शनरूपं तथाप्राशंसद्यथा देवदत्ता सुदर्शनोत्काजनि । सुदर्शनोऽपि संसाराद्विरक्तः सुगुरोरात्तव्रतस्तपसा कृशांग एकाकिविहारप्रतिमाधरः क्रमाद्विहरन् कुसुमपुरमियाय । तत्र भिक्षायामटन्तं सुदर्शनमुनि । * वीक्ष्य पंडिता देवदत्ताग्रे न्यवेदयत्, सापि पंडितया तमानाय्य भिक्षादंभेन न्यमंत्रयत् । भगवानपि सापायं निरपायं * वेदं स्थानमित्यविमृश्य तद्गृहं प्राविशत् । तयापि कपिलयेव द्वारं दत्वा सर्वं दिनं स मुनिरनुकूलप्रतिकूलोपसर्गः । * कदर्थयित्वा मुक्तः सायमुद्यानमगात्, तत्र व्यंतरीभूतया तयाऽभयया दृष्टो व्युत्सृष्टपाणिः स मुनिः + * प्रागिवोपद्रूयमाणोऽप्यक्षुब्धमना अपूर्वकरणादिना क्षपकश्रेणिमारूढो घातिकर्मक्षयात् केवलज्ञानमाप । व्यधायि र * च सविधस्थैः सुरैरस्य केवलमहिमा । भगवानपि लोकोपकाराय धर्मदेशनामातनोत् । न केवलं तया देशनया के प्रश्नो. * जनाः प्रबुद्धाः, किन्तु देवदत्तापंडिताभयाव्यंतर्योऽप्यबुद्ध्यन्त । ततः सुदर्शनकेवली सर्वत्र लोकान् प्रबोधयन् र सटीका क्रमात्परमपदमासदत् । इत्थं सुदर्शननिदर्शनदत्तकर्णा । नारीविलोचनशिलीमुखलक्ष्यभावम् । / मा गच्छताऽच्छधिषणा ॥ 133 ॥ ************************ JE Education International
Page #143
--------------------------------------------------------------------------
________________ * यदि मोक्षलक्ष्मी-वक्षस्तटीविलुठनस्पृहयालुता वः ॥ 1 ॥ प्र.18 ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ ललनालोचनबाणाऽक्षोभे सुदर्शनश्रेष्ठिकथा । सदुपदेशः कर्णामृतम् ललनालोचनबाणाऽक्षोभवैषयिकीं सुदर्शनश्रेष्ठिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्योऽष्टादशं प्रश्नमाह - प्र.18 - पातुं कर्णाञ्जलिभिः किममृतमिव बुध्यते ? व्याख्या - हे भगवन् ! कर्णाञ्जलिभिः श्रोत्रपुटैः पातुं । * धयितुं अमृतमिव सुधेव किं बुध्यते ज्ञायते ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि अष्टादशमुत्तरमाह* सदुपदेशः, व्याख्या-हे वत्स ! सत्परमार्थेन नरस्वर्गापवर्गसुखहेतुर्योऽसावुपदेशः सर्वजीवरक्षणदक्षः कूपदेशस्तु * * संसारपारावारपातहेतुः । अतः सदुपदेशश्रवणादेव परमार्थप्राप्तिः, यदागमः-ते णं काले णं ते णं समए णं पासवच्चिया थेरा भगवंतो जाईसंपन्ना, कुलसंपन्ना, बलसंपन्ना, रूवसंपन्ना, विणयसंपन्ना, नाणसंपन्ना, दंसणसंपन्ना, * चरित्तसंपन्ना, लज्जासंपन्ना, लाघवसंपन्ना, ओयंसी, तेयंसी, वच्चंसी, जसंसी, जियकोहे, जियमाणे, जियमाया, * जियलोहा, जियनिद्दा, जियइंदिया, जियपरिसहा, जीवियासामरणभयविप्पमुक्का, जाव कुत्तियापणाभा विहरंति, तहारूवण्हं भंते समणं वा माहणं वा पज्जुवासमाणस्स पज्जुवासणा किं फला ? पज्जुवासणा गोयमा ! सवणफला, से णं भंते सवणे किं फले ? नाणफले, नाणे किं फले ? विन्नाणफले, विन्नाणे किं फले ? * प्रश्नो . पच्चक्खाणफले, पच्चक्खाणे किं फले ? संजमफले, संजमे किं फले ? अणण्हयफले, एवं अणण्हए तवफले, * सटीका * तवे वोदाणफले, वोदाणे अकिरियाफले, अकिरिया किं फला ? सिद्धिपज्जवसाणफला पन्नत्ता । गाहा-सवणे * ॥ 134 ॥ Jedan remations For Personal & Private Use Only ww.jainelibrary.org
Page #144
--------------------------------------------------------------------------
________________ ******> नाणे य विन्ना । पच्चक्खाणे य संजमे ॥ अणण्हए तवे चेव । वोदाणकिरिया सिद्धी ॥ 1 ॥ अत्राऽर्थे रौहिणेयकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारत वर्षे मगधदेशे राजगृहपुरपरिसरे वैभारगिरिर्नाम भूधरः, गुणशैलकचैत्यशृंगकोपरि खेलद्विमलध्वजाञ्चलैः । परितर्जयतीव योऽनिशं । त्रिदशाधीशगिरेरपि श्रियम् ॥1॥ तद्गुहावासी लोहखुरो नाम चौरः, चौर्यवृत्तिकलया कुशलेषु । स्तेनमंडलकुलेष्वखिलेषु । चौरराज इति यस्य निनादो'-द्यापि हि प्रकटभावमियर्ति । / 1 / / स तु राजगृहवासिश्रीमद्धामसु पर्वादिषु पिशाचवदवसरमाप्य द्रव्याद्याहरणनाममुपद्रवं कुर्वन् स्वकुटुंबमपूपुषत् । एकदा तेन रूपेण चेष्टया चानुरूपो रोहिणीकुक्षिरत्नं रौहिणेयाऽभिधः सुतो मृत्युक्षणेऽभाष्यत - वत्स विधत्से यदि मे । वचस्तदा त्वत्पुरो ब्रवीमितराम् ॥ सोऽप्यूचे - ताताऽऽदिश तत्कुर्वे । कोऽज्ञः खंडयति पितुराज्ञाम् ॥1॥ लोहखुरोऽप्याख्यत् - वत्स यः कुरुते प्रायो । जिनो व्याख्यां सदः स्थितः ॥ नाऽऽकर्णनीयं तद्वाक्य-मन्यत्कार्यं निजेच्छया ॥1॥ इति वदन्नेव विपन्नो लेहखुरः, रौहिणेयोऽपि पितुरन्त्यकृत्यं कृत्वा परमब्रह्मेव पितुर्गिरं स्मरन् संतोषविमुखोऽनिशमेव राजगृहममुष्णात् । अत्रान्तरे गौतमादिपरिवारो वीरजिनो वैभारगिरौ समवासरत् । तदानीमेवाऽमरविनिर्मितसमवसरणान्तः सिंहासनस्थः वीरः सर्वभाषानुयायिन्या योजनसर्पिण्या वाण्या यावद् व्याख्यानमाततान, तावद्रौहिणेयः समवसरणपरिसराऽभ्यर्णवर्तिवर्त्मना पुरं प्रति प्रयानचिन्तयत् - चेद्गम्यतेऽधुनानेन । श्रूयतेऽर्हद्वचस्तदा । / ताताऽऽज्ञा खंड्यतेऽन्योऽध्वा । नैव तत्क्रियते किमु ? ॥1॥ इति चिन्तनानन्तरमेवोत्पन्नधीर्लोहखुरभूः कर्णौ पिधाय ********** प्र. 18 मृत्युक्षणे लोहखुरस्य वचनम् प्रश्नो. सटीका ॥ 135 ॥
Page #145
--------------------------------------------------------------------------
________________ * पुरमियाय । एवं गमागमं कुर्वतस्तस्यान्यदा देशनासदोऽभ्यासे पादे कंटको लग्नः । तदनुद्धरणात्पदमपि * प्र.18 * गन्तुमशक्नुवन्नपरस्तूपायो नेति कर्णयोः करावपास्य पादात्कंटकमाकर्षन्निमां श्रीवीरगिरमशणोद्रौहिणेयः-* अभयदर्शितः अणिमिसनयणा मणकज्ज-साहणा पुप्फदाम अमिलाणा । / चौरंगुलेण भूमिं । न छिवंति सुरा जिणा बिंति च चौरग्रहणोपायः * ॥ 1 ॥ धिग्मां पित्राज्ञालोपकं यन्मयैतदश्रावीति चिन्तापरस्त्वरितमेव कंटकमुद्धृत्य तथैव पाणिभ्यां श्रुती पिधाय रे * दूरमपससार । एवमन्वहं तेन पुरे मुष्यमाणे पौरैरेत्य नत्यनंतरं श्रेणिकभूशक्रो विज्ञपयाञ्चक्रे -क्ष्मानाथ ! त्वयि * * नाथेऽपि । सत्यस्माकं गृहादिकम् । अलक्षितप्रचारेण । चौरेण परिमुष्यते ॥ 1 ॥ तद्विसर्जय नोऽन्यत्र । तत्रापि भवदाख्यया । स्वोदरं पूरयिष्याम-श्चौरोपद्रववर्जिताः ॥ 2 / / तत् श्रुत्वा राजगृहपरमेश्वरो नगरारक्षकमाकार्य । * सक्रोधमभ्यधात्-अरे ग्रासादि भुञ्जान-श्चौरात्पौरान्न रक्षसि । / तत्त्वं नः किमु भाग्नेयो । भवस्युत सगोत्रभूः * * ॥ 1 ॥ आरक्षोऽप्याचचक्षे-हे स्वामिन् रौहिणेयाह्व-श्चौरो मुष्णाति पत्तनम् ॥ अस्माभिस्तु स दृष्टोऽपि । धृष्टो * धर्तुं न पार्यते । / 1 / / विद्युदुत्पातकरणे-नोल्लंघ्य कपिवज्जवात् । / वप्रं प्रयाति तद् गृह्णा-त्वारक्षपदवीं प्रभुः । / 2 / / * ततो राज्ञा भ्रूसंज्ञया प्रेरितोऽभयकुमारस्तमारक्षमाख्यत्-भद्र ! त्वं स्वां चमू मुञ्च । सज्जीकृत्य पुरादहिः । / चौरो के * यदैति दुर्गान्त-स्तदा तं परिवेष्टयेः । / 1 / / मध्येऽप्युत्त्रासितो विद्युदुत्पातकरणेन सः । वप्रादहिस्थितः सैन्ये । * पतिष्यति न संशयः ॥ 2 / / तदाऽप्रमत्तैः सुभटैः । पटिष्ठैः परिवेष्टितः । / दुर्गाह्योऽपि सुखग्राह्यो । भविष्यति स सटीका * तस्करः । / 3 / / इत्यभयाज्ञां प्रमाणीकृत्य प्रदोषे दुर्गपालो वप्रादन्तर्बहिश्च ध्वजिनीमसज्जयत्, रौहिणेयोऽपि tasminneva ॥ 13 // prazno. education International For Personal & Private Use Only ainelibrary.org
Page #146
--------------------------------------------------------------------------
________________ * dine ग्रामान्तरादागतो नगराऽऽरक्षभटै रुद्धं पुरमजानानो निशि प्राविशत्, आरक्षनरैरप्यभयकुमारोक्तयुक्त्या * प्र.18 * निबध्य स नृपान्तिकमानिन्ये । भूपोऽप्यभयमुखमीक्षामास, अभयोऽप्यभणत्-तात ! राज्ञामयं धर्मः । सर्वत्र * राहण स्वनिर्दोषता परिकीर्तितः । / यद्दुष्टनिग्रहः शिष्ट-पालनं सर्वदैव हि । / 1 / / तदसावालोप्तो बद्ध । इत्यर्हति न निग्रहम् । / अतो स्व ख्यापनम् - विचार्यतां चेत-स्यन्यथा कुप्यति स्मृतिः । / 2 / / ततो नृपस्तमपृच्छत्-अरे क्व ते गृहम् ? कीदृग्भवतो जीविका? ) * कुतः ॥ हेतोरिहागतः ? किं वा । रौहिणेयोऽसि नामतः ? ॥ 1 ॥ सोऽपि स्वनामश्रवणाऽऽशंकितो निःशंक इव * प्रोवाच-नृदेव ! दुर्गचंडाख्यः । शालिग्रामनिवास्यहं । कौटुंबिकः समायातः । प्रयोजनवशादिह । / 1 / / कृतकृत्यो * * निशाशेषे । निजग्राम प्रति प्रयान् । / रुद्ध: पुरांतर्धाम्यद्भि-रार? राक्षसैरिव । / 2 / / तद्भीत्या वप्रमुल्लंघ्य । / * बाह्याऽऽरक्षकपेटके । / न्यपतं दैवतो मीनो । जालाज्जालांतरे यथा ॥ 3 / / ततो निरपराधोऽपि । तैर्बद्ध्वा * * युष्मदंतिकम् ॥ अहमानीतवांस्तस्मा-न्यायसार ! विचारय ॥ 4 ॥ नृपोऽप्येतत् श्रुत्वा तं गुप्तौ क्षिप्त्वा च * तत्स्वरूपाऽवगमाय ग्रामे स्वपुरुषं प्रेषीत्, पुरापि तेन ग्रामः संकेतं ग्राहितोऽभूत्, भवति च केषाञ्चिच्चौ- र राणामपि शुभमायतिचिंतनं, राजपुंसाऽपि तत्स्वरूपं पृष्टो ग्रामलोक इत्यभाषिष्ट-भो भद्र ! सोऽस्य ग्रामस्य । * वास्तव्यो यस्त्वयोदितः ॥ किन्तु केनापि कार्येण । गतः क्वापि हि वर्तते ॥ 1 ॥ तेनापि नृपपुंसाऽऽगत्येति * राज्ञोऽग्रे विज्ञप्तेऽभयोऽचिन्तयत्-अहो सुसूत्रितो दम्भो-'मुष्य यत्र विधेरपि । / मतिः प्रगल्भते नैव । मादृशस्य * सटीका * तु का कथा । / 1 / / उक्तं च-सुसूत्रितस्य दम्भस्य । ब्रह्माप्यन्तं न गच्छति । कोलिको विष्णुरूपेण । bhajate । ॥ 137 // prazno. Jan Education intonational For Personal & Private Use Only i brary or
Page #147
--------------------------------------------------------------------------
________________ * राजकन्यकाम् । / 1 / / तथाप्यमुष्य चौरस्य । स्वरूपज्ञप्तिहेतवे । कमप्युपायं कर्ताह-मुद्यमः कामधुग्यतः ॥ 2 ॥ प्र.18 * इति ध्यात्वाऽभयो विमानमिव देवांगनोपमानस्त्रीयुतं प्रासादमेकमकारयत्, तत्र तं नरं गाढं मद्यपानातुरं कारयित्वा * अभय प्रपञ्चः देवदूष्योपमे वस्त्रे परिधाप्य चाधितल्पमशाययत्, मदे परिणते सति स तूत्थितोऽकस्माद्विस्मयकरी तादृशी * दिव्यसंपदं यावदपश्यत्तावदभयादिष्टैनरनारीगणैर्माङ्गल्यवचःपूर्वमेवमूचे-जय जीव नंद जातोऽत्र । विमाने नः । * प्रभुः सुरस्तव तु । / भृत्या वयं रमस्वा-प्सरःसमूहैः सह स्वैरम् । / 1 ॥ इति तच्चाटुवचःश्रवणात् किमत्राहं के * सुरोऽभवमिति तस्मिन् विमृशति सति यावद्दत्तस्तैः प्रेक्षणाय समहस्तकस्तावत्सुवर्णदंडधारिणा नरेणाऽऽगत्योक्तं-* OM हंहो किमेवमारब्धं । भवद्भिः सहसैव हि ? / / तैरप्युक्तं वेत्रिन् प्रदर्श्यते स्वस्य । विभोर्विज्ञानकौशलम् । / 1 / / * तेनाप्यूचे-हंहो विज्ञाननैपुण्यं । निजनेतुः प्रदर्श्यताम् । / किंत्वस्मात्प्रथमं देव-लोकाचारो विधीयताम् । / 1 / / स * * कीदृगिति तैरुक्तो वेत्री स्माह-भो भो किमेतदपि वो । विस्मृतं योऽत्र जायते । / स प्रोच्य पुण्यपापे स्वे । * * भोगाननुभवेत्ततः । / 1 / / तैरप्यवादि-वेत्रिन्नः सर्वमप्येत-द्विस्मृतं प्रभुलाभतः । / तथाप्यमुष्मात्स्वर्लोकाचारं कारय वेगतः । / 1 ॥ ततो रौहिणेयो दध्यौ-किमिदमतमतासत्यं । ज्ञातं वाभयगिरा प्रपंचोऽयम् । / मदज्ञप्त्यै * व्यधितैतै-स्तत्कथमेषोऽवगन्तव्यः । / 1 / / इति ध्यायन रौहिणेयस्तां पदलग्नकंटकोद्धतिसमयश्रुतां श्रीवीरगिरमस्मरत, * स्मृत्वा च पुनरेवमचिन्तयत्-यदि संवदिष्यतीदं । सुरस्वरूपं श्रुतं महावीरात् । / सत्यं वक्ष्यामि तदान्य-था पुनः * सटीका स्वोत्तरं कर्ता ॥ 1 ॥ ततः स तान्निमेषोन्मेषदृशो मनश्चितितकृत्याप्रसाधकान् म्लानपुष्पमालानंघ्रिस्पृष्टभूतलान् ॥ 13 ॥ prazno. Jan Education International For Personal & Private Use Only
Page #148
--------------------------------------------------------------------------
________________ * श्रीवीरप्ररूपितसुरस्वरूपव्यतिरिक्तानिरीक्ष्य नामी सुराः, किं त्वमीषामेव कपटनाटकमिति मत्वा यावदुत्तरयितुमुपचक्रमे * प्र.18 * तावद्वेत्रिणा भणितं-महाभाग ! समग्रोऽपि । सुरवर्गोऽयमुत्सुकः ॥ विद्यते न विलंबस्या-वसरस्तन्निवेदय ॥ 1 ॥ *तीर्णापायस्य * चौरचक्रवर्त्यप्यूचे-वेत्रिन् पूर्वभवे सप्त-क्षेत्र्यामुप्तं घनं धनम् । / पालितं विमलं शीलं । तपस्तप्तं सुदुस्तपम् । / 1 / / रौहिणेयस्य चिन्तनम् भावना भाविता सम्य-गर्हदाद्या उपासिताः । / आवश्यकादि सदनु-ष्ठानं च विदधे मया । / 2 / / इत्यादि वदन् स्के। * पुनरभण्यत वेत्रिणा-भद्र ! तावत्कृतं पुण्यं । किं पापमपि निर्मितम् । / चौरोऽप्यूचे-वेत्रिन् सुगुरुसंसर्गा-न्न प्रायो है * दुष्कृतं कृतम् । / 1 / / punada~DabhRdabhaNat-प्राज्ञ युक्तमिदं प्रोक्तं । तथापि ज्ञायते न हि । / अतो विचार्य चौर्याध-मपि * किंचिन्निगद्यताम् । / 1 / / स्तेनोऽप्याहस्म-मूढ ! स्वर्गतिमाप्नोति । किं क्वचित्कृतदुष्कृतः ! किं पंगुरतितुंगाद्रि-शृंगं । * समधिरोहति ? ॥ 1 ॥ इत्याकर्ण्य सर्वेऽपि तेऽभयकुमाराय तत्स्वरूपं प्रारूपयन् । अभयोऽपि तद्वृत्तं नृपाने के * प्रकाश्येत्याहस्म-तातेदृशैरप्युपायै-तुं यो नैव शक्यते । / स चौरोऽपि हि मोक्तव्यो । नोचितं नयलंघनम् । / 1 / / * ततो नृपगिराऽभयेन मुक्तश्चौरः, को नाम धूर्तेर्न वंच्यते ? रौहिणेयोऽपि तीर्णाऽपायाऽर्णवश्चिंतयामास-हा धिग्मे * पितुरादेशं येनाहं विनिवारितः ॥ श्रीवीरास्यह्रदोत्पन्नवचनामृतपानतः ॥ 1 ॥ यदि पीतं नाऽभविष्यत् । * त्रैशलेयवचोऽमृतम् । / तदा विविधमारेणा-गमिष्यं शमनान्तिकम् । / 2 / / अनिच्छया पि हि मया'-पायि वीरवचो'-* प्रश्नो. मृतम् । / अत एवाधुना तन्मे । जीवितायाभवत्तराम् । / 3 / / वीरवागमृतं मुक्त्वा । पितृवाक्यविषे हहा । / मया * पहा । / चार सटीका मतिरकार्याऽऽम्र-त्यागानिंबेषु काकवत् ॥ 4 / / किञ्च क्वाचारविषभृ-द्विषव्यालुप्तचेतसाम् । / पूर्वजानामपि त्याज्य्ः। ॥ 13 ॥ ducation International For Personal & Private Use Only
Page #149
--------------------------------------------------------------------------
________________ * पन्था मंथा सुखश्रियाम् / / 5 / / उक्तं च-जे के वि पुव्वपुरिसा / अंधलया अंधकूवए पडिया / ता किं सच्च-* प्र.18 * खेणं / पुणोवि तत्थेव पडियव्वं / / 1 / / तत्ताताऽऽदेशगरलं / निरस्य चरमार्हतः / / उपदेशामृतं कर्ण-पुटैर्गत्वा * रौहिणेयस्य * पिबाम्यहम् / / 6 / / इति ध्यात्वा गतो रौहिणेयोऽपश्चिमजिनाभ्यर्णं नत्वा च विभुमिति व्यजिज्ञपत् वीरं प्रति र स्वामिन् मोहोरगग्रस्त-नृणां त्वद्वचनामृतम् / / विपद्गरलविध्वंसे / याति गारुडमंत्रताम् // 1 / / त एव : * प्राणिनो धन्या / मन्ये ये परमेश्वर // तवोपदेशपीयूष-यूषपानैकलंपटाः // 2 // अहं त्वधन्यो यत्ते के * वा-सुधापानभयादहम् / कर्णौ पिधाय पाणिभ्या-मिदं स्थानमलंघयम् // 3 // एकदा पदसंलग्न-कटुकंटक-* * कर्षणात् / / उपदेशामृतं पातु-मनिच्छुरपि तेऽपिबम् / / 4 / / तत्प्रभो तत्प्रभावेन / तादृशाद्राजनिग्रहात् / / निस्तीर्णमपि / * मां भूयो / रक्ष रक्ष भवार्णवात् / / 5 / / भगवानप्युवाच हे वत्स ! सर्वविरति-ग्रहणेन भवाम्बुधेः / / निस्तारः * * द्राग्भवत्येव / नान्यथेति विनिश्चयः / / 1 / / रौहिणेयोऽप्यभणत्-भगवन् ! यदि योग्योऽस्मि / तदा मे दीयतां के व्रतम् // प्रभुरप्यूचे-कल्याणिन् ! योग्य एवाऽसि / यद्युक्तं तद्विधीयताम् / / 1 / / इति जिनोपदेशामृतं * * श्रोत्रांजलिपुटेनाऽऽपीय रौहिणेयो भूयो व्यजिज्ञपत्-त्रिजगन्नाथ ! यद्येवं / तदादास्ये व्रतं परम् / / श्रेणिकक्ष्माभुजा / * साकं / किंचिद्वाच्यं हि विद्यते / / 1 / / इत्युक्त्वा गतो भूपाभ्यासं लोहखुराङ्गभूरभाषत-देव ! किंचन वक्तव्यं / * * वर्तते भवतां पुरः / / नृपोऽप्यूचे-महाभाग ! गताशंको / निवेदय मदग्रतः / / 1 / / रोहिणीसुतोऽप्याहस्म-राजन् सटीका त यस्तस्करोऽश्रावि / भवद्भिर्जनवार्तया / / सोऽहं हि रौहिणेयाऽऽह्वो / युष्मन्नगरमोषकः / / 1 / / किंत्वेकया // 140 // JET Education International For Personal & Private Use Only
Page #150
--------------------------------------------------------------------------
________________ ******* **** महावीर - वाक्तर्या दुस्तरोऽपि हि । / तीर्णोऽभयकुमारस्य । हेलया बुद्धिवारिधिः ॥ 2 ॥ मयेदं मुषितं सर्वं । परं मत्तो परो न हि । / गवेषणीयश्चौरोऽतः । कंचित्प्रेषय मत्समम् ॥3॥ दर्शयामि यथा लोप्त्रं । ततः स्वं मानवं जनुः । / करोमि सफलं श्रीम - द्वीरार्हप्रोक्तदीक्षया ॥ 4 ॥ ततः श्रेणिकनृपादेशादभयकुमारः समुत्थाय पौरपरीतो रौहिणेयेन सह ययौ, रौहिणेयोऽपि गिरिसरिद्वनगह्वरश्मशानादिषु स्थानेषु निक्षिप्तं धनमभयायादर्शयत् । अभयस्तु नागराणां यथायोगं तदर्पयामास, इयमेवालोभिनाममात्यानां शैली, रौहिणेयोऽपि परमार्थकथनेन स्वं कुटुंबं प्रबोध्य दीक्षार्थी सिद्धार्थपार्थिवसुताभ्यर्णमगात् । श्रेणिकनृपकारितनिष्क्रमणमहश्चापश्चिमार्हत्पादान्ते प्रव्रज्य चतुर्थादिषण्मास्यवसानतपः क्षीणगात्रो वैभारगिरौ पादपोपगमनमासूत्र्य शुभध्यानः स्वरसाधयत्, इति रौहिणेयचरितं भविका । विनिशम्य सद्गुरुमुखार्णवोद्गतम् ॥ उपदेशवागमृतमापिबत । स्वहिताप्तये श्रुतिपुटैर्निरंतरम् ॥ 1 ॥ / / इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ सदुपदेशामृतपाने रौहिणेयकथा । सदुपदेशामृतपानवैषयिकीं रौहिणेयकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकोनविंशं प्रश्नमाह प्र. 19 किं गुरुताया मूलम् ? व्याख्या - हे भगवन् ! यथा तरुर्मूलेन विस्तारमाप्नोति, तथा गुरुताया गौरवस्य किं मूलम् ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि एकोनविंशमुत्तरमाह - यदेतदप्रार्थनं नाम, व्याख्या- हे वत्स ! नामेति संभावनायां यदेतद्विश्वप्रसिद्धं अप्रार्थनमयाचनं, यतो याचने मृत्युक्षण इव ईदृक् चिह्नानि स्युः, उक्तं च-मुखे दैन्यं गतेभ्रंशो । गात्रे स्वेदो विवर्णता । / मरणे यानि चिह्नानि । तानि चिह्नानि ucation Internationa For Personal & Private Use Only - pra. 19 विषममसि धाराव्रतम् प्रार्थनम् प्रश्नो. टीका ॥ 141 ॥
Page #151
--------------------------------------------------------------------------
________________ * याचने ॥ 1 ॥ अतोऽप्रार्थनमेव महतामसिधाराव्रतप्रायत्वाद्गौरवहेतुः यतः-विपद्युच्चैः स्थेयं पदमनुविधेयं च * प्र.19 * महताम् । / प्रिया न्याय्या वृत्तिमलिनमसुभंगेऽप्यसुकरम् । / असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः । सतां विक्रमादित्य * केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ 1 / / अत्रार्थे विक्रमादित्यनृपकथा, तथाहि नृपकथा * इहैव जंबूद्वीपे द्वीपे भारते वर्षे मालवकदेशे उज्जयिनी नाम नगरी, किमुर्खेषा किं वा त्रिदशनगरीति , * विभ्रमवशात् । तुलायां तयुग्मे सरसिरुहजातेन विधृते । / निविष्टा भुव्याद्या निजकगुरुभावेन मुदिता । परा है * तूर्ध्वं याता लघु लघुतया ह्रीतहृदया । / 1 / / तत्र विक्रमादित्यो नाम राजा, रौद्रोऽपि यस्यासमसाहसैक-मल्लस्य * शल्यस्य रिपुव्रजानाम् । / वशीबभूवाग्निकनामधेयो । वेतालकः सेवकवत्सदैव । / 1 / / एकदा सदस्यासीनस्य तस्य * राज्ञः पुरः प्रतीहारः समेत्य नत्यनंतरमूचे देव ! वैदेशिकः कश्चि-नरोऽयोमयमूर्तिभृत् । / युष्माकं दर्शनं वांछ-त्यंभोदमिव है * चातकः ॥ 1 ॥ चेत्स्याद् युष्माकमादेश-स्तदाहं तमुपानये ॥ नो वानिवारयाम्येनमत्रार्थे रुचिरस्ति का ॥ 2 ॥ * विशामीशोऽप्यूचे-प्रतीहार ! रयाद्गत्वा । तं पुमांसं प्रवेशय । / विलंबन्ते महान्तो हि । परार्थे न कदाचन ॥ 3 ॥ * ततो वेत्रिणा प्रवेशितः स पुमान्, सोऽपि नृपमनंसीत्, राजाप्यदापयत्तस्यासनं, न भ्रश्यन्ति सन्तः क्वचिदप्यौचित्यात्, र * यतः-औचित्यमेकमेकत्र । गुणानां राशिरकतः ॥ विषायते गुणग्राम । औचित्यपरिवर्जितः ॥ 1 / / सोऽपि के * तत्रोपविष्टो राज्ञा पृष्टो निजागमनहेतुमूचे-विक्रमादित्यभूशक्र । देशाद्देशं परिभ्रमन् । युष्मत्पुरवरश्लाघा-* सटीका - मश्रौषमिति लोकतः । / 1 / / यत्तु भव्यमभव्यं वा'-वंत्यां वस्तुकदंबकम् । / गृहीत्वाऽभ्येति विक्रेता । तत्सर्वं याति ॥ 142 ॥ prazno . mination inte erson & Private Use Only
Page #152
--------------------------------------------------------------------------
________________ ***************************** विक्रयम् ॥ 2 ॥ अतोऽहं लोहदारि - पुत्रकं विश्वशत्रुकम् ॥ सहाऽऽदाय भवद्ग- मागां विक्रयहेतवे ॥ 3 ॥ एकोनविंशतिकर-प्रमे वंशे निवेश्य तम् । / गृहसर्वस्वदानेन । गृह्णात्वेनमिति ब्रुवन् ॥4॥ प्रत्यापणमहं भ्रांतो । हस्यमानः पुरीजनैः । / तवैष शाश्वतो भूया - दिति जल्पाकुलाननैः ॥ 5 ॥ युग्मम् ॥ विलोक्याऽहं पुरीलोकांस्तदादानपराङ्मुखान् । / भवतां संनिधावागां । विद्यार्थी सद्गुरोरिव ॥ 6 ॥ तत्त्वं सर्वस्वदानेना'' - दायानाऽऽदाय वाऽधुना ॥ निजपुर्या यशोवादं । त्वं पुषाण कुषाण वा ॥ 7 ॥ इति दुःश्रवं तद्वचः श्रुत्वा नृपो दध्यौअमुष्याऽऽदानतो राज्य - लक्ष्मीभ्रंशो भृशं भवेत् ॥ अन्यथाऽपयशोढक्का - रवः सर्वत्र विस्तरेत् ॥1॥ तदेतयोर्द्वयोर्मध्ये । राज्यभ्रंशो वरं न तु ॥ चिरकालप्ररूढाया । लवनं कीर्त्तिवीरुधः ॥ 2 ॥ इति विचार्य नृपवर्यः सचिवाद्यैर्वार्यमाणोऽपि राज्यदानेन दारिद्यपुत्रकमग्रहीत्, नान्यथा सतां वचः, यतः सकृदपि यत्प्रतिपन्नं । तत्कथमपि न त्यजन्ति सत्पुरुषाः ॥ नंदुस्त्यजति कलङ्कं । नोज्झति वडवानलं सिंधुः ॥1॥ ततः सांतःपुरं राज्यं तस्मै दत्वा सत्त्वाऽऽविष्टो भूपः कृपाणपाणिर्हाहारवमुखरमुखान् साश्रुदृशो नागरान् विसृज्य पूर्या निर्याय बहिर्देवकुलं प्राप । तत्र सांध्यविधिं विधाय प्रातः पुरो यास्यामीति विक्रमो निशामावसत् । ततो निशीथे सुप्तो नृपतिरेकां राकामृगांकवक्त्रां स्मेरांभोरुहदृशं पीनस्तनीं कंठलुठन्मुक्ताहारां रणज्झणायमाननूपुरां बालामालेक्य साक्षेपमाख्यत्-AH पापे क्व समेतासि । यामिनीयामयामले । किं मां परस्त्रीगांगेयं । विक्रमार्कं न बुध्यसे ? ॥9॥ साप्यूचे - नाथ ! रक्तां च भक्तां च । चिरभुक्तां च मां प्रियाम् ॥ गजसाधन For Personal & Private Use pra. 19 राज्ञः नगरत्यागः प्रश्नो. सटीका 1198311
Page #153
--------------------------------------------------------------------------
________________ * लक्ष्म्याख्यां । किं त्वं नैवाऽवगच्छसि ? ॥ 1 ॥ नृपोऽप्याहस्म-भद्रेऽवैमि परं केन । हेतुना त्वमिहागमः ? ॥ * प्र.19 * तन्मंक्षु मत्पुरो ब्रूहि । श्रवणे मम कौतुकम् ॥ 1 / / गजसाधनश्रीरप्यूचे-नाथ ! त्वदीदृग्दारिय-नुर्भिया के देवेन कृता विक्रमस्य * स्थातुमक्षमा । मुत्कलापयितुं त्वाह-माऽऽगां तत्प्रेषयाशु माम् । / 1 / / राजाप्यजल्पत्-सुभ्र याहि यथाछंदं । प्रशस्तिः * पंथानः सन्तु ते शिवाः । / संतो हि स्थापने याने । नाऽर्थयन्ति क्वचित्परम् । / 1 / / ततस्तस्यां गतायामन्यास्तिस्रः . * क्रमेण रथतुरगपत्त्यधिष्ठात्र्यः स्त्रियः समागताः, गजसाधनश्रीवद्भुपमूचुः, विशांपतिनापि गजसाधनश्रीवाहितासु * तासु कोऽप्येकः पुमान् वराऽम्बराऽऽडम्बरद्युतिद्योतितदिगंतः समेत्य नृपं प्रणत्य च व्यजिज्ञपत्-देव सत्त्वाऽभिधो र भृत्यः । सदा त्वदनुवर्त्यपि । / गजादिसाधनश्रीभि-विना स्थातुं न हि प्रभुः । / 1 / / तस्मात्प्रसत्तिमासूत्र्य । मामपि । प्रेषयाधुना । / यथा ताभिः समं यामि । क्व सार्थः पुनरीदृशः ॥ 2 ॥ इत्युक्त्वास्मिन् स्थिते नृपोऽचिन्तयत्-* प्रयान्तु ताः श्रियस्ताव-दस्य यानं तु नो वरम् । / अत एनं विना दीनो । दर्शयामि कथं मुखम् । / 1 / / यद्येनं * चार्थयित्वाहं । स्थापयामि कथंचन ॥ बंभज्यते तदानीं मे-'त्यर्थमप्रार्थनाव्रतम् । / 2 / / अतो यावन्न यात्येष । र तावच्छस्त्रिकयानया । / आत्मानं विनिहत्य द्रा-ग्यशःपात्रं भवाम्यहम् । / 3 / / इति चिंतनानंतरमेव महीदुर्गावत्पाणिना * कृपाणमाकृष्योदरे न्यास्थत्, तावन्मा मेति वदन् स सुरीभूय भूपमभाणीत्-राजंस्त्वमेव धन्योऽसि । यस्य ते * प्रश्नो . * गुणवर्णनम् । / सभासीनः सुराधीशः । सुराणां पुरतोऽकरोत् । / 1 / / यदवंत्यां महापुर्यां । साहसांको विशां विभुः॥ * सटीका * संकटे पतितोऽप्युच्चै-नान्यं प्रार्थयते नरम् । / 2 / / तदा वृंदारकाधीश-क्रियमाणां तव स्तुतिम् । / असहिष्णुरहं ॥ 144 ॥ JE cat on International or Personal & Private Use Only ww.jainelibrary.org.
Page #154
--------------------------------------------------------------------------
________________ Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi हंत । जातज्वर इवाभवम् ॥3॥ दध्यौ च नरकीटे कः । संकटावटवर्तिनि । अप्रार्थित्वगुणो भूयात् । किंत्वीशाः स्वैरभाषिणः । / 4 / / उक्तं च सच्छंदं जं पिच्छइ । कीरै जं नियमणस्स पडिहाई ॥ अजसस्स न बीहिज्जइ । पहुत्तणं तेण रमणीयं ॥1॥ तद्गत्वा सत्वरं तस्य । गुरोरिव परीक्षणम् ॥ विपदह्नौ विधायाहं । कुर्वेऽनृतगिरं हरिम् ॥ 2 ॥ विमृश्येति ततः स्वर्गा - दवतीर्य विधाय च ॥ अयोदारिपुत्रं ते ऽस्यां नगर्यां समागमम् ॥3॥ यत्र यत्रापणे निन्ये । स मया व्ययहेतवे ॥ ततो लोकाः पलायन्ते । सिंहालोकादिभा इव ॥ 4 ॥ ततो मया स ते पार्श्वे । समानीतस्त्वया पुनः ॥ राज्यसर्वस्वदानेन । जगृहे कीर्तिकाम्यया ॥ 5 ॥ तद्भिया निखिला राज्य-श्रियो यांत्योऽप्युपेक्षिताः । / परं स पुत्रको नौज्झि । ह्येषा सत्त्ववतां स्थितिः ॥6॥ विकुर्यैतन्मया सर्वं (तदेतदाश्चर्यकरं पाठा.) / भवतोऽप्रार्थनाव्रतम् । / प्रपश्यता तथाज्ञायि (मयाज्ञायि पाठा.) / सत्यं शक्रप्रशंसनम् ॥ 7 ॥ तच्छद्मनामुनाकारि । त्वत्परीक्षा ह्यतो न मे । / दोषश्चित्यो यतः सर्वं सहाः सर्वंसहाभुजः ॥8॥ तस्मादवश्यं याचस्व । मनोऽभिमतमात्मनः । न हि स्वर्वासिनां जातु । दर्शनं विफलीभवेत् ॥9॥ नृपोऽप्येतत् श्रुत्वा प्रोवाच-सुर ! सुरोऽपि पूर्वाशां । त्यक्त्वा प्रत्यग्दिशं श्रयेत् । / तथापि प्रार्थनायां मे । लोला लोलायते न हि । / 1 / / देवोऽपि तन्निश्चयं ज्ञात्वा प्रीतः सहिरण्यरत्नां पुष्पवृष्टिं कृत्वा विक्रमार्कं राज्ये न्यस्य यथागतमगात्, जनोऽपि तत्स्वरूपं ज्ञात्वाधिकतरं प्रमोदभरं बभार । इत्थं जना विक्रमभूमिभर्तु रप्रार्थनं नाम गुणं निशम्य । अत्रैव यत्नं कुरुताष्ष्-दरेण । यथा त्रिलोक्यां गुरुता भवेद्वः ॥1॥ / / इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ गुरुत्वहेत्वप्रार्थने विक्रमादित्यनृपकथा ॥ Education International pra. 19 devena कृता विक्रमस्य प्रशस्तिः प्रश्नो. सटीका ॥ 145 ॥
Page #155
--------------------------------------------------------------------------
________________ प्र.20 * गुरुत्वहेत्वप्रार्थनावैषयिकी विक्रमादित्यनृपकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यो विंशतिसंख्यं प्रश्नमाह- * प्र. 20 - किं गहनम् ? व्याख्या हे भगवन् ! किं गहनं दुर्जेयम् ? इति प्रश्ने शिष्येण कृते गुरुरपि के गहनं तदनयायि विंशतिमितमत्तरमाह-स्त्रीचरितम. व्याख्या हे वत्स ! स्त्रियो नार्यस्तासां यच्चरितं असदाचारस्तदेव - स्त्रीचरित्रं दुःपरिच्छेद्यमलं तावन्नरैः किंतु सुरैरपि । यदुक्तं-अश्वप्लुतं माधवगर्जितं च । स्त्रीणां चरित्रं भवितव्यता च ॥ * अवर्षणं चाप्यथ वर्षणं च । देवा न जानन्ति कुतो मनुष्याः ? / / 1 / / अत्रार्थे चंडाप्रचंडाविद्युल्लताकथा, तथाहि-* * इहैव जंबूद्वीपे द्वीपे भारते वर्षे कुशस्थलं नाम नगरं, यदर्हतां मंदिरमालिकोपरि । स्फुरत्तरस्फारपटां-* * चलैश्चलैः ॥ निवासिनः प्राणिगणस्य संसृते-रसारतां दर्शयतीव सर्वदा ॥ 1 ॥ तत्र धनदो नाम नैगमः, श्रियो र यदीयाः सकलार्थसार्थ-साधारिणीर्यक्षवरो निरीक्ष्य ॥ अमंदमंदाक्षविलक्षवक्त्रो । नाद्यापि हि स्वं प्रकटी* करोति ॥ 1 ॥ तस्य चंडाप्रचंडानाम्न्यौ प्रिये, ययोर्महाभीप्रदविस्मयैक-विधायिमंत्रावलिशालिनीनाम् । / सीमंतिनी-* * नाम् निवहस्य मध्ये । शोश्रूयतेऽपूर्वतरैव रेखा ॥ 1 ॥ ताभ्यां समं भोगाननुभवतस्तस्याऽगलत्कियत्कालः । * * अन्यदा मिथः कलहायमाने पल्यौ पश्यन् स इत्यचिंतयत्-वरं कारागृहे क्षिप्तो । वरं देशांतरभ्रमी । / वरं नरक* संचारी । न द्विभार्यः पुमान् पुनः । / 1 / / अभूषितो गृहाद्याति । नाप्नोत्यंबुच्छटामपि । / अक्षालितपदः शेते । भार्या प्रश्नो. * द्वयधरो नरः । / 2 / / तदेवं सर्वदैवैते । विवादैकप्रिये प्रिये । / भविष्यतो मत्प्रतिष्ठा-रंगभंगस्य हेतवे । / 3 / / अतः * सटीका * पृथक्पृथग्वेश्म-स्थिते एते सुखाय मे । / स बुधो यो विधत्ते हि । शुभमायतिचिंतनम् । / 4 / / tatastena puraparisare * // 146 // For Personal & Private Use Only
Page #156
--------------------------------------------------------------------------
________________ ******************************* नित्योदकाया नद्या अर्वाग्भागवर्तिनि तथाऽपर भागवर्त्तिनि पाटके चंडाप्रचंडे स्थापिते, तदाद्येकैकं दिनं द्वयोरपि गृहे वसन् स्नानभोजनादिभिर्धनदः सुखेन समयमत्यवाहयत् । एकदा केनापि हेतुना स प्रचंडागृहे विहितैकाधिकाहःस्थितिर्यावच्चंडागृहद्वारमगात्तावच्चंडा ढुंढणादि खंडयन्ती वारकोल्लंघनोल्लसत्कोपा मुशलमभिमंत्र्य तत्सन्मुखमक्षिपत्, सोऽपि सर्पीभूय तदभिमुखमधावत्, तद्भीतः श्रेष्ठ्यप्यचलप्रचंडालयं प्रति, पृष्ठे पृदाकुरग्रे च नैगमः, यावदागादापगा, ततः स नदीमुल्लंघ्य द्रुतमगच्छत्, अहिरपि सरितमुत्तीर्य परापतत्, तदनूत्फणं फणिनं स्वांतिकमापतन्तं वीक्ष्य तत्पिधानाय पटीमक्षेप्सीत्, तयाच्छादितो यावदुरगः क्षणमेकं मूर्छितोऽभूत्तावत्स प्रचंडायाः पार्श्वेऽभ्यागात्, तदानीं तयोद्वर्तनवर्त्तिका उत्तारयंत्या स एवं पृष्टः- आर्यपुत्र ! कुतः श्वास- पूरिताऽऽनननासिकः । खिन्नो विश्लथवस्त्रस्त्वं । वेगादेव समागतः ? ॥9॥ सोऽप्यभ्यधात् प्रिये ! त्वत्सदनाच्चंडां-तिकेऽगां सापि मां प्रति ॥ रुष्टा समयभेदाद् द्रा-ग्मुशलं ह्युदगीर्णयत् ॥1॥ सोऽप्यहीभूय मत्पृष्ठ । एवायानस्ति संप्रति । / तद् द्वारं देहि मां क्षिप्रं । क्षिपापवरकांतरे ॥ 2 ॥ इति वदत एवास्य प्राप्तो यावद्भोगी तावत्प्रचंडा ता एवोद्वर्तनवर्तिकास्तत्सन्मुखमक्षिपत् । ता अपि नकुलीभूय भुजंगं खंडशोऽघ्नन् । विलीने च तस्मिन् भये मनाक्स्वस्थीभूतो धनदस्तां निशां प्रचंडागृहेऽतिवाह्य ब्राह्मे मुहूर्ते हृद्येवं दध्यौ - एते उभे अपि मम । दयिते दुष्टमानसे ॥ विचित्रमंत्रतंत्रज्ञे । दृष्टप्रभाववैभवे ॥1॥ अतो न ज्ञायते दैवा - द्युगपत्कुपिते इमे ॥ निहतो मां तदानीं मे । मरणं शरणं किल । / 2 / / यतः - दुष्टा भार्या शठं मित्रं । भृत्याश्चोत्तरदायिनः । / ससर्पे च गृहे वासो । मृत्युरेव न ॥ 147 ॥ प्रश्नो. सटीका For Personal & Private Use Only pra. 20 dezAntara gamanaM dhanadasya
Page #157
--------------------------------------------------------------------------
________________ प्र.20 धनदस्य विद्युल्लता दयिता * संशयः । / 1 / / तस्मादहमितःस्थाना-दास्यमादाय वेगतः । / क्वचिदन्यत्र गच्छामि । नात्र स्थानं सुखावहम् ॥ 2 ॥ * इति विमृश्य कृतकार्पटिकवेषो धनदः सारद्रव्यमादाय देशांतरमकरोत् । प्राप्तश्च कियद्भिर्दिनैः सुरपुरसंकाशं * संकाशपुरासन्नोद्यानं, उपविष्टश्च यावत्स तत्राऽशोकतरुतले तावत्पुरांतरादेत्य भानुदत्तश्रेष्ठी तं स्माह-धनद ! * * स्वागतं तेऽस्तु । समेहि मम वेश्मनि । / यथा तव भवेत्तत्र । स्नानादिविधिरद्भुतः । / 1 / / अहो कथमसौ मन्नाम * वेत्ति ? इति विस्मितो धनदः श्रेष्ठिना स्वसौधमानिन्ये । ततस्तं स्नानभोजनादि कारयित्वा श्रेष्ठ्यवोचत्-भद्र ! * विद्युल्लता नाम । सुरूपाऽस्ति ममांगजा । / तस्याः पाणिं गृहीत्वा मे । पूरया'' मनोरथान् ॥ 1 ॥ धनदोऽप्य- * * वादीत्-श्रेष्ठिन्नदृष्टपूर्वस्य । कथं जानासि नाम मे । कथं चाऽज्ञातवंशस्य । ददासि निजनंदिनीम् ॥ 2 ॥ * श्रेष्ठ्यप्यूचे-वत्स ! पुत्रचतुष्कस्यो-परीप्सितशतैरियम् । / अभ्यस्तशस्तविद्यौघा । तनया समजायत । / 1 / / गताहनिशि* * तद्योग्य-वरसंप्राप्त्यभावतः ॥ चिंताचांतस्य मे साक्षा-द्वभूव कुलदेवता ॥ 2 ॥ प्रोचे च मुञ्च वत्स ! त्वं । चिंतां * प्रातः पुराबहिः । / वनेऽशोकतरोर्मूले । निविष्टं यं समीक्षसे ॥ 3 / / तस्याऽऽशु प्रांशुवंशस्य । गुणरत्नमहोदधेः ॥ * धनदस्य सुतां दद्या । यतः स उचितो वरः । / 4 / / इत्युदीर्य तिरोधत्त । शम्पेव परमेश्वरी । / अहमप्युदिते सूर्ये । * * तत्रागां त्वां व्यलोकयम् । / 5 / / अतो जानामि ते नाम । तदिमां प्रार्थनालताम् । / सुताविवाहपयसा । पल्लवोल्लासिनी * - कुरु ॥ 6 ॥ प्रपेदे धनदेनापि तद्गीः, श्रेष्ठिनापि शुभेऽह्नि कारितं द्वयोरपि सोत्सवं पाणिग्रहणं, दत्तश्च पृथगावासः, धनदोऽपि तत्र विद्युल्लतया दयितया समं प्रेमनिर्भरं विषयभरं सेवमानः पूर्वपत्नीयुगं चित्तादपि व्यस्मरत् । प्रश्नो. सटीका ॥ 14 ॥ Jan Education Internet For Personal & Private Use Only
Page #158
--------------------------------------------------------------------------
________________ धनदस्य *********************** * कदाचिज्जनितजनताहर्षासु वर्षासु निगर्जति सति मदनमेदिनीपतिमतंगजानीकप्राये पर्जन्ये पतंतीषु विरहिणीहृदय-* प्र.20 * भेदनशरप्रसरासु जलधारासु वासवेश्मनि विद्युल्लतया प्रियया सह तल्पगतः प्रबोधितप्रदीपोद्योतनाशितांधकारो विषाद र धनदः प्रत्यासन्नसौधे चित्रशालायां दत्तदीपायाः कस्याश्चिन्नार्या इति प्रलापमश्रौषीत्-हा नाथ ! मामनाथां । * कारणम् * मुक्त्वा देशांतरं प्रति प्राप्तः । / संप्राप्तो घनसमय-स्तथापि न त्वं त्विह प्राप्तः । / 1 / / गर्जाविधुत्त्रस्ता कं । शरणं * निशि पुरा प्रपद्येऽहम् । / निपतति वारां पूरे । श्रवति कुटीरं तथा चैतत् ॥ 2 ॥ किं रुदतां डिंभानां । ददामि * निष्ठितचिरंतनद्रव्या । / अहह कृता दुःखानां । कुलगृहमहमेव हतविधिना ॥ 3 ॥ इत्याकर्ण्य धनदोऽपि * सखेदमध्यासीत्-अहहानुभवत्येषा । वराकी जीवितेशितुः । / वियोगाऽनलसंतप्त-विग्रहा कष्टमीदृशं ॥ 1 ॥ रा तद्वच्चंडा प्रचंडा च । दयिते मद्विवर्जिते । / ईदृक्षं दुःखमापन्ने । भृशमेव भविष्यतः । / 2 / / इति चिंतनानंतरमेवा'* विरलगलन्मुक्ताफलस्थूलबाष्पजलकणः स विद्युल्लतयाऽऽलेपे-विकस्वरसरोजाक्ष जीवितेश ! किमेतकत् । / विषादकारणं ब्रूहि । कुरु मामपि दुःखिनीम् । / 1 / / तेनापि तन्निबंधवशात्स्वकलत्रयोः स्वरूपमुक्तम् । विद्युल्लतापि + * तत् निशम्याऽप्रकाशिताऽऽस्यविकारांतर्मनसमिति व्यमृशत्-मया ज्ञातमियत्काल-महमेव प्रियाऽस्य यत् ॥ * * नाज्ञाय्यस्य शठस्य स्तो । मत्तोऽपि द्वे प्रिये प्रिये ॥ 1 ॥ अतोऽस्य चित्ते ते एव । वसतो नह्यहं पुनः ॥ यतस्तदनुराग्येष । रमते मां मनो विना । / 2 / / एतावतापि नो पूर्णं । यन्मां मुक्त्वा तदन्तिकम् । / गन्तुं वांछत्ययं प्रश्नो. * तस्मा-द्वोध्यते याति नो यथा । / 3 / / अथ चेद् दुष्टधीरेष । हठात्तत्र प्रयास्यति । / तदा स्वयमयं ज्ञाता । * सटीका * मत्कलाया विजूंभितम् । / 4 / / इति ध्यात्वा साभ्यधत्त-जीवेश ! त्वां विना नैव । जीवितुं क्षणमप्यलम् । / त्वया * ॥ 149 ॥ Jain Education Inter n et For Personal & Private Use Only
Page #159
--------------------------------------------------------------------------
________________ * tu gamyate tatra / na जाने किं भविष्यति । / 5 / / यदाह-गंगासंगेण विणा वि । जलणिही होइ जलणिही चेव । / गंगा * प्र.20 उण तेण विणा । भण कह खणंपि विसमै ॥ 1 ॥ धनदोऽप्यगदत्-प्रिये ! दिनानि कतिचि-तत्र स्थित्वा ततः - विद्युल्लता * पुनः । एष्यामि त्वां विना यस्मात् । प्राणितुं नाहमप्यलम् । / 1 / / उक्तं च-पुष्पोत्तरेषु तरुषु भ्रमरा भ्रमेण । भ्रान्तिं दत्तमन्त्रित * करोति कुरुतामपरापरेषु ॥ जानातु मालति कलां कथमन्यथाऽसौ । लोकोत्तरस्य तव सौरभवैभवस्य । / 1 / / अथ * करंभकः * त्वमादिशस्येवं । गंतव्यं नैव यत्त्वया । तदा तिष्ठामि को नाम । प्रियाज्ञाभंगकृद्भवेत् । / 2 / / तदाकर्ण्य मनाक् । * तूष्णीमास्थाय च सा पुनरुचे-ऐवं चेन्नाथ ! तर्हि त्वं । गच्छेदानीं तु दुर्गमाः । मार्गा निवृत्ते वर्षौ । यद्युक्तं * * तद्विधीयताम् । / 1 / / ततोऽस्थाद्धनदः, व्यतीता प्रावृट, जाते च गलहस्तितदुष्काले शरत्काले विद्युल्लतादत्त* दधिमिश्रकूरकरंभकसंबलमादाय धनदः कुशस्थलपुरं प्रति प्रतस्थे । प्राप्तो मध्याह्ने ग्राममेकं, विश्रांतस्तत्र । * शतपत्रराजिराजितसरस्तीरतरुतले । ततो मुखं करौ क्रमौ च प्रक्षाल्य देवगुरुस्मरणं विधाय भोक्तुमिच्छुः स इति के * दध्यौ-यद्यस्मिन् समये कश्चिदागच्छत्यतिथिस्तदा । / वितीर्य तस्मै ग्रासार्ध-मपि स्यां पुण्यभाजनम् । / 1 / / यतः - * ग्रासादर्धमपि ग्रास-मर्थिभ्यः किं न दीयते ॥ इच्छानुरूपो विभवः । कदा कस्य भविष्यति । / 1 / / एवं विमृशन् है * सोऽपश्यदेकं पार्श्ववर्तिदेवकुलान्निःसरन्तं ग्राम प्रति प्रतिष्ठमानं भस्मोद्धूलितांगं तुंबिकापात्रपाणिं तपस्विनम् । * * ततस्तमाहूय सोऽदात्तस्मै करंभका), पर्याप्तमिति सोऽपि तापसस्तत्रैव सरस्तीरे कृतावश्यको भोक्तुं प्रावर्तत । प्रश्नो. * धनदोऽपि भोक्तुमुपविष्टो यावत्कवलं करेऽकरोत्तावत्केनापि क्षुतं, धनदोऽपि शंकितः क्षणमेकमस्थात्, ततस्तपस्वी * सटीका * करंभास्वादानंतरमभूद् बोत्कटः (=बोकडो इति भाषायाम्) / धावितश्च संकाशपुराभिमुखं, क्वैष याति ? iti ॥ 150 ॥ Je u calon International nal &Private Lise Only
Page #160
--------------------------------------------------------------------------
________________ ************************ भयविस्मयाऽऽविष्टो धनदोऽपि लग्नस्तत्पृष्ठे, प्राप्तावुभावपि पुरं विवेश विद्युल्लतागृहं छागः, किमेष मेषः करोतीति धनदः प्रच्छन्नं पश्यन् बहिरेवास्थात्, विद्युल्लताऽप्यद्राक्षीदजं, ततः कपाटसंपुटं दत्वा 'यास्यसि रे' इति वारंवारं वदन्ती प्राग्वलितवस्त्रलगुडेन तं कुट्टयितुं लग्ना, पशुरपि बूबूत्करोति स्म । अमिलदस्तोको लोकः, तेनापि कृपावशाद्वारिता विद्युल्लता, तयापि जनदाक्षिण्यान्मंत्राभिमंत्रितवारिसिक्तोऽभूत् पुनस्तपस्वी, लोकेनापि विस्मितेन किमेतदिति पृष्टः सोऽपि स्वं स्वरूपं प्राचीकथत्, ततो जन इत्यूचे - सयलंमि लोयमज्झंमि जुन्नु अक्खाणौय कुपंडीवुत्तु, जो खाइ करंबओ करेवि सो सुसो सहै विडंबौ नत्थि दोसु । / तद्वीक्ष्य धनदो निर्वेदादिति दध्यौ-अहो निजचरित्रेण । जितचंडाप्रचंडिका ॥ एषाऽनार्याशया नार्यो । वर्ज्यास्तत्स्वहितैषिणा । / 1 / / आसां चरित्रं संताप - करं दृष्टमपि स्फुटम् । / तथापि रज्यत्यास्वज्ञो । ही मोहस्य विजृम्भितम् ॥ 2 ॥ अल्पेनाप्यपराधेन । कुपिता वामलोचनाः । स्युरत्यंतप्रियस्यापि । प्रियस्य प्राणविघ्नदा ॥3॥ उक्तं च - संमोहयन्ति मदयन्ति विडंबयन्ति । निर्भर्त्सयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सदयं हृदयं नराणां । किं नाम वामनयना न समाचरन्ति ॥ 1 ॥ किं च किंचिदिदानीं तत्कुर्वे येन तपस्विवत् । / न भवामि सुदुर्ज्ञेय - स्त्रीचरित्रविडंबितः ॥ 2 ॥ इति ध्यात्वा धनदस्तैरेव पदैर्व्यावृत्तः सुगुरुपार्श्वे प्रव्रज्य च स्वमसाधयत् । इति गहनतरं विभाव्य भव्या । धनदवदेणदृशां लसच्चरित्रम् । परिहरत रतिं हि तत्र नो चे-ज्जटिवदमंदशुचो भविष्यथोच्चैः ॥1॥ / / इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ अतिगहनस्त्रीचरित्रे चंडाप्रचंडाविद्युल्लताकथा । / For Personal & Private Use Only ******* pra. 20 स्त्रिषु परिहर्त्तव्या रतिः प्रश्नो. सटीका ॥ 151 ॥
Page #161
--------------------------------------------------------------------------
________________ प्र.21 कुमारकथा अतिगहनस्त्रीचरित्रवैषयिकीं चंडाप्रचंडाविद्युल्लताकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकविंशं प्रश्नमाह-* * प्र. 21 - कश्चतुरः ? व्याख्या-हे भगवन् ! कः पुमांश्चतुरो विदग्धः ? इति प्रश्ने शिष्येण कृते गुरुरपि * चातुर्ये * पद्मरथ* तदनुयायि एकविंशमुत्तरमाह-यो न खंडितस्तेन, व्याख्या हे वत्स ! यः कश्चित्पुण्यवान्न तु सर्वे, तेन स्त्रीचरितेन में न खंडितो न विडंबितः, यतः सर्वचरित्रेष्विदं दुर्जेयं, उक्तं च-कल्लोलैः सह पांशुखेलनतया लोलेयमित्याशया* देकस्तंभसरोजसौधकुहरे सिंधोः सुता सौरिणा । / यन्मुक्तापि पितामहप्रहरके छेकेयमिंदोः करै-निर्यात्यंशुकरैरुपैति * * च नमो नारीचरित्राय तत् । / 1 / / अत्रार्थे पद्मरथकुमारकथा । तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे पद्मपुरं नाम नगरं, यत्कामं भ्रमरहिततरं । विकसत्पद्मागारम् । / सर इव * विभ्राजति न पुनः । क्वचिदपि जडताधारम् । / 1 / / तत्र पद्मचंद्रो राजा, पद्मं हि तावन्मधुपालिशालि । चंद्रस्तु * दोषाकर एव साक्षात् ॥ इतीव वारांनिधिनंदिनीयं । तं दोषशून्यं नियतं सिषेवे ॥ 1 ॥ तस्य पद्मावती राज्ञी, * * पद्मावतीवाद्भुतदेहरूप-लावण्यसंप्रीणितकांतचित्ता । वरप्रभावा परिवारमान्या । न भोगिवर्गेण निषेव्यमाणा * ॥ 1 ॥ तयोः पद्मरथो नाम कुमारः, यो राजमान्यः सुतरां वदान्यः । कारुण्यसारः खलु निर्विकारः । / गुणैर्गरीयान् र * यशसा वरीया-त्र्यायैकनिष्ठः कृतिनां पटिष्ठः । / 1 / / स चान्यदा सारपरिवारः क्रीडाकृते तुरगमारुह्याऽऽराममगमत्, * तत्र विचित्रां क्रीडां कृत्वा स यावत्क्षणमेकमस्थात्तावत्सजलजलधरगंभीरेण स्वरेण धर्ममुपदिशन्तं मुनिमेकम-* सटीका * पश्यत् । अहो ! पुण्याप्तिरिति गतस्तद्वंदनाय, नत्वा च तमुपविष्टः प्रस्तुतमेव धर्ममश्रौषीत् । व्याख्याते * ॥ 152 ॥ प्रश्नो.
Page #162
--------------------------------------------------------------------------
________________ तादृशागण्यलावण्यकिंकरीकृतस्मरं मुनिवरं वारंवारं पश्यन् सञ्जातविस्मयः क्ष्मापतनयः प्रांजलिर्व्यजिज्ञपत्भगवन्नभिनववयसि । श्रीमद्भिर्यद् व्रतं समादायि । / तत्किं भवतां वैराग्यकारणं कथयत मदग्रे ॥1॥ मुनिरप्यूचेनरवरतनयाऽत्र भवे । यद्यपि वैराग्यहेतवो बहवः । / तदपि मम स्त्रिय एव हि । वैराग्यनिबंधनं शृणु तत् । / 1 / / श्रीगर्वाद्र्द्वैर्वाणीं । पुरीं हसंत्यां हसन्तिकापुर्याम् । श्रेष्ठी धनपतिरासी - द्दासीकृतधनदधनगरिमा ॥ 2 ॥ तस्य हरेरिव पत्नी । लक्ष्मीरभवत्तयोरुभौ तनयौ । / तयोरपि द्वे वध्वौ । चैतत्कुटुंबकं सकलम् ॥3॥ तत्सकलं च कुटुंबं । लीनं नित्यं निजस्वभावेन (आद्यो धनसारोऽभूत् द्वैतीयकस्तु धनदेवः । तौ पुत्रौ हि पितृभ्यां कलागुरोः पाठयाम्बभुवाते उद्वाहितौ तथोत्सवपूर्वं सममिभ्यकन्याभ्याम् । जनको जननी तनयौ वध्वावेवं कुटुंबकं सकलं । पाठा.) निजनिजकर्तव्यविधौ । नितरां समयं गमयतिस्म ॥4॥ अन्येद्युरतिज्वराद्यै- रुग्रै रोगैर्गृहीततनुयष्टि: / / श्रेष्ठी क्षामितसत्त्वो । नमस्कृति संस्मरन् स्वरगात् ॥5॥ श्रेष्ठिन्यपि तन्मृत्या । संसारमसारमेव मन्वाना । विहिताऽनशना भावित - भावा परभवमलंचक्रे ॥ 6 ॥ तदनु विहितांतकृत्यइअउ । शोकार्त्ती श्रेष्ठिधनपतितनुज ॥ श्रीमुनिचंद्रमुनींद्रः । समेत्य तौ बोधयितुमित्यलपत् ॥7॥ हंहो भविकौ ! पितृ-मातृबंधुभार्यासुहृत्सुतधनादि । / दर्भाग्रजाग्रदंभः - कणवत्क्षणिकं भवे सकलम् ॥8॥ तत्रापि ते नितान्तं । जीवाः शोच्या भवन्ति ये धर्मम् । / श्रीजिनवरेंद्रवदनो - द्भूतमकृत्वा विपद्यते ॥ 9 ॥ यदाह स्थानांगेः - भयवं के जीवा सोयणीया हवंति ? गोयमा ! अपावियजिणदिक्खाओ, असुयसिद्धंतवयणाओ, अबोहियलोयाओ, अकयधम्माओ, अगहियाणुव्वयाओ, For Personal & Private Use Only **Ben pra. 21 ke जीवा सोयणीया ? के जीवा असोयणीया प्रश्नो. सटीका ॥ 153 ॥
Page #163
--------------------------------------------------------------------------
________________ * अट्ठमयपंचप्पमायचउक्कसायसंजुत्ताओ, अखामियसव्वजीवाओ, अणालोइयसव्वपावाओ, जे जीवा परलोयं । प्र.21 * जंति ते सोयणीया हवंति, जओ अणंते संसारे सयलदुक्खनिहाणे णिच्चं दुहं अणुहवंता चिटुंति । ये पुनराचीर्णा- * धनदेवस्य द्वितीय हप्रणीतसुकृतास्तथा कृताऽनशनाः क्षामितसत्त्वाः परभवमियन्ति ते नैव शोच्याः स्युः । उक्तं च तृतीयांगेः-* विवाहः भयवं के जीवा न सोयणीया हवंति? गोयमा! जे उण गहियदिक्खाओ, पढियसिद्धंतवयणाओ, कयसकयाओ, * अंगीकयाणुव्वयाओ, कयसाहम्मियवच्छलाओ, दिन्नदाणाओ, नाणपढंतकयसाहिज्जाओ, सुहभावणजुत्ताओ, है लेहियजिणवयणाओ. खामियसव्वजीवाओ. आलोइयसव्वपावाओ जे जीवा परलोयं जंति. ते सोयणीया न हवंति, जओ सिग्घमेव सग्गं मुक्खं वा गच्छंति । तधुवयोः कृतसुकतौ । मातापितरौ न शोचनीयौ हि । / अत उज्झित्वा शोकं । कुरुत धर्म स्वशर्मकरम् ॥ 1 ॥ तत श्रुत्वा लघु शिथिलित-विषादमेदस्विनावुभौ बंधू । / * * धर्मार्थकामसारं । गृहभारं प्रवहतः स्म चिरम् ॥ 2 ॥ अथ विज्ञाय परस्पर-मुरुकलहपरायणे प्रिये सहजौ ॥ - गृहवस्तूनि विभज्य च । पृथक्पृथग्मंदिरेऽस्थाताम् ॥ 3 ॥ कर्हिचिदुद्विग्नमना । धनदेवो ज्येष्ठबंधुना दृष्टः । / * पृष्टश्च वत्स ! किं खेद-कारणं भण मदग्रे त्वम् ॥ 4 ॥ सोऽप्याह तात ! न कदाचि-देतया दयितया हि * गृहवासः । / संभाव्यते ततो द्राक् । धनसारस्तं प्रति प्रोचे ॥ 5 ॥ भ्रातस्त्वामहमन्याम् । धन्यां कन्यां विवाहयामि * प्रश्नो. * किमु ? / धनदेवोऽवददेवं । कुरु तात ! यथा भवामि सुखी ॥ 6 / / तदनु सुरूपां कामपि । नैगमतनयां विमार्य * सटीका धनसारः । / धनदेवं स्वं बांधव-मुत्सवपूर्वं विवाहितवान् ॥ 7 ॥ साप्याद्यायाः पल्याः । संसर्गात्तादृशी बभूव ॥ 154 ॥ For Personal & Private Use Only
Page #164
--------------------------------------------------------------------------
________________ pra.21 ratnapure pravezaH zhzhzhzhzhzhzhzhzhzhzhzhzhzhzhzhzh * यतः ॥ सुरभिरपि घनसारो-'सुरभिः स्याल्लसुनसंपर्कात् ॥ 8 ॥ अथ कांतयोश्चरित्रं । वीक्षितुकामेन तेन * * कपटेन । / प्रोचे पल्यौ शीत-ज्वरेण गाढं गृहीतोऽस्मि ॥ 9 ॥ तल्लघु शय्यां सज्जी-कुरुतं ताभ्यामपि क्षणा-* त्तस्याम् । / विहितायां सोऽस्वाप्सीत् । श्वासोच्छवासान् गुरून् मुंचन् ॥ 10 ॥ ताभ्यां तस्मिन् स्थगिते । * * बहुभिर्वस्त्रैस्तयोर्मुदर्थमिव । / रविरस्ताचलचूलां । ययौ तथा रजनिरजनिष्ट । / 1 / / संवृत्ते दोषाकरे । तिमिरभरे । * ज्येष्ठया कनिष्ठोक्ता । प्रगुणीभव सखि यावो । रन्तुं निजवांछितं स्थानम् । / 12 / / सा स्माह हले प्रगुणी कृतसामग्रयस्मि तदनु ते स्वगृहात् । / निःसृत्य गृहारामे । द्रुभिरभिरामे गते वेगात् ॥ 13 ॥ तत्र सहकारकार-* * स्करशिर आरुह्य ते कुरंगदृशौ । सम्यक्प्रावर्तेतां । स्मर्तुं मंत्रं पठितसिद्धम् । / 14 / / धनदेवोऽप्युत्थाय । प्रच्छन्नं र * स्वोत्तरीयवस्त्रेण । / माकंदद्रममूले-'बध्नादतिगाढमात्मानम् ॥ 15 ॥ विलसन्मंत्राऽचिंत्य-प्रभाववशतः स सिद्धविद्य * * इव । / आम्रद्रुमो मरुत्पथ-वर्त्मन्युप्लवनमकरोद् द्राक् । / 16 / / गुरुशफरमकरघोरं । सागरमुल्लंघयन् रसालतरुः ॥ रत्नद्वीपक्षोणी-विभूषणं रत्नपुरमाप ॥ 17 / / तस्माद् दूरीभूते । धनदेवे ते तरोः समवरुह्य । / नगरं प्राविशतांश * सो-'पि हि दृष्टिं वंचयन्नविशत् ॥ 18 ॥ अथ तत्र पुरे श्रेष्ठी । श्रीपुंजः समभवद्यथार्थाह्वः ॥ तस्य च रे * चतुःसुतोपर्यजनि वरा श्रीमती कन्या ॥ 19 ॥ धनदत्तसार्थवाह-स्यांगभुवः सा व्यतारि तातेन । / तत्कालमेव * * वैवा-हिकलग्नं चार्पयांचक्रे ॥ 20 / / तस्मिन् करग्रहमहो-त्सवे कृतस्फारसारशृंगारे । तरुणीवर्गे नृत्यति । * | गायति च गंभीरतररावम् । / 21 / / निजदयितयोश्चरित्रं । विज्ञाय वलिष्यमाणयोरनयोः । / अहमपि वलितास्मितमा- प्रश्नो. सटीका 155 ॥ For Personal & Private Use Only
Page #165
--------------------------------------------------------------------------
________________ प्र.21 धनदेवस्य विवाहः * मेवं ध्यात्वा च धनदेवः ॥ 22 ॥ उद्वाहमहप्रेक्षण-विधये श्रीपुंजमंदिरद्वारे । / तस्थौ यस्मात्पुंसां । निरीक्ष्यदर्शनफले * * नयने ॥ 23 ॥ त्रिभिर्विशेषकम् ॥ अत्रांतरे तुरंगा-रूढः पितृमातृवर्गपरिकलितः ॥ विहिताद्भुत- शृंगारः ॥ * * स्वरूपलावण्यजितमारः । / 24 / / कंठलुठत्सुममालः । प्रदानसंप्रीणितार्थिजनमालः । / पठदशठभट्टघट्टः । संभव-* र दखिलागिसंघट्टः । / 25 / / संवाद्यमानगुरुपंच-शब्दपूर्वकमपूर्वया ऋद्ध्या । वसुदत्तभूः समागात् । श्रीमत्युद्वाहननिमित्तम् ॥ 26 ॥ त्रिभिःकुलकम् । / तस्य द्वारे विशतः । कौतुकसंमिलितलोकसंमर्दात् ॥ निशिताग्रधारतोरण-* मपतन्मूर्धनि विधेर्वशतः ॥ 27 ॥ तदुरुप्रहारपरिदलित-मस्तके पंचतां गते तस्मिन् ॥ सुतशोकात्पर्यश्रुर्वसुदत्तो * निजगृहं गतवान् ॥ 28 ॥ किंकर्तव्यविमूढे । श्रीपुंजे परिकरोऽवदत् श्रेष्ठिन् । तव न हि शोचितुमुचितं । यतः । * सुताद्याप्यपरिणीता । / 29 / / तत्तारुण्यवरेण्यं । परं वरं लघु गवेषय च । / श्रेष्ठी तदाप्तिविषये । स्वप्रेष्यान् रे * प्रेषयामास ॥ 30 ॥ तेऽपि गृहान्निर्यांतो । धनदेवं देवमिव सदाकारम् । / दृष्ट्वा धृत्वा च करे । श्रेष्ठिसमीपं * समानिन्युः ॥ 31 ॥ श्रीपुंजोऽप्याकृत्या । कुलीनमविलीनरूपमालोक्य । / कारितरक्षाकंडक-मंगभुवा सह * विवाहितवान् । / 32 ॥ पुनरपि तथैव जाते-'धिकं करग्रहमहे स धनपतिभूः । / दयितानिरीक्षणार्थं । द्वाक्षि के * विनिक्षिपन्नस्थात् । / 33 / / क्रीडित्वाथ तदीये । दयिते तत्रागते ततो ज्येष्ठा । / प्रोचे स्वसर्निशोर्वी । तन्महमेनं * प्रपश्यावः ॥ 34 ॥ तत्स्वीकृतं तथैव हि । कनिष्ठयाभाणि च स्वसः पुरतः ॥ दृष्टिं कुरु कीदृक्षौ । वधूवरौ * * स्तोऽतिहारितरौ ॥ 35 / / किंत्वार्यतनूज इवै-ष विक्ष्यते तदनु सा पुनर्येष्ठा । / तां स्माह महिवलये । तत्सदृशो प्रश्नो. सटीका ॥ 156 ॥ For Personal & Private Use
Page #166
--------------------------------------------------------------------------
________________ भूरिशो लोकाः ॥ 36 ॥ स तु शीतज्वरविधुरित - गात्रो मुक्तोऽस्ति कथमिहागमने । तस्यार्यभुवो । विभाव्यते शक्तिसंव्यक्तिः । / 37 / / वीक्षितविवाहमहयो - स्तस्मात्स्थानात्तयोर्विनिःसृतयोः । / धनदेवः श्रीमत्याः । पटांचलेऽलिखत्कुंकुमरसेन ॥38॥ क्व हसंती क्व च रत्नपुरं क्व नभोगामी चूतः । धनपतिसुतधनदेवस्याद्भुतसुखविधये भूतः । / 39 / / इदमतिहृद्यं पद्यं । मंक्षु लिखित्वा मिषेण केनापि ॥ निरगादगाधमेधा - विनामनेके खलूपायाः ॥40॥ कुलकम् । / आरूढयोस्तयोरथ । धनदेवे स्थुडगते च स रसालः । उत्पत्य हसंत्यामेत्य । मंदिरारामभुव्यस्थात् । / 41 / / धनपतिसुतस्ततः स्त्रा - दूरीभूय प्रयाय शयनीये । आच्छाद्य वाससा स्वं । सुष्वापतरां क्वणक्वणिति । / 42 / / ते अप्यवरुह्य ततो । दयितं हि क्वणक्वणायमानं स्वं । दृष्ट्वा प्रहृष्टहृदये । सुनिर्भरं सुस्वपतुस्तल्पे । / 43 / / प्रविभातायां रात्रौ । मित्रे पूर्वाचलोपरि गते च । / शय्यां व्युत्सृज्य ततो । निजनिजकृत्येषु ते लग्ने ॥44 ॥ अथ निर्गतमाच्छादन -पटात्करग्रहणकंकणसनाथम् । पतिकरमीक्ष्य कनिष्ठा । ज्येष्ठायै दर्शयामास । / 45 / / ज्येष्ठाऽप्यभाषत सखि ! त्वया तदा सुष्ठु जल्पितं यदसौ । वर आर्यपुत्रसदृशः । प्रदृश्यतेऽतः स एवायम् ॥46 ॥ तदवश्यमस्य दुःशिक्षितस्य विदितास्मदखिलचरितस्य । / शिक्षां ददामि येनै-ष न पुनरेवं समाचरति ॥ 47 ॥ इत्थं संचित्य तयाभिमंत्र्य मंत्रेण दवरकं तस्य । / पादेऽबद्ध्यत तस्य । प्रभावतश्चाभवत्स शुकः ॥ 48 ॥ ताभ्यां क्षिप्तः पंजर - मध्ये स्वजनं धनं च सदनं च । पश्यन् कीरः कथमपि । दिवसानतिवाहयामास । / 49 / / चुल्ल्यां निहितस्थाल्यां । क्षिप्ताज्यादिवेसवारायाम् ॥ उच्चैस्तरच्छमत्कार - पूर्वकं भर्जिकापाकम् ॥50॥ For Personal & Private Use Only ***** pra. 21 dhanadevasya कीररूपता सोढा निर्वेदना प्रश्नो. सटीका ॥ 157 ॥
Page #167
--------------------------------------------------------------------------
________________ प्र.21 कीरस्य भापनम् * विदधाने ते पापे । तं कीरं तीक्ष्णखगधारायाम् ॥ धृत्वैवमभापयतां । प्रवेत्सि भर्जीच्छमत्कारान् ॥ 51 ॥ * * युग्मम् । / एवं ताभ्यां जीवित-संशय आपात्यतेऽन्वहं स शुकः । / यस्माज्जीवितवत्सः । को नाम निर्वेदनां सहते * * (यस्माज्जीवोऽन्यवशः । को नाम न वेदनां सहते । / पाठा.) ॥ 52 ॥ अथ तेन श्रीपुंजश्रेष्ठि-वरेणाऽतिशोक* विधुरेण ॥ सम्यग्गवेषितोऽपि हि । नाप्तो निजनंदिनीदयितः ॥ 53 ॥ श्रीमत्यपि स्वकीय-पटांचले तानि , * कान्तलिखितानि ॥ वीक्ष्याक्षराणि सम्य-ग्विचक्षणा वाचयामास ॥ 54 ॥ तदनु च सा मुदिता सं । तातं * चिंताब्धिमध्यगं प्रोचे ॥ खेदं त्यज भज तोषं । भवतोऽवगतोऽस्ति जामाता ॥ 55 ॥ वत्से कथमित्युक्ता । पित्रा * सा स्माह तात स पतिर्मे । / धनपतिसुतो हसंती-पुरीनिवास्यस्ति धनदेवः ॥ 56 / / कोऽत्र प्रत्यय एवं । पुनरुक्ता । * तेन सा ततः पित्रे । / निजचेलांचलविलस-द्वर्णान् संदर्शयामास ॥ 57 / / श्रेष्ठ्यपि तान् संवाच्या-वगतार्थो * * हृष्टमानसः समभत । / यस्मादिष्टनवार्ता-श्रवणात्किं नो भवेत्तोषः ॥ 58 ॥ अन्येद्यर्विभवार्जन-निमित्तमतिमात्र+ नैगमसमेतः । सागरदत्तः श्रेष्ठी । पुरी हसंती प्रति चचाल ॥59 / / तस्मिन् समये श्रीपुंज-नैगमेंद्रः सुतापति* निमित्तम ॥ रत्नमयमलंकारं । सागरदत्तस्य हस्तेऽदात ॥ 60 ॥ ऊचे चास्मज्जामात-परत इति वाचिकं * वाच्यम् ॥ भवतैकवारमभ्येत्य । यत्प्रमोद्या प्रिया स्वीया ॥ 61 ॥ ओमित्युक्त्वा सागर-दत्तोऽथ प्रवहणे * समारूढः । / उत्कल्लोलं जलधिं । प्रोल्लंघ्य ययौ पुरि हसंत्याम् ॥62 / / तत्र क्रयाणकानि । क्रीणन् स * * कदाचिदंगिनः पृच्छन् । धनदेवस्य गृहेऽगा-ताभ्यामप्यासनं दत्तम् । / 63 / / तत्र निषद्य तदीये । दयिते सोऽभाषत प्रश्नो. सटीका ॥ 15 ॥ Jan Educati on For Personal & Private Use Only
Page #168
--------------------------------------------------------------------------
________________ ******** MAKA क्व धनदेवः । / ते अप्येवं जगदतुरार्यो देशांतरं गतवान् ॥64॥ श्रीपुंजेन प्रहितं । रत्नाभरणं निजाय जामात्रे । इति जल्पन् स ततोऽदात्तयोरकथयच्च तद्वचनम् ॥ 65॥ ते अप्यूचतुरुचितं । श्रीपुंजश्रेष्ठिना विहितमेतत् । यस्मादस्मात्कांतो - 'पि हि तन्मिलनोन्मना अस्ति ॥ 66 ॥ किंत्वित उरुकार्यवशाद् । व्रजता तेनेति भाषितं श्रेष्ठिन् । / यः कश्चनापि हि जनो - ष्त्राऽऽगच्छति रत्नपुरपुरतः ॥ 67 ॥ तस्यावश्यं हस्ते । श्रीपुंजसुतामनोविनोदाय ॥ शुकरत्नमिदं प्रेष्यं । तद् गृह्णीत कुरुत तद्वाक्यम् ॥68 ॥ सोऽपि तदाऽऽदाय ततः । कृतकृत्यः प्रवहणं समारुह्य । / जलधिं चोल्लंघ्यागा- द्रत्नपुरं स्वात्मनोऽभिमतम् ॥ 69॥ तदुदंतकथनपूर्वं । श्रीपुंजाय व्यतारि तेन शुकः । सोऽपि तमादाय मुदा । श्रीमत्या अर्पयामास ॥ 70 ॥ साप्यानंदितचित्ता । तं कीरं निजकरे विधाय सदा । चिक्रीड न खलु कस्या । वस्तु मुदे स्याप्रियप्रहितम् ॥ 71 ॥ दवरकमतिमलिनमिति । ध्यात्वा सा कीरचरणतो यावत् । / छोटयतिस्म तावद्धनदेवः सहजरूपोऽभूत् ॥ 72 ॥ तदनु श्रीमत्या सोऽति-विस्मितस्वांतया भाणि ॥ नाथ ! किमेतत्तेना - प्यूचे यत्पश्यसि त्वमिति ॥ 73 ॥ ज्ञात्वा स्वरूपमेत- च्छ्रीपुंजश्रेष्ठिना स धनदेवः । / धनकनकवसनदानैः । संमान्य स्थापितोऽन्यगृहे ॥ 74 ॥ तत्र श्रीमत्या सम-मनारतं रतिसुखान्यनुभवन् यः । / समयं गमयांचक्रे । सौधर्माधिप इवेंद्राण्या ॥ 75 ॥ भवितव्यतानियोगात् । श्रीपुंजः पंचतामगाद्यस्मात् ॥ संसारे सर्वमपि । क्षणिकं वस्त्विंद्रजालमिव ॥ 76 ॥ श्रीमत्यपि हि कदाचि - प्रजापतीनां वचांस्यवाच्यानि ॥ श्रुत्वा गद्गदस्वर-मिति पतिपुरतो जगादतराम् ॥ 77 ॥ नाथ ! गुणरत्नरत्नाकरसदृश ! चतुर्विधा भृशं पुरुषाः ॥ For Personal & Private Use Only pra. 21 सहजरूपो धनदेवः प्रश्नो. सटीका ॥ 159 ॥
Page #169
--------------------------------------------------------------------------
________________ * जगति स्युर्मध्यमाऽधमाधम-जघन्यकोत्कृष्टभेदेन // 78 / / तत्र पितृगुणैर्मध्याः / श्वशुरगुणैश्चाधमाधमाः * प्र.21 * प्रोक्ताः / / मातुलगुणैर्जघन्या / स्वगुणैः पुनरुत्तमाः पुरुषाः // 79 / / तत्त्वं यद्यपि गुणवान् / मानी दानी * प्रियाग्रहेण धनार्जनपटिष्ठः / तदपि श्रीपुंजस्य हि / जामाता कीर्त्यसे लोकैः / / 80 / / तस्मादुत्तमपुरुषा-चीर्णपंथानमाश्रयितु स्वदेशागमनम् धनदेवस्य में मीहा / / यदि तव तदा व्रज त्वं / निजपूर्वजपावितं स्थानम् / / 81 // अथ धनदेवोऽवादी-दहमप्येवं प्रवेद्मिआ * पद्माक्षि / / किंत्वद्यापि हि जाग्रति / हृदि भर्जिछमत्कृतिभरास्ते / / 82 / / भर्जिछमत्कृतिभरास्ते / क इति समीरितस्तया * * सोऽपि // धनदेवोऽवददात्म-प्रियाकृतव्यतिकरं सकलम् / / 83 // सापि हि मनाग्विहस्या''-हस्म स्वामिन्निदं * न कियन्मात्रम् / / दर्शय ते दयिते मे / यथानयोर्वेद्मि सामर्थ्यम् // 84 / / तस्या अत्यंताऽऽग्रह-वशतो धनपतिसुतः / * प्रियासहितः // विरचय्य सार्थरचनां / शुभे दिने पोतमारुह्य / / 85 / / सिंधुमगाधं तीर्थ्यो / पुरी हसन्तीं * * गतोऽतिदानेन / संप्रीणयन् जनौघा-नुत्सवपूर्वं विवेश गृहम् / / 86 // युग्मम् / / किमयं हि भर्जिकाया-* श्छमत्कृतीळस्मरद्यदत्र पुनः / / आगात्तदिदानीम-प्यमुष्य शिक्षा प्रदास्यावः // 87 / / इति हृदि विचिंत्य ताभ्यां / रे 7 पापाभ्यां प्रोढगूढकोपाभ्याम् // आसनमुपढौकितमेष-कोऽपि तदलंचकारतराम् / / 88 // ज्येष्ठादेशाल्लघ्वी / से * भर्तृपदौ क्षालयांचकार ततः / / आद्याऽभिमंत्र्य तत्पद-सलिलमांगणं छंटयामास ॥89 / / संभ्रातः स श्रीमत्या / * प्रश्नो . * मुखे ददौ दृष्टिमात्मनो यावत् / / तावत्सोचे माभी-स्त्वद्रक्षार्थं समर्थाऽस्मि / / 90 / / तन्मंत्राचिंत्यतम-प्रभावतोऽसौ * सटीका दृषन्मयो जातः / / शीघ्रं श्रीमत्यापि च / प्रमार्जितो मूलरूपोऽभूत् (प्रभावतो वृद्धिमासदत् क्रमशः / // 10 // or Person & Private
Page #170
--------------------------------------------------------------------------
________________ दीक्षा * आपदतलमाजान्वाकट्याहृदयं तथाऽऽनासं / तदनु च स जगौ-श्रीमत्यवाव मां द्रागलं विलम्बन / इत्यपि किं प्र.21 * नाश्रावि घ्राणात् किंकरशतं ब्रुडति / श्रीमत्या तदनु जलं स्वमन्त्रशक्त्यैकचुलुकतां नीतम् / उत्कल्लोलो के धनदेवस्य * जलधिः कलशभुवा मुनिवरेणेव // पाठा.) // 91 // आवां त्वया जिते इति / जल्पंत्यौ ते प्रिये चिरंतन्यौ / श्रीमत्या देव्या इव / पादपद्मेऽपततामचिरात् / / 92 / / अथ धनदेवो दध्यौ / चिरत्नपत्नीद्वयीव यद्येषा // * कथमपि मह्यं कुप्यति / तदा भवेन्मेऽत्र कः शरणम् / / 13 / / तच्चेदधुना कश्चि-द्यतिरेति तदा तदीयपादांते // * * एता अनार्यचरिताः / स्त्रीर्मुक्त्वा प्रव्रजामितराम् / 94 / / इत्युरुमनोरथरथा''-रूढो यावद्बभूव धनदेवः // * तावत्तदीयभाग्या-कृष्ट इवागान्मुनिः कोऽपि / / 95 / / तत्पादपद्मयुग्मं / विनम्य सम्यक् स उचिवान् भगवन् ! र * दीक्षातरीप्रदाना-त्तारय मां भवमहांभोधेः / / 96 / / धन्योऽसि पुण्यवानसि / सुलब्धजन्माऽसि भाविभद्रोऽसि // * इत्युपबृंह्य मुनींद्रो / जिनेंद्रदीक्षामदात्तस्मै / / 97 / / सोऽपि धनदेवसाधु-श्चिंतामणिमिव सुदुर्लभं चरणम् // संप्राप्य समीर इवा-प्रतिबद्धो भूतले व्यहरत् / / 98 / / सोऽहं महीमहेंद्रा-त्मज ! विहरन्निह वने समायातः / / प्रादुरकार्षं च निजं / वृत्तं वैराग्यरंगकरम् / / 19 / / तद्भोस्त्वमपि किलैता-स्तटिनीवन्नीचगामिनीः प्रायः / / * ज्वलदनलज्वालाव-त्कुशलवनज्वालनसमर्थाः / / 100 / / किंपाकफलवदामुख-मधुराः परिणामजीवितव्यहराः / / प्रश्नो. कौसुंभांशुकवत्क्षण-दर्शितरागोदया अदयाः / / 1 / / अनिलांदोलितचैत्य-ध्वजपटवत्तरलमानसाकूताः / / सटीका में त्रपुषीलतोल्लसत्तंतु-वदतिकुटिलताकलिताः / / 2 / / देवैरपि दैत्यैरपि / विज्ञैरपि दुरधिगमचरित्राः स्त्रीः / / मत्वा // 16 // For Personal & Private Use Only
Page #171
--------------------------------------------------------------------------
________________ * श्मशानघटिका । इवापवित्राः परिजहीहि ॥ 3 / / चतुर्भिः कलापकम् ॥ ते पुनरिह महिवलये । धन्या मान्या * प्र.22 * महात्मनामपि हि । / ये नैव विडंब्यते । / स्त्रीचरित्रेणाऽमुना मनुजाः ॥ 4 ॥ तद्भज संयमभारम् । निर्ममभावेन कुरु * पद्मरथस्य दीक्षा विभुविहारम् । / विषह परीषहवारं । यथा शिवं भवति सुखसारम् । / 5 / / इति श्रुत्वा संवेगसारः कुमारः पुन-मुनिं । मोक्षश्च * व्यजिज्ञपत्-भगवन् ! प्रसद्य सद्यः । प्रदेहि दीक्षां कदापि न यथा स्याम् । / नारीचरित्रकरपत्र-दारितो दारुभार के * इव ॥ 1 / / यतिरप्यूचे-भूपतिसुत ! यद्येवं । वांछसि तर्हि द्रुतं निजौ पितरौ । / मुत्कलाप्य कुरु स्वहितं । लात्वा * * दीक्षां भवाब्धितर्याभाम् । / 1 / / तौ मुत्कलाप्य सोऽपि । / तत्कारितनिष्क्रमणमहपूर्वम् । / धनदेवसाधुसविधे । दीक्षां - * जग्राह शुद्धात्मा । / 2 / / विहरन् मह्यां तपसा । शोषितगात्रो मुनीश्वरः सैष । / भव्यान् प्रबोध्य सिद्धिवधूसंगसुखपरो * * जातः (पितरौ । समनुज्ञाप्य हि यथा संयमराज्यं प्रयच्छामि । ततः कुमारो गृहं गत्वा कथमपि पितरौ मुत्कलाप्य * * तत्कारितनिष्क्रमणमहोत्सवपूर्वं धनदेवसाधुसंनिधौ प्रव्रज्य भव्यान् प्रबोध्य च सिद्धिवधूसंगसुखलालसः * समभूत् । / पाठा.) / / 3 / / इत्थं पद्मरथस्य चरित्रं । श्रुत्वा भव्यजना अतिचित्रम् । / स्त्रीचरिताद्विरतिं प्रकुरुध्वं । * चातुर्यममलं येन लभध्वम् ॥ 4 ॥ ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ अतिगहनस्त्रीचरिताऽखंडनीयत्वे पद्मरथकुमारकथा । / प्रश्नो. अतिगहनस्त्रीचरिताऽखंडनीयवैषयिकी पद्मरथकुमारकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यो द्वाविंशं प्रश्नमाह-* सटीका __प्र. 22 - किं दारिद्यम ? व्याख्या-हे भगवन् ! किं दारिद्यं नैःस्वमिति प्रश्ने शिष्येण कृते gururapi ॥ 162 // J ante along For Personal & Private Use Only
Page #172
--------------------------------------------------------------------------
________________ प्र.22 मम्मणकथा * तदनुयायि द्वाविंशमुत्तरमाह-असंतोष एव, व्याख्या-हे वत्स ! महत्यपि वित्तोदये सत्यपि गुरुतरतृष्णानिष्णात-* * स्वांततया असंतोषोऽतृप्तिः, एवशब्दो निश्चये, तदासेवनाकुलितो हि न कदाचिदपि सुखलवमश्नुते, जायते * चापमानादिभाजनं. यतः-संतोषैश्वर्यसखिनां । दरे दःखसमच्चयः ॥ भोगाशाबद्धचित्ताना-मपमानं पदे पदे * ॥ 1 / / अत्रार्थे मम्मणश्रेष्ठिकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे राजगृहं नाम नगरं, यत्रोच्चनीलमणिवेश्मवरंडिकायां । व्योमभ्रमश्रम* भवत्क्षुदतीवखिन्नाः । / मध्यंदिनेष्वनिशमेव रवेस्तुरंगा । दुर्वाभ्रमेण लपनं परितः क्षिपंति । / 1 / / तत्र श्रेणिको नाम के राजा, योऽभयसुतमतिमाहा-म्यादकुतोभयसंचारम् । / अनिशं पालयतिस्म-तमा साम्राज्यश्रीभारम् । / 1 / / तस्य 7 चेल्लणानाम पट्टराज्ञी, याष्टादशक्षोणिपसेव्यमान-श्रीचेटकाभिख्यमहीमहेंदोः ॥ तनूद्भवा सर्वपतिव्रतासु । तथा * च सौभाग्यवतीषु मौलिः । / 1 / / सा कदाचित्सर्वत्र प्रसरज्जलोत्फाले वर्षाकाले प्रासादगवाक्षे पत्या समं धर्मकथां * प्रथयंती पुराबहिः पूरागतसरिप्रवाहान्महतः काष्ठभारान् कष्टेन निष्काशयन्तं कञ्चन कृतकक्षापटं साक्षात्प्रेतडिंभमिव कदाकारं नरं निरीक्ष्य सदुःखेव नृपमाचख्यौ-प्राणेश ! श्रूयते सत्य-मदो यज्जलदैरिव । / नरेश्वरैर्भूता एव । रे * भ्रियन्ते न तु रिक्तकाः । / 1 / / उक्तं च-पुणु भरि भरि पुणुवि भरि । भरिया पुणुवि भरंति । / लच्छिदरिद्दहमाणुसह । * प्रश्नो. * दरिसा वडू न दिंती । / 1 / / एतदाकर्ण्य नृपोऽप्याहस्म-प्राणप्रिये ! किमित्येवं । भवत्या प्रतिपाद्यते । / तत्प्रसद्य * सटीका * समाख्याहि । तत् श्रुतौ कौतुकं महत् । / 1 / / देव्यप्यवादीत्-प्राणेश ! पश्य पुरतः कथमेष नद्यां । दाहितिक्लमभरं * ॥ 163 ॥ an Education Internasions For Personal & Private Use Only
Page #173
--------------------------------------------------------------------------
________________ उपदेशः * सहतेऽतिदुःस्थः / / तच्चेदमुं सुखजुषं कुरुषे तदानीं / का न्यूनता भवति ते वद मत्पुरस्तात् / / 1 / / ततो राजा - प्र.22 * तमानाय्याहस्म-भो भद्र ! कथ्यतां कस्त्वम् ? किं नाम तव विद्यते ? / / किमेवं भवतात्यंतं / क्लेशावेशोऽन-* नृपण दत्तः श्रेष्ठिने * भूयते ? // 1 // सोऽप्यूचे-देवाहमिह वास्तव्यः / श्रेष्ठी मम्मणसंज्ञकः // वृषभद्वयसंप्राप्तौ / प्रयासोऽयं * विधीयते / / 1 / / नृपोऽप्यलपत्-भो भद्र ! तव यावंतो / गवेष्यन्ते धुरंधराः / / यच्छामि तावतोऽहं ते / तत् / * क्लेशस्त्यज्यतामयम् / / 1 / / मम्मणोऽप्यगृणात्-राजंस्त्वया मदृषयोः / स्वरूपं नाऽवगम्यते / / यदित्याद्यैर्महाक्लेशै-* * द्रव्यजातमुपार्जितम् / / 1 / / निरमायि मया तेनो-क्षको रत्नपरः पुनः / / न्यूनस्तिष्ठति तत्पूत् / श्रम एवं वितन्यते / // 2 // भूपोऽपि तत् श्रुत्वा विस्मितः स्माह-श्रेष्ठिंस्तौ सौरभेयौ स्वौ / परिदर्शय नो यतः / / प्रागनीक्षितवस्तूनां / / * प्रेक्षणे कौतुकं महत् // 1 // स्वामिन्महाप्रसाद इत्युदीर्य स कदर्यधुर्यश्चेल्लणया सह महीशं स्ववेश्मन्यानीय तौ * * नानारत्नमयौ वृषभौ न्यभालयत्, भूपालोऽपि तावालोक्य तं प्रत्येवमादिशत्-श्रेष्ठिन् मे मणिकोशे / * नास्त्येतत्सदृशमेकमपि रत्नम् / / तस्मात्तवैव भवति / द्वितीयवृषभपूरणे पटुता / / 1 / / किंत्वेतैः किल काष्ठैः / * * पूरयितुं न त्वमप्यलंभूष्णुः / / तत्कथय कथं भवता / पूरयितव्यो वृषो भावी // 2 / / मम्मणोऽप्यभणत्-देवात्रार्थे / बहूपायाः / प्रारब्धाः सन्ति यन्मया / जलस्थलपथेष्वेके / प्रहिता व्यवहारिणः / / 1 / / एके गजाश्वानयन हेतवे * प्रश्नो. * पुनरेकके / नियुक्ता गृहकर्तव्ये / धनधान्यादिसंग्रहे / / 2 / / युग्मम् / / नृपोऽप्यवदत्-यद्येवं भद्र ! तत्किं त्व-* सटीका मस्मिन् जनविगर्हिते / / काष्ठाद्याकर्षणोपाये / विलग्नोऽसि निरर्थकम् / / 1 / / सोऽप्याख्यत्-स्वामिन् श्रमसहं // 14 // olemation For Personal & Private Use Only
Page #174
--------------------------------------------------------------------------
________________ कुगति * देहं । मामकीनं समस्त्यतः ॥ व्यापारांतररहितो-'दोऽपि प्राआरब्धवाहनम् ॥ 1 ॥ भूपोऽप्यभाषत-भद्रेतावति * प्र.22 * वित्तेऽय-मुपायस्तव नोचितः । / यतो भोगवियुक्तेन । धनेन न धनी भवेत् । / 1 / / यदुक्तं यदि भवति धनेन * मम्मणस्य * धनी । क्षितितलनिहितेन भोगरहितेन ॥ तस्माद्वयमपि धनिन-स्तिष्ठति नः कांचनो मेरुः ॥ 1 / / तस्मादुप गमनम् * मुंश्वार्थं । दानं यच्छ यथारुचि । / किमेतयोक्षपूर्त्या ते । प्रयोजनवियुक्तया ॥ 2 ॥ मम्मणोऽप्यभाणीत्-राजन् * * जानामि किंत्वेवं । कर्तुं नाहं प्रभुर्यतः । / अन्यो दत्ते च भुंक्ते च । मम तूर्व्यरुचिर्भवेत् । / 1 / / उक्तं च-किविणु * * पुच्छइ अन्न किविणस्स । कै भाइय दुम्मणऊ मग्गियं तुमादिन्नु कस्सइ ? नेउ भाइय दिन्नुमै अवरु देइ मौ 7 हियौ फुट्टै । तस्सुदियंतौ पिक्खि करिलंघणवारिकारौ । अहवा भाइय तिणि समै संवौयासेणि भेउ । / OM * अतोऽमुं सुरभीसूनुं । यावत्पूर्णीकरोमि न । / तावद्भोगे च दाने च । पटु स्यान्न मनो मम । / 2 / / नृपोऽपीत्याकर्ण्य * चेल्लणामूचे हे देवि ! यदवादीस्त्व-मयं दुःस्थस्तदस्य तु ॥ दृष्टा लक्ष्मीरतोऽसौ हि । कदर्याणां शिरोमणिः ॥ 1 ॥ असंतोषवतां मुख्यो । मूर्खाणां परमो गुरुः । / तथा चानुपदेश्याना-मग्रणी दुःखिनामपि ॥ 2 ॥ युग्मम् ॥ * * इत्युक्त्वा श्रेणिकनपो देव्या सह स्वगृहमगात. मम्मणोऽप्यसंतोषवशाहरिद्रितलां कलयन द्वितीयमपि व पूर्णीकृत्य सर्वत्राप्राप्तयशाः कुगतिमसाधयत् । इत्थं कथां मम्मणनैगमस्य । श्रुत्वा न दारिद्यनिभे स्वचित्तम् । / * प्रश्नो. भव्या ! असंतोषविधौ विधेयं । चेत्साधुवादे भवतां मनीषा । / 1 / / सटीका ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ दारिद्यरूपाऽसंतोषे मम्मणश्रेष्ठिकथा । * ॥ 165 ॥ * A ducation intemational Sona&Private Use Only
Page #175
--------------------------------------------------------------------------
________________ प्र.23 याञ्चा कारणम् * दारियरूपाऽसंतोषवैषयिकी मम्मणश्रेष्ठिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यस्त्रयोविंशं प्रश्नमाहप्र. 23 - किं लाघवम् ? व्याख्या-हे भगवन् ! किं लाघवं लघुत्वम् ? इति प्रश्ने शिष्येण कृते गुरुरपि * लघुत्व * तदनुयायि त्रयोविंशमुत्तरमाह-याचा, व्याख्या-हे वत्स ! त्वं धन्योऽसि, कृतपुण्योऽसि, परोपकारकरोऽसि, * * प्रार्थकवत्सलोऽसि, दानेन कल्पद्रुमकामधेनुचिंतामणिसमोऽसीत्यादिपटुचटुघटनाऽऽनयनेनाऽन्वहमहं त्वधन्य । * आजन्मदारिद्मसमुद्रमग्नः कृपापात्रमित्यादिदीनत्वसूचकवचोभंग्यान्यपार्श्वदर्थप्रार्थनं याचा । यद्यपीह नीचजनो के * चितव्यवसायेनाप्युत्तमस्य लाघवं स्यात्तथाप्यनया याञ्चया ततोऽप्यधिकतरं लघुत्वमाप्नोति । उक्तं च-* तावत्सत्यगुणालयः पटुमतिः साधुः सतां वल्लभः । शूरः सच्चरितः कलंकरहितः कान्तः कृतज्ञः कविः । / दक्षो * धर्मरतः कुलोन्नतिकरः सूर्यप्रभावः प्रभु-र्यावन्निष्ठुरवज्रपातसदृशं देहीति नो भाषते । / 1 / / अत्रार्थे दुर्गतकथा, * * तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे कुसुमपुरं नाम नगरं, यत्र चित्रकुसुमाद्भुतगंधा-घ्राणहृष्टमनसो * भ्रमरौघाः ॥ भान्ति गुंजितरवेण जनानां । सद्गुणान् प्रकटयन्त इवौच्चैः । / 1 / / तत्र धनदो नाम सार्थवाहः, - - गृहांगणे यस्य न मानवानां । न वाहनानां न धनादिकानाम् । / कोऽपि प्रमाणं प्रविधातुमीशे । यथा पयोधैर्लहरी- प्रश्नो . भराणाम् । / 1 / / तस्य धनेश्वरी नाम भार्या, या जलधरमालेव । सदापूरितबहुतरकामा । निजदानानंदित- सटीका * दयितस्वांतमयूरा श्यामा । / 1 / / तस्याः पत्या समं भोगाननुभवत्याः कदाचित्कुक्षौ कोऽप्यकृतसुकृतो जीवोऽवातरत् । * ॥ 166 ॥ Ww.Sinebryong
Page #176
--------------------------------------------------------------------------
________________ ******* तदभाग्योदयादखिलाऽपि कमला पलायिता, यतः - अशाश्वतान्यनित्यानि । सर्वाणि दिवि चेह च । / सुराऽसुरमनुष्याणा-मृद्धयश्च सुखानि च ॥ 1 ॥ ततः कियत्सु दिनेषु गतेषु पिताप्यंतकांतिकमगात्, यदुक्तं-कोऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः । स्त्रीभिः कस्य न खंडितं भुवि मनः को नाम राज्ञां प्रियः ॥ कः कालस्य न गोचरांतरगतः कोऽर्थी गतो गौरवम् । को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥ 1 ॥ तन्माताऽपि तादृग्वित्तपतिविपत्तिदुःखिता जातमात्र एव तस्मिन् परभवमवाप । अहो ! अचिंत्यं हतविधिविलसितम् ! उक्तं च- विहिणो वसेण कज्जं । जयंमि तं किं दारुणं पडै । / जं न कहिओ न सहिओ । न चेव पच्छाइओ तरै । / 1 / / ततो विपन्नपितृकं धूलिधूसरशरीरं दुःखलतालवालं तं बालं वीक्ष्य जनो दुर्गत इति तदभिधां व्यधात् । ततो विधिवशादपालितोऽपि स परालये कोकिल इव वृद्धिमाप्नुवन् कथमपि भिक्षावृत्याजीविकां कुर्वन् कष्टेन समयं गमयन्नन्यदा' चिंतयत्- अहह कुलक्षयकालो । जननीगर्भे तुषार इव तापे । / किमिति न जगाल यद्वा । किं न मृतो जातमात्रोऽपि ॥1॥ अथवा किं मम जीवित- फलं यदन्यालयेषु दीनमुखः । वितर वितरेति याञ्चां । लाघवजननीमहं कुर्वे ॥2॥ तद्वरमेव हि मरणं । न पुनरेषाऽखिलगुणगणलतासु ॥ दंभोलिदंडधारातुल्या याञ्चा भृशं विहिता ॥3॥ जै धणु णुदौ विहिवसिण पियववसाइ विलग्गि । अंचलु उडिमसजनहरि वरि मरि तोइ ममज्जि । / इति ध्यात्वा स ततः स्थानात्पुराद्वहिरेत्या'' सन्नस्थं गगनाग्रजाग्रशृंगं कमपि गिरिं हरिवदारुह्य यावत्पिपतिषुरभवत्तावत्तद्भाविशुभकर्मप्रेरितो दमसाराभिधः साधुरेत्य तत्पुरः proce - bho bhadra ! mA mA mA / kRthA For Personal & Private Use Only pra. 23 durgatakathA prazno. saTIkA // 167 //
Page #177
--------------------------------------------------------------------------
________________ ******** K*** वृथाऽद्रेरितः पतनमथ चेत् । / पतसि तथापि तवाऽऽलं । दुःखं यदीरितं मुनिभिः ॥ 1 ॥ विषभक्षणेन सलिला - नलविशनेनाऽद्रिशृंगपतनेन ॥ क्षुत्तृड्व्यथया रज्जु - ग्रहणेनाऽकांडभीत्या च ॥ 2 ॥ जीवा मृत्युं प्राप्ता । व्यंतरपदवीं प्रयान्ति तुच्छसुखाम् । / तत्रापि हि यदि मनसोऽध्यवसायो बोभवीति शुभः ॥3॥ युग्मम् ॥ तद्विरम विरम वेगा-दस्मादपमृत्युतो जिनोद्दिष्टम् ॥ व्रतमंगीकुरु चेत्त्वं । वांछसि दुःखावली - विलयम् ॥4॥ इति सदुपदेशं निशम्य दुर्गतो गिरिशृंगादुत्तीर्य मुनिवर्यमानम्य च व्यजिज्ञपत् - श्रमणवृषभ ! साधु बोधितोऽहं । वितर विधाय दयां ममाऽऽशु दीक्षाम् । / न हि भवति यथा कदापि दुःखं । भवति च शर्म कुकर्म-मर्मभेदि ॥1॥ यतिरप्युपबृंहणापूर्वं तं दीक्षयित्वा द्विविधां शिक्षां शिक्षयित्वाऽन्यत्र विजहार । दुर्गतर्षिरपि तादृक्कुकर्मक्षपणाय तत्रैव विचित्रं तपः कुर्वाणः क्रमेणाऽक्षयपदमासदत् । इति दुर्गतस्य सुधियश्चरितं । विनिधाय कर्णकुहरांतरे सदा । / परियाचनं त्यजत येन भवेन्न । भवे कदाचिदपि वोऽत्र लाघवम् ॥1॥ / / इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ लाघवहेतुयाञ्चायां दुर्गतकथा ॥ लाघवहेतुयाञ्चावैषयिकीं दुर्गतकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यश्चतुर्विंशं प्रश्नमाह प्र. 24- किं जीवितम् ? व्याख्या - हे भगवन् ! किं जीवितं प्राणितव्यम् ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि चतुर्विंशमुत्तरमाह - अनवद्यं, व्याख्या - हे वत्स ! नास्त्यवद्यं दूषणं यत्र तदनवद्यं, आस्तां तावज्जीवन् पुमान्, किंतु परभवगतोऽपि निरवद्यजीवितो जीवन्नेव, अवद्यजीवितस्तु जीवन्नपि मृत एव, यदुक्तं प्र. 24 जीवितं अनवद्यम् प्रश्नो. सटीका 1198211
Page #178
--------------------------------------------------------------------------
________________ कथा * जीवंति चिय वुच्चंति । सुद्धसीला मयावि जियलोए । जीवंतावि मयच्चिय । जीवा सीलेण परिहीणा । / 1 / / * प्र.24 अत्रार्थे आरोग्यद्विजकथा, तथाहि आरोग्यद्विज - इहैव जंबूद्वीपे द्वीपे भारते वर्षे उज्जयिनी नाम नगरी, कामं कुलीनाः सुमनोमनोज्ञाः । स्वच्छायया मैं * द्योतितदिग्विभागाः । द्विजेषु विश्राणितसत्फलौघा । द्रुमोपमा यत्र वसंति सन्तः ॥ 1 / / तत्र देवगुप्तनंदानामानौ के दंपती. यौ जिनेंद्रपदपजनसत्कौ । विश्ववैरिनिभपापविरक्तौ ॥ सर्वपौरपरिपरितकामौ । नो कदाचिदपि । * संश्रितवामौ । / 1 / / तयोरनिर्दिष्टनामा सूनुः, आबालकालादपि यस्य नाना-रोगैः पराभूततरांगयष्टिः । / पूर्वं । * पितृभ्यामकृताभिधस्य । व्यधायि रोगीत्यभिधा जनेन । / 1 / / एकदा कोऽपि मुमुक्षुर्भिक्षार्थं तद्वेश्मन्यविशत्, ततो * देवगुप्तविप्रेण सुतं तत्पादयोः पातयित्वेत्यभाष्यत-भगवन् प्रसद्य रोगो-पशमोपायं वदाऽस्य मम सूनोः । / * साधुरप्यभ्यधात्-भद्र ! मुमुक्षोभिक्षा-यातस्य न सांप्रतं कथनम् । / 1 / / ततो यतिः प्राशुकं भक्तमादायोपाश्रयमयासीत्, * देवगुप्तोऽपि सपुत्रो मध्याह्ने मुनिवंदनायोद्यानमागतो नतिपूर्वं पूर्ववदपृच्छत् । मुनिरपि जगौ-विप्र ! पापाद्भवेद् * में दुःखं । सुकृतादपि याति तत् । / यथा स्वच्छांभसा वासः । क्षालितं विमलीभवेत् । / 1 / / तदेवं विदुषा जैनो । धर्मः OM * शर्मनिबन्धनम् । / विधातव्यः प्रयत्नेन । पर्याप्तमपरेण तु ॥ 2 / / इत्याऽऽकाऽर्हद्धर्ममादाय पितापुत्रौ गतौ गेहं, के पर्यपालयतां चाऽविकलं गृहिधर्मं, अचिंतयदन्यदा नंदानंदनः-धारिज्जइंतो सायरोवि । कल्लोलभिन्नकुलसेलो । प्रश्नो. * न उ अन्नजम्मनिम्मिय-सुहासुहो दिव्वपरिणामो । / 1 / / अतोऽसौ नाकरोदौषधादि, तितिक्षतेस्म सम्यग् रोगव्यथां, * सटीका * न तु तद्व्यथितो दीनतां चाभजत्, भवन्ति सन्तः संपदि विपदि च समाः, उक्तं च-उदेति सविता ताम्र-स्ताम्र * ॥ 169 ॥
Page #179
--------------------------------------------------------------------------
________________ **** एवास्तमेति च । / संपत्तौ च विपत्तौ च । महतामेकरूपता ॥1॥ एकदा शक्रः सदस्येवमवादित्-जीवितव्यमहो श्लाघ्यं । देवगुप्ततनूभुवः । / सावद्यां यश्चिकित्सां हि । मनसापि न कांक्षति ॥1॥ तत ईदृगिंद्रगिरमश्रद्दधानौ कावपि सुरौ वैद्यरूपीभूय देवगुप्तसुताभ्यासमेत्येत्यवोचतां - धीमन् ! प्रगुणयावस्त्वां । कुरुषे भेषजं यदि । / देवगुप्तप्रसूरप्यभणत्-हे वैद्यौ वदतं तावत् । कीदृशं हि तदौषधम् ? ॥ 9 ॥ देवावप्यूचतुः - भद्रादिमे निशो यामे कार्यं मध्ववलेहनम् । / तथा च चरमे जीर्ण - मदिरापानपूर्वकम् ॥1॥ भोक्तव्यं कूरमाकंठं । नवनीतपलान्वितम् । / यथा तवांगे रोगाणां । क्षयो भवति वेगतः ॥ 2 ॥ युग्मम् । देवगुप्तसुतोऽप्याहस्म-वैद्यावात्तव्रतव्रातोऽमीषामाचरणं कथम् । / करोमि यस्मादेतेषु । जीवोत्पत्तिक्षयौ स्मृतौ ॥1॥ यदाह - मद्ये मांसे मधुनि च । नवनीते तक्रतो बहिर्नीते । / तद्वर्णाः सूक्ष्मजीवा । उत्पद्यंते विपद्यते च ॥ 1 ॥ पुनः सुरावूचाते - मूढ ! जानीव आवाम - प्येवं किंतु यथा तथा ॥ स्वांगं रक्ष्यं भवेत्पश्चा-प्रायश्चित्तं समाचरेः ॥1॥ यदागमः - सव्वत्थं संजमं संजमाओ अप्पाणमेव रक्खिज्जा ॥ मुच्चै ऐवायाओ । पुणो विसोही न याविरई ॥ 1 ॥ विप्रभूरप्यभाणीत् - वैद्यौ विधेया शोधिश्चे-त्पश्चादप्यधुना तु सा । / तत्किं न कार्या यन्मन्ये । भद्रादस्पर्शनं वरम् ॥1॥ एवं पितृस्वजनभूजानिप्रभृतिभिरुक्तोऽपि स यावन्न मन्यतेस्म, तावत्तौ सुरीभूय मुदिताविति जगदतुः - नंदानंदन ! धन्यस्त्व-मनिंद्यं तव जीवितम् । / यस्य ते कुरुते श्लाघा - ममराधीश्वरोऽपि हि ॥1॥ इति प्रशंसामासूत्र्य तं द्विजांगजं नीरुजं विधाय तौ विबुधौ विबुधावासमासादतुः, हृष्टाः पित्रादयः, प्रबुद्धाश्च तादृग्धर्ममाहात्म्यदर्शनाद्बहवो भव्याः, तदादि sa For Personal & Private Use Only Mi Mi Mi Mi pra. 24 धर्ममाहात्म्य दर्शनाप्रबुद्धा भव्याः प्रश्नो. सटीका ॥ 170 ॥
Page #180
--------------------------------------------------------------------------
________________ * विप्रभूरारोग्यद्विज इति नाम प्राप्र, क्रमात्पालितव्रतोऽनिन्दितजीवितोऽभवत्सुखभाक् । इत्थं मनुष्या निजकर्णपाली-* प्र.25 * मारोग्यविप्रस्य कथां प्रणीय । / प्रवर्तितव्यं भुवि तद्वदेव । भवद्भिरप्याशु यथाऽऽप्यते शम् । / 1 / / जाड्ये ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तावनवद्यजीविते आरोग्यद्विजकथा । / पुण्डरीक कथा ___ अनवद्यजीवितवैषयिकीमारोग्यद्विजकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः पंचविंशं प्रश्नमाह प्र. 25 - किं जाड्यम् ? व्याख्या हे भगवन् ! किं जाड्यं मूर्खत्वम् ? इति प्रश्ने शिष्येण कृते गुरुरपि मैं * तदनुयायि पंचविंशमुत्तरमाह-पाटवेऽप्यनभ्यासः, व्याख्या-हे वत्स ! पाटवेऽपि प्रज्ञोल्लेखेऽपि अनभ्यासो है निद्रादिना द्विसंध्याऽऽवश्यककरणनमस्कारस्मरणदेववंदनविनिर्माणप्रत्याख्यानविधानधर्मशास्त्रादिपठनपाठनादिषु * * अनुद्यमः, उद्यमे हि अमीषामवगमो, नानभ्यासेन, यदुक्तं-नानुद्योगवता न च प्रस्वपता मानं न चोत्कर्षता । * नालस्योपहतेन नान्यमनसा नाऽऽचार्यविद्वेषिणा ॥ न भ्रूसंगकटाक्षविस्मितमुखीं सीमंतिनी ध्यायता । लोके * * ख्यातिकरः सतां बहुमतो विद्यागुणः प्राप्यते । / 1 / / अत्रार्थे पुण्डरीककथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे ब्रह्मपुरं नाम नगरं, भो भव्या मनुजाः प्रमादमदिरां दूरे परित्यज्यतां । * * सप्तक्षेत्रनियोजनेन सफलीकार्या भवद्भिस्त्वहम् । / नो चेत्स्यां न हि निश्चलेति कमला यत्रात्मनश्चापलं । प्रश्नो. वातोद्भूतगृहध्वजापटमिषादाविष्करोत्यन्वहम् । / 1 / / तत्र सुनंदो नाम श्रेष्ठी, यः पौरवर्गेषु सदा गरिष्ठः । * सटीका * सिद्धांततत्त्वावगमे पटिष्ठः । / सर्वांगिसाधारणसागरिष्ठः । सद्धर्ममार्गाचरणैकनिष्ठः । / 1 / / तस्य धन्या नाम * ॥ 171 ॥
Page #181
--------------------------------------------------------------------------
________________ * पत्नी, यस्या हंस्या इव विमले । सुकृतसरोवरतीरे ॥ अरमत चेतो नत्वेनः-पंकिलनड्वलनीरे । / 1 / / तयोः * प्र.25 * पुंडरीको नाम सूनुः, प्रावर्तत शैशवतस्तथा यो-'ध्येतुं यथा स्वल्पतरैरहोभिः । / कलाकलापं कलयांचकार । - मोहराजस्य निःश्वासः * यद्वा किमभ्यासवशान्न हि स्यात् ॥ 1 ॥ सोऽन्यदा विशेषशास्त्राणि पिपठिषुः कस्यापि साधोः सविधमेत्य । * नत्यनंतरमित्यूचे-मुने कलानां सर्वासां । श्रूयते कुत्र विस्तरः । / यतिरप्याहस्म-आसां संख्या महाभागां-गेषु पूर्वेषु के * चोच्यते ॥ 1 ॥ पुंडरीकोऽप्यूचे-मुनेंगानि तथा पूर्वा-ण्यपि स्युः कतिधा वद । / साधुरप्यभ्यधत्त-भद्र गत्वा गुरून * * पृच्छ । यद्यस्त्याकर्णनस्पृहा । / 1 / / ततस्तेन गत्वा पृष्टा नतिपूर्वं गुरवः, तैरप्युक्ता द्वादशांग्याः संख्या । तदनु । * तदध्ययनायोन्मनाः पुंडरीको गुरून् व्यजिज्ञपत्-पूज्याः पाठयताऽलं मां । द्वादशांगी सविस्तराम् ॥ * गुरवोऽप्यवदन्-वत्सोपात्तव्रता एव । पाठ्यंते गृहिणो न तु । / 1 / / पुण्डरीकोऽप्यब्रवीत् यद्येवं भगवंस्तर्हि । * श्रामण्यमपि यच्छत । / सूरयोऽप्यूचिवांसः-नन्वेवं यदि तन्मंक्षु । पित्रादीन्युत्कलापय । / 1 / / ततः पुण्डरीकः + पित्रादीननुज्ञाप्याग्रहीद्गुरुपार्श्वे दीक्षां, शिक्षतिस्म द्विधामपि शिक्षामध्यैष्टाल्पैर्दिनैदशांगीम् । / * इतश्च परित्यक्तगीतनृत्यतांबूलेन सभासीनेन मोहराजेनाऽत्यंतं निश्वसितम् । ततः संभ्रांताः सभ्यास्तमेव* मवोचन्- देव ! त्रिजगतीजंतु-जातपालितशासन ! ॥ अदृष्टपूर्वकं खेद-कारणं किमिदं वद ॥ 1 / / मोहोऽपि * प्रश्नो. * करतलेन भालमाहत्याहस्म-हंहो सदागमोऽस्माकं । सदैव परमो रिपुः । / आचकर्ष निगोदाख्य-कोशतो जीव-* सटीका मेककम् । / 1 / / क्रमेण ग्राहयामास । मर्माणि सकलान्यपि । / ग्राहयिष्यति चान्यानप्यहो ra ॥ 172 ॥ s Jan Education Interations
Page #182
--------------------------------------------------------------------------
________________ युग्मम् ॥ अतः स दुष्टोऽस्मद्वंश-प्रलयाय भविष्यति । न च तं कमपीक्षे य । एनं विघटयिष्यति ॥ 3 ॥ ततस्तेषु मौनिषु विशिष्य सखेदं स्वामिनं वीक्ष्याऽऽलस्यवैकल्यांगभंगजृंभामुखमोटनाऽस्मृत्यादिपरिच्छदा निद्रा वामपार्श्वादुत्थाय प्रांजलिरालपत्-देव ! त्रिजगदस्तोकलोकवंद्यपदांबुज ! किमेव क्रियते चिन्ता । निर्देशो मे प्रदीयताम् ॥ 1 ॥ मोहोऽप्याहस्म-भद्रेऽस्ति पुण्डरीकर्षिः । सदागमसमन्वितः । चारित्रराजराजस्य । सेवनं तनुते न मे ॥1॥ अतंस्तथा कुरु यथा । सोऽस्माकमिह सेवनम् ॥ करोति यस्मात्ते भृत्याः । श्लाघ्या ये स्वामिनो हिताः । / 2 / / निद्राप्यवादीत् - स्वामिन्नेकाकिनोऽमुष्य । भ्रंशे का कथ्यते कथा ॥ यत्पुरापि मयानेके । महात्मानो विडंबिताः । / 1 / / यदागमः - जे उवसंता मणनाणिणो य मैसुयजुया य चरणाओ ॥ भंसियपुव्वा तेसिं । संखंपि न कवि जाणइ ॥ 1 ॥ मोहोऽपि व्याहरत्-वत्से ! धन्योऽस्म्यहं यन्मे । सैन्ये सन्ति भवादृश्यः । जगत्त्रयजिगीषायां । सबला अबला अपि ॥9॥ तद्याहि मंक्षु मंक्षु त्वं । साध्यं साधय निश्चितम् ॥ यतोऽयं समयः काल-क्षेपं न सहतेतराम् ॥2॥ ततोऽवाप्ततांबूला गताऽऽलस्यादिपरिकरा निद्रा पुण्डरीकचतुर्दशपूर्वभृदभ्यर्णं, संक्रमयांचक्रे च पूर्वमेवालस्यं तद्देहे, तद्वशवर्ती पुण्डरीको न पठति न गुणयति, नवरं सुखयत्यात्मानं, एवं गतेषु कियत्सु दिनेषु स्थविरैः कथमपि संप्रेर्योपवेशितोऽध्ययनाय पुण्डरीकः, ततः प्रहितो निद्रया शेषः स्वीयो वैकल्यादिपरिच्छदः, तद्व्याप्तः सन् पुण्डरीकः पृष्ठं मोटयति, ऊद्धर्वीकरोति बाहू, भनक्त्यंगुरीः, भूताभिभूत इव सर्वतो निःक्षिपति पदाद्यंगानि, वक्रयति वक्त्रं, निद्रया च गले गृहीतः पतत्यधस्तात्, तदेवं सर्वैरप्यालस्याद्यैरधिष्ठितस्य पुण्डरीकस्य For Personal & Private Use Only pra. 25 मोहानुमत्या सपरिवार निद्रागमनम् प्रश्नो. सटीका ॥ 173 ॥
Page #183
--------------------------------------------------------------------------
________________ * भणतामपि स्थविराणां पुरो न निरगादेकमपि मुखादक्षरं, तदनु निशि स्वयं निद्रयाक्रांतः संस्तारकं विनापि यत्र * प्र.25 * तत्र वा भूतले विसंस्थुलं पतितः काष्ठखण्डवदचेतनीभूतः पुण्डरीकः शेते यावदहर्मुखं, आवश्यकेऽपि के निद्राग्रस्त सकष्टेनोत्थाप्यते स्थविरैः, एवमन्यस्मिन्नहनि मुनिभिः समीपीभूय स उर्वीकृत्य श्रुतं परावर्तयितुमारभ्यते, ततः - पुण्डरीक स्थितिः पुनर्निद्रयांधीकृत्य स तथा पातितो यथा तस्य जानुनी भग्ने, रगडितं, कूपरद्वयं, स्फुटितं शिरः, एवमनयावस्थया । * भग्नांगोऽपि स यावत्किमपि नोवाच तावन्मौनमाधाय तस्थुवृद्धाः, ततोऽत्यंत निद्रया मुद्रितः स प्रतिक्रमणादि* क्रियाकालेऽपि नानावकत्रविकारैर्विचित्रै-र्नेत्रभंगैर्विविधैः पादविक्षेपैर्नर्त्यमानश्चकार सकलजनप्रेक्षणीयमात्मानं, * * आनयामास वशिनामपि स्फुटित्वा हास्यं, जनयतिस्म ज्ञाततत्त्वानामपि किमेतदिति विस्मयं, तदेवं निद्रया * वशीकृतस्य तस्य शास्त्राण्यपरावर्तमानस्य सछिद्रकरतलगतजलवद्विगलतिस्माऽऽगमः, विसस्मरुश्च * ततो यथा यथास्य सूत्रं भ्रश्यति तथा तथा स निराकांक्षीभवन्निद्रासुखमज्ञानादमृतमिव मन्वानो यथा निशि तथा * दिवापि निर्भरं पतितोऽस्वपत्, यावदस्य विस्मृतं सर्वमपि श्रुतं, ततो गुरुभिरभिहितं-हे वत्स पुण्डरीकर्षे । * त्वमुत्साहेन तादृशा । / सिद्धांताध्ययनायैव-मुररीकृत्य संयमम् । / 1 / / तादृशेन च कष्टेना-भ्यासेनापि च तादृशा । / * माऽमापवर्गश्री-करं जिनवरोदितम् । / 2 / / श्रुतरत्नमधीत्येदं । दुर्गदुर्गतिकारणे ॥ निद्रासुखलवमात्रे । परिहारयसे * प्रश्नो. वृथा । / 3 / / त्रिभिर्विशेषकम् । / पुण्डरीकोऽप्येवमाकोचे-पूज्याः सुस्वाप कः किंतु । जनो जल्पत्यसंगतम् ॥ सटीका * यत एतावदेतावत् कल्येऽपि गुणितं श्रुतम् । / 1 / / गुरवोऽप्यचिंतयन्-अहो अस्याऽपरा काऽपि । प्रकृतिः ॥ 17 ॥ For Personal & Private Use Only
Page #184
--------------------------------------------------------------------------
________________ K******** समभूद्यतः । अपह्नुतेऽध्यक्षमपि । न सत्यमपि जल्पति ॥1॥ एकदा स विषघारित इव गुरुतरप्रहारमूर्च्छित इव महतापि हि शब्देन शब्दमयच्छन् दिनेऽपि स्वप्नान् पश्यन्नसंबद्धं जल्पन्निर्भरं शयानो गुरुभिः कथमपि बहुधा शब्दैः प्रबोध्यैवमभ्यधायि - हे पुण्डरीकसाधो त्वमेवं वदसि नः पुरः । / यन्नाहं स्वपिमि व्यक्तं । तत्किमेतद्विभाव्यते ॥1॥ पुण्डरीकोऽपि जगौ-पूज्याः किमेतद्यत्सुप्तोऽस्त्यसाविति वृथा भ्रमः ॥ यतोऽधुनापि गुणय- न्नभुवं श्रुतमुच्चकैः ॥1॥ केवलं निश्चलीभूय । सूत्रार्थं परिभावये । / यदा तदा प्रसुप्तोऽय - मिति जायते वो भ्रमः ॥ 2 ॥ इत्यादिमृषाभाषिणं पुण्डरीकं ज्ञात्वा विरक्ता गुरवः, ततः साधुभिरप्युपेक्षितः स द्वेषमुपागच्छत्, तदनु दूरीभूतोऽस्मात्सदागमः, प्रणष्टः सद्बोधः, दूरादपि दूरमाश्रितश्चारित्रधर्मः, गता सर्वविरतिः, किं बहुना ? अनश्यत्सम्यग्दर्शनमपि । ततो मिथ्यात्वाद्यैरेकत्रीभूय प्रांते पुण्डरीको निद्राघुरघुरके क्षिप्तो नीतः पुनरपि निगोदे । अहह पाटवेऽप्यनभ्यासः पाश इवानर्थकृत्, तदनुस बहुतरं भवं परिभ्रम्य सेत्स्यति ॥ इति जना विनिशम्य सुनंदभू-चरितमागमपाठविधौ भृशम् ॥ परिमुञ्चत पाटवे । सति भवन्ति यथा कुशलानि वः ॥ 1 ॥ / / इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ पाटवाऽनभ्यासे पुण्डरीकसाधुकथा ॥ पाटवाऽनभ्यासवैषयिकीं पुण्डरीकसाधुकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः षड्विंशं प्रश्नमाह प्र. 26 - को जागरः ? व्याख्या - हे भगवन् ! को जागरो जागरुक ? इति प्रश्ने शिष्येण कृते gururapi For Personal & Private Use Only pra. 25 अनभ्यासः अनर्थकृत् प्र. 26 प्रश्नो. सटीका ॥ 175 ॥
Page #185
--------------------------------------------------------------------------
________________ * तदनुयायि षड्विंशमुत्तरमाह-विवेकी, व्याख्या हे वत्स ! तारतम्येनाऽधमतमाऽधमविमध्यममध्यमोत्तमोत्त-* प्र.26 * मोत्तमपुरुषविचारो विवेकः, तदर्थनिरूपिकाश्चेमाः कारिकाः-कर्माहितमिव चामुत्र । चाधमतमो नरः समारभते ॥ अखिल * इह फलमेव त्वधमो । विमध्यमस्तुभयफलार्थम् । / 1 / / परलोकहितायैव । प्रवर्तते मध्यमः क्रियासु सदा । / गुणेषु विवेकः * मोक्षायैव तु घटते । विशिष्टमतिरुत्तमः पुरुषः । / 2 / / यस्तु कृतार्थोप्युत्तम-मवाप्य धर्मं परेभ्य उपदिशति ॥ * प्रवरगुणः * नित्यं स उत्तमेभ्योऽप्युत्तम इति पूज्यतम एव ॥ 3 ॥ सोऽस्यास्तीति विवेकी विचारचतुरः । अत्रार्थे पुष्पशालसुतकथा, * तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे मगधदेशे गोर्वरको नाम ग्रामः, यत्र क्षेत्रोत्पन्नशाल्यादिधान्यै-र्धन्यैराज्यैः * त प्राज्यसद्धभाग्भिः । / दुग्धैर्मुग्धैः क्षीरजैः पिंडरूपै-र्लोकोऽस्तोकोऽप्येव भोज्यं विधत्ते । / 1 / / तत्र पुष्पशालो नाम * कौटुंबिकः, तस्य भद्रा नाम भार्या, तयोः पुष्पशालसुतो नाम सुतः, सर्वेऽप्येते निजं निजं कार्यं कुर्वन्तः - * प्रतिदिवसमहार्यं नेत्रोन्मेषनिमेष इवालं गमयन्ति स्म विशालं कालम् । कदाचित्पुष्पशालसुतः शास्त्राभ्यासं * * कुर्वन्नुपाध्यायादित्यशृणोत्-यथा द्रुमेषु कल्पद्रु-र्यथा गिरिषु मंदरः । / यथा samudreSvaMtyo'bdhiya'thoDuSu निशाकरः ॥ 1 / / चिंतामणिर्यथा रत्ने-ष्वमरेषु यथा हरिः । / मनुष्येषु यथा चक्री । भवेषु नृभवो यथा । / 2 / / यथा पक्षिषु - प्रश्नो. * पक्षींद्रो । हयेषूच्चैःश्रवा यथा । / यथा व्या षु शार्दूलो । यथा हस्तिषु हस्तिराट् । / 3 / / यथा कामगवी गोषु । * सटीका * यथांगेषु शिरो यथा । / शंखेषु दक्षिणावर्तः । प्रवरः परिकीर्त्यते । / 4 / / तथाखिलगुणेष्वेको । विवेकोऽतोऽमुना * ॥ 176 ॥
Page #186
--------------------------------------------------------------------------
________________ * नृणाम् । / इहलोकेऽद्भुता कीर्तिः । परलोके शिवश्रियः ॥ 5 ॥ पंचभिः कुलकम् । इति श्रुत्वा भाद्रेयोऽत्यंत प्र.26 * पितृभक्तोऽभूत्, न सीदन्ति सत्सु सुनिवेदितसदुपदेशाः । अन्यदा पित्रा सेव्यमानं ग्रामेशमालोक्य * विवेकि पुष्पशालसूळमृशत्-तातपादारविंदेभ्यो-'प्यसको तावदुत्तमः ॥ दृश्यते तदमुं सेवे । भक्तिव्यक्तिभरादहम् पुष्पशालसुत 3 प्रगतिः ॥ 1 ॥ इत्युल्लसद्विवेकस्तातमापृच्छय भद्रासूस्तमसेवत । कर्हिचित्स ग्रामाग्राणी राजगृहे कमपि प्रधानपुरुषं सेवमानः । * पुष्पशालसुतेनेत्यूचे-स्वामिन् क एष नव्येंदु-रिवानंदप्रदस्त्वया ॥ निषेव्यतेतमां तस्मा-निवेदय मदग्रतः ॥ 1 ॥ * सोऽपि तद्भक्तितुष्ट इत्यभाषिष्ट-भद्र ! श्रीश्रेणिकक्ष्माप-नंदनो धीमहानिधिः । नाम्नाऽभयकुमारोऽयं । * मंत्रीमंडलमंडनम् । / 1 / / ततः पुनरुत्पन्नविवेकः पुष्पशालसुतो ग्रामेशमनुज्ञाप्याऽभयकुमारमाराधयामास । अन्यदा * मंत्रीदुः प्रातः सदस्येत्य श्रेणिकनृपं प्रणमन् भाद्रेयेणाऽभिदधे-स्वामिन् क एष निःशेष-सामंतजनवंदितः ॥ * * हेमसिंहासनाऽऽसीनो यस्त्वयापि हि सेव्यते । / 1 / / अभयोऽप्यूचे-भद्र ! प्रसेनजिद्भप-वंशाकाशदिनेश्वरः ॥ * अवार्यवैर्यवैर्यालि-मौलिपालितशासनः । / 1 / / दुष्टनिग्रहकृच्छिष्ट-रक्षणैकविचक्षणः । / श्रीमान् श्रीश्रेणिकक्षोणि* पतिरेष पिता मम । / 2 / / युग्मम् । / ततः पुनरुन्मीलद्विवेको मंत्रिवरमापृच्छ्य स पुष्पशालबालः श्रेणिकं सिषेवे । / * इतश्च वैभारगिरौ गुणशीलकचैत्ये जलद इव भूलोकान् वागमृतेन प्रीणयन् गौतमादिपरिवारः श्रीवीरजिनः + प्रश्नो. * समवासरत् । श्रेणिकभूपालोऽपि वनपालमुखाद्भगवदागमनतपनोदयं श्रुत्वा विकसितमुखपद्मोऽभयकुमारादिनंदनैः + पुष्पशालसुतेन च सह वंदनार्थमगात् । परमेश्वरं नत्वा समुपविष्टे नृपादिजने भद्रासूरिति व्यजिज्ञपत्-सर्वंसहो । ॥ 177 ॥
Page #187
--------------------------------------------------------------------------
________________ Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi महाराज ! क एष जगतीतले । / भवतामपि यः सेव्य - पदपंकजयामलः ॥1॥ श्रेणिकोऽप्यभाणीत् - भो पुष्पशालां - गज ! सैष देवः । सुरेंद्रदैत्यनरेंद्रवंद्यः । सिद्धार्थपृथ्वीपतिवंशपद्म - गभस्तिमाली त्रिशलातनूजः । / 1 / / संसारवारांनिधिमध्यमज्ज-ज्जगज्जनोद्धारसुकर्णधारः । / अनाथनाथः शिवमार्गदर्शी । श्रीवर्धमानश्चरमो जिनेंद्रः ॥ 2 ॥ युग्मम् । / इत्याकर्ण्य भाद्रेयोऽपि दध्यौ - यदेष एव त्रैलोक्य - लोकाऽऽराध्यक्रमांबुजः । तदेनमेव संसेवे । परेषां किमु सेवया ? ॥ 1 ॥ इति विशिष्यजागरुकविवेकः पुष्पशालसुतो मगधाधिपमभ्यर्थ्य नमिविनमिवत्प्रथमजिनं चरमजिनं कृपाणपाणिरसेवत । भगवानपि तादृक्तत्सेवास्वरूपं विनिरूप्य आहस्म - भाविकल्याण ! नाऽस्माक - मेवं सेवा विधीयते ॥ किंतु नः क्रियते दीक्षा-कक्षीकारान्निषेवणम् ॥1॥ ततः स सर्वांगरंगद्विवेको श्रीवीरमानम्य सम्यक् कृताञ्जलिर्व्यजिज्ञपत्-परमेश्वर ! यद्येवं । तर्हि दीक्षां प्रयच्छ मे । यथा भवन्तमत्यंत - भक्त्या सेवे निरंतरम् ॥1॥ ततः स भगवता स्वहस्तेन दीक्षितः, शिक्षितश्चोभयशिक्षां, पुष्पशालसुतर्षिरपि भगवत्सेवापरः परिपालितनिरतिचारचारित्रः क्रमात्सुगतिमगच्छत् । इति पुष्पशालतनयस्य । चरितमनघं महात्मनः । / कर्णसारणिमुपनीय जनाः । सुविवेकजागरपराः स्थ सर्वदा ॥ 1 ॥ ॥ इत्याचार्य श्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ जागरुकविवेके पुष्पशालसुतकथा ॥ जागरुकविवेकवैषयिकीं पुष्पशालसुतकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः सप्तविंशं प्रश्नमाह प्र. 27 - का निद्रा ? व्याख्या - हे भगवन् ! का निद्रा प्रमीला ? इति प्रश्ने शिष्येण कृते gururapi For Use Only pra. 26 पुष्पशालबालस्य दीक्षा सुगतिश्च प्रश्नो. सटीका ॥ 178 ॥
Page #188
--------------------------------------------------------------------------
________________ Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi तदनुयायि सप्तविंशमुत्तरमाह - मूढता जंतोः, व्याख्या - हे वत्स ! जंतोः प्राणिनो मूढता अज्ञानत्वं यत इयमेवांगिनामनर्थकरी, उक्तं च- नातः परमहं मन्ये । जगतो दुःखकारणम् ॥ यदज्ञानमहारोगो । दुरंतः सर्वदेहिनाम् ॥ 1 ॥ अतो निद्रयेव मूढतयाधिष्ठितो मिथ्यादृग्वाचा विप्रतारितः प्रशस्तमपि हस्तगतं वस्तु त्यजति, ततोऽत्यंतं दुःखमनुभवति, अत्रार्थे मंदमतिविप्रकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे शीर्षपुरं नाम नगरं, यत्रेदूपलवप्र-प्रलसत्कपिशीर्षकदंबेन । / प्रतिदिनमुद्योतः । क्रियते दुग्धोदधितनयेन ॥1॥ तत्र मंदमतिर्नाम विप्रः, इतरप्राणिगणान्मुक्त्वा । प्रीतिभरेण विरम्य । / प्रियसुहृदयमिति । दारिद्यं सेवामतनोद्यस्य ॥1॥ तस्य कलहकारिणी गृहिणी, या राक्षसीवासमरौद्रभावा । या दंतुरा कोलवधूरिवालम् । / या काककांतेव कृशोरुयुग्मा । या पिंगनेत्रासुरवल्लभेव ॥1॥ तयोर्बहून्यपत्यानि, न कदाचिदपि निवृत्तिः । शीर्णं तार्णं कुटीरं, भग्नं कुड्यं, धूलिमयमजिरं किं बहूक्त्या ? यतः - तद्द्वेहे मुशलीव मूषकवधूर्मूषीव मार्जारिका । मार्जारीव शुनी शुनीव गृहिणी वाच्यः किमन्यो जनः । / क्षुत्क्षामक्लमघूर्णमाननयनैश्चोन्निद्रमूर्वीगतैः । कर्तुं वाग्व्ययमक्षमापि जननी डिंभैः समालोक्यते ॥1॥ एकदात्यंतं दारिद्योपद्रुतः स द्रव्यार्थं सिद्धपुरुषं सिषेवे, तेनापि तुष्टेन तस्मै षण्मासीसाध्यश्मशानोपवासब्रह्ममौनक्रियापूर्वं सप्रभावो मंत्रः प्रददे । सोऽपि तथैव पितृवने कृष्णचतुर्दशीनिशि मंत्रमसाधयत् । मंत्राऽधिष्ठायकोऽपि प्रीतः सन् प्रत्यक्षीभूय कंथापाणिरित्यूचे-गृहाण द्विजन्मन्निमां मंक्षु कंथां । विवर्णेति मास्म त्यजेर्जातु यस्मात् । प्रतिप्रातरेष त्वया For Personal & Private Use Only Jain Education Internationa ***** pra. 27 मूढतायां मंदमति विप्रकथा प्रश्नो. सटीका ॥ 179 ॥
Page #189
--------------------------------------------------------------------------
________________ क्क्*************** * झाट्यमाना । सहस्रार्धसंख्यानि रत्नानि दात्री । / 1 / / इत्युक्त्वा तस्मै कंथां दत्वा च स सुरस्तिरोधत्त । विप्रोऽप्यात्त-* प्र.27 * कंथस्ततःस्थानाट्यावृत्तः पुरप्रतोल्यामेतो लोकनेत्युक्तः-भूदेव ! भवतः शीर्षे । किमेतद् दृश्यते वद । / द्विजोऽपि * मूढविप्रकथा साहंकारमूचे-भो लोकाः सप्रभावेयं । दत्ता तुष्टेन नाकिना । / 1 / / जनोऽपि जगौ-मूढ ! श्मशानसत्केयं । गृहीता । * भवता गृहे । भवित्री मरकायातो । द्रुतमेनां परित्यज ॥ 1 ॥ इति वाग्भिः खटखटायितो भट्टस्तादृशीमपि है * कंथामुज्झाञ्चकार, अहो ! निर्भाग्यस्य स्वार्थघ्नी निद्रेव मूढता, साऽपि दैवतानुभावान्नभस्युत्प्लुत्य ययौ । स तु के - दीनास्यो गृहमेत्य सर्वमपि कंथास्वरूपं प्रियायै न्यवेदयत्, सापि निर्भाग्योऽयमिति पादप्रक्षालनपात्रेण शिरस्याहत्य र * तं मंदिरान्निरवासयत् । उपनयस्त्वयं-नगररूपो नृभवः, विप्ररूपः सांसारिकजीवः, कलहकारिणीरूपाऽविरतिः, OM * अपत्यरूपाः कषायाः भग्नवृत्तिरूपा असंतोषता, सिद्धपुरुषरूपः सुगुरुः, मंत्ररूपस्तदुपदेशः श्मशानरूपं * कार्पट्याद्यनुचितं (यत्यनुचितं पाठा.) स्थंडिलं, देवतारूपं सम्यक्त्वं, कंथारूपिणी देशविरतिः, रत्नपंचशतीरूपं * गुणवृंद, लोकरूपाः कुलिंगिनः, तद्वचोरूपाः कूपदेशाः, तैर्विप्रतारितः कंथारूपिणी देशविरतिं जीवस्त्यजति, * * तद्विहीनो दीनोऽविरतिरूपिण्या गृहिण्या पादप्रक्षालनपात्ररूपेणोत्तरगुणाऽपहारेण शिरस्ताडनरूपेण हिंसादिना * च गृहरूपचारित्र- धर्मान्निर्वास्यते । इति मंदमतेर्द्विजन्मनो । विनिशम्याऽत्र कथां विवेकिना । / शयनोपममूढतां * प्रश्नो. ऋ दृढं । त्यजत स्युर्न यथातिदुःखिताः । / 1 / / सटीका । / इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ निद्राप्रायमूढतायां मंदमतिविप्रकथा । / ... ॥ 180 // Vucation Interational Private Use One
Page #190
--------------------------------------------------------------------------
________________ निद्राप्रायमूढतावैषयिकी मंदमतिविप्रकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्योऽष्टाविंशं प्रश्नमाह प्र.28 कामलता प्र. 28 - नलिनीदलगतजललवतरलं किम् ? व्याख्या-हे भगवन् ! नलिनी कमलिनी, तस्या दलानी * दर्शनाक्षिप्तचेता + पत्राणि, तेषु स्थिता ये जललवा अंभष्कणास्तद्वत्तरलं चंचलं किम् ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायिक महेभ्यः * अष्टाविंशमुत्तरमाह-यौवनं, व्याख्या हे वत्स ! यौवनं तारुण्यं, यतस्तस्य त्रिचतुरहःस्थायित्वात्क्षणं विनश्वरत्वाच्च, * उक्तं च-यौवनं जलतरंगभंगुरं । जीवितं जलदजालसन्निभम् । / संगमाः कपटनाटकोपमा । / हन्त दुस्तरतरो * * भवोदधिः । / 1 / / अत्रार्थे कामलतावेश्याकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे विशाला नाम नगरी, चित्रजातिभिरनेकपैः सदा । दानरंजिततमालिमंडलैः । / मंडिता हरति कस्य नो मनो । विंध्यभूधरवनावनीव या । / 1 ॥ तत्र कामलता नाम वेश्या, वारांगनावर्गशिरः* शिरोमणि-श्चेतोभवाभिख्यमहीमहेशितुः । साम्राज्यसर्वस्वनिवेशनाकृते । या राजधानीव रराज जंगमा ॥ 1 ॥ * सान्यदा राजमंदिरान्निजगृहं यान्ती वाहिन्यारूढा परिवारवृता सर्वांगीणविभूषणा वरेण्यलावण्या दृष्टा हट्टस्थेन * * भोगदेवनाम्ना महेभ्येन, तद्दर्शनाक्षिप्तचेतसा च चिंतयांचक्रे-अहो अमुष्यास्तारुण्य-महो रूपमहो मुखम् । / अहो * नेत्रे अहो घ्राण-महो औष्ठावहो रदाः । / 1 / / अहो बाहू अहो पाणी । अहो वक्षोरुहावहो । / कटी किम्न्य्त्स्र्वेऽपि। प्रश्नो. * वपुषोऽवयवाः शुभाः ॥ 2 ॥ इति ध्यायतस्तस्य गता सा स्वावासं । श्रेष्ठिनापि तद्रूपमोहितेनैकरात्रिवासाय के सटीका * स्वर्णदीनारशतसहितः प्रहितस्तत्पार्श्वे स्वीयो नरः, सोऽपि गत्वा स्वरूपं तत्पुरो व्याकरोत्, सापि तत् श्रुत्वा * ॥ 181 ॥ inelibrary
Page #191
--------------------------------------------------------------------------
________________ ******** Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi proce - bhadra गत्वा वद स्वेश - पुरः कार्यं मया यदि । तदा त्वमेकवासाय । यच्छैकं वरवारणम् ॥1॥ सोऽपि तदाकर्ण्य श्रेष्ठ्य प्रकटयामास, इभ्योऽपि भवत्वेवमित्यंगीकृत्य तत्संगमोत्सुको गजानयनाय विंध्याचलं प्रत्यचलत्, किं नाम कामिनः कामिनीकृते न कुर्वति ? यतः - यद्गायन्ति च वादयन्ति च नृणां नृत्यन्ति चाग्रे सदा । नीचानामपि चित्रचारुरचनां स्तोत्राणि कुर्वंति च । / आरोहन्ति च रोहणाद्रिशिखरं क्रामन्ति चांभोनिधिं । मर्त्यास्तत्र निमित्तमुत्तमतमा मत्तेभकुंभस्तनी ॥1॥ क्रमेण स गतो विंध्याद्रि, प्राप्तवांस्तत्र कियता कालेन मदबंधुरान् सिंधुरान् प्रस्थे स्वपुर्यभिमुखं, आजगाम धाम, पप्रच्छ च विटादीन्, भोः कामलतावेश्या - स्वरूपं ज्ञायते न वा । तेऽप्यूचुः - श्रेष्ठिन्नित्यभिधा नाऽत्र । सांप्रतं कापि वर्तते ॥1॥ तत् श्रुत्वाऽदृष्टचरे वेश्यापाटके श्रेष्ठी स्वयमेवाऽगात्, अपृच्छच्चैवं वारांगनाजनं - सोममुख्योऽधुना ब्रूत । क्व सा कामलता गता । / ता अप्यूचुः - सुन्दरामुकगेहे सा । वर्तते व्रज सत्वरम् ॥1॥ तदाकर्ण्य हृष्टः श्रेष्ठी तत्र ययौ, ददर्शेकां गतयौवनां, नम्रत्तमांगां, करस्थयष्टिकृतावष्टंभां, शशिकरसोदरकेशपाशां, लावण्यविहीनां, नानावलिकलितां लालापिच्छिलवक्त्रां, गतदंतां, लंबस्तनीं, त्रुटितकपोलां वृद्धां स्त्रियम् । ततोऽसौ तामपृच्छत्- भद्रे ! कामलतावेश्या - रलं मम निभालय ॥ साप्यूचुषी - हे सुंदर ! तया साकं । भवतः किं प्रयोजनम् ॥1॥ श्रेष्ठिनापि स्वरूपे प्रोक्ते मनागश्रुमिश्रदृक्साभ्यधात् - हे सुभग ! साहमेव हि । कामलतास्थ्युत्करावशेषतनुः । / तिष्ठमि यत्र भवतो -'भवदनुरागाकुलं चेतः ॥1॥ तन्निशम्य तदैवाविर्भवन्निर्वेदः श्रेष्ठीत्यचिंतयत्-यां दृष्ट्वा संपनीपन्नो' Education International. For Personal & Private Use Only pra. 28 dhig dhig यौवनं चलम् प्रश्नो. सटीका ॥ 182 ॥
Page #192
--------------------------------------------------------------------------
________________ * नुरागाकुलमानसः । / तस्याः कीदृश्यवस्थासी-द्धिग्धिग्यौवनचापलम् ॥ 1 ॥ यस्याः पुराभवन् केशा-स्तमाल-* प्र.28 * श्यामलत्विषः । / तेऽधुना पांडुरा आसन् । ही धिग्धिग्यौवनं चलम् । / 2 / / यस्याः कटाक्षविक्षेपाः । पुरासंस्तेऽधुना है u.29 न पुनः । / दृग्भ्यां सह क्षयं प्रापु-हि धिग्धिग्यौवनं चलम् । / 3 / / प्राग्येऽभवन् रदा अस्या-स्ते जराराक्षसीभयात् । / धनमपि चपलम् * मन्ये नष्टा इवेदानीं । ही धिग्धिग्यौवनं चलम् ॥ 4 ॥ पुरासीदास्यमस्या य-त्स्मेरं तदधुनाऽजनि ॥ सायं के * पद्ममिवाश्रीकं । ही धिग्धिग्यौवनं चलम् । / 5 / / इत्यादि भावयंस्तैरेव पदैः स्वमंदिरमुपेतः श्रेष्ठी * * पुनरध्यासीत्-पुरीषशूकरः पूर्वं । ततो मदनगर्दभः । / जराजरद्गवः पश्चात् । कदापि न पुमान् पुमान् । / 1 / / इति के यौवनस्यानित्यतां विचिंत्य श्रेष्ठी सप्तक्षेत्र्यां धनाद्युप्त्वा शीलंधराचार्यपादान्ते प्रव्रज्य तपस्तप्त्वा च सौधर्मे में * सुरोऽजनि, अहो ! निरतिचारचारित्रफलम् ! यदागमः-अविराहियसामन्नस्स । साहुणो सावयस्सय जहन्नो । * सोहम्मे उववाओ । भणिओ तेलुक्कदंसीहिं । / 1 / / ततः स सेत्स्यति, इति कामलतापणस्त्रिया । हृदये यौवनलोलतां वे जनाः । / परिभाव्य हितार्थसाधनं । कुरुताश्वेव हि भोगदेववत् । / 1 ॥ ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ यौवनचापल्ये कामलतावेश्याकथा । पुनस्तस्मिन्नेव शिष्यकृतेऽष्टाविंशे प्रश्ने गुरुस्तदनुयायि द्वितीयमेकोनत्रिंशमुत्तरमाह u. 29 - धनं, व्याख्या-* * हे वत्स ! न केवलं नलिनीदलगतजललवतरलं यौवनं, किंतु धनमपि द्रव्यमपि, यदर्थं प्राणी बहुधा क्लिश्यति, * सटीका * प्राणानपि संशये पातयति, पितृपितृव्यभ्रातृमित्रकलत्रप्रमुखैश्च सह कलहायते, तदपि परमार्थवृत्त्या क्षणिकं, * ॥ 183 ॥ prazno. For Personal & Private Use Only
Page #193
--------------------------------------------------------------------------
________________ पृच्छा * यतः-छूतेन मद्येन पणांगनाभि-स्तोयेन भूपेन हुताशनेन । / मलिम्लुचेनांशहरेण नाशं । नीयेत वित्तं क्व धने * प्र.28 * स्थिरत्वम् । / 1 / / अत्रार्थे धनमित्रश्रेष्ठिकथा, तथाहि वैराग्यकारण + इहैव जंबूद्वीपे द्वीपे भारते वर्षे शौर्यपुरं नाम नगरं, यस्मिन् यादवकुलदुग्धां-बुधिशशधरकल्पस्य नेमेरजनि जनिर्नि-तरां तुष्टिकरी सर्वस्य । / 1 / / तत्र नरवर्मा नाम राजा, न्यायसद्भरतशिक्षिताधिकं । रंजयत्यखिलदेहिनां । * मनः । विश्वमंडपतले यदीयका-द्यापि नृत्यति सुकीर्तिनर्तकी । / 1 / / तस्य सुरस्येवांतःपुरीसुरीभिः सह भोगाननुभवतो * जगाम कियान् कालः, एकदा सभानिविष्टो भूपोऽमात्यानित्याहस्म-भो भो लोका अधकल्ये । कोऽप्येति न * यतीश्वरः । / यत्पदांभोजरजसा । भालं तिलकयामहे ॥ 1 ॥ तच्चेत्कश्चित्कदाप्येति । साधुधुर्यस्तदा मम । / पुरो र * वाच्यं यथा यामि । तद्वंदनविधित्सया । 2 / / इति नृपो यावदुक्तवान् तावद्वनपालोऽभ्येत्य नत्यनंतरं धनमित्र* मुनिपुंगवाऽऽगमनवार्तया नृपमवर्धयत् । परां कोटिमाटीकते हि महतां मनोरथः, यतः-यत्किमपि पुण्यवन्तो । * * निजचेतसि चिंतयन्ति तत्सर्वम् । / संपद्यते यथा मधु-मासे तरुजातिरतिरम्या ॥ 1 ॥ ततो भूपालो वनपालाय * प्रीतिदानं दत्वा राजलोकयुक् साधुनिनसायै प्राचलत् । अवापदुद्यानं, ननाम नयनाऽऽनंदप्रदं मुनींदु, र * उपाविशच्चोचितस्थानं, यतिरति धर्माऽऽशिषा तमभिनन्द्य यावदुपदेशदानाय प्रावर्तत तावद्राज्ञा मुनिपुरस्तादिति * नो. * विज्ञप्तं-भगवन् ! भवद्भिरीदृशि । रूपे वयसि च चारित्रमात्तं यत् । / तत्किं निमित्तमिति मे । पुरतो निगदत सटीका दयां कृत्वा । / 1 / / साधुरप्यभ्यधात्-राजन्निह भवे नाना-निमित्तानि तथापि मे । / धनमेव हि वैराग्य-कारणं ॥ 184 ॥ JBS Education International , For Personal & Private Use Only
Page #194
--------------------------------------------------------------------------
________________ प्र.28 u.29 कर्णोद्वेग कारणम् *********************** समजायत / / 1 // तत्कथ्यमानं तेऽन्यस्या-पि हि वैराग्यहेतवे / / भविष्यत्यत एव त्वं / सावधानमनाः शृणु * // 2 // काश्यां पुर्यभवं श्रेष्ठी / धनमित्रोऽभिधानतः // धनानामेकमोकोंबु-भराणामिव सागरः // 3 // एके * * पूर्वादिदिग्वृंदे / जलमार्गे परे पुनः / / स्थलवर्त्मनि चान्ये तु / तथा चाद्रिपथे परे / / 4 / / प्रत्यहं मे वणिक्पुत्राः / / र पवित्राऽऽचारचंचुराः // गतागतं स्म कुर्वन्ति / विभवाऽर्जनहेतवे / / 5 / / युग्मम् / / एवं तेषु महोत्साहाद्* व्यवसायाब्धिमंथनम् / / विदधानेषु मद्धाम्नि / रमा मानातिगाऽजनि // 6 / / यदुक्तं-न हु महुमहस्स वच्छे / न * * एव कमलायरे न खीरोए / / ववसायसायरेसु पुरिसाण लच्छी फुडं वसइ / / 1 / / कृत्वा प्राभातिकं कृत्यं / समूहमहमन्यदा // यावत् त्रिभूमिकागार-गवाक्षांतरुपाविशम् // 7॥ तावत्केनापि म]न / वेगादागत्य मत्पुरः / / इति विज्ञपयांचक्रे / दुस्सहं वज्रपातवत् / / 8 / / यत् श्रेष्ठिंस्तव ये पोता / गता आसन् पयोनिधौ / तत्रैव के खलमैत्रीव-त्ते द्वेधीभावमाप्नुवन् / / 9 / / इत्युक्त्यनंतरं यावच्चिंताऽऽचान्तमनामनाक् / अभवंस्तावदन्येना''-* गत्यावादि मदग्रतः / / 10 / / यत्ते वणिक्कुलोत्तसं ! सर्वेऽपि हि वणिक्सुताः / / स्थलवर्त्मन्यलुंट्यन्त / समंतात्परि मोषिभिः / / 11 / / इत्येतदप्यनाकर्ण्य-माकर्ण्य विमनाः पुनः // यावदासं तावदन्यः / पुमानेत्य व्यजिज्ञपत् / * // 12 / / यन्नैगमेन्द्र ! ते येऽद्रि-वर्त्मनि व्यवहारिणः / / प्रहितास्तेऽन्तराऽऽयान्तो / लुटिता भिल्लसैनिकैः / / 13 / / * श्रुत्वेदमप्यहं याव-दभवं दीनमानसः / / तावदन्येन केनापि / समागत्य निवेदितम् / / 14 / / श्रेष्ठिन् किमुच्यते * - यत्ते / सकलं चापि गोकुलम् / / यदासीत्तदिदानी हि / धाटीपातवशाद्गतम् / / 15 / / तदप्याकर्ण्य दुर्वर्णो / जातो प्रश्नो. सटीका // 185 // JE Toucation International For Personal & Private Use Only www.jaimelibrary.org
Page #195
--------------------------------------------------------------------------
________________ ****** यावदहं क्षणम् । / तावदन्यः पुमानेत्य । समवोचत मत्पुरः ॥ 16 ॥ देव ! यन्मणिमाणक्य - रत्नवासोऽभिशोभितम् ॥ ददाह दहनोऽकस्मादुत्थितस्तेऽट्टपेटकम् ॥17॥ इत्येतदपि चाकर्ण्य । कर्णोद्वेगकारणम् । / यन्मे गृहेऽन्यदप्यासीतदपि त्वत्पुरो ब्रुवे ॥18॥ ये हया घोटिका येऽश्व - तरा वाह्लीकदेशजाः । / महिष्यो धेनवश्वोष्ट्र्यो । ये वृषाः करभाश्च ये ॥19॥ यानि चान्नानि रत्नानि । दुकूलान्यंशुकान्यपि ॥ विभूषणानि यद्धेम । ये च मौक्तिकराशयः ॥ 20 ॥ यद्रौप्यं च प्रवालं च । या नानौषधयोऽपि च ॥ कर्पूरादिपदार्था ये ॥ यत्पूगादि क्रयाणकम् ॥ 21 ॥ यच्चान्यदपि तत्सर्वं । शंपासंपातवत्क्षणात् । जगाम निधनं पुण्ये । क्षीणे किं श्रीः स्थिरा भवेत् ? ॥22॥ चतुर्भिः कलापकम् । उक्तं च- एगत्थ वसइ सुइरं । अखंडपुन्नगुणनियलिया लच्छी तुट्टंमि तंमि पुण । मकडिव्व कत्थवि थिरा न हवे ॥23॥ तदेवं क्षणिकं वित्तं । ज्ञात्वादायि मया व्रतम् ॥ यतः साहसिनां पुंसां । स्यादवश्यं गतिद्वयम् ॥ 24 ॥ यदुक्तं - दुच्चिय हुंति गईओ । साहसवंताण धीरपुरिसाण ॥ विल्लहलकमलहत्था । रायसिरी अहव पव्वज्जा ॥25॥ अत एतत्स्वरूपं मे । परिभाव्य स्वचेतसि । कार्यं भवेद्भवद्भिर्हि । व्रताऽऽदानोन्मुखं मनः ॥26॥ राजाऽपि तत् श्रुत्वा पुनर्गुरुं व्यज्ञपत् - साधु साधुवरेण्याहं । लोललक्ष्मीमदोन्मनाः । / बोधितस्तप्रतीक्षस्व । क्षणमेकं ममाऽऽग्रहात् ॥27॥ यावत्तनूजसात्कृत्वा । साम्राज्यश्रियमात्मनः । / समायामि जिनेंद्रोक्तदीक्षाग्रहणकर्मणे । / 28 / / ततो गुरुणाऽपि धन्यस्त्वमित्याद्युपबृंहितो महीशः प्रासादमासाद्य राजसिंहकुमाराय राज्यं दत्वा स्वयं कियज्जनयुतो धनमित्रसद्गुरुपादांते प्रवव्राज । धनमित्रमुनिवरोऽपि राजर्षियुतोऽनेकान् लोकान् I For Personal & Private Use Only pra. 28 u. 29 dhanamitra munivarasya zivapadaprAptiH prazno. saTIkA // 186 //
Page #196
--------------------------------------------------------------------------
________________ प्रबोध्य शिवपदमासदत् । इति धनमित्र इव । क्षणिकं मत्वा सत्त्वा वित्तम् ॥ धर्मध्यानविधानविधौ । कुरुतातिदृढं स्वीयं चित्तम् ॥ 1 ॥ / / इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ धनचापल्ये धनमित्रश्रेष्ठिकथा ॥ पुनरपि तस्मिन्नेव शिष्यकृतेऽष्टाविंशे प्रश्ने गुरुस्तदनुयायि तृतीयं त्रिंशन्मितमुत्तरमाह u. 30 - अथाऽऽयुः, व्याख्या-हे वत्स ! न केवलं नलिनीदलगतजललवतरलं यौवनं धनं च, किंत्वथ - अनंतरं आयुरपि जीवितव्यमपि, यत एतद्विना सर्वमप्यनर्थकं उक्तं च- सत्यं रम्या भोगा भोगाः । कान्ताः कान्ताः प्राज्यं राज्यम् । किं कुर्वन्ति प्राज्ञा यस्मा-दायुर्विद्युन्मालालोलम् ॥1॥ अत्रार्थे समुद्रदत्तादिकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे उज्जयिनी नाम नगरी, यत्र प्रभाताऽवसरप्रफुल्ल - राजीवपत्राभविलोचनानाम् । / सीमंतिनीनां स्तनयामलेषु । करप्रचारो न पुनर्जनेषु ॥1॥ तत्र समुद्रदत्तो वणिक्, धारिणी तत्पत्नी, शिवो नाम तत्पुत्रः यक्षदत्तो नाम तत्कर्मकरः, ते सर्वेऽपि निजनिजकृत्यविधिं रचयन्तः समयं गमयन्तिस्मतमां, प्रायो न कृपावान्ः, कदाचिदगाद्यमराजराजधानीं समुद्रदत्तः, चकार तदंतकृत्यं शिवः, धारिणी तु कतिचिद्दिनानंतरं यक्षसदृशरूपं यक्षदत्तं माद्यन्मदनोद्रेकात्पतीचक्रे, जातो जनाऽपवादः, ज्ञातं शिवेनापि, भणितं च-चंदकला छुरिमुंडी । चोरियरमियं च थुजणे मंतं ॥ एए गोविज्जंता । तिदिणे पायडा हुंति ॥1॥ इतश्च धारिणी यक्षदत्तं रहस्यूचे-सुभगैष वर्धमानः । शिवाय न शिवो विनाशय तदेनम् । / यस्मान्नोपेक्ष्यो ripu- yogo rogo'pi Jain Education Intemationi For Personal & Private Use Only pra. 28 u.30 समुद्रदत्तादि कथा प्रश्नो. सटीका 1192011
Page #197
--------------------------------------------------------------------------
________________ * मतिमद्भिः । / 1 / / यक्षदत्तोऽप्याख्यत्-स्वामिन्ययं सुतस्ते । शिवो ममेशस्तदस्य साहाय्यात् । / सर्वं हि भुज्यतेऽतो । रे प्र.28 . u.30 * विचिंत्यते कथमनर्थोऽस्मिन् । / 1 / / पुनर्धारिण्यभ्यधात्-रे मूढ ! यदि मे स्वस्या-पीहसे कुशलं किल । / तदेनं के स्त्रियां को * मारयाऽवश्यं । विमर्यं नान्यथा पुनः ॥ 2 / / अहो अन्यायप्रवृत्तानां स्त्रीणां चित्तवृत्तिः ! उक्तं च-मारै * विश्वासः ? न पियभत्तारं । हणइ सुयं तह विणासए अच्छं । / नियगेहंपि पलीवै । नारी रागाउरा पावा । / 1 / / इत्युक्तियुक्त्या र * तया रागांधया कथमपि सोऽमान्यत, तेनाप्यंगीचक्रे, किं न वितनोति वनितार्थितः पुमान् ? यतः-अनश्वा यत्र से * हेषन्तेऽपर्वणि मुंडितं शिरः । / तत्किं कुर्यान्न किं हन्यात् । स्त्रीभिरभ्यर्थितो नरः ? ॥ 1 ॥ अन्यदा शिवेन रुदती * - मातरं दृष्ट्वा प्रोचे-किमेवमंबिके ! मुक्ताफलस्थूलतमानिमान् । / बाष्पबिंदून् विमुंचन्ती । रोदनं कुरुषेतराम् ? र * ॥ 1 / / साऽप्याहस्म-वत्स ! किं कथ्यते कोऽपि । गवां सारां करोति न । / अतो विनश्यत्यधुना । सकलं चाऽपि । * गोकुलम् । / 1 / / शिवोऽप्यचिंतयत्-अतिराक्षस्यः कूटा-दतिशाकिन्यश्छलात् । / अतिविद्युतश्चापल्या-दारुणाः किमपि * स्त्रियः । / 1 / / अतो वंशकुडंगीना-मिव वक्रहृदां स्त्रियाम् । / को विश्वासस्तथाप्याऽऽत्म-रक्षां कर्ताऽस्मि यत्नतः * T ॥ 2 / / इति विमृश्य शिवः प्रोवाच-हे मातरहमप्येवं । जाने किंतु करोमि किम् । / यतो न गोपा गाः पान्ति । / * संमुखं कलहप्रियाः । / 1 / / साप्याहस्म-वत्स ! स्वच्छगुणग्राम ! यद्यप्येवं तथापि हि । / प्रयाहि यक्षदत्तेन । सह में प्रश्नो. * गोपालसन्निधौ । / 1 / / ततश्चलितौ कृपाणपाणी शिवो यज्ञदत्तश्च पुरःपाश्चात्यभागेन, गच्छंतौ तौ प्राप्तौ गर्तामेकां, मैं सटीका ततः शिवः प्रवर्द्धमानां प्रतिच्छायां प्रेक्ष्य साशंको रयात्पुरः परिससार, अतस्तेन शिवो हंतुं न शक्यतेस्म, क्रमेण ॥ 188 ॥ Jan Education Internationa For Personal & Private Use Only rnelibrary.org
Page #198
--------------------------------------------------------------------------
________________ गतौ तौ गोकुलं, तावाऽऽलोक्य हृष्टा गोपालाः, जातास्तदाऽऽज्ञापराः, भोजितौ तौ दधिदुग्धादिभिः, रात्रौ च गोपाटकांतस्तयोर्यथायोग्यं दत्ता पृथक्पृथक्खट्वा, ततः प्रत्युत्पन्नमतिः शिवः सुप्ते कर्मकरे गोपालवृंदे च स्वतल्पे देहमानं दारुखंडं न्यस्य वाससाऽऽच्छाद्य च स्वयमसिकरः प्रच्छन्नमतिष्ठत् । अत्रांतरे प्रबुद्धो यक्षदत्तः शिवशयनीयमेत्य सुप्तोऽत्यंतं शिव इत्यसिमाकृष्य यावद्धंतुं प्रावर्तत तावच्छिवेन झगित्याऽऽगत्य खङ्गेन जघ्ने स कर्मकृत् । दारुखंडमन्यत्र मुक्त्वा स्वापवादापनोदाय रे रे गोरक्षा उत्थियतामुत्थियतां याति याति चौर इति तेन कलकलश्चक्रे, ततः शिवेन गोपालयुतेन च वाहरार्थं स्तोकां भुवं गत्वा ततः प्रत्यावृत्तेन प्रातर्मृतं कर्मकृतं दृष्ट्वा हा किमिदमाकस्मिकमभूदिति दंभेन मनाग्विलप्य तदंतकृत्यं कृत्वा तेन प्रोक्तं- हंहो गोपालकाः स्थातुं । यक्षदत्तविनाकृतः । / नात्र शक्नोमि तद्यास्या - म्यधुनैवाऽऽत्मनो गृहम् ॥1॥ ततः सहाऽऽयातान् गोपान् विसृज्य शिवः स्ववेश्मन्यगात् । ततस्तन्मात्रा ध्यातं - अद्यपि यदयं जीवन् । क्षेमेणाऽत्र समाययइअउ ॥ तन्नैव तेन मूढेन । यक्षदत्तेन मारितः । / 1 / / इति ध्यात्वा सा सुतमभ्यधात् - हे वत्स ! यक्षदत्तः किं । गोकुले स्थापितस्त्वया । सोऽप्यवोचत्सवित्रि ! पश्चादागच्छन् । कर्मकृत्परिवर्तते ॥1॥ इत्युक्त्वा तत्रोपविष्टः शिवो व्यमृशत् - अहो हतविधेः कीदृक्परिणामविजृंभितम् । यज्जनन्यपि मत्प्राण- घातायैवं विचेष्टते ॥ 1॥ इति ध्यायति शिवे धारिण्या दृष्टिः कृपाणे पपात । तं च कीटिकाव्याप्तं व्यालोक्य सा साशंका व्यचिंतयत्-यक्षदत्तो निहत्यैन--मेष्यतीति मनोरथः । / ममान्यथासीत्स्रष्टु- दुश्चित्यं हि विजृंभितम् ॥1॥ ततस्तयाऽऽददे कोशादसिः, दृष्टो रक्तलिप्तः, . For Personal & Private Use Only pra. 28 u. 30 zivasya प्रत्युत्पन्ना मतिः प्रश्नो. सटीका ॥ 189 ॥
Page #199
--------------------------------------------------------------------------
________________ * कृता रोषारुणा दृष्टिः, व्यापादयाम्यमुं प्रियविप्रियकरमिति छिन्नं तच्छिरस्तेनैव निस्त्रिंशेन । तद्वैशसं वीक्ष्य * प्र.29 * धात्र्यपि तदत्यंतस्नेहेन धावित्वा मुशलेन तथा तां जघान यथा सा पंचत्वमाप । धात्र्यपि चेट्या हता परासुरासीत्, u.31 - साप्यन्येन व्यनासि, अहहाऽऽयुष-श्चापल्यम् ! तत एतद् ज्ञात्वा बहवो धार्मिकाः प्रवव्रजुः । इत्याऽयुषो मंक्षु क्षमादित्या मात्यकथा * समुद्रदत्ता-दीनां निशम्यातिविलोलभावम् । / भव्याः कुरुध्वं क्षणिकेतरेऽर्ह-द्धर्मे धियं येन शुभं भवेद्वः । / 1 / / ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तावायुषश्चापल्ये समुद्रदत्तादिकथा । ___ नलिनीदलगतजललवतरलयौवनधनाऽऽयुर्वैषयिकीः कामलतावेश्याधनमित्रश्रेष्ठिसमुद्रदत्तादिकथाः श्रुत्वा * * पुनरपि शुश्रुषुः शिष्य एकोनत्रिंशं प्रश्नमाह प्र.29-के शशधरकरनिकराऽनुकारिणः ? व्याख्या-हे भगवन् ! शशधरश्चंद्रस्तस्य यः करनिकरः किरणगण* स्तस्यानुकारोऽनुकरणं विद्यते येषां ते के ? इति प्रश्ने कृते शिष्येण गुरुरपि तदनुयायि एकत्रिंशमुत्तरमाह-* * सज्जना एव, व्याख्या-हे वत्स ! संतः शोभना जनाः सज्जनाः सत्पुरुषाः स्वसंकटे सत्यप्यन्यहितैषिणः, * र एवशब्दो निश्चयार्थः, यत ईदृग्गुणानां भाजनं त एव । उक्तं च-सत्यसंतोषसौजन्य-समतासत्त्वसंयमाः । / सुकृतं । र यस्य सप्तेति । सकाराः सैष सज्जनः । / 1 / / अत्रार्थे क्षेमादित्यामात्यकथा, तथाहि प्रश्नो. * इहैव जंबूद्वीपे द्वीपे भारते वर्षे पाटलीपुरं नाम नगरं, यत्र वसन्ति सदा सूर्या-लोकनविलसद्रंगाः । लोकाः * सटीका * कोका इव दोषा-'ऽकरपरिहृततरसंगाः ॥ 1 ॥ तत्र जितशत्रुर्नाम राजा, यो हेमभूमिधरवद्विशाल-सद्भद्रशालः * ॥ 190 ॥
Page #200
--------------------------------------------------------------------------
________________ प्र.29 u.31 मंत्रिणो दिव्यपरी क्षेच्छा 7 सुमनस्समूहैः । / निषेवितो नंदनराजमाना-'भ्यर्णप्रदेशो न तु शून्यभावः । / 1 / / तस्य क्षेमादित्यो नाम मंत्री, यस्य के प्रकामं कमनीयबुद्धि-प्रागल्भ्यखर्वीकृतसर्वगर्वः । / नाऽद्यापि पीयूषभुजां गुरुस्त-ज्जिगीषयेवोज्झति लेखशालाम् * ॥ 1 ॥ तस्य चाप्यखिलराज्यकार्यकरणत्वेन राज्ञोऽभीष्टस्याप्यन्ये द्विषो धीसखप्रमुखास्तद्विनाशच्छलं शाकिनीवदा-* लोकयन्तः कदाचित्तत्पुरुषान् दानादिना वशीकृत्य भूपव्यापादनायाभिमरकत्वेन व्यापारयामासुः, ततो । विधिवशाद्राजपुरुषैः प्राप्ताः सन्तस्ते इति पृष्टाः-are re brata ke यूयं ? काख्या वः ? कस्य सेवकाः ? तेऽपि * भीता इत्यचिवांसः-हहो जना वयं भत्याः । क्षेमादित्यस्य मंत्रिणः । / 1 ॥ ततस्ते तत्स्वरूपं भपाय राजाऽपि क्षेमादित्यमाकार्य सभ्रूभंगमाक्षिपत्-चेद् दुष्टत्वमभीष्टोऽपि । यदेवं मयि चेष्टसे । / तदवश्यमहं मन्ये । / * यमेन कवलीकृतः । / 1 / / इति श्रुत्वाऽप्यक्षुब्धमना मंत्री व्यजिज्ञपत्-देवाहं कीटिकामात्रे-'प्यवश्यं क्रुन्नाप्र्ः॥ * अतः कथं त्वयि द्वेषी । द्विषां त्वेतद्विचेष्टितम् । / 1 / / तथाप्यविमृश्यकारिणा राज्ञा वधायाऽऽज्ञप्तोऽमात्य में इत्यूचे-देवासन्नपि दोषोऽयं । मयि तावन्निवेशितः । तथाप्याकर्ण्यतामत्र । यः कश्चिद्दोषभाग्भवेत् । / 1 / / 7 तस्मान्निष्काश्यते युष्मद्-गृहपाश्चात्यभागके । / अशोकवनिकायां वा-स्तरङ्गावलिमालितात् ॥ 2 / / अनेक* कैरवांभोज-राजितान्मकरादिभिः । / क्रूरैर्जलचरैः पूर्ण-क्रीडावाप्यंतरात्कजम् । / 3 / / युग्मम् । / यद्यानयेत्करेणाब्जं । * * मकराद्यविदारितः । / तदा स्याद्दिव्यशुद्धः सो-'न्यथा तैस्तु विदार्यते । / 4 / / तथैव चाहमप्येतत् । कुर्वे चेत्स्याद्भव-* * द्वचः । / न कदाचन शंकन्ते । सदाचारपरा नराः । / 5 / / उक्तं च-सर्वत्र शुचयो धीराः । स्वकर्मबलगर्विताः । / प्रश्नो. सटीका ॥ 191 ॥ For Personal & Private Use Only
Page #201
--------------------------------------------------------------------------
________________ ******** ***** कुकर्मनिहतात्मानः । पापाः सर्वत्र शंकिताः ॥1॥ राज्ञाप्येवमादिष्टो मंत्रिप्रष्ठो विस्मयालोकनमिलदस्तोकलोककलितो वापीतटमेत्य साकारमनशनं च कृत्वा प्रोच्चैरूचे - सर्वेऽपि लोकाः शृण्वन्तु । यद्यहं द्रोहभाग्विभोः । / तदा विशन्तमस्यां मां । गिलन्तु मकरादयः ॥ 1 ॥ यद्येवं नो तदा जैन्यो । देव्यो मां सद्य एव हि । एतेभ्यो नक्रचक्रेभ्यो । रक्षंत्वर्हन्मतस्थितम् ॥ 2 ॥ इत्युदीर्य स्मृतपञ्चपरमेष्ठिनमस्कारो मंत्रिसारो वाप्यां प्राविशत् । तदा कुंदावदाततच्चरितरंजितशासनसुरीविहितसान्निध्यो मकरपृष्ठारूढो विकचांभोरुहकरोऽमात्यवरो वाप्यां निःसृत्य अहो हिमकरकरानुकरावदातः क्षेमादित्य इत्यखिलजनश्लाघां शृण्वन्नुपनृपमगात्, भूपोऽपि तत्सद्वृत्तप्रीतः कृततत्प्रतिपक्षनिग्रहः क्षेमादित्यं क्षमयित्वा स्तुतिमिति चकार धन्यस्त्वं यस्य तेऽन्यस्मिन् । द्रोहवर्जितचेतसः । / कुर्वन्ति देवाः सान्निध्यं । तद्वरं वृणु संप्रति ॥ 1 ॥ सचिवोऽपि व्यज्ञपत्-देव ! त्वं यदि तुष्टोऽसि । तर्हि द्राग्मां विसर्जय । / प्रव्रज्याऽऽदानविषये । किमन्येन वरेण मे ॥1॥ अहो महामात्योऽयं परमवैराग्यसंपन्न इत्युत्सवपूर्वमूर्वीपतिना प्रव्राजितः सुगुरुपार्श्वात् । क्षेमादित्यः सचिवर्षिरपि राजकार्यभारमिव व्रतभारं निर्वाह्य सुगतिं गतवान् । इत्थं क्षेमादित्यचरित्रं । दुःखलतालवनैकदवित्रम् । श्रुत्वा धीमान् विधुकरतुल्यं । सत्त्वं पालयताद्गतशल्यम् ॥1॥ / / इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ शशधरकरानुकारिसज्जनत्वे क्षेमादित्यामात्यकथा । / शशधरकरानुकारिसज्जनवैषयिकीं क्षेमादित्यामात्यकथां निशम्य पुनरपि शुश्रूषुः शिष्यस्त्रिंशत्तमं प्रश्नमाह For Personal & Private Education International ****> pra. 29 u. 31 क्षेमादित्यस्य दीक्षा प्रश्नो. सटीका ॥ 192 ॥ ainelibrary.org
Page #202
--------------------------------------------------------------------------
________________ -- प्र. 30 - को नरकः ? व्याख्या हे भगवन् ! को नरको दुर्गतिः ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि द्वात्रिंशमुत्तरमाह - परवशता, व्याख्या - हे वत्स ! परवशता पारतंत्र्यं यथा नरके गता जीवा मिथ्यात्वादिवश्याः सुखलवमपि नाप्नुवन्ति । यतः - अनाद्यनन्तसंसारे । मिथ्यात्वादिवशंवदाः । प्राणिनः कर्म बध्नन्ति । ज्ञानाऽऽवृत्यादिभेदवत् ॥1॥ नरकादिभवे क्षिप्ता - स्तेन चात्यंतवैरिणा । / सहन्ते दुःखसंघातं । छेदनाद्यमनेकधा ॥2॥ तथाहि नारकान् प्रेक्ष्य । घटिकालयवर्तिनः । उत्पत्तिसमये रौद्रैः । परमाधार्मिकामरैः ॥3॥ आकृष्यंतेऽतिनिस्त्रिंश- मारटन्तः कटुस्वरम् । / विपाट्यंते ततस्तीक्ष्ण- करपत्रैः कपाटवत् ॥4॥ शक्त्यादिभिर्विभिद्यन्ते । कल्पांतकल्पिनीशतैः । / हन्यन्ते मुद्गरैर्वास्या । तक्ष्यन्ते दारुवत्तथा ॥5॥ पंचभिः कुलकम् । / भिन्नाश्छिन्ना हता एवं । पुनः संघटितांगकाः । दुर्वारदैवयोगेन । भूयो वीक्ष्य ततोऽसुरैः ॥6॥ नीयन्ते शाल्मलीदेश--मालिंग्यन्ते च तास्ततः । वज्रकंटकभिन्नांगा । रसन्ति करुणस्वरम् ॥7॥ युग्मम् ॥ तप्तं त्रपु च पायन्ते संदंशविधृताऽऽननाः । / दृढं भ्राष्ट्रेषु भृज्यन्ते । भक्ष्यन्ते च निजामिषम् ॥8॥ तार्यंते च वसापूयरक्तक्लेदांबुकश्मलाम् । / शयध्वमिति जल्पतो । घोरां वैतरिणीं नदीम् ॥ 9 ॥ युगलम् । असिपत्रवनं याता । कथंचित्ते ततश्च्युताः । / तत्रापि पतितैः पत्र - श्छिद्यंते शस्त्रसंनिभैः ॥10॥ एवं तिसृषु पृथ्वीषु । परतस्तु परस्परम् । / षष्ठीं यावन्महादुःखं । नारकैरुपजन्यते ॥ 11॥ अन्योऽन्यसंमुखाकाराः । पर्यधोभागवर्त्तिनः ॥ पृथिव्यां बत सप्तम्यां । विद्यन्ते वज्रकंटकाः ॥12॥ तन्मध्यान्नारका जाताः । निर्गन्तुं न च पारिताः । / उत्पतन्तः For Personal & Private Use Only pra. 30 u. 32 परवशता महादुःखम् प्रश्नो. सटीका ॥ 193 ॥
Page #203
--------------------------------------------------------------------------
________________ * पतन्तश्च । तुद्यन्ते मरणावधि । / 13 / / तथेह जन्मन्यपि परकरगतानां जीवानां नानादुःखसहनेन परवशता * प्र.30 * नरकतुलामाकलयति । अत्रार्थे यतियुगलकथा, तथाहि यतियुगल न इहैव जंबूद्वीपे द्वीपे भारते वर्षे भृगुकच्छं नाम नगरं, अश्वावबोधाभिधतीर्थलक्ष्मी-विभूषणं श्रीमुनि कथा सुव्रतेशम् । / प्रतिप्रभातं प्रणिपत्य यत्र । पवित्रयन्ति स्वजनुर्मनुष्याः । / 1 / / तत्र कोऽपि गच्छः, यो मंदरभूमि* धरव-च्चलभावेन विमुक्तः । / वरकल्याणमयोऽनुदिनं । विबुधश्रेणीयुक्तः । / 1 / / एकदा तत्र भृगुकच्छवेलाकू-* * लेऽन्यद्वीपादुपेयुः पोताः, उत्तेरुस्ततः सर्वेऽपि लोकाः, अकार्षुः क्रयविक्रयं, इतश्च तेषामन्तः कश्चिदेको मायी * * वणिक्कर्णाहटकाधीतवंदनकदेववन्दनकादिः कदाचिदुपाश्रयमायातोऽनंसीत्तं गच्छं, प्रारेभे परिचयं, अभूद्विश्वास* पात्रं अरञ्जयद्विश्रामणादिना गच्छस्य द्वौ मुनी, वितस्तार च कर्हिचित्कर्णसुखकरी पोतवार्ता, ततो निःस्पृहावपि । * प्रवहणदर्शनसस्पृहौ यती मत्वा सं इत्यूचे-भगवन्तौ चेद्भवतो-रस्ति मनीषा हि वहनवीक्षायै । / तदुपागच्छतमचिरा-* देव यथा दर्शयामि पोतान् । / 1 / / ततो गच्छानुज्ञया तदुराशयमजानानौ मुनी तं वणिज पुरस्सरीकृत्य जग्मतुरुप समुद्रं, तदानीं प्रवहणपूरणिकाव्यग्रेषु सकलेषु नृषु तावृषी दिदर्शयिषामिषात्पोतमारोहयामास वणिक्पाशः कुतो । * वणिजां सत्यम् । यतः-वणिक्पन्यांगनादस्यु तकृत्पारदारिकः । द्वारपालश्च कौलश्च सप्तासत्यस्य मंदिरम् । / 1 / / प्रश्नो. * प्रेरिताः सर्वेऽपि पोताः प्राप्ताश्चानुकूलाऽनिलबलान्मुनियुगलप्रतिकूलं बर्बरकूलं, ततो यती तत्र वास्तव्यस्य * सटीका * कस्यचित्कोलिकस्य करे घनेन धनेन विक्रीय स दुरात्माऽन्यत्र ययौ । कोलिकोऽपि परमाधार्मिक iva ॥ 194 ॥ For Personal & Private Use Only
Page #204
--------------------------------------------------------------------------
________________ ************* ************** निष्कृपस्तयोस्तपोधनयोः कंधराबाहूदरप्रभृत्यंगेभ्यो नानाविडंबनपूर्वकं रुधिरं निष्काश्य निष्काश्य भांडान्यबीभरत्, तत्रोत्पद्यन्ते कृमयः, ततस्तेषां रक्तै रज्यन्ते कंबल्यः, ते च समयभाषया कृमिरागकंबलाः कथ्यन्ते । अनया रीत्या प्रत्यहं तस्य कोलिकस्य वश्यं गतौ मुनी नरकोपमं दुःखं सहमानौ जातावस्थिचर्मावशेषवपुषौ, अहह दुःखदायि पारवश्यम् ! उक्तं च-ग्रामे वासो नायको निर्विवेकः । कौटिल्यानामेकपात्रं कलत्रम् । / नित्यं रोगः पारवश्यं च पुंसा - मेतत्सर्वं जीवतामेव मृत्युः ॥1॥ अत्रांतरे भवितव्यतावशात्तत्राऽऽयातेन भृगुकच्छ्वासिनोपासकेन कथंचिदुपलक्ष्य तस्य कोलिकस्य पार्श्वाद्वित्तवितरणेन तौ मुनी मोचयित्वानीतौ भृगुकच्छं, ततो मिलितौ गच्छस्य, न्यवेदयेतां व्यतिकरं, आददाते चाऽऽलोचनाम् । पुनः कतिचिद्वर्षेषु गतेषु स एव द्रोही वणिक्प्रविष्टो नैषेधिकीपूर्वकमुपाश्रयं, गच्छस्य वंदनां विदधानश्चोपलक्षितस्ताभ्यां मुनिभ्यां, न तु स तावुपलक्षितवान् । ततः प्राग्वत्स तौ न्यमंत्रयद्यानपात्रदर्शनाय, मुनी अपि ज्ञाततत्त्वौ तमित्यूचिवांसौ - दिट्ठ बब्बरकूलं । दिट्ठा अम्हेहिं तुम्हचरिया ॥ अन्नेवंदिसु सावय । जे तुम्ह गुणा न याणंति ॥1॥ तत् श्रुत्वा स दुष्टः शिरः कंडूयित्वाऽन्यत्रागात् । यती अपि चिरं चारित्रं प्रपाल्य दिवमगमतां । इत्थं यतिद्वंद्वकथां स्वकीय- कर्णातिकं प्राप्य विवेकवन्तः ॥ प्रवर्तितव्यं हि तथा यथा स्यान्न पारवश्यं नरकोपमं वः ॥ 1 | / / इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ नरकोपमपरवशतायां यतिद्वयकथा । नरकोपमपरवशतावैषयिकीं यतिद्वयकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकत्रिंशं प्रश्नमाह Education International **** pra. 30 u. 32 yatiyugala kathA prazno. saTIkA // 195 //
Page #205
--------------------------------------------------------------------------
________________ *** ******* प्र. 31 - किं सौख्यम् ? व्याख्या - हे भगवन् ! किं सौख्यं परमार्थवृत्त्या सुखम् ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि त्रयस्त्रिंशमुत्तरमाह - सर्वसंगविरतिर्या, व्याख्या - हे वत्स ! या, किं या ? सर्वसंगविरतिः सर्वः समस्तो यः संगो बाह्याभ्यंतरंगाभ्यां नवचतुर्दशरूपः परिग्रहस्तस्य विरतिः परित्यागः, यतः परिग्रह एव प्राणिनामपायकृत्, उक्तं च- मोहस्यायतनं धृतेरपचयः क्षांतेः प्रतीपो विधि-र्व्याक्षेपस्य सुहृन्मदस्य भवनं पापस्य वासो निजः । / दुःखस्य प्रसवः सुखस्य निधनं ध्यानस्य कष्टो रिपुः । प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च । / 1 / / अतः सर्वसंगविरतिरेव सौख्यहेतुः, यतः - भूपर्यंके मृदुभुजलता गण्डुकं खं वितानं । दीपश्चंद्रःसुरतिवनितालब्धमोदः प्रमोदः । / दिक्कन्याभिः पवनचमरैर्वीज्यमानोऽनुकूलं । भिक्षुः शेते नृप इव ननु त्यक्तसर्वक्षणोऽपि । / 1 / / अत्रार्थे निर्ग्रथसाधुकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे राजगृहं नाम नगरं, यस्मिन् कृशांग्यो बहुभावभंग्यो । यस्मिन् वनाली विलसन्मराली । / यस्मिंस्तडागा जनदत्तरागा । यस्मिन्निवासाः स्फुटपद्मवासाः ॥1॥ तत्र श्रेणिको नाम राजा, यो ध्यातवान् श्रीजिनवर्द्धमानं । तथा यथागामितृतीयकार्के । भावी जिनस्तद्वदनर्घ्यऋद्धि रहो हि सेवा महतां फलाय । / 1 / / सोऽन्यदा मगधेंद्रो विहारयात्रार्थं नंदनवन इव बहुलताकीर्णे पक्षिलक्षसेविते विविधपुष्पाऽऽच्छादितमंडिकुक्ष्याह्ने चैत्ये ययौ । तत्रैकं सुकुमारांगं तरुलतासीनं समाधिपरं मुनिवरं ददर्श, तस्य चात्यंतनिरुपमरूपनिरूपणाऽऽविर्भवद्विस्मय इति व्यमृशत् - अहो अस्य मुने रूप - महो लावण्यमुत्तमम् ॥ अहो साम्यमहो For Personal & Private Use Only . pra. 31 u. 33 nirgrantha साधु कथा प्रश्नो. सटीका ॥ 196 ॥
Page #206
--------------------------------------------------------------------------
________________ क्षांति-रहो भोगेष्वसंगता ॥ 1॥ इति ध्यानपरो नरवरस्त्रिः प्रदक्षिणापूर्वं तत्पादानभिवंद्य नातिदूरोपविष्टस्तं यतिप्रष्ठमेवमपृच्छत्-यदार्य ! यौवनेऽप्येवं । दुष्करं व्रतमग्रहीः । तत्कारणं समाख्याहि । सावधानोऽस्म्यहं यतः । / 1 / / यतिरप्याहस्म-अनाथोऽस्मि महाराज ! नाथो मम न विद्यते । अतोऽनुकंपकाऽभावा- तारुण्येऽप्यादृतं व्रतम् ॥1॥ राजापि जगौ - मुने तवैवमृद्धस्य । किं नाथो नास्ति तर्ह्यहम् ॥ नाथो भवामि यन्मित्र - ज्ञात्याद्यैः परिवारितः । / 1 / / भोगान् भुंक्ष्व यथा स्वैरं । साम्राज्यं परिपालय । / यतः पुनरिदं मर्त्य - जन्मातीव हि दुर्लभम् ॥ 2 ॥ साधुरप्यभ्यधात्-मगधेशात्मनापि त्व-मनाथोऽसि ततः कथम् ॥ नाथो भवसि मेऽत्रार्थे । महच्चित्रं प्रवर्तते । / 1 / / राजाप्येतदनाकर्णितपूर्वमाकर्ण्य संभ्रान्तः साश्चर्यं प्रोचे - शांतं पापं मुनींद्रैवं । वक्तुं न तव युज्यते । यतो मम पुरं स्वर्ग - पुरसर्वस्वजित्वरम् ॥1॥ गृहाः सुरगृहप्राया । लोका वृंदारकोपमाः । / दाराः सुराङ्गनाकारा । राज्यं प्राज्यं गजादिभिः ॥2॥ आज्ञा राज्ञामपि प्रायः । शिरः शेखरखेलिनी । तत्कथं भवताऽत्राऽह-मनाथः परिकीर्तितः ? ॥ 3 ॥ त्रिभिर्विशेषकम् ॥ ऋषिरपीषद्विहस्याहस्म- पार्थिवाऽर्थमनाथानां । सनाथानां च वेत्सि न । / अतः शृणु ब्रुवेऽनाथः । सनाथो वा यथा भवेत् ॥1॥ स्वः पुरीप्रतिबिंबायां । कौशांब्यां पुर्यजायत । / पिता मम महीपाल - पालिपालितशासनः ॥2 ॥ तदा क्रुधारिविहितो-ग्रहेतिप्रहृतेरपि । / अतीवदारुणा भू- द्यौवनेऽप्यक्षिवेदना ॥3॥ ततो मे सर्वगात्रेषु दाहोऽत्यंतमजायत । येन जज्ञे कृशः कृष्ण-पक्षीयशशिबिंबवत् ॥4॥ ततस्तातगिरा वैद्या । दैवज्ञा मांत्रिकास्तथा । अकार्षुर्हर्षुलस्वातां । उपचारं निजं nijam ॥5। For Personal & Private Use Only pra. 31 u. 33 nirgrantha munikathA prazno. saTIkA // 197 //
Page #207
--------------------------------------------------------------------------
________________ * उक्तं च नैमित्तिकानां भिषजां द्विजानां / ज्योतिर्विदां मंत्रकृतां च पुण्यैः / / लक्ष्मीवतां वेश्मसु देहपीडा-* प्र.31 * भूतग्रहादिव्यसनं समेति / / 1 / / तथापि ते क्षणमपि / वेदनायाः सकाशतः / / मां विमोचयितुं नेशा-स्तन्ममेयम-* u.33 निर्ग्रन्थमुनि * नाथता / / 6 / / पितापि मम सर्वस्वं / प्रददौ स तथापि माम् // दुःखान्मोचयितुं नेश-स्तन्ममेयनाथता // 7 // हा कथा * वत्स ! वत्सलस्वांत ! म्रिये वद मदग्रतः / / किं तेंगं दुष्यतीत्येवं / भाषमाणा जनन्यपि ॥8॥ मां स्वहस्तेन / * शीताद्यै-रुपचारैरुपाचरत् / / तथापि न व्यथाऽयासीत् / तन्ममेयमनाथता / / 9 / / युग्मम् / / भ्रातरोऽपि हि मां के * ज्येष्ठाः / कनिष्ठाश्चांतिकस्थिताः / / कष्टान्मोचयितुं नेशा-स्तन्ममेयमनाथता / / 10 / / भगिन्योऽपि हि मां * ज्येष्ठाः / कनिष्ठा अपि कष्टतः / / न क्षणं मोचयन्तिस्म / तन्ममेयमनाथता / / 11 / / कांतापि त्यक्तशृंगारा / / * सदैवाभ्यर्णसंस्थिता // क्षरद्वाष्पांबुपूरेणा-'सिंचद्वक्षःस्थलं मम / / 12 / / स्नानं विलेपनं गंध-माल्ये अन्नोदके के * अपि / / मदीयवेदनाचांत-चेतोवृत्तिः समत्यजत् / / 13 / / नानोपयाचितमपि / चकार च तथापि न / / वेदना विलयं * र प्राप / तन्ममेयमनाथता / / 14 / / तदन्वेवं मया ध्यात-मनादिनिधने भवे / / नैवानुभवितुं शक्या / वेदनेयं पुनः * * पुनः / / 15 / / चेद्भवेत् क्षणमप्येकं / निस्तारो वेदनाभरात् / / तदा कर्ताऽस्म्यहं सर्व-संगत्यागमसंशयम् / / 16 / / / * एवं मे ध्यायतो ह्यल्पा / वेदनाऽऽसीत्ततो निशि / अतिक्रामत्यां सर्वापि / क्षयमाप्ताऽभवत्सुखम् ॥17॥ ततो * प्रश्नो. * दिनोदये पृष्ट्वा / पित्रादीन् गुरुसन्निधौ / / आत्तव्रतो निजस्यापि / परेषामपि नाथताम् / / 18 / / समाश्रयन्नयं * सटीका पृथ्व्यां / वायुवद्विहरन्निह / / आगत्य ह्यादितश्चाख्यं / स्वं स्वरूपं त्वदग्रतः / / 19 / / युग्मम् / / अतोऽयमात्मा // 198 // For Personal & Private Use Only wwwjanelibrary
Page #208
--------------------------------------------------------------------------
________________ प्र.31 u.33 धर्मेणैव नाथपदवी * नरक-गत्यादिषु गतोऽसुखम् / / भुंक्तेऽयमात्मा सुगति-गतः स्यात्सुखभाजनम् / / 20 / / नंदनं ह्ययमात्माय-मात्मा के * त्रिदशगव्यपि / / अयमात्मैव दुष्टोऽरि-रिष्टश्च स्वजनः पुनः // 21 / / बध्नात्यशुभकर्माय-मात्मा ह्यनवस्थितः / / * * अवस्थितोऽयमेवात्मा / शुभं कर्म समाचरेत् / / 2 / / अयं त्वात्मा रिपुर्मित्रं / विषं पीयूषमेव च / / यथायमात्मा * में संसार-मोक्षहेतुस्तथा शृणु // 23 // ये प्रव्रज्य न सेवन्ते / सम्यक्त्वं च महाव्रतीम् / / ये शीतलविहारेण / / * विहरन्तितरां धराम् / / 24 / / रसेषु गृद्धा ये न स्वं / वशीकुर्वन्ति कर्हिचित् // ते बद्ध्वा निबिडं कर्म / सहन्ते * हंत दुःखताम् / / 25 / / युग्मम् / / ये नोपयुक्ता ईर्यादौ / पिंडपानैषणासु च / जुगुप्सां प्रवितन्वन्ति / मुक्तिमार्ग में - न यान्ति ते // 26 / / ये चांगीकृतश्रामण्या-स्तपोनियमवर्जिताः // उत्सूत्रभाषिणस्ते स्युर्जीवा नरकगामिनः / * // 27 / / ये श्यादिगर्विता ज्योति-मंत्रतंत्रादिभिर्जनम् / / रंजयन्ति न ते दुःखे / प्राप्ते स्युः शरणं भुवि / / 28 / / * * मत्तेभ-सर्पसंहारि-वारिभूताऽनलादयः / / तन्न कुर्वन्ति यदुष्टः / स्वात्मा वितनुते हहा // 29 / / ये बृहद्भानुवत्सर्व-* भक्षिणोऽनेषणीयकम् / / भुंजते राजपिंडादि / ते स्युः कुगतिभाजनम् // 30 // ये स्नानभूषाममता-निरता विरता * वृषे / / आत्मनैवात्मनस्ते स्युः / शत्रुवदुःखदायिनः / / 31 / / ये जिनप्रोक्तयुक्त्या तु / रत्नत्रयविभूषिताः // * * परीषहसहाः शश्व-च्छीलांगरथधूर्वहाः // 32 // आवश्यकविधौ शक्ता / विरक्ताः पापकर्मतः ग्रहणाऽऽसेवना-* * शिक्षा-दक्षा निःस्पृहचेतसः / / 33 / / षष्ठाष्टमादितपसा / कृशांगा अप्रमादिनः / / उपदेशपराः सिद्ध-* * सिद्धांतपठनोन्मुखाः // 34 / / द्रव्याद्यभिग्रहधरा / मित्रशत्रौ तथा समाः / / वायुवप्रतिबंधत्व-रहिता विहरन्ति प्रश्नो. सटीका // 199 // For Personal & Private Use Only Jain Education Interational
Page #209
--------------------------------------------------------------------------
________________ भूतहितं * गाम् ॥ 35 ॥ ते जीर्णरज्जुवत्कर्म-कदंबमविलंबतः । / त्रोटयित्वा महानंद-पुरे खेलन्ति सुस्थिताः ॥ 36 / / षड्भिः । प्र.32 * कुलकम् । / अतस्त्वयापि भूशक्र ! प्रमादपरिहारतः ॥ धर्म कार्यो यथा नाथ-पदवी स्यात्तवापि हि ॥ 37 ॥ * u.34 * श्रेणिकोऽप्येवं श्रुत्वा पुनः प्रांजलिर्मुनि व्यजिज्ञपत्-पूज्यपादैरिदानीं य-न्मदग्रे विनिवेदितम् । / स्वानुभूतम-* सत्यम् नाथत्वं । तद्युक्तं हि भवादृशाम् । / 1 / / अतो युष्माकमेवेदं । सुलब्धं मानवं जनुः । / यूयमेव सनाथाश्च । यूयमेव * सबांधवाः । / 2 / / सर्वेषामेव जीवानां । प्रभवो यूयमेव हि । / येनेदृशेन भावेन । चारित्रमुररीकृतम् । / 3 / / यदूषणं * मया चक्रे । पृष्ट्वा वो ध्यानविघ्नजम् । / निमंत्रिताश्च भोगेषु । तत्क्षमस्वाऽखिलं मम । / 4 / / एवं मुनिं क्षमयित्वा * नत्वा च श्रेणिकनृपतिरुपात्तधर्मः स्वप्रासादमाससाद । भगवानपि गुणसमृद्धस्त्रिगुप्तिगुप्तस्त्रिदंडविरतो विहग इव * * विप्रमुक्तो गतमोहो महीं विहरन् भव्यान् प्रतिबोधयन् क्रमात्सुगतिमगच्छत् । इति निर्ग्रथमुनेव्याः । श्रुत्वा * * चारुचरित्रम् । / सर्वसंगविरतिं श्रयत । स्याच्छं येन पवित्रम् । / 1 ॥ ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ सुखमयसर्वसंगविरतौ निग्रंथसाधुकथा । / सुखमयसर्वसंगविरतिर्वैषयिकी निग्रंथसाधुकथां निशम्य पुनरपि शुश्रूषुः शिष्यो द्वात्रिंशं प्रश्नमाह प्रश्नो. प्र.32-किं सत्यम् ? व्याख्या हे भगवन् ! किं सत्यं सुनृतम् ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि * सटीका * चतुस्त्रिंशमुत्तरमाह-भूतहितं, व्याख्या हे वत्स ! भूताः सूक्ष्मबादरा एकेंद्रियद्वित्रिचतुरिन्द्रियाः संश्यसंज्ञिपंचेंद्रियाः * ॥ 200 ॥ kkkkkkkkkkkk For personal & Private Use Only
Page #210
--------------------------------------------------------------------------
________________ u.34 * पर्याप्ताऽपर्याप्तभेदेन चतुर्दशधा ये जीवास्तेषां हितं प्राणरक्षाप्रदानेनाभीष्टं, उक्तं च-सव्वेसिं भूयाणं । सव्वत्थामेण * प्र.32 * रक्खणं जमिह । / सोहियभावो सोही-जणओ भणिओ जिणिंदेहिं । / 1 / / ननु प्रायः सुखावस्थायां सर्वोऽपि हि X - भूतहितायोद्यच्छति, किंतु दुःस्थावस्थायामपि प्राणिप्राणत्राणाय यः सत्यगिरा प्रवर्तते स भतहित उच्यते. अत्रार्थे - * हंसपार्थिव कथा र हंसपार्थिवकथा, तथाहि* अत्रैव जंबूद्वीपे द्वीपे भारते वर्षे राजपुरं नाम नगरं, यत्र फुल्लसरसीरुहनेत्रा । वक्त्रमंडलनिभाः * * प्रतिरात्रि । / कामिदृक्कुवलयैकविकाशं । क्षीरनीरधिसुतो वितनोति । / 1 ॥ तत्र हंसो नाम राजा, यो राजहंस इव * दुग्धपयोधिरंग-ड्डिडीरपिंडपरिपांडुरपक्षयुग्मः ॥ सद्वर्णमानसहितः सुविवेकशाली । हर्षप्रकर्षविधये न बभूव । के केषाम् ? ॥ 1 ॥ सोऽन्यदा ब्राह्म मुहूर्ते गततंद्र इत्यचिंतयत्-क्षुभ्यत्कल्लोलिनीकांत-कल्लोलतरलाः श्रियः ॥ * * तदेतासां व्ययः श्रेयान् । क्वापि सद्धर्मकर्मणि । / 1 / / ततो नृपतिरेकमासगम्ये रत्नशैलशृंगे स्वपूर्वजकारितचैत्ये के + चैत्रीययात्रामहोत्सवोपरि श्रीयुगादिदेवनमस्कृतये सारपरिवारश्चचाल । इतश्च पश्चादायातः कश्चिच्चरः प्रायोऽर्द्धमार्गगतं * हंसभूपतिमिति व्यजिज्ञपत्-देव ! वः प्रस्थितेः काला-दकालाद्दशमेऽहनि । / समेत्यार्जुनसीमाल-महीपालोऽरुधत्पुरम् । ॥ 1 ॥ तदा परस्परं जाते । रणे परमदारुणे । / जितमर्जुनभूपेना-'नाथानां हि कुतो जयः ॥ 2 / / पुरे प्रविश्य * * भीत्यार्तान् । मानभयदानतः । / संतोष्याज्ञां निजां दत्वा । राज्यमंगीचकार सः । / 3 / / ततः सुमित्रो मंत्री मां । * सटीका युष्मदाह्वानहेतवे । / प्रच्छन्नं प्राहिणोत्तस्मा-त्पुरमाशु सनाथय । / 4 / / तदाकर्ण्य नृपाभ्यर्णनिविष्टा evamavadan-deva! // 201 // prazno. For Personal & Private Use Only
Page #211
--------------------------------------------------------------------------
________________ ****************************** युक्तमिदं तेन । सुमित्रेण सुसूत्रितम् । तदैतत्क्रियतां यस्मा - दीदृक्षा एव धीसखाः ॥1॥ आरोपितमहोद्दंड - कोदंडस्य तवाग्रतः । / स्थातुं न शक्तः शक्रोऽपि । किं पुनस्तस्य विद्विषः ॥2॥ तत्तं जित्वा निजं राज्यं । स्वीकुरुष्वेति निर्मिते । / नर्तिष्यति भवत्कीर्ति - नर्तकी विश्वमंडपे ॥ 3 ॥ नृपोऽपि तत् श्रुत्वा प्रोचे - हंहो महाभटाः सम्य - गाकर्णयत मद्वचः । / साम्राज्यमामुखे कांतं । नरकांतं ततः परम् ॥1॥ तदेतस्य कृते स्वीयं । प्रारब्धं धर्मकर्म नो । त्यजामि यामिनीकान्त-कांतिकान्तयशस्करम् ॥ 2 ॥ यदुक्तं - प्रारभ्यते न खलु विघ्नभयेन नीचैः । प्रारभ्य विघ्नविहता विरमन्ति मध्याः । / विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः । प्रारब्धमुत्तमजना न परित्यजन्ति ॥1॥ इत्युदीर्य नृपवर्यो गतविषादोऽग्रत एवाऽचलत्, यतः - संपदि यस्य न हर्षो । विपदि विषादो रणे च धीरत्वम् । तं भुवनत्रयतिलकं । जनयति जननी सुतं विरलम् ॥1॥ तत्परिवारस्तु धर्मकर्मणि भग्नोत्साहः स्वस्वमानुषशुद्धये पुरं प्रति ववले । उक्तं च- सप्पुरिसुच्चिय वसणं । सहंति सव्वंपि नेय कापुरिसा ॥ पुहवीच्चिय सहै जओ । वज्जनिवायं न उण तंतू ॥1॥ नवरं स नृपश्छत्रधरसहितो मार्गभ्रष्टः कामपि महाटवीं प्राप । ततो हारकेयूरकुंडलकंकणमुकुटाद्यलंकारिणं तुरगारूढं मा रिपवो मां कदाचन जानंत्विति विचिंत्य धात्रीधवश्छत्रभृतस्तद्वस्तुजातं दत्त्वा स्वपुरं प्रति विसृज्य स्वयं सम्यगाशावीक्षणं कुर्वाणस्तीर्थाभिमुखमचलत् । अत्रांतरे तस्य राज्ञः पश्यत . एवैकः स्फुरद्वेगो मृगो भयभ्रांतो लतावितानान्तरविशत् । तमनु कोऽपि किरातः सशरं शरासनं करे स्फोरयन्नुपनृपमेत्य दृक्पथाऽतीतहरिण इत्यभणत् - नानाद्रुपत्रसंछत्रे - 'रण्येऽत्र पदपद्धतिम् ॥ नेक्षे भक्ष्यं स मे दक्ष ! मृगः International For Personal & Private Use Only pra. 32 u. 34 भूत हंसनृपकथा प्रश्नो. सटीका ॥ 202 ॥ orary.org
Page #212
--------------------------------------------------------------------------
________________ * क्वाऽगान्निगद्यताम् । / 1 / / राजाप्येतत् श्रुत्वा क्षणमेकमध्यासीत्-सत्ये प्रोक्ते प्राणिहिंसान्यथा स्या-न्मिथ्या सत्यं * प्र.32 * त्वर्हदाद्यैरवश्यम् ॥ ऊचे नानाजीवरक्षाकरं त-व्याधी बुद्ध्यायं प्रवंच्यः कयाचित् । / 1 / / इति ध्यात्वा के u.34 धराधीशोऽभ्यधात्-किं भोः पृच्छसि मे वार्ता-मिहागां मार्गतश्च्युतः । / भिल्लोऽप्यलपत्-भो मुग्ध मत्पुरो ब्रूहि । * भूतहितसत्यो भूपः * संप्रति क्वाऽगमन्मृगः । / 1 / / भूपोऽप्यूचे-भिल्लमल्ल ! मदाख्या तु । हंस इत्यतिविश्रुता । / व्याधोऽभ्यधात्-महामूढ ! .. * मुधा कोऽयं । जल्पो मृगपथं वद ॥ 2 ॥ राजापि जगौ-व्याधधुर्य ! ममावास-स्थानं राजपुरं पुरम् ॥ * * पुलिंदोऽप्यवदत्-अरे गतमतेऽन्यच्च । पृच्छ्यसेऽन्यच्च भाषसे ॥ 3 / / नृपोऽप्यूचे-वयस्यवर ! मां विद्धि । - पवित्रक्षत्रगोत्रजम् । / शबरोऽपि व्याकरोत्-रे मूर्खकुलशार्दूल ! नितरां बधिरोऽसि किम् ? ॥ 4 ॥ मापोऽप्याख्यत्* भद्र ! मत्पुरतो ब्रूहि । यामि केनाध्वनाधुना ? | किरातोऽप्यब्रवीत्-AH पाप ! भृशमाकल्प-धार्य बाधिर्यमस्तु * ते ॥ 4 ॥ इत्युक्त्यनंतरमेणग्रहणं प्रति निराशे व्याधपाशे भूतहितसत्यो भूपः पुनः पुरश्चचाल । ततः कृशांगमनगारमागच्छंतं प्रेक्ष्य प्रणतिपूर्वं वर्त्म दत्वा नृपः पुरो व्रजन् स्फुरद्भल्लाभ्यां भटाभ्यां साक्षेपमोच्यत अद्य पल्लीश्वरः शूरो । निर्यातश्चौर्यहेतवे । / अस्मिन् वने ददर्शक-मृषि लुंचितमस्तकम् । / 1 / / ततः सोऽशकुनं * मत्वा । तद्वधार्थमुदायुधौ । आवां प्रैषीत्त्वया क्वापि । स दृष्ट इति कथ्यताम् ॥ 2 ॥ राजापि तन्निशम्य है प्रश्नो . * क्षणमेकमचिंतयत्-एतौ पापात्मकौ यान्तौ । सरलेनाऽध्वना मुनेः । / महाविघ्नकरौ तस्मा-न मौनमुचितं मम * सटीका । / 1 / / यस्मादीदृग्गुणाधारस्यानगारस्य हेतवे । / सत्यादपि महाश्रेयः-कृदुक्तमधुनानृतम् । / 2 / / इति ध्यात्वा नृपः ॥ 203 ॥ k************* Janducation International For Personal & Private Use Oy Walnelibrary
Page #213
--------------------------------------------------------------------------
________________ * सत्यामृषां भाषामभाषत-हंहो वामेन यात्येषो-'शकुनाय भवादृशाम् । / युवाभ्यां स न लभ्योऽस्ति । वेगगामी * प्र.32 * यतो यतिः । / 3 / / ततस्तौ तद्गिरा तेनैव वर्मनागातां, क्षोणिपोऽपि मुमुक्षुरक्षोद्भवद्धर्षप्रकर्षः पुनः पुरः प्रयान्निशामुखे * u.34 * क्वचिच्छाखितले शयनाय तल्पमकल्पयत् । राजा अद्भुत बुद्धिः र ततोऽद्यतनादिनात्तृतीये दिने रत्नस्वर्णादिपूर्णे संघे प्राग्निपत्य कांश्चिल्लोकान् हत्वा कांश्चिद्भक्त्वा सर्वस्वं च । * गृहीत्वा दारिद्यस्यार्धचंद्रं दत्वा च दुःखार्णवं तरिष्याम इत्यदूरे लतावितानांतरे चौराणां मिथो जल्पं श्रुत्वा तत्र * * सुप्तो भूगोप्ता स्वमनसि विममर्श-अमी दुराशयाश्चौराः । संघलुटनलंपटाः । / एकाकिना मया हन्त निर्वार्याश्चौर्यतः * कथम् । / 1 / / मम जानत एवैतैः । संघभट्टारको यदि । / लुट्यते तर्हि मे दिग्धि-ग्धिषणाया विजूंभितम् । / 2 / / * इति ध्यानपरो नृपवरो यावत् क्षणमेकमस्थात्तावत्-केऽपि दीपदीप्रकराः स्फुरदायुधा योधा उपनृपमाययुः कोऽसौ । * हेरिक ? इति रुषारुणेक्षणास्तमुत्थाप्य प्रकृत्या शिष्टं ज्ञात्वा गलद्रोषा इत्यभाषन्त भद्र-ज्ञाता अस्मच्चरैरत्र चौराः * - संघजिघांसवः । / दुष्टास्ते तु त्वया क्वापि । वीक्षिता अथवा श्रुता । / 1 / / यदितो दशयोजन्याः । श्रीवरं श्रीपुरं * - पुरं । / जैनस्तदधिपो गाधिः । प्रेषीत्तेषां वधाय नः ॥ 2 / / तब्रूहि यदि जानीषे । येनाशु विनिहत्य तान् । / * संघरक्षोत्थपुण्यस्व-धुन्यां स्वं पावयामहे । / 3 / / नृपोऽप्येतन्निशम्याऽध्यासीत्-सत्यं वदामि चेत्तर्हि । तस्कराणां है प्रश्नो . * भवेद्वधः । / आहोस्विद्यदि तद्रक्षां । विदधामि तदा तु ते । / 1 / / संघविघ्नकृतः स्युस्त-त्किं करोम्यथवानया । / * सटीका चिंतयालं धिया सर्वं । सुस्थं कर्तोभयोरपि । / 2 / / इति विचिंत्य भूपस्तानभाणीत्-भटाश्चौरा न दृष्टास्ते । ॥ 204 ॥ Jan Education International For Personal & Private Use Only
Page #214
--------------------------------------------------------------------------
________________ भूतहित * तज्जवात् संघशुद्धये ॥ प्रयात यस्मात्किं तेषा-मीक्षणेन प्रयोजनम् ॥ 1 ॥ मा भवद्भ्यो गताः प्राक्ते । * प्र.32 * संघविघ्नपरायणाः । / भवंत्वतोऽलं तद्रक्षा-पुण्यमर्जयत द्रुतम् । / 2 / / सुभटा अपि तद्गिरा संघसंमुखमगुः, चौरा * u.35 * अपि लताकुंजादेत्य प्रांजलयो राजानमूचुः-देवात्र वल्लरीगुल्मे । निवसन्तो वयं त्वया ॥ ज्ञाता अपि हि . यन्नोक्ता-स्तेन प्राणप्रदोऽसि नः । / 1 / / अहो तवाद्भुता बुद्धि-रहोऽनन्योपकारिता । / यत्त्वया गतपापेन । वयं सत्यगिरा तुष्टो " यक्षः * संघश्च रक्षिताः । / 2 / / इत्युक्त्वा गतेषु तेषु ततः प्रातः पुनरग्रे व्रजन्नृपः कैश्चिज्जातत्वरैरश्ववारैरेत्येत्यभाष्यत-अरे * * क्वापि त्वया दृष्टो । हंसो राजपुरेश्वरः ॥ जिगीषवोऽपि नो येन । सर्वेऽप्यूर्वीश्वरा जिताः ॥ 1 ॥ तत्तं हत्वा * / निजस्वाम्य-नृणीभावं भजामहे । / यतस्त एव भृत्या ये । प्रभुकृत्यकृतोद्यमाः ॥ 2 ॥ राजापि जगाद-भो अश्ववारा । अहमेव हंसो । नरेश्वरस्तद्भवतां समस्ति । शौर्यं तदस्त्रं ध्रियता जवेन । विलोक्यतां बाहबलं ममापि ॥ 1 ॥ * * इत्युक्त्वा स्मृतशस्त्रे नृपे स्थिते सति नभसि दुंदुभिर्दध्वान, शिरसि पुष्पवृष्टिरजनिष्ट, ततो हे राजन् ! जय * * जयेत्युपबृंहणापूर्वं कश्चिद्वनाध्यक्षो यक्षोऽध्यक्षतां प्राप्येत्यूचे-महाभाग ! भवद्भूतहितसत्यगिराऽनया ॥ तुष्टेन र । मयकाऽत्रासि । शत्रुवर्गस्तवाखिलः । / 1 / / अहं चाऽस्य वनस्येशो । यक्षस्त्र्यक्षाभिधः सुदृक् । / इदं धर्म्यं वचो है * वच्मि । मौलिमूलमिलत्करः ॥ 2 ॥ अद्यैव तद्दिनं यत्र । तीर्थे गंतुं त्वमिच्छसि । / तद्युगादिजिनं नंतुं । विमानममुमारुह * प्रश्नो. * ॥ 3 ॥ इति तेनोक्ते मापोऽपि विमानमध्यमध्यास्त, अपश्यच्च स्वं प्रशस्यांशुकभूषणभूषितं, ततो * सटीका र गंधर्ववर्गजेगीयमानभूतहितसत्यगुणस्त्र्यक्षयक्षसिंहासनासीनो महीनो रत्नशृंगगिरिशृंगमंडनायमानमादिमजिनप्रासाद- ॥ 205 ॥ AWARA सटीका Education International For Personal & Private Use Only
Page #215
--------------------------------------------------------------------------
________________ * मासदत् । तत्र धात्रीदुरमंदाऽऽनंदपुलकितांगोऽष्टविधयार्चया नाभेयं प्रपूज्य किन्नरौघैर्वाद्यमानेष्वातोयेष्व-* प्र.33 हत्पुरस्तानमानलयाद्युपेतं नृत्यमासूत्र्य भक्तिपूर्वमिति स्तुतिमकरोत्-देव त्वं जय नाभिसंभवभवद्वक्त्रेदुवीक्षावशा-* u.35 दद्यासीन्मम दृक्चकोरयुगलं हर्षप्रकर्षावहम् । / श्लाघ्यं जन्म करस्थितः सुरतरुः पूर्णस्तथाभिग्रह-स्तत्किं यन्न तवर जीवानां किमभीष्टम् प्रसादत इह स्यात्प्राणिनां वांछितम् ? ॥ 1 / / इति ऋषभदेवं स्तुत्वा नत्वा च यक्षेण समं विमानस्थो हंसमहीशः * स्वपुरमयासीत् । त्र्यक्षयक्षबद्धं तमर्जुनभूजानिं विमोच्य स्वं राज्यमन्वशात् । त्र्यक्षयक्षोऽपि क्षमापरक्षायै चतुरः किन्नरान् मुक्त्वा हंसनृपमापृच्छ्य स्वस्थानमगच्छत् । अहो अस्य राज्ञो भूतहितं सत्यमिति श्लाघां सर्वत्राऽपि * शृण्वानो धर्मकर्म निमिआणो हंसभूपः क्रमादमरपदमगमत् । इत्थं यथा कष्टगतोऽपि हंसराट् । सुनृतं भूतहितं . सिषेवे । / तथैव भव्या इदमाद्रियध्वं । विध्वंसनायाऽघपरंपरायाः । / 1 / / ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ भूतहितसत्ये हंसभूपकथा । / भूतहितसत्यवैषयिकी हंसनृपकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यस्त्रयस्त्रिंशं प्रश्नमाह प्र.33-किं प्रेयः प्राणिनाम् ? व्याख्या-हे भगवन् ! प्राणिनां जीवानां किं प्रेयोऽभीष्टम् ? इति प्रश्ने * - शिष्येण कृते गुरुरपि तदनुयायि पंचत्रिंशमुत्तरमाह-असवः, व्याख्या हे वत्स ! असवः प्राणाः, यत एतैर्विना - प्रश्नो. * धनकनकपुत्रमित्रकलत्रराज्यादिसामग्री व्यर्था, तदुपभोगाऽभावात्, उक्तं च-चेतोहरा युवतयः स्व्ज्ञोऽनुकूल्ः। * सटीका * सद्वांधवाः प्रणयगर्भगिरश्च भृत्याः । / गर्जन्ति दंतिनिवहाश्चतुरास्तुरंगाः । संमीलने नयनयोन हि किंचिदस्ति । / 1 / / * ॥ 206 // Kkkkkkkkkkkkk** & MateUse Only
Page #216
--------------------------------------------------------------------------
________________ u.35 महेन्द्रनृप कथा * अतो रत्नकोटिलाभमपि मुक्त्वा प्राणी प्राणितमेव वांछति, यदुक्तं-दीयते म्रियमाणस्य । कोटिर्जीवितमेव वा ॥ * धनकोटिं न गुहृणीयात् । सर्वो जीवितुमिच्छति । / 1 / / अत्रार्थे महेंद्रनृपकथा, तथाहिर इहैव जंबूद्वीपे द्वीपे भारते वर्षे श्रीपुरं नाम नगरं, सज्जातयः श्रीकलितांगभागाः । प्रशस्तहस्ता अवदातदंताः ॥ * यत्र प्रदानक्रिययाऽभिरामा । वसन्ति संतो द्विरदा इवालम् । / 1 / / तत्र महेंद्रो नाम नृपः, दारुणे रणभरे यदीयकं । / * विक्रमं रिपुनृपक्षयंकरम् । / प्राप्य लोचनयुगस्य पार्श्वतां । केन केन न हि घूर्णितं शिरः ॥ 1 ॥ अन्यदा * * संसदासीनेन तेन राज्ञा स्वप्राणपरित्राणोपायप्रियेण तत्कालाऽऽयातः कश्चित्सिद्धपुत्र इत्यादिष्ट:-दैवज्ञ ! प्रोच्यतां के मृत्युः । कुतो मम भविष्यति ? / निमित्तज्ञोऽप्यूचे-राजन्नवहितीभूय । श्रूयतां सर्पतस्तव । / 1 / / तत् श्रुत्वा * विच्छायास्यो नृपः स्वप्राणत्राणकृते पुरादहिरानीरं महान्तं सरोवरमखानयत्, अकारयच्च तत्र विचित्रदृषन्मय* सेतुबंधपूर्वमपूर्व प्रासाद, अत्यवाहयच्च तत्र वसन् कियंतं कालं, जाते च वसंते समागात्तत्रैका मालाकारिका, * * उपदीकृतानि परिमलमिलन्मधुव्रतानि कुसुमानि, राज्ञापि तत्सौरभ्यलुब्धेन यावदाघ्रातानि तानि तावत्तदंतरान्निर्गत्य * कृमिदेश्येन दंदशूकेन नासायां दष्टो विनष्टो भूपः, नान्यथा ज्ञानिगीः, यतश्-बालया जं च जपंति । जं च जंपंति । * इथिओ । / मुणिणोवि जं च जंपंति । न तं हवै अन्नहा । / 1 / / इति महेंद्रमहींद्रकथां जनाः । समवगत्य तथा * * कुरुतोद्यमम् । / सकलकर्मपरिक्षयतो यथा । स्युरसवो भवतामविनश्वराः । / 1 / / ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्ती असुप्रियत्वे महेंद्रनृपकथा । / *********************** प्रश्नो. सटीका ॥ 207 ॥ Jan Education International & Prvale use
Page #217
--------------------------------------------------------------------------
________________ * असुप्रियत्ववैषयिकी महेंद्रनृपकथां निशम्य पुनरपि शुश्रूषुः शिष्यश्चतुस्त्रिंशं प्रश्नमाह प्र.34 * प्र.34-किं दानम् ? व्याख्या हे भगवन् ! किं दानं वितरणं, अर्थापत्त्या श्लाघ्यम् ? इति प्रश्ने शिष्येण के u.36 देवदिन्न * कृते गुरुरपि तदनुयायि षट्त्रिंशमुत्तरमाह-अनाकांक्ष, व्याख्या-हे वत्स ! न आकांक्षति दानमाहात्म्यादत्र परत्र कथा - च भवे मम राज्यादि भूयादिति नाभिलषतीत्यनाकांक्षं स्पृहारहितं, साकांक्षं दानं दत्तमपि न तादृक्फलाय यादृशं । * निराकांक्षं फलाय, उक्तं च सदा सूते देवासुरनरशिवश्रीसुभगतां । लुनात्युद्यतपुण्योदयपरसुना दुर्गतिलताम् । / * * यशश्चंद्रज्योत्स्नाहरहंससमानं वितनुते । निराकांक्षं दानं मुनिमुखजनत्राकृतमिह । / 1 / / अत्रार्थे देवदिन्नकथा, * तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे त्रिभुवनपुरं नाम नगरं, यन्नाकलोकस्य रसातलस्य । क्षोणितलस्यापि च र I वार्धिपत्र्यः । / अभंगभंगं श्वशुरौक एत-दिति प्रकल्प्य प्रमुदः प्रभेजुः ॥1 / / तत्र त्रिभुवनशेखरो नाम राजा, त * त्रिभुवनादेवी नाम तद्राज्ञी, त्रिभुवनदत्तो नाम तत्पुत्रः, सुमतिर्नाम श्रेष्ठी तन्मान्यः, चंद्रप्रभा नाम तत्पनी, के * अस्तोकलोकाभिमतार्थसार्थ-विश्राणनायैव दिवोऽर्थ्यभावात् । / यच्छद्मना पंचभिरप्यमर्त्य-महीरुहेर्दागवतीर्णमत्र * * ॥ 1 ॥ पंचस्वपि तेष्वनन्यसामान्यसौजन्यवत्सु विशिष्य सौभाग्योपरि मंजरीव त्रिभुवनदेव्या सह चंद्रप्रभायाः । प्रश्नो. * प्रीतिस्फीतिमत्यासीत् । एकदा मातृस्वसेति धिया सारपरिवारः कुमारश्चंद्रप्रभागृहमगात्, सापि भगिनीसुतोऽयमिति * सटीका * स्नेहात्तं स्नानभोजनविलेपनांशुकालंकारालंकृतं कृत्वा स्वांके न्यस्य तच्छिरश्चाघ्राय सचिंतेवाऽचिन्तयत्-धन्या सा * ॥ 208 ॥ **************
Page #218
--------------------------------------------------------------------------
________________ * मे सखी यस्याः । सूनुरीदृग्गुणोऽस्त्ययम् । / शून्यपुण्या त्वहं यस्या । नैकोऽपीदृग्गुणांगभूः ॥ 1 ॥ इति विचिंत्य * प्र.34 * सुचिरमुच्छ्वासनिःश्वासान् विमुच्य तया विसृष्टः कुमारः स्वाऽगारमगात् । केनाऽयं सर्वप्रकारैरलंकृतः ? इति * u.36 भूमिप्रिया* देव्या पृष्टः परिच्छद इत्यवदत्-कुमारे देवि ! लवणो-तारणादि विधीयताम् । / यदस्मिंस्त्वद्वयस्याया । * देशाद्देव्यु * निश्वासा अपतन्मुहुः ॥ 1 ॥ राज्यप्यूचे-हंहो निगद्यतां मैवं । यत्तस्या मम नंदने । निःश्वासा अपि विज्ञेया । पासना * आशीर्वचनसन्निभाः ॥ 1 ॥ ततस्तूष्णीके परिकरे देव्या ध्यातं-किमित्यमोचि मत्पुत्रे सख्या निःश्वासधोरणी । / हुं * * ज्ञातं यदपुत्रा सा । तेने तेनेति निश्चितम् । / 1 / / अतो मे कृत्रिमो मैत्र्या-चारोऽवश्यं तया समम् । / यत्स्वसख्याः * * रुचिः सूनु-दानेनापि न पूर्यते । / 1 / / इति चिंताऽऽचांतचित्तायां राश्यां समागान्नृपः, देवि ! किं सोद्वेगेव दृश्यस * इत्युक्तवतो राज्ञः पुरो राज्ञी तत्स्वरूपं प्रारूपयत् । राजापि तत् श्रुत्वा स्माह-रंभोरु ! त्यज्यतां खेद-स्तथा * * कर्तास्म्यहं यथा । / त्वत्सख्या अचिरादेव । सुतोत्पत्तिः प्रजायते । / 1 / / स्वामिन्महाप्रसाद इत्युदितवत्यां राज्यों के * द्वितीयेऽह्नि नृपः श्रेष्ठिनमाकार्येत्यादिशत्-हे श्रेष्ठिंस्त्वमपुत्रोऽसि । तन्मे त्रिभुवनेश्वरीम् । / गोत्रदेवीं सदारः * स-नभ्याऽर्थय नंदनम् । / 1 / / यतो राज्यार्थिने राज्यं । द्रविणं द्रविणार्थिने । / पुत्रं पुत्रार्थिने दारा-र्थिने दारान् * * ददाति सा । / 2 / / श्रेष्ठ्यप्येतन्निशम्याऽभाषिष्ट-राजन् ! पुण्यानुयोगेन । नूनं भावी स्वयं सुतः । / भूपोऽप्यभणत्-* * श्रेष्ठिन् सत्यं तथाप्येत-त्कार्यं मदुपरोधतः । / 1 / / श्रेष्ठ्यप्यचिंतयत्-रायाभिओगो य गणाभिओगो । सुराभिओगो * सटीका य बलाभिओगो । / कंतारवित्ती गुरुनिग्गहो य । छ छिंडियाओ जिणसासणम्मि । / 1 / / इति नृपाऽऽज्ञां prapadya ॥ 20 // prazno . Private Use Only elibrary.org
Page #219
--------------------------------------------------------------------------
________________ *** गृहमासाद्य च चंद्रप्रभापुरस्तत्स्वरूपमवदत्, साप्येतन्निशम्य स्माह - नाथैवं क्रियमाणे हि । सम्यक्त्वमभिदुष्यति ॥ श्रेष्ठ्यप्यूचे-प्रिये ! भूमिप्रियाऽऽदेशा - देवैतन्नैव दुष्यति ॥1॥ ततः सायं पवित्रीभूय पूजोपचारमादाय सजायः श्रेष्ठी त्रिभुवनेश्वरीसुरीप्रासादमेत्य स्नपनाऽर्चनाद्यनंतरमित्यूचे-देवि ! नृदेवोऽवददिति । यन्मे गोत्राऽमरीसकाशात्त्वम् । / पुत्रं याचस्वतमां । तन्मे देहि द्रुतं पुत्रम् ॥1॥ देव्यपि दध्यौ अहो कथ सम्यग्भावशाली वणिग्वरः । तथाप्यात्मप्रसिद्ध्यर्थं । कर्त्री साहाय्यमस्य हि ॥1॥ इति ध्यात्वा देव्यभ्यधात्-वत्स ! स्वच्छमते भावी । प्रशस्तस्तनयस्तव । श्रेष्ठ्यप्यवोचत् - देवि प्रयोजने कोऽत्र । प्रत्ययस्तन्निगद्यताम् ॥1॥ अहो निरपेक्षोऽयमिति तत्खेदाय देवीत्यवादीत्-भद्रैतदभिज्ञानं । गर्भे जाते तव प्रिया स्वप्ने ॥ जिननमनाय विशन्ती । चैत्यं निपतद्विलोकयिता ॥1॥ श्रेष्ठ्यप्येतन्निशम्य किं धर्मप्रत्यनीकोऽयं भावि ? इति मनाग्दूनमनाः सदारः स्वागारमागात् । चंद्रप्रभापि निशीथे तमेव स्वप्नं दृष्ट्वा प्रियमूचे - स्वामिन् ! स्वप्नः स एवाद्य । वीक्षितः किंत्वदोऽधिकम् । / यत्सपूजोपकरणा - विक्षं यावज्जिनालयम् ॥1॥ तावत्पतन्तं वीक्ष्यामुं । मा मदूद्धर्वं पतत्विति । / उपर्यालोकयन्ती द्रा - ग्जिनमभ्यर्च्य निर्ययौ ॥ 2 ॥ ततः पुनर्नवीभूतं । तं पुराप्यपताकिकम् ॥ पश्चात्पंचपताकाढ्यं । दृष्ट्वा हर्षादगाजरम् ॥3॥ श्रेष्ठ्यपीदं श्रुत्वा स्माह-प्रिये स्वप्नोऽयमापात-कटुकस्त्वायतौ शुभः । अतस्ते समये प्राप्ते । भावी सूनुरनूनधीः ॥1॥ परं पूर्वं किमप्येष । प्राप्य विघ्नं सुदारुणम् ॥ ततः सर्वर्द्धिवर्द्धिष्णु-प्रभो भाव्यर्कवत्प्रगे ॥ 2 ॥ तदाकर्ण्याजनिष्ट हृष्टा श्रेष्ठिनी, पूर्णे च समये सुतमसूत, श्रेष्ठ्यपि 1 For Personal & Private Use Only ******** **** pra. 34 u. 36 putrajanma prazno. saTIkA // 210 // library.org
Page #220
--------------------------------------------------------------------------
________________ u.36 नुरागपरो * जन्मोत्सवपूर्वं चक्रेऽस्य देवदिन्न इति नाम, सोऽपि धात्रीभिः पाल्यमानोऽजन्यष्टाब्ददेश्यः, पपाठ च सकलाः * प्र.34 * कलाः, अन्यदा पित्रा सत्रा गतो गुरुवंदनाय देवदिन्नः, भगवानप्येवं देशनामाततान बालपंडिता * हहो श्रावकपुंगवाः सुमतिभिः संप्राप्यते प्रस्फुर-दानेभाऽश्वशतांगपत्तिकलितं राज्यं बलोपेंद्रता । / चक्रित्वं * * सुमनःशचीशपदवी तीर्थाधिपत्यं तथा । सत्पात्रप्रभृतिजने विदलिताकांक्षार्थविन्यासतः ॥ 1 ॥ देवदिन्नोऽपि तं देवदिनः * दानोपदेशं निशम्य तदादि पात्रादौ निराकांक्षं दानं स्वेच्छया दातुं प्रावर्तत । एकदा तृष्णाभिभूतो भांडागारिकः * * श्रेष्ठिनमूचे-विभो ! युष्मत्सुतो दान-व्यसनेन घनं धनम् । / विनाशयति तत्संख्यां । कथं ज्ञास्याम्यहं मुहुः । / 1 / / * * श्रेष्ठ्यप्यभाषिष्ट-भद्र ! नो वार्यतां सूनु-र्यथेच्छं वितरत्वसौ । न क्वाप्याऽऽकर्ण्यते दाना-द्यद्याति निधनं * र धनम् । / 1 / / उक्तं च-मा मंस्थाः क्षीयते वित्तं । दीयमानं कदाचन । / कूपाऽऽरामगवादीनां । ददतामेव संपदः । * / / 1 / / अतस्त्वया प्रथमत । एव संख्यानपूर्वकम् । / प्रत्यहं प्रगुणीकृत्य । मोक्तव्यं दानहेतवे । / 2 / / तेनाप्येवं कृते * सत्यन्वहं देवदिन्नः कांक्षारहितदानपरः कदाचित्तृष्णाभिभूतभार्याया मुग्धाभिधायाः सुतामत्यद्भुतरूपां बालेति * मूलनाम्नीमप्यत्यन्तप्रज्ञोल्लेखात्प्राप्तबालपंडितेत्यपराख्यां निरीक्ष्य तदनुरागजागरूकचेता अचिन्तयत्-भाविन्येषा का * ममायत्ता-'मुष्या दानवशीकृते । / जनके यदि नैवं स्या-त्तदा देशांतरं वरम् । / 1 / / इति ध्यात्वा देवदिन्नोऽन्यदा * प्रश्नो . * तृष्णाभिभूतस्य व्यतरन्मुक्ताहारं, तेनापि प्रभो किमेष हारोऽर्पित इत्युक्ते देवदिन्नो वक्रोक्त्या वक्तिस्म-अहं के सटीका * हारो भवांस्ताव-त्प्रतीहारो ह्यतस्तव । / व्यतार्ययं मया प्रीत्या । यथायोगं नियुज्यताम् । / 1 / / भांडागारिणापि * ॥ 211 ॥ SEN Education International Or Personenvale use en ainelibrary.org
Page #221
--------------------------------------------------------------------------
________________ * तद्वचःपरमार्थमजानता स हारो गृहमागत्य बालपंडितायै ददे, तयापि पृष्टः पिता सर्वं स्वरूपमचकथत्, तयापि * प्र.34 तदानीं देवदिन्नाऽऽलोकनाऽनुरागपरया हारव्यतिकराऽऽकर्णनाद् ज्ञाततत्त्वया हे मातर्मी सुमतिश्रेष्ठिसुताय u.36 * देहीति कर्हिचिदुक्ते मुग्धा मुग्धस्वरमभ्यधात्-पुत्रि विज्ञाप्यविज्ञैवं । वदन्ती यत्पितापि ते । / तद्भुत्यस्तत्कमप्यात्म-OM सख्योति* समं वृण्वपरं वरम् । / 1 / / बालपंडिताप्यूचे-मातः ! कुरूद्यमं ताव-देवदिन्नाऽऽप्तिहेतवे । / यत्तल्पाऽभावतो * लापः * भूम्यां । स्रस्तरः सुलभो ननु । / 1 / / मुग्धाऽपि सुतात्यंताऽऽग्रहवशाच्चंद्रप्रभापुरस्तत्स्वरूपमजल्पत् । श्रेष्ठिन्यापि । * श्रेष्ठिपुरोऽभाणि, श्रेष्ठिनापि प्रिये ! सुताभिप्रायं ज्ञात्वा यदुचितमाचरिष्यामीति प्रतिपन्नम् । ततः श्रेष्ठी यथा * * देवदिन्नः शृणोति तथेत्यपाठीत्-न त्यजेत्पितृमित्राणि । पल्या अपि न विश्वसेत् । / तद्वित्तं च न गृह्णीया-त्स्वदासीं * नैव कामयेत् ॥ 1 ॥ देवदिन्नोऽपि ज्ञाततद्भावः प्रोवाच-पितः स्वल्पापि किं भित्तिः । पतन्ती सदनांतरे । / * भव्याथवा बहिर्भागे । पतन्ती शोभना भण । / 1 / / श्रेष्ठ्यप्यूचे-वत्सांतर्निपतंत्यास्तु । किंचिद्यातीष्टकादि न । देवदिन्नोऽप्यवादीत्-यद्येवं तात ! किं ब्रूत । यतो मे सैव शोभना । / 1 / / ततः श्रेष्ठिना महामहेन कारितं तयोः र * पाणिपीडनम् । यथासुखं bhogAnanubhavatoda'patyorekadA केनापि हेतुना बालपंडिता मार्गे यान्ती वीक्ष्य काचिद्योषा के * सखीं प्रत्याख्यत्-हले भाग्यवतीमध्ये । किलास्या दीयते कला । / ययाल्पाप्यवाप्येवं । मंदिरं स्फुरदिंदिरम् * ॥ 1 ॥ द्वितीयाप्याहस्म-सखीयं यदि निर्द्रव्य-पुंसा व्यूढा सती तकम् । / सश्रीकं कुरुते तर्हि । मन्ये पुण्यवतीममूम् । प्रश्नो. * ॥ 1 ॥ बालपंडिताप्येवं श्रुत्वा दध्यौ-प्रोचेऽनया गीः परिणामसुंदरा । तत्प्रेषयेऽर्थार्जनहेतवे पतिम् । सटीका * तिष्ठाम्यहं पुण्यरता स्वयं पुन-र्येनाऽऽनयेद्वित्तमुपाय' भूर्ययम् । / 1 / / इति ध्यात्वा सा यावत्स्वाऽऽवासं ययौ * ॥ 212 ॥ melibrary.org
Page #222
--------------------------------------------------------------------------
________________ प्र.34 u.36 देशान्तरवाणिज्यार्थे ऽनुज्ञातोगमनं च * तावच्चिताचान्तं कान्तं वीक्ष्य सविनयं विज्ञपयतिस्म-प्राणेश केयं ते चिन्ता-पिशाची हृदयांतरे । / अदृष्टपूर्विका * * तुष्टि-च्छेदकृत्परिवर्तते । / 1 / / देवदिन्नोऽप्यूचे-दयिते महदुद्वेग-कारणं मम विद्यते । / यदद्याहं कृतस्फार-शृंगारः * * सुहृदन्वितः । / 1 / / पथि यान् संमुखागच्छ-नराभ्यां विनिरीक्षितः । / तयोरेकः पुमान् स्वीय-मित्रं प्रत्येवमब्रवीत् * ॥ 2 / / युग्मम् । / मित्रैष वर्यो यो मत्त-मतंगज इवान्वहम् । / प्रीणयन् विलसत्यर्थि-रोलंबान् दानवारिणा ॥ 3 ॥ * द्वितीयोऽप्याहस्म-वयस्यायं प्रशंसाया । नास्पंद जननीमिव । / यो भुंक्ते कमलां पूर्व-पुरुषैः समुपार्जिताम् । / 1 / / * / यतः-बालत्तणंमि रेहै । नराणमेयं दुगं न तारुण्णे । / माइथणदुद्धपाणं । पिउलच्छीए य परिभोगो । / 1 / / तद्यावद् * * भुजदंडेन । गत्वा देशांतरादिकम् । / नोपार्जयाम्यलं द्रव्यं । तावन्मे स्यान्न निर्वृतिः ॥ 2 ॥ ततः सापि OM हृष्टाभाषिष्ट-प्रियायं त्वदभिप्रायो । मत्कर्णामृतपारणम् । / अतः पूर्णीभवत्वेष । तवेप्सितमनोरथः । / 1 / / देवदिन्नोऽप्यदः रे * श्रुत्वा साशंको व्यमृशत्-कान्ते देशांतरं गन्तु-कामे नारी न काचन । / वक्त्येवं किंत्वसावन्य-पुंसासक्ता भविष्यति * ॥1 / / ततो विज्ञप्तो देवदिन्नेन गत्वा नतिपर्वं देशांतरवाणिज्यार्थे तातः, तेनापि सप्रियेण कथंचिदनुज्ञातो यावत * सामग्री देवदिन्नोऽकरोत्तावत् श्रेष्ठी सभार्यः स्नुषां प्रत्याचख्यौ-वत्से ! देशांतरं गंतु-कामः कान्तस्तवेक्ष्यते ॥ साप्यूचे-तात युष्मत्सुतस्यैवं । युक्तं नरशिरोमणेः । / 1 ॥ यदुक्तं-स्थानत्यागं करिष्यन्ति । सिंहाः सत्पुरुषा* गजाः । / स्थाने चैव मरिष्यन्ति । काकाः कापुरुषा मृगाः । / 1 / / तन्निशम्य स्थितो मौनेन श्रेष्ठी, ततः शुभेऽह्नि मात्रा कृततिलको देवदिन्नो गजारूढो दानं ददानः स्फारशृंगारया करेणुकारूढया प्रहसितास्यया बालपंडितया प्रश्नो. सटीका ॥ 213 ॥ Jan Education International For Personal & Private Use Only
Page #223
--------------------------------------------------------------------------
________________ ************************ * दयितया सह पुराबहिरेत्यास्थात्प्रस्थानमंगले क्षणांतरे नाथ देहि मह्यमादेशमिति प्रियया विज्ञप्तो देवदिन्नोऽपि * प्र.34 * जनानुवृत्त्या स्वपाणिनार्पयत्तस्यै तांबूलं, सापि मुखे प्रक्षिप्य नाथ ! त्वयैव विश्राणितं तांबूलं पुनरास्वादयित्रीति ** u.36 वदन्ती वेणिबंधं विधायाऽभिन्नमुखरागा स्वागारमगात् । लोकोऽपि तत्प्रशंसापरः स्वं स्वं स्थानमयासीत्, देव- बालपंडिता यास्तीव्रतपः * दिन्नोऽप्यहो स्त्रीणां विचित्रं चस्त्रिमिति चिंतयन् सांयात्रिकयुक्तो वृषभकरभवेसरतुरगरथादिन्यस्तसमस्तपण्यश्चचाल, * * प्राप च गंभीरकं नाम वेलाकूलं, तत्र मुनिवर इव दृष्टः सज्जनदत्तरंगः सागरः, तं चाभ्यर्च्य निरूपितं पोतद्वंदं, * तदंतरर्हद्वचनमिव सुधीवराध्यासितं महार्थसार्थं मज्जज्जनतारणप्रवणं प्रवहणं भाटकेन जगृहे, देवदिन्नेन निवेशितं - * च सर्वमपि भांडं अपरैरप्याददिरे वहनानि, निवेशितानि च तेषु क्रयाणकानि, ततो ग्रहीतेषु जलाऽनलतंदुल-* * कणिक्वादिषु कृतदेवपूजो दत्तमहादानः स्मृतपंचपरमेष्ठिनमस्कृतिः स्वपोते समारूढो देवदिन्नः, अन्येऽपि * * स्वस्वप्रवहणेष्वारोहन् । ततः समेतायां जलधिवेलायां, ससज्जितासु पताकासु, प्रकटितेषु सितपटेषु, ऊवीकृतेषु 2 जनाधिष्ठितकूपकेषु, उत्क्षिप्तासु नंगरासु, संचालितेष्वाचल्लकेषु, सावधानेषु कुक्षिधारकर्णधारादिषु, मुक्तानि । के बंधनेभ्यो वहनानि, गतानि चानुकूलानिलप्रेरितानि बहूनि योजनानि । / * इतश्च बालपंडिता स्नानविलेपनाऽलंकारादिरहिता पौषधनिरताचाम्लानि विदधती प्रायस्तपोधनाश्रये वसन्ती निविदधता प्रायस्तपाधनाश्रय वसन्ता प्रश्नो. * तत्कष्टक्रियाऽऽवर्जितचेतोभिः श्वशुरादिरभिदधे-कोमलं मालतीपुष्प-मिव वत्से तवांगकम् । / अतो न दह्यतामेत-* सटीका - दिति तीव्रतपोऽग्निना । / 1 / / तयाप्युक्तं-पूज्या भजत मा खेद-माषण्मासानिदं तपः । / करिष्यामि गृहीष्यामि । ॥ 214 ॥ ducation International For Personal & Prvale Use Only wwwatneibrary org
Page #224
--------------------------------------------------------------------------
________________ * ततोऽनशनमप्यहम् । / 1 ॥ यद्यायाति न मे कांतः । संपूरितमनोरथः ॥ तद्भवत्वेष युष्माकं । समक्षं नियमो मम * प्र.34 * ॥ 2 ॥ तैरप्यवादि-वत्से त्वदीयो दयितोऽस्ति देशां-तरं गरीयः प्रगतस्ततोऽत्र । / कथं हि षण्मासिकया समेता-वृथा के u.36 तदेषा विदधे प्रतिज्ञा । / 1 / / साप्याहस्म-गुरवो वदनादाविर्बभूव वचनं यकत् । / तत्कदाप्यन्यथा न स्या-त्किमेतदपि * व्यंतरेण कृता विडंबना * न श्रुतम् ? ॥ 1 ॥ यतः-विघटितवपुर्भूयो भूयः शशी घटतेतरां फलति कदली वारंवारं कठारहतापि हि ॥ * मिलति सहसा सूतः खंडीकृतोऽपि मुहुर्मुहु-र्न तु पुनरियं जिह्वा सूते मृगारिवधूरिव । / 1 / / तेऽपि तन्निश्चयं ज्ञात्वा * * मौनमाश्रयन् । अन्यदा स्फीते शीते निपतति सति स्वल्पावरणा बालपंडिता निशि वसत्यंगणे प्रतिमयास्थात्, * * अत्रांतरे रतिशेखरो नाम व्यंतरो नास्तिकस्तत्राऽऽयातस्तद्रूपमोहितो नानोपसर्गास्तन्वानो धर्मनिंदां प्रकटयंस्तस्यां । * प्रत्युत्तरमप्यददत्यां यावद्बलाद्भोक्तुं प्रावर्तत तावत्तस्यास्तपस्तपनतेजसा कौशिक इव प्रतिहतः स वानव्यंतरः * * कुपित इत्यचिंतयत्- एषा कथं सदुःखा स्याद् । ज्ञातं च पतिमारणात् । / का नाम नाप्नुयान्नारी । पतिहीना * विडंबनाम् । / 1 / / उक्तं च-भत्ता महिलाण गइ । भत्ता सयणं च जीवियं भत्ता । भत्तारविरहियाओ । वसणसहस्साई पावंति । / 1 ॥ अन्यच्च-धणुपरियणवद्धावणओ । जं जं कज्जु पहाणु । विप्पुक्कं तह इक्कं * गणड । दीसह माइमसाण ॥ 1 ॥ ततो विभंगज्ञानादंभोधौ पोतस्थितं देवदिन्नं ज्ञात्वा तदभ्यर्णमेत्य विकरालरूपो * प्रश्नो. व्यंतरो व्याकरोत्-अरेरे स्मर्यतामिष्ट-देवतामधुना हि वः । / potAna'pakvaghaTava- च्चूर्णयिष्याम्यसंशयम् । / 1 / / सटीका * देवदिन्नोऽपि तदकांडवज्रपातोपमं वचः श्रुत्वा भीतोऽभाणीत्-सुर ! प्रसीद केनैवं । दूषणेन चिकीर्षसि ॥ ॥ 21 ॥ SMEducation intemational For Personal & Private Use Only woww.jainelibrary.oro
Page #225
--------------------------------------------------------------------------
________________ प्र.34 * व्यंतरोऽप्यूचे-रे मूढ ! त्वप्रियादुष्ट-चेष्टितेनाऽपरेण नो ॥ 1 ॥ देवदिन्नोऽपि मदभिप्रायानुयायिवाचाऽयमपि * * देवो वदतीति विचिंत्य proce-sura ! ced दुश्चरित्रा सा । तत्तामेव हि शिक्षय । व्यंतरो व्याकरोत्-मूढ ! * नमस्कार * तस्यास्तपस्तेजः-प्रहतः प्रभवामि न । / 1 / / ततो मिथ्यादृगसौ सुराधमस्तपोऽहार्यवीर्याया मद्भार्याया अपकर्तुमक्षम * ध्यानात्तुष्टो * इत्यत्रागतः कदाचिदेवमपि करोतीति धिया देवदिन्नो यावत्पंचपरमेष्ठिनमस्कारमस्मरत्, तावत्स दुरात्मा व्यंतरः । / लवणाधिपः * प्रवहणान्युच्छाल्य गतः स्वस्थानं, अहह खलविलसितम् ! उक्तं च-पोतो दुस्तरवारिराशितरणे dIpoM'dhakArAgame / * निर्वाते व्यजनं मदांधकरिणां दर्पोपशांत्यै शृणिः । / इत्थं तद्भुवि नास्ति यत्र विधिना नोपायचिंताकृता । मन्ये * र दुर्जनचित्त-वृत्तिहरणे धातापि भग्नोद्यमः ॥ 1 / / तेऽपि वणिक्पुत्राः पोतभंगानंतरं प्राप्तप्रवहणफलका * जलधिमुल्लंघ्य पृथक्पृथग्द्वीपेष्वगुः । देवदिन्नोऽपि बोहित्थफलकेनाऽब्धिमुत्तीर्य तीरप्राप्तो दृष्टो विधिवशात् सुस्थितलवणाधिपेन साधर्मिकोऽयमिति तुष्टेन च सता जगदे-भद्र समुद्रेशोऽहं । तुष्टस्ते ध्यायतो + नमस्कारान् । / तद्गच्छ पंचयोजन-शतमानां भुवमितः स्थानात् । / 1 / / तत्र श्रीरत्नपुरं । नगरं तद्बाह्यदेश* / उद्यानम् । / तन्मध्ये मणिभवनं । तत्रापि मनोरथो यक्षः ॥ 2 / / स च मे मित्रं तस्मा-न्मद्वचसा याचसे किमपि । यत्त्वम् । / तत्सर्वं पूरयिता । तव सोऽवश्यं सुरद्रुरिव । / 3 / / देवदिन्नोऽप्यूचे-व्यंतरवर ! सत्यं ते । वाक्यं किंतु प्रश्नो. कथंतराम् । गंतुं चरणचारेण । महीं शक्नोमि तावतीम् । / 1 / / सुस्थितोऽपि तस्मै अमृतमयं दाडिमीफलं सटीका दत्वाऽवादीत्-कल्याणिन्नस्य बीजानि । व्रजेस्त्वं तत्र भक्षयन् । / यदेतदनुभावात्ते । न भावि क्षुत्तृडादिकम् ॥ 1 ॥ ॥ 216 // Jan Education For Personal & Private Use Only nelibrary.org
Page #226
--------------------------------------------------------------------------
________________ * देवदिन्नोऽप्योमित्युक्त्वा प्रवृत्तो गंतुं, प्राप्तः स्तोकैरेवाहोभी रत्नपुराऽऽसन्नवनमंडनं मणिमयभवनं, मनोरथेनापि * प्र.34 * यक्षेण देवदिन्नो दृष्टः पृष्टश्च-भद्र ! किं सुस्थितेन त्वं । प्रहितोऽसि मदंतिके । / देवदिन्नोऽप्यूचे-यक्षप्रष्ठ ! * राज्ञ आराधनं * यदादिष्टं । तत्तथैव न संशयः । / 1 / / यक्षोऽप्याचख्यौ-यद्येवं भद्र ! तद्गच्छ । स्थानादस्माददूरतः । / पुरे रत्नपुरे * निरीक्षणम् र तत्र । शक्रो नाम नरेश्वरः । / 1 / / तस्माद्यत्त्वं निजे चित्ते । चिंतयिष्यसि निश्चितम् । / ततश्चतुर्गुणं स्वर्णा* दिकमासादयिष्यसि ॥ 2 ॥ ततो गतो नगरे सर्वमपि जनं कृषिमष्यसिवाणिज्यरहितं पंचोपचारभोगचङ्गं * गीतनृत्यवादित्रवीक्षापरं दृष्ट्वाऽजनिष्ट हृष्टो देवदिन्नः, प्राप्तश्च राजभवनं, तत्राऽर्थिभ्यो वांछितार्थाच्चतुर्गुणं * * दानं ददानं राजानं प्रेक्ष्य संमुखागतनरादेवं देवदिन्नोऽपृच्छत्-भट्टैष लोको विभवो-पार्जनरहितः कुतः । / प्राप्नोत्यर्थं - यदेवं ही-क्ष्यते भोगपुरंदरः । / 1 / / पुरुषोऽपि सपरुषमाख्यत्-मूढ ! किं निर्गतः क्षोणी-तलादुत नभस्तलात् । / * पतितोऽर्थभारो येन । त्वयैवं परिपृच्छ्यते ॥ 2 ॥ देवदिन्नोऽप्यूचे-सखे कुरु न रोषं य-द्भिन्नपोतोंबुधेस्तटात् । / * इहागममहं तस्मा निवेदय यथास्थितम् । / 3 / / नरोऽप्यूचे-सखे ! शृणु नृपोऽस्माक-मेषोऽदूरवनस्थितम् । / यक्षं * * मनोरथाऽभिख्य-माराधयति सत्त्वतः । / 4 / / ततः प्रमुदितात्प्राप्य । वरं नरवरोऽन्वहम् । / अर्थिभ्यो * के वांछितार्थोघा-प्रयच्छति चतुर्गुणम् । / 5 / / देवदिन्नोऽप्येतदाकाऽचिंतयत् यद्येवं तत्किमूर्वीदु-र्याच्यते यक्ष एव * * हि । / परं यक्षः कथं राज्ञा-राध्यते तन्निरीक्ष्यते । / 1 / / इति ध्यात्वा यक्षगृहे गत्वा देवदिन्नश्छन्नमस्थात् । व्यतीते * सटीका 7 च निशः प्रथमे प्रहरे कृपाणपाणिनृपतिरेत्य यक्षमभ्यर्च्य च व्यजिज्ञपत्-यक्ष ! प्रह्वांगिसंकल्प-कल्पभूरुहसन्निभ ! ॥ 217 ॥ prazno. calon Intematon For Personal & Private Use Only
Page #227
--------------------------------------------------------------------------
________________ - मम स्वं दर्शनं देहि । विधेहि करुणां मयि । / 1 / / इत्युक्त्वा स्वमक्षिपत्क्षितिपः प्रज्वलज्जवलनज्वालोच्चंडे कुंडे, प्र.34 * यक्षेणापि कुंडिकांभसा सिक्तोऽजनि पुनर्नवी भूजानिः, वृणु वरमिति यक्षेणोक्ते राज्ञाभिदधे-गुह्यकाधिप ! * u.36 भक्तिरंजितो * यद्येवं । तर्हि युष्पत्प्रसादतः । दद्यामखिललोकेभ्यो । वांछितार्थाच्चतुर्गुणम् । / 1 / / पुण्यजनेनाऽप्येवमस्त्वित्युक्तः * यक्षः र सहर्षः क्षितिपो नतिं कृत्वा स्वधाम जगाम । ततो द्वितीयदिनसंध्यायामेव शक्रभूशक्रवद्यक्षपूजां कृत्वा सत्त्वाधिको । * देवदिन्नोऽग्निकुंडे झंपामदात् । ततः शक्रनृपवद्यक्षेण सज्जीकृतो वरं वृण्वित्युक्तश्च देवदिन्नोऽपि भवत्पार्श्वे इदं के * वरं तिष्ठत्वेवमुक्त्वा द्वितीयवेलायामप्यग्निकुंडे स्वमक्षेप्सीत् । ततः प्राग्वद्यक्षेण प्रगुणीकृतो वरं याचस्वेत्युदितश्चायमपि * / प्रसादस्त्वदंतिके तिष्ठत्विति भणनानंतरं पुनर्देवदिन्नस्तृतीयवेलायामप्यग्निकुंडेऽपतत्, ततः प्रागिवोज्जीवितस्तथैव । * यक्षेणोक्तश्चैषोऽपि वरो भवदभ्यर्णे तिष्ठत्विति निगद्य यावद्देवदिन्नस्तुर्यवेलायामपि वह्निकुंडपाताय प्रावर्तत रे तावद्वटवासी देवदिन्नं हस्ते धृत्वा प्रोचे-धीमन् । शृणु पुरा भक्ति-रंजितेन बिडौजसा । / इयं शक्तिर्वरत्रय्या । * सहिता मे ददे मदा । / 1 / / अस्याः प्रभावतः पुंसां । प्रदातुं त्रीन वारानलम् । / नाधिकांस्तद्वरत्रय्या-नयाभिमतमर्थय । * ॥ 2 ॥ देवदिन्नोऽप्यवदत-यक्षैवं चेदादिमवरेण या शक्रभभजे सिद्धिः । / दत्ता तां मम वितरैक-वारसंसाधितेन * सदा । / 1 / / इतरवरेण तु सिद्धि-मयि जीवति नाऽपराय दातव्या । / तार्तीयिकवरेण च । कार्ये जातेऽर्थयिष्ये * प्रश्नो. * त्वाम् । / 3 / / प्रमाणमिति यक्षेणाऽपि कक्षीकृते स्थितस्तत्रैव प्रच्छन्नं देवदिन्नः, अत्रांतरे समेतः शक्रनृपस्तथैवाग्निकुंडे * मीका - झंपां वितरन् यक्षेण निषिद्ध इत्याख्यत्-यक्षराज ! किमेवं हि । निवारयसि मां natam । / guhyako'pyajalpat- // 218 // education International For Personal & Private Use Only
Page #228
--------------------------------------------------------------------------
________________ ******** राजन्नेकस्य वीरस्या-दां त्रीनपि वरानहम् ॥1॥ ततो नृपः सखेदः स्वसदनमासदत्, प्रातश्च नृपदर्शनाय गतेन देवदिन्नेन सकलमपि सशोकं लोकं वीक्ष्य भद्र ! किमेतदित्युक्तः कश्चित्पुमानूचे - महाभागाद्य नः क्षोणि- पालः केनापि हेतुना । / प्रविक्ष्यति हुताशांत - स्तेनायं दुःखितो जनः ॥1॥ ततो भद्र मा विषीद विधास्यामि सर्वमप्यूर्वीद्रलोकमशोकमित्यभिधाय गत्वा चोपनृपं देवदिन्नोऽवादीत् - राजन् किमेतदारब्धं । प्राकृतस्योचितं त्वया ॥ राजाप्याहस्म - भद्र प्रयोजनं किं ते ऽनया मत्सत्कचिंतया ॥1॥ देवदिन्नोऽप्यूचे कारणेन महाराज ! पृच्छ्यसे न पुनर्वृथा । अतो निवेदनं देव । स्वोचितं स्यान्मदग्रतः ॥ 2 ॥ नृपोऽपि तन्निर्बंधादभ्यधात् - भद्रैकं सर्वदा दानव्यसनं मम विद्यते ॥ तच्च यक्षप्रसत्त्यैवे - यत्समयं पूरितं मया ॥ 1 ॥ अद्य मे तत्प्रसादेन । विना संपद्यते न तत् । / अतस्तद्रहितत्वेन । किं कार्यं जीवितेन मे ? ॥2॥ देवदिन्नोऽप्यवदत् - राजन्नतः परं पूर्व- रीत्या विश्राणनं मम । / सिद्ध्याजन्म प्रदातव्य - माराध्यो न तु गुह्यकः ॥1॥ राज्ञापि तद्वचसि स्वीकृते देवदिन्नस्तद्वनमेत्य सरसि स्नात्वा यावत्क्षणमेकमूर्ध्वमस्थात्, तावत्कयाचित्कात्यायिन्या स्त्रिया महाभाग ! कुतः किमर्थमत्रायात इत्युदितो देवदिन्नोऽवादीत्-भद्रे ! मनोरथाभ्यर्णे । वारिराशितटादहम् ॥ सुस्थितेनाऽमरेगाऽत्र । प्रहितः समुपागतः ॥1॥ ततः सा सहर्षाऽऽख्यत् - यद्येवं भद्र तर्ह्यत्र । सहकारतरोस्तले । निषीद त्वं क्षणं येन । कथयामि किमप्यहम् । / 1 / / तदनूपविष्टे देवदिन्ने साप्युपविश्येत्यूचे- धीमन् ! वैताढ्यभूमीद्रे । पुरे गगनवल्लभे । / अस्ति स्वस्तिमयश्चंद्रशेखरः खेचरेश्वरः ॥1॥ तस्य प्राणप्रियाः पञ्च । श्रीकांता स्वर्णमालिका ॥ विद्युन्माला मेघमाला । सुतारा For Personal & Private Use Only *Ben pra. 34 u. 36 राज्ञा स्वीकृतं वचः प्रश्नो. सटीका ॥ 219 ॥ rary.org
Page #229
--------------------------------------------------------------------------
________________ कन्याः * चाद्भुतश्रियः । / 2 / / तत्पुत्र्यः सन्ति कनक-प्रभा ताराप्रभा तथा ॥ चंद्रप्रभा तथा सूर-प्रभा त्रैलोक्यदीपिका * प्र.34 * ॥ 3 / / सभास्थेनाऽन्यदा पित्रा । क आसां भविता पतिः । / इत्युक्तः कथयामास । कश्चिन्नैमित्तिकोत्तमः ॥ 4 ॥ u.36 राजन् यस्ते कनिष्ठोऽभू-त्सोदरः शूरशेखरः । / मृत्वा मनोरथाभिख्यो यक्षीभूतोऽस्ति सोऽधुना । / 5 / / करोति च * जातानुरागाः पञ्चाऽपि * त्वयि प्रीतिं । भ्रातृभावेन पूर्ववत् । / अतस्तत्पार्श्ववर्तिन्य । एताः प्राप्स्यन्ति वल्लभम् । / 6 / / ततः पित्रार्पिताः । * पुत्र्यः । सर्वा यक्षाय सोऽपि ताः । / सामान्यजनदुर्दर्शा । अर्काद् द्विगुणतेजसः । / 7 / / कृत्वा पातालभवने* 'स्थापयच्चेत्तवेप्सितम् । / स ददाति तदा तस्मात् । ता एव प्रार्थयेत्तराम् । / 8 / / युग्मम् । / तासामहं पुनर्धात्री । - नाम्ना वेगवती तव । / रूपादिकगुणाकृष्ट-मानसेति व्यजिज्ञपम् । / 9 / / देवदिन्नोऽपि यदंबाऽऽदिशति तत्प्रमाणमिति * प्रोच्य गतो यक्षपार्श्वमेवमुवाच-यक्षाऽर्पय तृतीयेन । वरेण मम कन्यकाः । / याः पातालगृहे छन्नं । निःक्षिप्ता रे * सन्ति हि त्वया ॥ 1 ॥ तन्निशम्य यक्षोऽपि साश्चर्योऽचिंतयत्-जाने जातानुरागाभि-स्ताभिरात्मा कदाचन । / अस्य * - संदर्शितो भावीतरथा वेत्त्यसौ कथम् ? ॥ 1 ॥ इति ध्यात्वा यक्षोऽभ्यधात्-वत्स ! सन्ति परं बाढं । तार * दुरालोकदर्शनाः ॥ देवदिन्नोऽप्यूचे-मन्ये यक्ष ! तथापि त्व-मेकवेलं प्रदर्शय ॥ 1 ॥ ततो यक्षेण त्रैलोक्यदेवी* वर्जास्ताश्चतस्रः कन्यास्ततआनाय्य दर्शिताः, देवदिन्नेंदुदर्शनात्तासां ननाश तेजोलेश्या, जातास्ततस्ताः स्वभावरूपाः, OM प्रश्नो. * ततः पंचमीमपि दर्शयेति श्रेष्ठिसुतेनोक्ते यक्षोऽप्याख्यत्-धीमंश्चतसृणामप्येतासामधिकरुक्त्वतः । अतीव हि सटीका दुरालोका विभाकर-विभावसा । / तथापि दर्शयेति देवदिन्नोदिते गुह्यकेन प्रकटीकृत्य पंचम्यपि दर्शिता, सापि ॥ 220 ॥ For Personal & Private Use Only
Page #230
--------------------------------------------------------------------------
________________ प्र.34 u.36 यक्षेण कारितो विवाह महामहः * देवदिन्नदर्शनादजनि सहजरूपा, ततः पंचापि ता देवदिन्नानुरागिणीविभाव्य यक्षोऽभाषत-वत्साः किमेष * यष्मभ्यं । कान्तश्चेतसि रोचते । / ता अप्यचः-तातायं रोचतेऽस्मभ्यं । पद्मिनीभ्य इवार्यमा । / 1 / / यक्षोऽप्याख्यत- * पुत्र्योऽग्रेऽप्यस्य कान्ताऽस्ति । सतीजनमतल्लिका । / अतः सपत्नीभावोऽयं । युष्माकं किमु रोचते ? ॥ 2 ॥ का । * नाम ज्येष्ठभगिनीं न मन्यत इत्युक्तवतीषु तासु यक्षश्चंद्रशेखरखेचरचक्रवर्तिनं सपरिकरमानाय्य देवदिन्नेन * सहाऽऽकारयत्तासां विवाहमहामहम् । अहो पुण्यफलम ! धम्म विहणू जाउ जहि भावै सव्वत्थवि परिपिक्खइ * आवइं । धम्मवंत्तु नरु जहिं जहिं गच्छइ तहिं तहिं सुंदर सुक्खइ पिच्छइ ॥ विततार च तासामलंकारिवस्तुवन्दं, त ततस्तात ! ज्येष्ठस्वसुरपि किमपि गवेष्यत इति त्रैलोक्यदेव्योक्तो यक्षः समर्पयदेकं मुद्रारलं, पुनस्तयोक्तं * * तात ! भगिन्या इयन्मानं दीयमानं हि हासकृत्, यक्षोऽप्याचचक्षे-वत्से वांछितदं चिंता-रत्नमस्त्यत्र दुर्लभम् ॥ तदनु मुदितया तया जग्रहे तन्मुद्रारलं, चंद्रशेखरोऽपि यक्षं सन्मान्य गतः स्वस्थानं, ततस्ताभिर्विकुर्विते प्रासादे * * विचित्रक्रीडया विलस्य सुप्तो देवदिन्नः । / - इतश्च भवितव्यतावशात् किमस्मत्स्वसा करोतीत्यवलोकिन्या विद्यया त्रैलोक्यदेव्येवमपश्यत् यत्परिपूर्णो'- र * वधिसमयः, नागान्ममेशः, अतः प्रातरादास्येऽनशनमिति कृतनिश्चयामलाविलांशुका दृष्टा प्रतिमास्थिता * * बालपंडिता । ही अगच्छत्यार्यपुत्रे सानशनं ग्रहीष्यतीति ध्यात्वा गत्वा च यक्षाभ्यर्णं त्रैलोक्यदेवी सर्वं स्व्रूप्मूचे। * यक्षोऽपि ज्ञाततद्व्यतिकर इत्याहस्म-वत्से गच्छ रयादेव । गतप्राया विभावरी ॥ विलम्बे क्रियमाणे हि । सर्वं प्रश्नो. सटीका ॥ 221 ॥ Jan Education International For Personal & Private Use Only
Page #231
--------------------------------------------------------------------------
________________ देवदिना गमनमहः * कृत्यं विनंक्ष्यति ॥ 1 ॥ इत्युदीर्य दत्तो यक्षेण धरणीधराभिधः स्वीयः किंकरः, सोऽपि द्रव्यादिपूर्णं तूर्णं * प्र.34 * विमानं विकुळ पंचभिभार्याभिर्युतं सुप्तमेव देवदिन्नं तत्राध्यारोपयत् । ततो रयाद्गच्छति सति विमाने के तत्किंकिणीक्वाणविद्राणनिद्रेण देवदिन्नेन किमेतद् ? इति पृष्टा त्रैलोक्यदेवी न्यवेदयत्तत्स्वरूपम् । ततः प्राप्तो * * देवदिन्नो ग्रामाऽऽरामादि पश्यन् स्वपुरं, ददर्श च साध्वीप्रतिश्रयांतः प्रतिमास्थां बालपंडितां, त्रैलोक्यदेव्यापि । * तथाऽवस्थां तां वीक्ष्य तदुपरि क्षिप्तं देवदूष्यं, सापि किमेतद् ? इति संभ्रांतस्वांता 'नमो अरिहंताणं' इति * पारितकायोत्सर्गा यावदुपर्यालोकयत्तावन्नभःस्थं विमानं वीक्ष्य रयादुपाश्रयांतः प्रविश्य साध्वीपुरस्तत्स्वरूपं * - प्रारूपयत् । ता अपि त्वत्तपोऽनुभावाद्भावी देवागम इति यावदवदन् तावत्तत्रैवावतीर्णं विमानं, ततो भानूदये । * विमानादुत्तीर्य सभार्यो देवदिन्नो नैषेधिकीभणनपूर्वमुपाश्रयं प्रविश्याऽनंसीत्साध्वीवृन्दं, बालपंडिताऽपि के * स्वकांताऽऽलोकनोद्भवत्प्रमोदसंभ्रमाभ्यवंद्यत पंचभिरपि ताभिः । ततो जनमुखात्तद्व्यतिकरमाकर्ण्य तूर्णमेवाऽऽगतेषु * नृपादिषु धरणीधरं सुरं विसृज्य द्रव्याधुपादाय षड्भार्यासहितो देवदिन्नो निर्निदानं दानं ददानः सोत्सवं स्वावासम* विशत् । जायमाने च तदागमनमहे परिवारेण वणिक्पुत्रस्वरूपं पृष्टो देवदिन्नो यावत्किमपि नोचे, तावत् । * त्रैलोक्यदेवी मा रसे विरसोऽस्त्विति विचिंत्योवाच-हंहो आर्यसुतोऽत्राशु । विमानेन समागतः । / ते च भूमिप्रचारेण । * * क्रमेणैष्यन्ति सुस्थिताः । / 1 / / अहो आकस्मिकवचनचातुरी मद्भार्याया इति रञ्जितोऽजनिष्ट श्रेष्ठिजन्मा । सटीका * कियद्दिनानंतरं पुनर्वणिक्पुत्रव्यतिकरं पृच्छति जने देवदिन्नोऽपि बालपंडितायोग्यदत्तचिंतामणिखचितांगुलीय- ॥ 222 ॥ prazno. E ducation International For Personal & Private Use Only
Page #232
--------------------------------------------------------------------------
________________ ***क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क् * माहात्म्येन यक्षमस्मरत्, तेनापि प्रत्यक्षीभूय किमर्थमहं स्मृत इत्युक्तो देवदिन्नोऽवादीत्-हे यक्षराज ! त्रैलोक्य-* प्र.35 * देव्यास्तव तनूभुवः । / यथा वचो भवेत्सत्य-मिदानी हि तथा कुरु । / 1 / / ततः सर्वानपि वणिक्सुतान् * u.37 एकत्रीकृत्याऽऽनीय च यक्षः स्वस्थानमगात्, देवदिन्नोऽपि यथासुखं प्रेयसीभिः भोगाननुभवंश्चिंतामणिमयमुद्रा- कि मित्रम् रत्नप्रभावाविर्भवद्विभवनिराकांक्षोद्धृतसप्तक्षेत्रादिः पितृसुरपदप्राप्त्यनंतरसंजातपुत्रपौत्रादिपरिच्छदः कदाचिच्छील* सागराचार्यपाद्भिआर्याषट्केन सहांगीकृतव्रतो यथोक्तविधिविहितविहारोऽनशनवृत्त्या विपद्याच्युतकल्पे श्रीभासुरः * सुरः समभूत्, सेत्स्यति च ततश्च्युतः । इति देवदिन्नचरितं हि । मनसि परिभाव्य धीधनाः कांक्षितविरहित* दानविधौ । कुरुतादरं यदि रुचिः शिवश्रियः । / 1 / / ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ निराकांक्षदाने देवदिन्नकथा । / * निराकांक्षदानवैषकियीं देवदिन्नकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य पंचत्रिंशं प्रश्नमाह प्र.35-किं मित्रम् ? व्याख्या हे भगवन् ! किं मित्रं कः सुहृत् ? इति प्रश्ने शिष्येण कृते गुरुरपि * तदनुयायिसप्तत्रिंशमुत्तरमाह-यन्निवर्तयति पापात्, व्याख्या-हे वत्स ! यत् किम् ? यन्मित्रं पापादसन्मार्ग-* र प्रवर्तनप्रभूतपातकान्निवर्तयति निषेधयत्यर्थात् प्राणिनमिति, ईदृगेव परमं मित्रं, उक्तं च-प्रवर्तयति यद्धर्मे । प्रश्नो. * जीवं मोहवशानुगम् । / निवर्तयति पापात्तु । तत्सुमित्रमुदाहृतम् । / 1 / / अमित्रस्य त्विदं लक्षणं, यतः-प्रवर्तयति हैं सटीका * यत्पापे । जीवं मोहवशानुगम् । / निवर्तयति धर्मात्तु । तत्कुमित्रमुदाहृतम् । / 1 / / अतः पापाज्जीवं निवर्तय्य पुण्ये * ॥ 223 ॥ Jan Education Internationa For Personal & Private Use Only
Page #233
--------------------------------------------------------------------------
________________ ***** मात्यकथा * स्थाप्यः । अत्रार्थे पंथकाऽमात्यकथा, तथाहि u.37 * इहैव जंबूद्वीपे द्वीपे भारते वर्षे शेलकं नाम नगरं, यस्मिन् विरागो मुनिपुंगवेषु । वियोगिता योगिकदंबकेषु ॥ पंथका * विरोधभावः खलु पंजरेषु । निरीक्ष्यते नैव पुनर्जनेषु ॥ 1 ॥ तत्र शेलको नाम राजा, औदार्यधैर्यादिगुणैररीणै यस्मिन्नहपूर्विकया निवासः । / व्यधीयतात्याद्भुतगंधलुब्धै- गैरिव स्मेरसरोजगर्भे ॥ 1 ॥ तस्य पंचशतमिताः । * पंथकादयोऽमात्या; ये सर्वदैवाद्भुतसिद्धसिद्धयः । प्राक्पुण्यसंयोगलसत्समृद्धयः । / प्रादुर्भवत्पुत्रकलत्रवृद्धयः । * * परोपकारादिपटिष्ठबुद्धयः । / 1 / / एकदा थापत्यासुताऽऽचार्यपार्श्वे संसारवैराग्यकारिणी देशनां निशम्य राज्ये * मद्रुकं सुतं न्यस्य च पंथकादिपंचशतामात्ययुक् शेलकनृपः प्राव्राजीत् । क्रमादधितैकादशांगं शेलकराजर्षि स्वपदे । * निवेश्य स्वयं गुरुः सह सहस्रर्षिभिः श्रीशत्रुजयमहातीर्थमाश्रित्यानशनेन प्रापदक्षयं पदम् । शेलकाऽऽचार्योऽपि , * पंथकादिमुनिपरिवारो विरसाहारभोगदोषोद्भवज्वरादिरोगोऽन्यदा समवासरच्छेलकपुरपरिसरारामे, मद्रुकनृपोऽपि के * वंदनायागतः, नत्यंतरं तद्वपुरपटुतां विभाव्य व्यजिज्ञपत्-भगवन् मदीयप्रासाद-समीपे यानशालिकाम् । / पवित्रयत चरण-रेणुभिः सपरिच्छदाः । / यथा भेषजपथ्यादि-विधिना वैद्यपार्श्वतः । / सारा काराप्यते धर्म-वपुषः पोषहेतवे । * ॥ 2 / / उक्तं च-शरीरं धर्मसंयुक्तं । रक्षणीयं प्रयत्नतः । / शरीरात् श्रवते पापं (धर्मः पाठा.) / पर्वतात् सलिलं है प्रश्नो. * यथा । / 1 / / सूरिणापि तद्वचः स्वीकारे कृते सति प्रारेभे वैद्यैश्चिकित्सा, कार्यते स्निग्धाहारादि, पाय्यते, * सटीका * तत्पूर्वस्थितिज्ञातृतया प्रच्छन्नं सुगंधद्रव्यभावितपानादि । एवं कियद्दिनानंतरं विरुजीभूतः शेलकाचार्यः * ॥ 224 ॥
Page #234
--------------------------------------------------------------------------
________________ ********* पंथकादियतिभिर्विहाराय प्रेर्यमाणोऽपि न करोति विहारं, शिथिलायते प्रतिक्रमणादिषु, तनुते च सर्वाहारेषु गृद्धिं, अहो दुर्जयं जिह्वेद्रियं, यदागमः - अक्खाण रसणी कम्माण मोहणी । तह य वयाण बंभवयं ॥ गुत्तीण य मत्ती । चौरो कट्टे जिप्पंति ॥1॥ ततः पंथकवर्जमन्यैर्मुनिभिः संभूयेति पर्यालोचयांचक्रे । अहो ज्ञानर्द्धिपूर्णोऽपि । पुमान् कर्मभिरष्टभिः । पात्यते कुपथे कामं । शूकलावै रथो यथा ॥1॥ तदेते गुरवस्त्यक्त-राज्याः श्रुतविदोऽपि हि । / प्रमादमदिरोन्माद -वशातिचरितव्रताः ॥ 2 ॥ न पाठयंत्यृषीन् पृष्टाः । संतोऽर्थं कथयन्ति न । / स्वपन्ति निर्भरं धर्मोपदेशनपराङ्मुखाः ॥ 3॥ स्मारणां वारणां चापि । न गच्छस्य ददत्यतः । / स्मारणावारणारीणे । गच्छे वासो न शस्यते ॥4॥ त्रिभिर्विशेषकम् ॥ यदागमः - जहिं नत्थि सारणा वारणा य । पडिचोयणा य गच्छंमि । / सो य अगच्छो गच्छो । संजमकामीहि मुत्तव्वो ॥ 1 ॥ किंच - सद्धर्मदत्वादुपकृ-न्मोक्तुं स्वीकर्तुमप्ययम् । / न योग्यः फणिनेवेह । मुखात्ता गंधमूषिका ॥ 1 ॥ किंवानेन विमर्शेन । नित्यवासो महात्मनाम् । / न युक्त एव तद्धर्माचार्यशुश्रूषणाकृते ॥2॥ नियुज्य पंथकं कुर्मो ऽन्यत्रेतो विहृतिक्रमम् ॥ सन्मार्गगं निशम्यैन-माश्रयिष्यामहे पुनः ॥ 3॥ युग्मम् ॥ इति ध्यात्वा रहसि पंथकमुनेस्तत्स्वरूपमुक्त्वा तमेव गुरुशुश्रूषायै संस्थाप्य स्वयमृषयोऽन्यत्र विजहुः । पंथकोऽपि यथाख्यातव्रतो गुरुभक्तिभाक् समयमत्यवाहयत्, एकदा कार्तिकचतुर्मासकेऽपि कृताहारस्य सूरेः प्रतिक्रमणक्षामणायै सविनयं पंथकः शिरसा पादावस्पृशत् । आचार्योऽपि कुपित इत्यजल्पत्-AH क एष निकृष्टात्मा । दुष्टो धृष्टधुरंधरः ॥ ममात्यंतं प्रसुप्तस्य । निद्राभंगं For Personal & Private U pra. 35 u. 37 पंथकमुने गुरुभक्तिः प्रश्नो. सटीका ॥ 225 ॥
Page #235
--------------------------------------------------------------------------
________________ * करोति यः । / 1 / / पंथकोऽपि तदाकर्ण्य सुमधुरमभ्यधात्-पूज्या उद्वेजिताश्चातु-सिक्षामणामिषात् । / तत्क्षाम्यता-* प्र.36 अपराधं मे । नैवं कर्तास्म्यहं पुनः ॥ 1 ॥ सूरयोऽपि तद्वचनतपनकरनिरस्ततमस्तोममोहो धिग्मां प्रमादिनमिति u.38 - जातनिर्वेदाः स्वं निंदन्नदोऽवदन्-पंथकर्षे भवत्तुल्यं । मित्रं नान्यदवैम्यहम् । / येन त्वया पतन्नहं । महांभोधेः । शीलं * समुद्धृतः । / 1 ॥ इति पंथक प्रशंसन् शेलकसूरिद्धितीयेऽह्नि मद्रुकनृपमापृच्छ्य वायुरिवाप्रतिबद्धविहारः संजज्ञे । * भूषणम् * मुनयोऽप्यवगततवृत्ता एत्य सूरिभ्योऽमिलन् । शेलकाचार्योऽपि चिरं भव्यान् प्रबोध्य पंथकादियतिपंचशतीयुतः * * पुंडरीकगिरिमारुह्य कृतद्विमासिकानशनः परमपदमासदत् । इति पंथकसाधुवृत्तकं । विनिशम्यानिशमेव धीधनाः । / / * परिरक्षत पातके जनं । निपतन्तं यदि कांक्ष्यते सुखम् । / 1 ॥ ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ पापनिवर्तकमित्रे पंथकसाधुकथा । पापनिवर्तकमित्रवैषयिकी पंथकसाधुकथां निशम्य पुनरपि शुश्रूषुः शिष्य षट्त्रिंशं प्रश्नमाह प्र.36-कोऽलंकारः ? व्याख्या हे भगवन् ! कोऽलंकारो भूषणम् ? इति प्रश्ने शिष्येण कृते गुरुरपि के * तदनुयायि अष्टत्रिंशमुत्तरमाह-शीलं, व्याख्या हे वत्स ! शील्यते परगृहीतस्त्र्यादिपरिहारेण पुरुषेण, परपुरुषापहारेण + * स्त्रिया वेति शीलं ब्रह्मचर्यं ननु मुकुटकटककुंडलहारार्धहारांगदमुद्रिकादिभिरपि परिहितैः कियत्कालं शोभा । प्रश्नो. * भवति, परं शीलेन सर्वकालं पुमान् स्त्री वा भूष्यते, अत एतदेव सर्वस्यापि परमा भूषा, उक्तं च-ऐश्वर्यस्य * सटीका *विभूषणं मधुरता शौर्यस्य वाक्संयमो । रूपस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः । / अक्रोधस्तपसः क्षमा * ॥ 226 ॥ Jain Educatio Personal & Private Use Only
Page #236
--------------------------------------------------------------------------
________________ * प्रभवतो धर्मस्य निर्वद्यता । सर्वेषामपि सर्वकालनियतं शीलं परं भूषणम् ॥ 1 / / अत्रार्थे सुभद्रामहासतीकथा, * प्र.36 * तथाहि u.38 + इहैव जंबूद्वीपे द्वीपे भारते वर्षे वसंतपुरं नाम नगरं, भावांभसा धार्मिकलोकसिच्य-मानासु पुण्यव्रततीषु । सुभद्रा महासती त येन । / सत्यं वसंतायितमद्भुतेन । सुखप्रसूनादिसमुद्भवेन । / 1 / / तत्र जितशत्रुनृपमान्यो जिनदासनामा श्रेष्ठी, यः । कथा * श्राद्धधर्मांबुजराजहंसः । स्वीयाऽन्वयाऽऽकाशविकाशहंसः । / बंध्वादिवर्गांबुधिवृद्धिसोमः । सत्कीर्तिसौरभ्यनिरस्त* सोमः ॥ 1 ॥ तस्य जिनमति म पत्नी, आनम्रकम्रत्रिदशेंद्रमौलि-मौलिप्रभाभासुरपादपीठे ॥ जिनाधिपे * * यन्मतिरातताना-नुरागमर्केबुजिनीव नित्यम् । / 1 / / तयोः प्राग्भवोपार्जिताऽगण्यपुण्यवशादनिशमेव विषयाननु-र * भवतोरजनि स्त्रीलक्षणोचितगुणभद्रा सुभद्रा नाम नंदिनी, प्रतिपदिंदुलेखेव सा वृद्धिमासादयन्ती सर्वयुवमनोरंजनं । * यौवनं बभार । प्रार्थ्यतेस्माऽखिलैरपि जनैः, किन्तु पिता तां नादात् कस्मैचिदपि मिथ्यादृष्टित्वात् । के इतश्च चंपापुर्या बुद्धभट्टारकभक्तो बुद्धदासाऽभिधो वणिग् वाणिज्याय वसंतपुरमागात्, चकार च क्रयविक्रयं, * कदाचिदाययौ स जिनदासगृह, ददर्श च देवांगनामिव सुरूपां सुभद्रां कन्यकां, तद्दर्शनाज्जागरूकाऽनुरागस्त-* तत्परिणयनोपायं लोकादाकर्ण्य चंचच्छद्माप्यर्हन्मुनिसन्निधौ भक्तिपूर्वं श्राद्धधर्मं शृण्वानः संजात कर्मविवरः, प्रश्नो. * सोऽभूत्परमश्राद्धः, अहो ! सत्संगतेः फलम् ! उक्तं च-जो जारिसेण संगं । करेइ अचिरेण तारिसो होइ । / सटीका * कुसुमेहिं सह वसंता । तिलावि तग्गंधया hu~ti । / 1 / / ततो देववंदनकावश्यकप्रत्याख्यानादिविधिसावधानाय तस्मै * ॥ 227 ॥
Page #237
--------------------------------------------------------------------------
________________ * अनुरूपाय ददे जिनदासेन सुभद्रा, अजन्युद्वाहः, ततस्तयोर्गौरीगिरीशयोरिव प्रेमपरयोर्जगाल कियान् कालः । * प्र.36 * अन्यदा श्वसुरं प्रति बुद्धदासेनोक्तं-तात त्वदीयमाहात्म्या-मम सर्वमभीप्सितम् ॥ सिद्धं संप्रति स्वे गेहे । * u.38 छिद्रान्वेषिण्यौ * गमनेऽभून्मनोरथः । / 1 / / श्रेष्ठ्यप्यूचे-वत्स ! युक्तं त्वया प्रोक्तं । ते प्रशस्यास्तनूभुवः । / ये पित्रोनेत्र्योः प्रीति श्वशूननांदरौ * कराः शीतकरा इव । / 1 / / परं वैधर्मिकौ तौ तु । सुभद्रां जैनधर्मिणीम् । सहिष्येते कथं धीर-स्कंधाविव तुरंगमीम् । * ॥ 2 / / बुद्धदासोऽप्यभ्यधात्-ताताहं स्थापयिष्यामि । पृथग्गेहे भवत्सुताम् । / यथार्हद्धर्मनिर्माण-परा स्थास्यत्यसौ * * सुखम् । / 3 / / ततस्तदादेशाद् बुद्धदासः सुभद्रायुतोऽचलत्, प्राप स्वपुरी, प्राविशत्पैतृकं वेश्म, अस्थापयच्च * पृथगोकसि सुभद्रां, ततस्तच्छिद्राण्यपश्यतां कुपिते श्वश्रू नांदा च, सापि सुभद्राऽर्हद्धर्मं पालयन्ती प्रतिलाभयति * भक्तादि सदनागतान्मुनीन् । तदेतद्वीक्ष्य प्राप्तच्छिद्राभ्यां श्वश्रूननांदृभ्यां बुद्धदासपुरः प्रोक्तं-वत्स ! स्वच्छंद-* * चारेण । रमते जैनसाधुभिः । / तव प्रिया यथा पण्य-रमणी विटपेटकैः । / 1 / / सोऽप्यूचे-मातः स्वसः किमित्येवं । * प्रोच्यतेऽस्यां न कर्हिचित् । / कलंकः प्रतिपच्चंद्र-कलायामिव दृश्यते । / 1 / / ततः पुनरपि तयोर्दुष्टयोस्तस्याः । * च्छिद्रांतरं शाकिनीवद्विलोकयंत्योरेकदागादेको जैनो मुनिः सुभद्राभवनं, पपात वातप्रेखोच्छलितं तदानीं * * तृणखंडमृषिप्रकाण्डनेत्रे, सोऽपि नाऽपसारयतिस्म तत्तृणं, अप्रतिकर्माणो हि महात्मानः, उक्तं च-राईभोयण-* प्रश्नो. * विरई । निम्ममत्तं सयावि देहमि । / पिंडो उग्गमाउ-प्पायणेसणाए सया सुद्धो । / 1 / / ततः सुभद्रा भक्तं प्रयच्छन्ती * सटीका * मास्य मुनेर्व्यथास्त्वित्याशया रसनाग्रलाघवादृषिदृशस्तृणमपसारयामास । तदा सुभद्रासीमंतगतकुंकुमतिलकितभालं ॥ 228 ॥ Private Use Only
Page #238
--------------------------------------------------------------------------
________________ * तं मुनिशार्दूल पुनः पुनर्दर्शयन्ती जननी भगिनी च बुद्धदासं प्रति सरोषमूचतुः-रे मूढ ! पश्य पश्य त्वं । सतीत्वं * प्र.36 * स्वीययोषितः ॥ न जातु जायतेऽस्माकं । मृषागीआनिगीरिव ॥1॥ बुद्धदासोऽप्यभिज्ञानविलोकनात्सुभद्रायां * u.38 र विरक्त इत्यचिन्तयत्-चेदेषार्हन्मताभिज्ञा-पीदृशं हि व्यवस्यति । / तदापरासां नारीणां । का कथा शीलशीलने । विमलशील ते ॥ 1 ॥ साऽपि विरक्तं पति मत्वाऽध्यासीत्-सर्वथाऽप्यपवादोऽयं । विषादाय न मे हृदः । / यतः स्त्रियः के प्रभावाविर्भूता शासन सुरी * स्वभावेन । चंचला इव चंचलाः । / 1 ॥ परं सर्वप्रकारेण । शुद्धे श्रीजिनशासने ॥ कलंको दीयते श्वश्वा-* दिभिस्तन्मेऽतिखेदकत ॥ 2 ॥ अतो यावन्न यात्येष । दोषो मे शासनस्य च ॥ तावन्न पारयाम्येव । प्रतिमामररीकतामा * ॥ 3 / / ततः सा सायं जिनार्चामानर्च्य शासनसुरीं मनसि न्यस्य कायोत्सर्गेऽस्थात्, शासनदेव्यपि तद्विमलशील-* के प्रभावादाविर्भूयेत्यभाणीत्-वत्से त्वच्छीलमाहात्म्य-तुष्टा कार्यं निवेदय ॥ सापि पारितप्रतिमोचे-मातर्मे * शासनस्यापि । कलंकमपसारय । / 1 / / देव्यप्यवादीत्-पुत्रि ! खेदं त्यजानंदं । भज प्रातरहं तव । / शुद्धिं वितीर्य * * कर्तास्मि । शासनस्य प्रभावनाम् ॥ 1 ॥ इत्यादिश्य देवी विद्युदिव तिरोदधे, सुभद्राप्यशेषं निशाशेषं । * धर्मध्यानेनात्यवाहयत् । इतः प्रातः प्रतोलीपालकैरुद्घाट्यमानान्यपि गोपुरकपाटानि नोद्घटन्ति स्म, ततः समन्ततः क्रंदति * प्रश्नो. * गोमहिष्यादिवृंदे, विषीदति चाशेषपूर्जने स्वबुद्ध्यैवावबुद्धदैवतभावो नृदेवो विहितस्नानो धौतवस्त्रपरिधानो * टीका धूपोद्ग्राहणपूर्वमेवमुवाच-भो भो आकर्ण्यतां देवा । दैत्या विद्याधरा अपि । / यः कोऽपि कुपितोऽस्मासु । sa ॥ 229 ॥ For Personal & Private Use Only www.iainelibrary.org
Page #239
--------------------------------------------------------------------------
________________ ******* जल्पेन प्रसीदतु । / 1 / / ततो नभसीदृशी गीरासीत् - राजन् ! या काचिदस्तीह । युष्मत्पुर्यां महासती । / सा तन्तुबद्धचालिन्या । गृहीत्वा कूपतो जलम् ॥1॥ गोपुराणां कपाटानि । समाच्छोटयतु त्रिभिः । / चुलुकैर्यथोद्घटन्ते । द्वाराण्यपरथा न हि ॥2॥ युग्मम् ॥ तन्निशम्य भूपादेशाच्चतुर्वर्णवर्णिन्यश्चालिन्या कूपजलग्रहणाय प्रगुणा एवमभवन्-तदानीं कस्याश्चिद्गुणेन निबद्धा चालिनी त्रटत्कारं कुर्वंती मृत्पात्रीव त्रुटित्वाभनक्, कस्याश्चित्कूपे क्षिप्ता चालिनी गलिततंतुस्तदंतरेवास्थात् । कस्याश्चिदवटक्षेपानंतरं मेघमालेव नीरं क्षरन्ती चालिनी शुषिरैव निरगात् । एवं स्वशीलप्रकटनकपटात्सर्वास्वपि चार्वंगीषूपहासास्पदं प्राप्तासु सा सुभद्रा श्वश्रूमभाणीत्-मातर्यदि तवादेशो ऽधुना मम भवेत्तदा । / गत्वा प्रकाशयाम्यात्म-शीललेशविजृंभितम् ॥1॥ श्वश्रूरपि कोपादलपताः पापे वीक्षितं शीलं । यादृशं तव विद्यते । पतित्वा तिष्ठ गेहांत - र्विगुप्यसि बहिर्गता ॥ 1 ॥ पुरापि याः सदाचाराः । श्रूयन्ते कुलबालिकाः ॥ नगर्यास्ता अपि द्वार - मुद्घाटयितुमक्षमाः ॥ 2 ॥ परमेवमहं मन्ये । त्वममुष्मिन् प्रयोजने । / सत्यं समर्था या जैन - मुनिसेवापरासि यत् ॥3॥ सुभद्रापि जगाद - मातरुक्तं त्वया युक्तं । शीलं संप्रति दुर्घटम् । / तथापि पंचाचारेण । स्वपरीक्षा विधीयते ॥4॥ ततः पवित्रीभूय परिहितधौतांशुका सुभद्रा श्वश्रूननांदृप्रभृतिपरिच्छदकृतोपहासापि स्मृतपंचपरमेष्ठिनमस्कारमंत्रा तंतुबद्धां चालिनीं विधाय वसुधाधवप्रमुखजनाध्यक्षं कूपे निक्षिप्य शासनसुरीसांनिध्याद्वारिभृतामुद्धृत्य चंद्रिकेव श्वश्वादिमुखपद्ममुद्रणं जनयन्ती, प्रद्योतनद्युतिरिवान्यजननयननलिनान्युन्मुद्रयन्ती च, 'साधु साधु महासति ! रयादुद्घाटय गोपुरकपाटानि, dehi For Personal & Private Use Only pra. 36 u. 38 शीलपरीक्षा सुभद्रायाः प्रश्नो. सटीका ॥ 230 ॥
Page #240
--------------------------------------------------------------------------
________________ देहि जीवितम्' इत्यादिश्लाघापरनरवरवितीर्णकरेणुमारूढा बंदिकृतजयजयारवा प्राक्प्रतोलीद्वारमेत्य त्रिभिरंभ-* प्र.36 * थुलुकैराच्छोट्योदघाटयत्, एवमपाचीपश्चिमगोपुरे उद्घाट्योदग्गोपुरमेत्य सेत्यवादीत्-या काचिदपराऽपि स्त्री । * u.38 र सतीगर्वं वहेत्तराम् । / तयैतद् द्वारमुद्घाट्य-मतो नोद्घाट्यते मया । / 1 / / इति वचःश्रवणांनतरमेव व्योम्नि अहोऽहन्म* देवदेवीवृंदे देवदुंदुभिवादनपूर्वं 'अहोऽर्हन्मतोन्नतिकारिणी ! अहो शीलालंकारधारिणी ! सुभद्रा' इत्युपबृंहणापुरस्सरं * तोन्नतिकारिण सुभद्रा * तच्छिरसि कुसुमवृष्टिं कृत्वा गते सति क्षितिपाद्यैः सह वाद्यमानाऽऽतोद्यपूर्वं चार्वंगीजनजेगीयमानगुणा * विहितचैत्यपरिपाटी सुभद्रा स्वधाम जगाम । नृपादयोऽपि सुभद्राभ्यर्णादर्हद्धर्ममादाय स्वं स्वं स्थानमगुः, * * श्वशुरश्वश्वादिपरिच्छदोऽपि पश्चात्तापपरस्तां महासती क्षमयामास । बुद्धदासेनापि क्षामिता सती सा महासती हैं गृहवासमासेव्य प्रान्ते प्रव्रज्य च सुगतिमगात् । तच्चोत्तरद्वारमद्यापि चंपायां तथैवास्ते । इत्थं सुभद्राचरितं * विभाव्य । भव्या नरा निर्मलशीलभूषा । / सदैव धार्या परिमोष्यहार्या-न्यैर्भूषणैः किं बहुभारभूतैः ? / / 1 / / ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ शीलालंकारे सुभद्रामहासतीकथा । / शीलाऽलंकारवैषयिकीं सुभद्रमहासतीकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य सप्तत्रिंशं प्रश्नमाह प्र.37-किं वाचां मंडनम् ? व्याख्या हे भगवन् ! यथा मूओं मंडनं मुकुटं, यथा भालस्य मंडनं तिलकं, * प्रश्नो. * यथा दृशोर्मंडनमंजनं, यथ कर्णयोर्मंडनं कुंडलं, यथा कंठस्य मंडनं कंठिका, यथा वक्षसो मंडनं मुक्ताहारः, यथा * सटीका * बाह्वोर्मंडनमंगदः, यथा करयोर्मंडनं कंकणं, यथांगुलीनां मंडनं मुद्रारत्नं, यथा कटितटस्य मंडनं कटिसूत्रं, यथा * ॥ 231 ॥ kkkkkkkkkkkkkkkkk*** Jan Education Internationa or Personal & Private Use Only
Page #241
--------------------------------------------------------------------------
________________ ******* ****** पादयोर्मंडनं नूपुरं, तथा वाचां वाणीनां किं मंडनं विभूषा ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयाय्येकोनचत्वारिंशमुत्तरमाह-सत्यं,, व्याख्या - हे वत्स ! सत्यं सत्यवचनं, असत्यं त्वनंतभवापायाय, यतः -असत्यवचनाद्वैरविषादाप्रत्ययादयः । / प्रादुःषन्ति न के दोषाः । कुपथ्याद्व्याधयो यथा ॥1॥ निगोदेष्वपि तिर्यक्षु । तथा नरकवासिषु । / उत्पद्यन्ते मृषावाद - प्रसादेन शरीरिणः ॥2॥ सत्यभाषणात्पुनः पुमानैहिकविशिष्टफलभाक् स्यात्, उक्तं च-विश्वस्यापि स वल्लभो गुणगणास्तं संश्रयन्तेऽन्वहं । तेनेयं समलंकृता वसुमती तस्मै नमः संततम् ॥ तस्माद्धन्यतरः समस्ति न परस्तस्यानुगा कामधुक । तस्मिन्नाश्रयतां यशांसि दधते यः सत्यवाचं जनः ॥ 1 ॥ अतो विदुषा संकटेऽपि सत्यमेव वाच्यं, नानृतमिति, अत्रार्थे कमलश्रेष्ठिकथा, तथाहि-- I इहैव जंबूद्वीपे द्वीपे भारते वर्षे विजयपुरं नाम नगरं यत्र रत्नमयहारिमंदिरा-भांशुनाशितनिशातमोभरे ॥ केवलं व्यधित दीपमंडलीं । मंगलैकविधये वधूजनः ॥ 9 ॥ तत्र यशोजलधिर्नाम नृपः, यः पयोनिधिरिवाद्भुतपद्मः । सर्वदैव पुरुषोत्तमसेव्यः । / नैकधावसुधारातिगभीरः । कस्य तोषविधये न बभूव ॥ 1॥ तन्मान्यः कमलो नाम श्रेष्ठी, यो निजकुलवनसिंचनकमलः । सप्तक्षेत्रीविनिहितकमलः ॥ पाणिचरणरुचिजितनवकमलः । साधूपास्त्याक्षतनरकमलः ॥1॥ तस्य कमलश्रीर्नाम पत्नी, यदीयवक्त्रं सुतरामपंकं । स्वं पंकशंकाकलुषं विमृश्य । / ह्रीतं न मुञ्चत्यधुनापि पद्मं । तडागदुर्गं जलपुरदुर्गम् ॥1॥ तयोर्विमलो नाम सुनुः, विश्वत्रयेऽप्यस्य कदापि तुल्यो - परो नरो नो चटिता करे नः । / इतीव लोभानृतमुख्यदोषै - र्निषेवितो यश्चिरकालमेव ॥1॥ प्र. 37 u. 39 कमल श्रेष्ठिकथा प्रश्नो. सटीका ॥ 232 ॥
Page #242
--------------------------------------------------------------------------
________________ प्र.37 u.39 सरलाशयं सागरं वंचयन् कपटपटु विमलः सोऽन्यदा पित्रा वार्यमाणोऽपि सार्थसामग्रीमासूत्र्यार्थोपार्जनार्थं देशान्तरं प्रति प्रतस्थे । प्रत्यहं पथि प्रय * कियद्भिर्दिनैः परदेशमंडनं मलयपुरमाप । तत्र क्रयाणकं विक्रीय प्रतिपण्यमादाय स्वपुरं प्रति सार्थकलित-* चलितोऽन्तरा जलधरजलभरसंप्लावितेऽवनितले कतिचिद्दिनान्याच्छादनिकां कृत्वास्थात् । इतश्च सागरदत्तः * सार्थवाहो वाहिनीपतिमुत्तीर्य तत्रैव समायातः, स्वपुरवास्येष इति विमलेन सादरं सोऽभ्यधायि-भ्रातः । * स्वागमनेनास्म-त्सार्थमाशु कृतार्थय । / यथावाभ्यां हि युक्ताभ्यां । गम्यते स्वपुरं प्रति । / 1 / / सागरोऽपि तत् के * श्रुत्वा स्माह-बंधो युक्तं त्वया प्रोक्तं । परं मां पक्षमेककम् । / प्रतीक्षस्व यथा सार्थ-वस्तुनः क्रयविक्रयम् । / 1 / / विधाय भवता साकं । वार्तालापाननेकशः । / विदधानः प्रयामीदृग् । योगः पुण्येन लभ्यते । / 2 / / युग्मम् । / * विमलोऽपि तद्गिरमंगीकृत्य सागरसार्थमध्यस्थ एवास्थात् । तत्र सागरेण समं भुंजानस्तत्पण्यक्रयविक्रयकाले के * करसंकेतं छन्नं तन्वन् स्वं निपुणं मन्वानः सरलाशयं सागरं वंचयमानः कपटपटुर्विमलो हेमदशसाहस्रीमुपार्जयत् । * जाते च पूर्णे पक्षे तौ प्रेमपरौ स्वस्वसार्थसनाथौ सागरविमलौ चेलिवांसौ । ततोऽन्यदा तौ हयारूढो पथि * सार्थात्पुरः प्रयान्तौ तनयस्नेहादभिमुखमायान्तं विमलजनकं कमलमालोक्य प्रमोदमेदुरौ प्रणेमतुः । सोऽपि सदृशा में * दृशा तावालिंग्य ताभ्यां कलितश्चलितो यावत्स्वपुरसन्मुखं तावत्सागरो विमलमलपत्-हंहो वयस्यपुंगव ! भवदग्रे के * किमपि सांप्रतं वच्मि । / दृष्टमिवादृष्टमहं । तस्मात् शृणु सावधानमनाः । / 1 / / यन्नः पुरतो गन्त्री । याति र पचेलिमरसालफलकलिता । / तत्सारथिर्द्विजन्मा । त्वग्दूषणदूषितशरीरः ॥ 2 / / तस्या दक्षिणभागे । समस्ति प्रश्नो. सटीका ॥ 233 ॥ Jan Education International For Personal & Private Use Only
Page #243
--------------------------------------------------------------------------
________________ * विनियोत्रितो गलिबलीवर्दः । / वामे तु वामपादे । खंजो वृषभो वहति भारम् । / 3 / / खेटयति कृतास्पर्शो । मातंगो * प्र.37 वेल्लकं ततः पश्चात् । / कस्याप्यायाता स्त्री । रुष्टा घुसृणांगरागवती ॥ 4 ॥ शेखरितबकुलमाला । कौसुंभपटा र व्रणांकितशरीरा । / आसन्नप्रसवांगज-सूर्गच्छति वेल्लकारूढा ॥ 5 / / युग्मम् । / विमलोऽप्येवं श्रुत्वा सेर्प्य इव तं कृत कृतसंधौ तौ * प्रत्यूचे-वयस्य ! ज्ञानिवद्यत्त्वं । ब्रूषे तत्तव नोचितम् ॥ यस्मादसत्प्रलापाः स्यु-र्न कदाचन साधवः । / 1 / / * सागरोऽप्याहस्म-भ्रातर्यादृच्छकं वाक्यं । न वदामि कदापि हि ॥ जानीहि सत्यमेवैत-त्सर्वज्ञवचनं यथा ॥ 1 ॥ अथ चेन्न प्रतीतिस्ते । मद्वाक्ये तर्हि वेगतः । / गत्वा विलोक्यते गंत्री । यतः सन्निहितास्ति सा ॥ 2 / / विमलोऽपि OM पुनः सावज्ञमूचे-बंधो किमिहाज्ञ इवा-वलंबसे धृष्टतामतिस्पष्टाम् । / यद्वा शठेन साकं । जल्पन्नहमपि शठो * बाढम् । / 1 ॥ ततोऽनेनैव च्छलेनास्य सर्वमपि धनं गृह्णामीति विमृश्य पुनरपि विमलः स्माह-भ्रातर्यदि तवेदं * * स्या-त्सत्यं वाक्यं तदा त्वया ॥ मत्पण्यमखिलं ग्राह्य-मन्यथा तु मया तव ॥ 1 ॥ प्रमाणमिति करतलेन + * करतलमाहत्य सागरो जगौ-कमलश्रेष्ठिन्नस्मिन् । प्रयोजने साक्षिको भवानेव । / श्रेष्ठ्यप्यूचे-सागर ! यद्येष * जड-स्तथा धियां वारिधिर्भवानपि किम् ? / / 1 / / इति कमलेनोक्ते विमलोऽप्यजल्पत्-तात ! तव युज्यते के * किं । मद्विषये लाघवं समानेतुम् । / किंत्वाभिमानी ज्ञानीवायं । सागरो व्याकरोत्येवम् । / 1 / / तदमुष्य * प्रश्नो . पक्षपातं । विधातुमुचितं न ते परं यदि मे । / अयमंघ्रितले निपतति । तथापि संधां न मुञ्चामि ॥ 2 ॥ सटीका * सागरोऽप्यंतर्हसन्नाहस्म-विमलाखिलेऽपि भवतः । क्रयाणके स्वात्मसात्कृते मयका ॥ तव पादयुगे शुनका । OM ॥ 234 ॥ For Personal & Private Use Only
Page #244
--------------------------------------------------------------------------
________________ प्र.37 u.39 सत्यवचन चातुरी रंजितः कमलः र भिक्षां भ्रमतो लगिष्यन्ति । / 1 / / एवं तयोर्विवादं श्रुत्वा कमलो मौनमालंब्य ताभ्यां सहैव पुरो व्रजन्नेकस्मिन् क्रोशे से * गते गंत्रिकां प्राप, ततः स्त्रियमपश्यता सागरस्य सर्वस्वं गृहीष्यामीति मुदं वहता हे सूत ! सा स्त्री कथं न दृश्यत के * इति विमलेनोक्ते सारथिरुचे-भो भद्र ! सांप्रतमलं । सा बाला शूलवेदनादीना । / प्रसवनिमित्तं विपिना-भ्यंतरे * - तिष्ठति स्पष्टम् । / 1 / / एतस्यास्तु सुकेश्याः । पितरौ अग्रतने पुरे वसतः । / तच्छुद्ध्यर्थं मयका । मातंगः प्रैष्यत में * त्वरितम् । / 2 / / विप्रोऽहं सा पत्या । प्रहता रुष्टा गता तु पथि मिलिता ॥ एकग्रामगृहत्वा-तां मुक्त्वा नैव ते * गच्छामि ॥ 3 / / इति तस्य जल्पत एव तन्माता मातंगदर्श्यमानमार्गा सुखाऽऽसनारूढा तेषां पश्यतामेव * र स्वसुताभ्यासमासदत्, तां च प्रसूतबालां बाला सुखासनीकृत्य तदंबा द्विजन्मनोऽग्रे सुतजन्म प्रोच्य स्वस्थानमगात् । * ततः सागरस्य सर्वाण्यपि वचांसि सत्यानि ज्ञात्वा विमलो मलीमसामास्यश्रियमाश्रयत्, कमलस्तु के * तत्सत्यवचनचातुरीरञ्जितोऽजनि, यतः-गुणिनि गुणज्ञो रमते । नाऽगुणशीलस्य गुणिनि परितोषः । / अलिरेति * + वनात्कमलं । न दर्दुरस्त्वेकवासेऽपि । / 1 / / ततः कमलश्रेष्ठियुक् सागरः प्रस्थाय स्वपुराभ्यर्णमागतो . विमलमूचिवान्-बंधो ! स्वपण्यमेतत् । सर्वमपि प्रेष्यतां ममावासे ॥ विमलोऽप्यवोचत्-भ्रातरुपहासवचनं । न * * जातुचित्सत्यतां याति । / 1 / / ततः स्वलभ्यं न मुञ्चामीति प्रतिज्ञाय सागरः सोत्सवं स्वसौधमध्युवास । विमलोऽपि * * सजनकः स्वनिकेतमाप, ततो द्वितीयेऽह्नि सागरो नगरबहिरेत्य विमलस्य सर्वमपि पण्यमात्मसात्कृत्वा * र वाटकेऽक्षिपत् । तदनु तस्मिन् वृत्ते वणिक्सुतैरुक्ते म्लानाननो विमलः कमलमाहस्म-तात ! त्वं यदि सद्यः । प्रश्नो . सटीका ॥ 235 ॥ or Personal & Private Use Only
Page #245
--------------------------------------------------------------------------
________________ ******** **************** प्रसद्य मद्वचनमादधासि तदा । एनमपारं व्यसनाकूपारं सन्तरामितराम् ॥ 1 ॥ हास्ये यदुच्यते तत् । क्रियते न तथेति सागरस्याग्रे । / गत्वा निवेदय यथा । निवर्तते कुग्रहात्सोऽस्मात् ॥ 2 ॥ कमलोऽप्यलपत्-वत्स ! विभूषा वचसां । सत्यं तत्त्वं स्मर स्वकीयगिरः ॥ उपहसनीयो माभू-र्लोके शुद्धां च धेहि धियम् ॥1॥ यस्मात्तरला कमला । अतस्त्वमेतासु मुञ्च परिमूर्च्छाम् । तस्मै चैतां वितर । स्वगिरो न चलन्ति सन्तो हि ॥ 2 ॥ यदुक्तंअलसायंते हि वि सज्जणेहि जे अक्खरा समुल्लविया । ते पत्थरटंकुक्कीरियव्व न हु अन्नहा हुंति ॥ किंच-यत्तेन सागरेण वाक्यं प्रोक्तं तत्तथैव जातं, क्वापि न तस्य क्षूणं दृष्टं व्योमारविंदमिव । किंच - हिमहिमकरकरधवले । कुलेऽस्मदीये कदापि केनापि । अनृतभणितिप्रकारै-रकारि न कलंकपंको हि ॥1॥ ततः स्वल्पजीवितकृते । ह्यनल्पकालोद्भवं यशो विशदम् । / मा मलिनीकुरु तस्मा - तस्मै तहि पण्यं स्वम् ॥ 2 ॥ इत्याकर्णनाद् भृकुटिविकटमुख विमलो ऽवोचत् - ताताऽहितोऽसि मे त्वं । यत्सागरदत्ते पक्षपातपरः । तन्निजवेश्मन्येव । स्थेयं या नु मत्तप्तिः ॥ 1 ॥ इत्युक्त्वा विमलः पूर्वमेवोर्वीपालपार्श्वं गत्वा नत्वा च प्राभृतदानपूर्वमुपाविशत् । राजापि तमुपलक्ष्य प्राख्यत्-महाभाग ! वरिवर्ति । शरीरे तव कौशलम् । किं दृष्टश्चिरकालेन । तत्सद्यः प्रणिगद्यताम् । / 1 / / विमलोऽपि प्रांजलिर्व्यजिज्ञपत्-स्वामिन् विनामिसामंत - पालिपालितशासन ! / / युष्मत्प्रसादप्रासाद - वासिनः कुशलं मम । / 1 / / किंत्वकालांबुमुग्वृष्ट्या । देशांतरगतस्य मे । / वक्रीभूतग्रहस्येव । दिवसा बहवोऽलगन् ॥2॥ घनं धनमुपार्ज्यागां । यावद्युष्मत्पुरांतिकम् । / तावत्सागरदत्तेन । हृतं तदखिलं बलात् ॥ 3 ॥ तत्पार्थिव ! For Personal & Private Use Only pra. 37 u. 39 तातहित शिक्षाकर्णन भृकुटिविकट मुखः कमलः प्रश्नो. सटीका ॥ 236 ॥
Page #246
--------------------------------------------------------------------------
________________ कथनम् * मदीयार्थ-सार्थापहृतिकारणम् / / अधुनैव समाहूय / सागरः परिपृच्छ्यताम् / / 4 / / राज्ञाप्याकारितो विमलद्रव्या- * प्र.37 पहतिहेतुं पृष्टः सागरोऽपि नतिपूर्वं विज्ञपयतिस्म-देव ! देवप्रभुप्राय-कलाकलितविग्रह ! किं मां पृच्छसि के नृपाय कारण* पृच्छाशु / तातमेवास्य दुर्धियः / / 1 / / विमलोऽप्याहस्य-AH शठशेखर हठतः / स्वयमेव हि हरसि मम धनं * * सर्वम् / / पृच्छयसि पुनः पितरं / तदहो तव कापि कपटकला // 1 // ततो राज्ञा सर्वं कारणं पृष्टः सागरोऽपि - * सविस्तरमचकथत् / तच्छ्रवणोत्पन्नविस्मयो नृपोऽप्यूचे-हंहो सागरदत्तैत-ददृष्टाश्रुतपूर्वकम् / / कथं त्वया स्म्ज्ञ्यायि। के * तन्निवेदय संप्रति / / 1 / / सागरोऽप्यगदत्-देवाकर्णय मयका / गंत्री नवचक्ररेखयाऽज्ञायि / / तत्र रसालफलाल्यपि / * पथि पतितपलालगंधवशात् / / 1 / / सारथिरप्यवजज्ञे / पुनः पुनः शौचकरणतो विप्रः / / कुष्ठी च पदक्षालन* पानीये मक्षिकापातात् // 2 / / गंत्र्या दक्षिणभागे / गलिवृषस्तोत्रखंडपातवशात् / / ज्ञातो रजसि प्रतिमित-* वृषणक्षणतः स शंडश्च / / 3 / / वामे भागे तु वृषः / खंजो बुबुधे पदानुसारेण / / वेल्लकखेटनकारी / श्वपचोऽपि * सदरखेटनतः // 4 // बालापि हि साधाना-वरुह्य वेल्लकरथाद्वदरिकायाः // विपिन उपविश्य वक्त्रं / प्रक्षाल्य विधाय गंडूषम् ॥5॥ दक्षिणहस्तस्यावष्टंभो-त्थानप्रदर्शनात्सुतसूः / / अरुणमुखशौचसलिलाऽवलोकनाद्री घुसृणरागवती / / 6 / / बदरीकंटकलग्ना-रुणवासः सूत्रखंडदर्शनतः / / परिहितकौसुंभपटा / स्थलभुवि पश्चान्मुखांघ्रिततेः * प्रश्नो. 7 / / अवलोकनस्य वशतः / स्वीयेन प्रियतमेन सह रुष्टा / / वेणीच्युतकेसरातो बकुलस्रक्शालिनी ज्ञाता / / 8 / / सटीका चतुर्भिः कलापकम् / इत्याकर्ण्य पुनरुत्पन्नाश्चर्यो नृपवर्योऽब्रवीत्-भो सागर ! कथं ज्ञाता / त्वया वेल्लकगंत्रिका / / // 237 // For Personal & Private Use Only
Page #247
--------------------------------------------------------------------------
________________ u.39 OM तत्सभाध्यक्षमक्षीण-प्रतिभाख्याहि वेगतः । / 1 ॥ सागरोऽप्यूचे-राजन् रसालगंत्र्या । उर्वं न रोहणं नरः कुरुते । / * प्र.37 * धुर्येक एव सारथि-रुपविशति न चापरः कश्चित् । / 1 / / तस्याः स्त्रियोऽपि पाद-न्यासो नैवेक्ष्यते वृषावपि तौ । / * मिथ्यावचा * असमर्थाविति वेल्लक-गंत्री नूनं मयाज्ञायि । / 2 / / एतंदाकर्णनात्पुनरुत्कर्णः क्षमापः प्रोचे-सागरदत्तात्रार्थे । ** जैनो न * समस्ति तव कोऽपि साक्षिको नो वा । / सागरोऽप्यगदत्-राजन्नमुष्य विमलस्य । जनयिता कमल एवास्ति । / 1 / / * पुन
Page #248
--------------------------------------------------------------------------
________________ u.40 * कमलश्रेष्ठिनं पट्टबंधने व्यभूषयत्, मा भवत्वस्य कमलस्य विरूपं मन इति सापराधमपि विमलमिलापतिरमुचत्, * प्र.38 * सागरोऽपि कमलश्रेष्ठिवाग्मंडनसत्यरञ्जितः । राजसमक्षं तस्यैव विभवभरेण तच्चरणपूजामरीरचत् । अहोऽस्य । सूक्ष्मा मतिरिति क्षितिपतिर्मुदितः सकलमंत्रिमंडलमौलिलालितशासनं सागरदत्तं महामात्यमकरोत् । इति कमलचरित्रं असंगतमनः अनर्थफलम् * चित्रकृत् सज्जनानां । हृदयसदनमध्याध्यासि देवत्वमाप्य ॥ नृभिरपि सुनृतेन स्वा गिरो मंडनीया । भवति लघु में * यथा वः सर्वदा सौख्यलक्ष्मीः । / 1 / / ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ वाग्मंडनसत्यविषये कमलश्रेष्ठिकथा ॥ वाग्मंडनसत्यवैषयिकी कमलश्रेष्ठिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्योऽष्टत्रिंशं प्रश्नमाह प्र.38-किमनर्थफलम् ? व्याख्या-हे भगवन् ! किं अनर्थफलं अपायकारणम् ? इति प्रश्ने शिष्येण कृते * * गुरुरपि तदनुयायि चत्वारिंशमुत्तरमाह-मानसमसंगतं, व्याख्या-हे वत्स ! मानसं चित्तं, असंगतं क्रोधाविष्टं, * * यद्यपि वाक्काययोर्व्यापारस्य गौरवं, तथापि दुरध्यवसितस्य चेतसो व्यापारो दुर्गदुर्गतिहेतुरेव, यदागमः वावाराणं * त गरुओ मणवावारो जिणेहिं पन्नत्तो । / अह नेइ सत्तमीए । अहवा मुक्खं पराणेइ । / 1 / / अत्रार्थे करटकुरटकथा, र * तथाहि प्रश्नो. * इहैव जंबूद्वीपे द्वीपे भारते वर्षे कमलालयं नाम नगरं, यन्नीराकरनीरमिवा-च्युतकमलापरिचा (वा?)रम् । / * सटीका * कस्य कस्य न करोतितरं । हृदि विस्मयसंभारम् । / 1 / / तत्र चंद्रशेखरो नाम राजा, चंद्रशेखर इवाद्भुतभूति- * ॥ 239 ॥ ********************* For Personal & Private Use Only
Page #249
--------------------------------------------------------------------------
________________ * भ्राजमानतमविग्रहयष्टिः । / स्वामिवंद्यपदपंकजयुग्मः । प्रीतयेऽजनि न कस्य सदा यः ॥ 1 ॥ तस्य चंद्रश्री नाम * प्र.38 * राज्ञी, चंद्रो यदीयं प्रविलोक्य शीलं । स्वतोऽमलं श्रीरपि हारि रूपम् । / अमंदमंदाक्षविलक्षवक्त्रा'-वसेविषातां u.40 * खमुपेंद्रवक्षः । / 1 / / तयोः करटकुरटनामानौ नंदनौ, यौ विनीतविनयौ महानयौ । शास्त्रशस्त्रनिपुणौ गुणापणौ ॥ करट * सत्यशीलसहितौ सदा हितौ । प्राच्यपुण्यनिचितौ जनांचितौ । / 1 / / तयोरुदूढराजकन्याभिः सह भोगाननुभवतोरगाद कुरटयो र्दीक्षाग्रहणम् * बालकालः, कदाचित्तौ धर्मघोषाचार्यादेनां देशनामाकर्णयामासतुः-माणुस्सखित्तजाई-कुलरूवारुग्गआउयं के बुद्धी । / सवणुग्गहसद्धा संजमो य लोगंमि दुल्लहाई । / 1 / / ता एयाइं इगारसपयाई । कहवि हु लहेइ जियलोए । जे के वि भवियलोया । सम्मं पालंति ते धन्ना । / 2 / / इति श्रुत्वा संविग्नमानसौ तौ कथमपि पितरावनुज्ञाप्य । * गुरुपादान्ते दीक्षामाददाते । क्रमेण गीतार्थो सन्तौ सूरीनापृच्छ्य तपःकृशांगौ कदाचिद्वर्षाकाले कुणालापुर्यां * जग्मतः, तत्र सर्वत्राप्यपाश्रयं याचमानौ कत्राप्यलभमानावित्यचिन्तयतां-उपाश्रयेण किं कार्य-मावयोस्तदिह । न क्वचित् ॥ त्रसादिवर्जिते देशे । तिष्ठावः प्रतिमानुषौ । / 1 / / एवं ध्यात्वा मुनी पुरीनिर्धमनोभयकूलांतर्वति* प्राशुकप्रदेशे चतुर्विधाहारपरिहारं विधाय कायोत्सर्गस्थावित्यभिग्रहं जग्रहतुः-अस्मात् स्थानाच्चतुर्मासा-नंतरं है * प्रतिमामिमाम् । / प्रपूर्यान्यत्र गंतव्य-मावाभ्यामन्यथा न हि । / 1 / / ततस्तयोस्तादृग्रूपाभिग्रहग्रहणरञ्जिता पुरीसुरी * प्रश्नो. * पुरीमध्ये धाराधररोधमाधाय, पुरीबहिः सकलं भूमंडलं जलदवृष्ट्या जलाकुलं चकार । सटीका __ अत्रांतरे मिथ्यादृग्भिर्विप्रादिभिश्छिद्रं प्राप्य नरशेखरनरेंद्रपुरस्तादित्युक्तं-देवापवित्रेयमिति त्वदीया । पुरी * ॥ 240 ॥ Education International Personal & Private Use Only www ainelibrary.org
Page #250
--------------------------------------------------------------------------
________________ * विमुक्ता जलदैरपि द्राक् / / अतोऽत्र देव ! द्विजवर्गपूजा-पिंडप्रदानान्यफलीभवन्ति / / 1 / / राजापि तन्निशम्याहस्म-* प्र.38 u.40 * भो भोः क एष वो लग्नः / कुग्रहो यद् घनः पुरि // न वर्षति किमेषा त-त्पावित्र्यपरिवर्जिता ? / / 1 / / किन्तु * 'अवृष्टौ * vRSTeM'bude पुर्या / मार्गाः स्युः कर्दमाकुलाः / / अतः किमपि न sa'NaM / यद् वृष्टोऽब्दः पुराबहिः / / 2 / / जातानि * तपःक्षामगात्रौ * सर्वशस्यानि / दुःकालो गलहस्तितः / / तथा प्रजा समस्ताऽपि / निरस्तापदभूत्तराम् / / 3 / / अथ चेद्वो न त * हर्षोऽभू-त्तर्युपायः प्रकीर्त्यताम् / / स यथा क्रियतेऽस्माभि-भवतां तुष्टिपुष्टये / / 4 / / तत् श्रुत्वा द्विजादयो * इति देषि* जगदुः-पुराण्याकर्ण्यते राजन् / यदा वृष्टिर्न जायते / / तदा नृपः कृतस्नानो / धौतवस्त्रविभूषितः / / 1 / / * द्विजबुद्धिः धूपपात्रकरो भक्त्या / वक्त्येवं योऽत्र कश्चन / / देवो वा दानवो वापि / विधत्ते वृष्टिरोधनम् / / 2 / / सोऽधुना र * मयि निर्देश-प्रदानेन प्रसीदतु / / यतः स्फुटीभवंत्युद्य-द्भक्तिग्राह्या दिवौकसः / / 3 / / कुलकम् / / नृपोऽपि तथैव * * कृत्वा सपौरः पुरीमध्ये परिभ्रम्य तदनु पूर्बहिश्चतुर्दिक्षु भ्रमन् करटकुरटयतिपावितं पुरीनिर्धमनप्रदेशमासदत् / * * ततो जैनद्वेषिभिर्द्विजैनिजगदे-राजन् हेतुरसावेव / यदत्रैतौ महामुनी / / पुरीनिर्धमनाभ्यंतः / कुरुतो दुश्चरं तपः * // 1 // तद्घोरतपसाकृष्टाः / स्पष्टमेव महात्मनाम् // सर्वेऽपि हि सुपर्वाणः / कुरुते पर्युपासनम् / / 2 / / उक्तं * * च-न कुलं इत्थ पहाणं / हरिएसबलस्स किं कुलं आसि ॥ आकंपिया तवेणं / सुरावि जं पज्जुवासंति / / 1 / / प्रश्नो. + अतो जलोपसर्गोऽयं / मा भवत्वनयोरिति / / पुरीसुरी पुरीमध्ये / मेघवृष्टिं न्यवारयत् / / 3 / / तदेतयोस्तपः * सटीका क्षाम-गात्रयोरनगारयोः / / अन्यत्र दीयतां शय्या / पुर्यां वृष्टिर्यथा भवेत् // 4 // ततो नृपो मधुकिरा गिरा // 241 // wanesbrary.org
Page #251
--------------------------------------------------------------------------
________________ * तयोर्नतिपूर्वमुवाच-भगवन्ताविदं स्थान-मयोग्यं भवतोस्ततः ॥ अन्यत्रोपाश्रये श्रेष्ठे । निवासः प्रविधीयताम् * प्र.38 * ॥ 1 ॥ मुञ्चतु वारिदो वारि । सर्वजीवसुखावहम् । / जैनद्वेषी जनोऽयं तु । मुदमुद्वहतान्तराम् । / 2 / / इत्याकर्ण्य * u.40 तावपि मुनी गजाविव क्रोधामातस्वातौ प्रशमवनं समूलमुन्मूलयन्तावित्यवोचतां-भूपात्र ! पुर्यामावाभ्यां । न समुद्यत क्रोधवह्निः * रुद्धं घनवर्षणम् । / आकर्ण्यते धुभाकर्णि । दुर्वाक्यानां परम्परा ॥1 / / त्यजावः सर्वथा नैत-दभिग्रहपरायणौ ॥ प्रविध्यापनीयः * स्थानं सकर्णः को नाम । व्रतभंगं चिकीर्षति । / 2 / / अतः क एष वोऽत्रार्थे । निरर्थकग्रहाग्रहः । / यन्नगर्यां न * पर्जन्य-वृष्टिर्मुनितपोवशात् । / 3 / / अथ चेन्नो तपस्तुष्टा । कापि देव्यब्दवर्षणम् । / न विधत्ते तदा वृष्टिं । र में करोत्वस्मद्गिरानया । / 4 / / वर्ष मेघ कुणालायां । दिनानि दश पञ्च च । / मुष्टि-प्रमाणधाराभिर्यथा रात्रौ तथा से दिवा । / 5 / / इति तद्वचोऽनंतरमेव पुरीदेव्या तथा मेघवृष्टिः पुर्यंतर्बहिश्च चक्रे यथा प्रचुरतरवारिप्रवाहैर्वहद्भिर्नृपो * लोकः करटकुरुटौ च प्रवाह्य समुद्रांतरक्षिप्यंत । ततस्तत्र तौ यती भवितव्यता-योगादसंगतमानसौ नमस्कारा'' लोचनावियुक्तौ विपद्य सप्तमनरकपृथिव्यां माघवत्यां कालाख्ये नरकावासे छेदनभेदनादिदुःखदुःखितौ । * नारकावदभताम । अहो ! अनर्थफलमसंगतं मनः, यतः-क्रोधः परितापकरः । सर्वस्योद्वेगकारकः क्रोधः । / * * वैरानुषंगजनकः । क्रोधः सुगतिविनाशकरः । / 1 / / इति भविकमनुष्याः प्रावृषेण्यांबुमुग्वत् । करटकुरुटवृत्तं * - श्रोत्रमार्गे प्रणीय । / निजमनसि समुद्यत्क्रोधवह्नि प्रविध्या-पयत यदि समीहा स्वर्गसौख्यादिके वः । / 1 / / सटीका ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ अनर्थफलासंगतमानसे करटकुरुटकथा । / ॥ 242 ॥ prazno. Jan Education International For Personal & Prvale Use Only
Page #252
--------------------------------------------------------------------------
________________ ******** अनर्थफलासंगतमानसवैषयिकीं करटकुरुटकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकोनचत्वारिंशं प्रश्नमाह प्र. 39 - का सुखावहा ? व्याख्या - हे भगवन् ! का सुखमावहतीति सुखावहा सौख्यहेतुः ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि एकचत्वारिंशमुत्तरमाह - मैत्री, व्याख्या - हे वत्स ! मैत्री सज्जनैः सह प्रीतिः, न तु दुर्जनैः, तैः समं मैत्री क्रियमाणाऽनर्थाय स्यात्, उक्तं च-त्यज दुर्जनसंसर्गं । भज साधुसमागमम् । / कुरु सर्वोत्तमं धर्मं । स्मर नित्यमनित्यताम् ॥1॥ साधुभिस्तु सह मैत्री क्रियमाणा सुखाय जायते, यतः- सज्जनैः सह सांगत्यं । पंडितैः सह संकथा ॥ अलुब्धैः सह मित्रत्वं । कुर्वाणो नावसीदति ॥1॥ अत्रार्थे मेघकुमारकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे राजगृहं नाम नगरं, यत्रार्हतः श्रीमुनिसुव्रतस्या-भवज्जगत्त जन्म । / दीक्षा च जीवाऽभयदानदक्षा । ज्ञानं पुनः केवलनामधेयम् ॥ 1 ॥ तत्र श्रेणिको नाम राजा, यस्य प्रतापस्य मिषाद्गभस्ति-माली दिने तापयतेऽरिपालीम् ॥ कीर्तेश्छलाच्छीतकरस्तु रात्रौ । स्फीतेन शीतेन तुदत्यजस्रम् ॥1॥ तस्य धारिणी नाम राज्ञी, यस्याः सदैवातिविकाशशालिनीं । वक्त्रस्य लक्ष्मी क्षणिकां स्वकस्य तु । / संवीक्ष्य संतापवशात्सरोजिनी । ह्यद्यापि रोदित्यलिसंभवै रवैः ॥1॥ सैकदा निरानंदा पत्या दृष्ट्वेत्यभाष्यतप्राणप्रिये किमेवं त्वं । विलक्षास्या निरीक्ष्यसे ॥ तद् ब्रूहि नाहमीदृक्षा-वस्थां द्रष्टुं तव क्षमः ॥1॥ राज्ञ्यप्याहस्म - स्वामिन् व्यलोकयं रात्रौ । दुःपूरं स्वप्नमीदृशं ॥ यन्मेघे वर्षतीभस्था । ददे दानं पुरेऽखिले ॥1॥ तदाकर्ण्य नृपो For Personal & Private Use Only pra. 39 u. 41 मेघकुमार कथा प्रश्नो. सटीका ॥ 243 ॥
Page #253
--------------------------------------------------------------------------
________________ * ज्ञाताद्भुतभाविसुतोत्पत्तिहष्टस्तादृक्स्वप्नापूरणत्वेन सचिंतश्चतुर्विधबुद्धिसारायाऽभयकुमाराय तं स्वप्नमचकथत्, * प्र.39 * अभयोऽपि पूर्वाराधितसुरसाहाय्येन तदैव तद्दोहदमपूपुरत्, सापि संपूर्णदोहदा समये सुतमसूत, राजापि * u.41 T पुत्रजन्मोत्सवपूर्वं स्वप्नानुसारान्मेषकुमार इति शिशोळधादभिधानं, सोऽपि धात्रिभीः पाल्यमानो जज्ञेऽष्टाब्ददेश्यः, र श्रीवरिदशना कर्णनात् * ततः पितृभ्यां पाठितः, परिणायितश्चाष्टभिर्भूपकन्याभिः सह, अभुंक्त यथासुखं ताभिः समं विषयसुखम् । * संवेगसारो इतश्च महीं विहरन् समवासरद्वैभारगिरौ गुणशैलकचैत्ये गौतमादिपरिवारः श्रीवीरः, तदागमं श्रुत्वा गतो ? मेघकुमारः * वंदनाय मेघः । शुश्राव चैनां देशनां स्वजनधनभवनयौवन-वनितातन्वाद्यनित्यमिदमखिलम् । / ज्ञात्वापत्त्राणसहं । * * धर्मं शरणं श्रयत भव्याः ॥ 1 ॥ इत्याद्याकर्णनात्संवेगसारः श्रीमेघकुमारः कथंचित्पितरावनुज्ञाप्य भार्याष्टकं * मुत्कलाप्य च प्रभुपार्श्वे प्राव्राजीत् । भगवताप्यर्पितो द्विविधशिक्षार्थं स स्थविरेभ्यः । तैरपि रात्रौ शायितो र * द्वारदेशे, तदा शरीरचिंतार्थं निर्गच्छद्भिरागच्छद्भिः साधुभिः पाणिपादाद्यैर्घट्टितः, प्रमार्जनकरजसा च सर्वांगमवगुंडितः, * * क्षणमात्रमप्यनाप्तनिद्रासुखो मेघषिरवं दुरध्यासीत्-पुरामी साधवः सर्वे-'प्यभुवन्मयि सादराः । / अधुना है * पुनरझ्या-र्लेष्टुवट् घट्टयन्ति माम् ॥ 1 / / अतः कथममूं शश्वत् । सहिष्येऽहं कदर्थनाम् । / तत्प्रभाते प्रभु पृष्ट्वा । स्वीकर्ता गृहितां पुनः ॥ 2 / / इति कुवासनापरोऽतिवाहितरात्रिः प्रातः praNamanAya''gato मेघयतिरिति प्रश्नो. * भगवता भाषितः-हे वत्स ! निस्सरद्भि-विशद्भिः ऋषिभिर्विघट्टितोऽद्य कथम् । / इति दुर्ध्यातं यत्त-न सुष्ठु शृणु * सटीका निजभवौ प्राच्यौ ॥ 1 ॥ त्वमितो भवे तृतीये । वैताढ्योर्त्यां सहस्रकरिणीशः । / शुभ्रांगः षड्दनो-'भवः * ॥ 244 ॥ Jan Education International Personal & Private Use Only
Page #254
--------------------------------------------------------------------------
________________ भवी * सुमेरुप्रभो हस्ती / / 2 / / ग्रीष्मेऽन्यदा कराला-द्दवानलादुल्लसद्भयः करिणीः / / मुक्त्वा धावंस्तृषितो-'विश एकां * प्र.39 * पंकिलां सरसीम् // 3 // तत्राऽप्राप्तपयास्त्वं / पंके मग्नोऽपरेण रिपुकरिणा / / प्रहतः सहमानोऽस्था / महाव्यथां * u.41 र सप्त दिवसानि ॥4॥ आयुर्विंशत्यधिकं / शतमेकं त्वं प्रपाल्य विंध्यभुवि / / मेरुप्रभाभिधोऽभू / रक्तो दंती प्रभुणा श्रावितो * चतुर्दन्तः / / 5 / / सप्तशतहस्तिनीभिः सह / भोगाननुभवन् कदापि त्वम् / / दावानलं विलोक्यास्मार्षीः प्राच्यं भवं के निजप्राच्यौ * स्वीयम् // 6 / / प्रावृट्कालस्यादौ / मध्ये प्रांते च तदनु वल्ल्यादि // उन्मूल्य योजनमितं / स्थंडिलमकरोः + परिच्छदयुक् / / 7 / / दृष्ट्वा दवमन्येधु-र्भातः स्वं पौरुषं परित्यज्य / / अगमस्त्वं तत् स्थंडिल-मध्यं हरिणादि भिर्व्याप्तम् तम ॥8॥ तस्मिन संलीनांगः / स्थितः प्रकंडयनाय पदमेकम // यावददपाटयस्त्वं / तावत्तत्राऽविशच्छशकः के / / 9 / / कायं कंडूयित्वा / मुञ्चश्चरणं निरीक्ष्य तं शशकम् / / मास्य वधाय स्यामिति / कारुण्यात्त्वं तथैवास्थाः // 10 // सार्द्धदिवसद्वया-हवशांत्या(सत्यां)गतेषं जीवेष / / तस्माद्गच्छन पतितो / भवि वासीच्छिन्नशाखीव / / 11 / / र तदनु त्रिदिनी क्षुत्तृट्-व्यथितः श्रितसर्वजीवमैत्रीकः / / संपूर्य द्विशतायुः / श्रेणिकराजांगभूस्त्वमभूः / / 12 / / के जीवेष्वखिलेषु तथा-कार्षीमैत्री तदा हि तिर्यगपि / / स्वस्य यथा न मनाग-प्यगण्यतागण्यमपि दुःखम् / / 13 // * अधुना पुनरंगीकृत-चरणोऽपि विदन्नपि क्षमासारैः / / अनगारैः किमु घट्टितमात्रो / वहसि स्वहृदि खेदम् / / 14 / / * प्रश्नो. / इति प्रभुवचःश्रवणोत्पन्नप्राग्भवस्मृतिर्मेघयतिः संवेगादिति व्यजिज्ञपत्-स्वामिन्नतः परं तेषु / घट्टनादिपरेष्वपि // सटीका * न साधुषु रुषं कर्ता / किंतु मैत्र्यस्तु सौख्यकृत् / / 1 / / इत्यभिग्रहपरो मेघश्चिरं चरणं प्रपाल्य कृतमासिकानशनो * // 245 // Jan Education International For Personal & Private Use Only
Page #255
--------------------------------------------------------------------------
________________ प्र.40 त्यागः * विजयाह्वेऽनुत्तरे सुरोऽजायत, ततो विदेहे सेत्स्यति । इति मेघकुमारवृत्तकं । विनिशम्यासमसौख्यहेतवे । * भविका कुरुतोरुमैत्रिकं । किमु चान्यैः सुकृतैः कृतैरपि । / 1 / / u.42 // इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ सुखावहमैत्र्यां मेघकुमारकथा ॥ व्यसनविनाश न सुखावहमैत्रीवैषयिकी मेघकुमारकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यश्चत्वारिंशं प्रश्नमाह दक्षः * प्र.40-सर्वव्यसनविनाशे को दक्षः ? व्याख्या हे भगवन् ! सर्वेषामखिलानां व्यसनानां कष्टानां विनाशे * क्षये को दक्षो विचक्षणः ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि द्वाचत्वारिंशमुत्तरमाह-सर्वथा त्यागः, * * व्याख्या-हे वत्स ! सर्वथा सर्वप्रकारेण त्यागः सत्पात्रादिषु दानं, यतस्त्यागादना विलीयन्ते, उक्तं च-दानं * * कीर्तितरंगिणीकुलगिरिर्दानं निधिः श्रेयसां । दानं संवननं समस्तजगतां दानं निदानं श्रियाम् । / दानं दुर्जनमान* मर्दनमहद्दानं गुणोत्कर्षकृत् । किं चान्यैर्भुवि दानमेव सकलस्वेष्टार्थसिद्धिक्षमम् । / 1 / / अत्रार्थे वसुमतीकथा, से * तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे वत्सदेशे कौशांबी नाम नगरी, यस्यां सदंभः सरसां वितानं । हेमाद्रि* जायादयितो विषादी । / प्रतापशाली दिवसाधिनाथः । क्षयी शशांको न कदापि लोकः । / 1 / / तत्र शतानीको नाम । प्रश्नो . * राजा, तस्य चेटकनृपपुत्री मृगावती नाम राज्ञी, सुगुप्तो नाम मंत्री, नंदा नाम तत्पत्नी, धनावहो नाम श्रेष्ठी, मूला सटीका * नाम तत्कांता, सर्वेऽपि ये दुःकृतमलमूला-वर्जं महीपादय आर्द्रचित्ताः । / परोपकारव्रतसावधाना । वितेनिरे जन्म * ॥ 246 ॥
Page #256
--------------------------------------------------------------------------
________________ u.42 * निजं कृतार्थम् । / 1 / / इतश्च निश्छद्यापि छद्मस्थविहारेण महीं पावयन् श्रीमहावीरः कौशांबीपरिसराराममागत * प्र.40 * इत्यभिग्रहं जग्राह-निबिडैर्निगडैर्बद्ध-पादांतर्वर्तिदेहली ॥ अश्रुमिश्रमुखी भद्रा । कृतकुन्तलमौलिका । / 1 / / * श्रीमहावीरेणा* परप्रेष्यत्वमापन्ना । कृताष्टममहातपाः । / भिक्षुभिक्षाक्षणे क्षीणे । क्षोणिपालकबालिका । 2 / / सूर्पकोणस्थकुल्माषान् । * 'भिग्रह - यदि मह्यं प्रदास्यति । तदा पारणकं कुर्वे-'परथा नियमो मम ॥ 3 / / त्रिभिर्विशेषकम् । / इति घोरमभिग्रहं में ग्रहणम् * गृहीत्वा भगवान् प्रत्यहमेव प्रतिगृहं गोचरचर्यया पर्यटन प्रासुकं भक्तं लभमानोऽप्यपूर्णाभिग्रहः कर्हिचित्सुगुप्त-* * मंत्रिवेश्मन्यविशत्, तदा विशन्तं जिनं वीक्ष्य जातानंदा नंदा हृद्यचिन्तयत्-अद्य मे सफलं जन्म । समभूज्जीवितं * तथा । / यत्स्वामी स्वयमायातः । कल्पद्रुरिव मद्गृहे । / 1 / / तद्भोज्यादीनि वस्तूनि । ढौकयित्वा प्रभोः पुरः । / * कृतार्थयामि स्वं यस्मा नेदृशः प्राप्यतेऽतिथिः । / 2 / / उक्तं च-तिथिपर्वोत्सवाः सर्वे । त्यक्ता येन महात्मना । / * अतिथिं तं विजानीया-च्छेषमभ्यागतं विदुः । / 1 / / तदनूत्थाय विभुमभिवंद्य सा prAMjali~jijJapat-जगतीश्वर ! * भक्ताद्य-मदोऽकृतमकारितम् ॥ आदाय मां भवाम्भोधि-मध्यात्तारय तारय । / 1 / / तत्राप्यपूर्णाभिग्रहे प्रभौ * दुःशकुनवत्तद्भक्तादि त्यक्त्वा गते सति गतानंदा नंदा क्षणमेकं मूमिनुभूय व्यचिन्तयत्-हा क्व मे मंद* भाग्याया । ईदृक्सुकृतपद्धतिः । / यन्मदगृहे करोतीशः । पारणं हर्षकारणम् ॥ 1 / / इति वारंवारं ध्यायन्ती प्रश्नो. * मंत्रिपत्नी दास्या प्रोचे-स्वामिन्येषोऽन्वहं भिक्षु-रगृह्णन्नशनादिकम् । / एति याति च तत्किं स्वे । चित्ते खेदो * सटीका विधीयते । / 1 / / नंदाप्येतदाकर्ण्य दध्यौ-अवश्यं स्वामिना कोऽपि । गृहीतोऽभिग्रहो महान् । / भविष्यतितमामेव । ॥ 247 ॥ Jan Education International For Personal & Private Use Only
Page #257
--------------------------------------------------------------------------
________________ प्र.40 u.42 नंदायाः खेदकारणम् * यः केनापि न पूर्यते ॥ 1 ॥ अत्रान्तरे गृहाऽऽगतेनाऽमात्येन चिंतासत्रं कलत्रं वीक्ष्य संभ्रान्तेनेत्यूचे-देवि ! किं ते * * वचोऽलोपि । मयका वाऽपरेण वा । / यद्येवं दृश्यसे शोका-नलप्लुष्टमुखांबुजा ॥1 / / नंदाप्यवादीत्-जीवेश ! - न त्वया कश्चि-दपराधलवोऽपि हि । / मयि प्रकटयांचक्रे । नापरेणापि केनचित् । / 1 / / किंत्वेकमेव खेदस्य । * कारणं मम विद्यते । / यद्वीरोऽभिग्रहाऽपूर्त्या । विधत्ते नैव पारणम् । / 2 / / तत्रैशलेयदेवस्याऽभिग्रहं कर्मनिग्रहम् । र * विद्धि यस्मादनुक्तोऽपि । बुधैरर्थः प्रबुध्यते ॥ 3 ॥ यदुक्तं-उदीरितोऽर्थः पशुनापि गृह्यते । हयाश्च नागाश्च के * वहन्ति नोदिताः । / अनुक्तमप्यूहति पंडितो जनः । परेंगितज्ञानफला हि बुद्धयः । / 1 / / तत् श्रुत्वा सचिवोऽप्यूचे-* प्राणप्रिये शुचं मुञ्च । प्रमोदमुररीकुरु ॥ तथा यतिष्ये वीरस्य । यथा ज्ञास्याम्यभिग्रहम् । / 1 / / अत्रांतरे तत्राऽऽयातया र * मृगावत्याश्चेट्या तत्सर्वं श्रुत्वा गत्वा स्वामिन्यै न्यवेद्यत, साऽपि तदाकर्णनोत्पन्नाऽमंदखेदा भूमींदुनागत्येत्यपृच्छ्यत* देवि ! कैरविणीवाह्नि । सायं कमलिनीव यत् । / विच्छाया वीक्ष्यसे तत्र । भवत्याः किमु कारणम् ॥ 1 ॥ देव्यप्यवादीत्-स्वामिन्नयं शुचो हेतु-र्यत्सर्वत्र भ्रमन्नपि । / अपूर्णाऽभिग्रहो वीरः । करोति न हि पारणम् । / 1 / / * तत् सिद्धार्थतनुजस्याऽभिग्रहो ज्ञायतामयम् । / अन्यथा बुद्धिमन्मंत्रि-प्राज्यराज्यश्रिया किमु ? / / 2 / / नृपोऽप्यूचे* देवि ! त्वयाऽनिशं माद्य-प्रमादाभिधनिद्रया । / मुद्तिआक्षियुगः साधु-साधु जागरितोऽस्म्यहम् । / 1 / / तत्प्रातर्वर्द्धमानस्य । विज्ञायाहमभिग्रहम् ॥ श्रीवीरं कारयिष्यामि । पारणं गुणकारणम् । / 2 / / ततः प्रातः * * सेवार्थमुपेतः सुगुप्तोऽमात्यः प्रभुपारणाय राज्ञा पृष्ट इत्यभाषिष्ट-धरित्रीशात्र कर्तव्ये । निशिता अपि मे प्रश्नो. सटीका ॥ 24 ॥ For Personal & Private Use Only
Page #258
--------------------------------------------------------------------------
________________ * धियः । / कदापि न प्रवर्तन्ते । वज्रभित्ताविवेषवः । / 1 / / द्रव्यक्षेत्रादयो भेदा । बहुधा जिनशासने ॥ विना * प्र.40 * केवलिना कोऽन्य-स्तान् वक्तुं ज्ञातुमप्यलम् ? ॥ 2 ॥ परमाकार्य पौराणां । पुरस्तादिति कथ्यते ॥ यत्प्रभोः - u.42 र पारणस्यार्थे । नानाभोज्यं विधीयताम् । / 3 / / राजापि तानाहूय तथैवादिशत्, तेऽप्योमिति प्रपद्य मुदिताः स्वं स्वं । प्रभोः पारणाय प्रयत्नः स्थानमगुः, प्रभावपि भक्तार्थमागते सर्वेऽपि पौरा नानाप्रकारान् प्रासुकाहारानढोकयन्, स्वाम्यपि ताननादाय * * तेषां हृदि खेदं न्यस्य चागमत् । एवं सुदुस्तपं तपस्तप्यमानस्य वर्द्धमानस्य व्यतीतेषु चतुर्षु मासेषु कश्चित्प्राक्प्रहित-* श्चरः समेत्य नतिपूर्वमूर्वीपतिं व्यजिज्ञपत्-देवास्ति भवतां शत्रु-दधिवाहनभूधवः । / परिक्षीणबलस्तस्मा-त्सुजयो रे लक्ष्यतेऽधुना । / 1 / / शतानीकोऽपि तदाकर्ण्य प्रयाणढक्कां वादयित्वा सकलमपि बलं नौष्वारोप्य yamunAvama'naikayA है * निशया गत्वा चंपापुरीमवेष्टयत् । * तदानीं यदजायत तदाकर्णयत, बहिनिःस्वाननिःस्वाना । गंभीरा जज्ञिरेतराम् । / अंतःपुरे पुरंध्रीणां । करुण ध्वनयोऽपि च । / 1 ॥ हा हता हा हता व्यक्त-मिति पौरगिरो मिथः । / अजायन्ततरां फेरु-फेत्कारा इव दारुणाः * ॥ 2 / / ततोऽकस्मादेव जातभये दधिवाहननृपे नष्टे सति शतानीकः स्वभटानभाषिष्ट-हंहो वीरा रयाद्गत्वा । * धावन्तं दधिवाहनम् । / धृत्वाऽऽनयत येन स्या-दमंदप्रमदो मम । / 1 / / तेऽप्युदायुधा योधा नगर्यंतर्गता नष्टं * प्रश्नो. * दधिवाहनं श्रुत्वा शतानीकायागत्य न्यवेदयन् । राजाऽपि प्रातश्चंपासरित्पतिं मथित्वा मुरारिरिव श्रियं करे * सटीका * चकार । सैनिकेष्वपि पुरी लुंटयत्सु कश्चिद्भाग्यकुंठो वंठो वित्तार्थं भ्रमन् विधिवशाद्दधिवाहनपत्नीं वसुमतीसुतायुतां ॥ 249 ॥ ale Use Only
Page #259
--------------------------------------------------------------------------
________________ प्र.40 u.42 धारिण्या विषादो मृत्युश्च * धारिणी निरीक्ष्य धावित्वाधरत्, शतानीकेऽपि कृतकृत्ये स्वपुरीं प्रति प्रस्थिते स वंठो धारिणीरूपाऽऽक्षिप्तचेता * * इत्यवोचत्-कृशोदरि कनीमेनां । विक्रीय त्वां च वल्लभाम् । / निजां विधाय गार्हस्थ्य-फलं भोक्ष्ये यथासुखम् के * ॥ 1 ॥ धारिण्यपि तद्वचो वज्रपातोपमं श्रुत्वा दैवमेवमुपालभत-हा हताश ! विधे ! कस्ते-'पराधो विदधे मया । * यत्त्वमीदृग्विधैर्दुःखै-मा~ खेदयितुमुद्यतः । / 1 / / एकस्तावदयं चंपा-धिपस्य प्रेमवारिधेः । / प्राणप्रियस्य तादृक्षो । ) * विरहोऽतीवदुस्सहः । / 2 / / द्वितीयो राज्यतो भ्रंश-स्तृतीयः पुनरेषकः । / तादृग्भक्तपरीवार-नाशः पाश इवाऽशुभः * * ॥ 3 ॥ अन्यच्चोल्लंठवंठस्य । कुवाक्तीक्ष्णशिलीमुखाः । / शीलवमभिदो देहे । लगन्तो व्यथयन्ति माम् । / 4 / / * * तदरे दैव मेऽवश्य-मीदृग्जनयतस्तव । / न किं मनोरथाः पूर्णा । यच्छीलं हर्तुमीहसे । / 5 / / परं ते धातरत्रार्थे । र * पौरुषं ज्ञास्यते मया । / यत्सत्याः परमां भूषां । शीलं मम हरिष्यसि । / 6 / / यद्वैतदपि नो सुष्ठु । ध्यातं किंतु - * कुकर्मणाम् । / विजूंभितमिदं तस्मा-न्मरणं शरणं मम ॥ 7 ॥ इति ध्यायन्ती धारिणी जातपातकैरिव प्राणैरमुच्यत, * * वंठोऽपि तां मृतां दृष्ट्वा तदस्तोकशोकवशाद्रोदसीपुरं रुदन्तीं वसुमतीमाश्वासयन्मार्गमुल्लंघयामास । * कौशांबीपरमेश्वरेऽपि सपताकं स्वपुरमुपागते वंठस्तां कन्यां विक्रेतुं चतुःपथमनैषीत् । तदानीं धनावहश्रेष्ठी । * चतुःपथे प्रयास्तादृगानंददायिनी कनी दृष्ट्वेत्यध्यासीत्-असौ वंठो हि विक्रेता । कन्यां कामगवीमिव । / न के * हीदृशामपुण्यानां । कन्यारत्नं गृहे स्थिरम् ॥ 1 / / अस्या आकृतिरेवाशु । ज्ञापयत्युत्तमं कुलम् । / अतो मे * निरपत्यस्य । सुतैषास्तु मनोमुदे । / 2 / / अस्याः कल्लोललोलायाः । संपदः खलु किं फलम् ? / / यदापत्पतितः NNNNN प्रश्नो. सटीका ॥ 250 ॥ antone For Personal & Private Use Only
Page #260
--------------------------------------------------------------------------
________________ शीता * प्राणि-वर्ग उध्रियतेतराम् । / 3 / / तदियं दैवदत्ता मे । वेश्मन्यस्त्यमितेंदिरा । / अतो वंठाद्विमोच्यैनां । नयेऽहं तां * प्र.40 * कृतार्थताम् । / 4 / / ततो वंठात्तां कन्यां श्रेष्ठी द्रव्येण विमोच्य गृहोपर्यागच्छन् कुलादिकं पृच्छन् प्रत्युत्तरमलभमानो - u.42 - नात्मानं प्रकाशयन्ति प्रांशुवंशजा इति ध्यायन् स्ववेश्मन्यानीय पुत्रीत्वेन मूलायै अर्पयामास, साऽपि तदानीं । मामि तदानीं* चंदनादपि * मृदुगिरा तामानंद्य स्वपार्श्वेऽस्थापयत् । श्रेष्ठ्यपि तत्परिकरोऽपि चंदनादपि शीतेन तच्चरितेन रंजितौ चंदनबालेति * चंदनबाला * नाम तस्या अकुरुताम् । कदाचित्तां निसर्गरूपामपि यौवनश्रीविशेषितलावण्यां विलोक्याऽनर्थमूलमूलेत्यचिन्तयत्-यदीमामीदृशीं * - दृष्ट्वा । दयितो दयितीष्यति ॥ तदा मे मंदभाग्याया । भविता किल का गतिः ? / / 1 / / ईदृक्षे सुंदरीरत्ने । * मुनीनामपि मानसम् । / पंचबाणेषुलक्ष्यत्वं । यात्यन्यस्य तु का कथा ? ॥ 2 / / इति तस्यां विमृशंत्यामेकदा * * प्रदत्ता? ग्रीष्मौ दिनयौवने हट्टाद्गलप्रस्वेदबिंदुः श्रेष्ठी निलयमियाय । तदा गृहकार्यव्यग्रे समग्रेऽपि परिच्छदे * चंदना स्वमनोवदमलं जलं गृहीत्वा पितुः पादौ प्रक्षालयितुमारेभे, तदाऽकृतेदृक्कार्याया गवलश्यामलस्तस्यास्तु र * केशपाशोऽधस्तान्त्र्यपतत्, मा पंकिलोऽस्त्विति धिया धनावहेन स्वपाणिपञ न्यस्तोऽलिलीलां कलयतिस्म । OM * मूलापि जालान्तरस्था तत्स्वरूपं निरूप्याऽकारणरोषाऽनलप्लुष्टांगयष्टिरित्यचिन्तयत्-यन्मया चिन्तितं पूर्वं । * * तदेवैतद्दजायत । नो चेदस्याः कथं नाथो । वेणी नियमयेत्स्वयम् ? / / 1 / / तदवश्यमियं बाला । बालापि * सटीका । विषवल्लीवत् । / उच्छेद्या ह्यन्यथानर्थ-हेतवे भाविनी मम ॥ 2 ॥ ततो धनावहे देवार्चनभोजनानन्तरमापणे gate ॥ 25 ॥ prazno . For Personat & Private Use Only
Page #261
--------------------------------------------------------------------------
________________ सति मूला नापिताच्चंदनां मुंडितां, लोहकारान्निगडितांघ्रि दंडीखंडवस्त्रां लंबकंबाहतां च कारयित्वापवरकान्तः क्षिप्त्वा च परिवारपुरस्तादित्याहस्म - रे रे यः कोऽपि युष्माकं । मध्ये वृत्तान्तमेतकम् । / श्रेष्ठिनः पुरतो वक्ता । तं प्राप्स्यामि यमान्तिकम् ॥1॥ जाते च प्रदोषे हट्टाहमागतेन श्रेष्ठिना चंदनाऽद्य किं न दृश्यते ? इत्युदितः परिच्छदो मूलाभयाद्यावत् किमपि नोचे तावत् श्रेष्ठी दध्यौ - स्वकीयाभिर्वयस्याभिः । समं क्वाऽपि हि चंदना ॥ क्रीडाविनोदं तन्वाना । भविष्यति न संशयः ॥1॥ निश्यपि पृष्टः परिवारो यावन्न किंचिदूचे तावत् श्रेष्ठी क्वाऽपि चंदना सुप्ता भवितेति निश्चिकाय, द्वितीयेऽप्यह्नि आगतेन श्रेष्ठिना तदनवेक्षणात्प्राग्वत्पृष्टः परिवारो यावन्नोचिवान् तावत् श्रेष्ठी क्वाऽपि कार्ये व्यग्रा भवित्रीति विमृशंस्तृतीयेऽपि दिने समेतस्तामपश्यन् रोषादित्याख्यात्-अरेरे भवतां मध्ये । यः कश्चिद्वेत्ति चंदनाम् ॥ सोऽस्मदग्रे समाख्यातु । नो वा दंडो विधास्यते ॥ 1 ॥ परिच्छदोऽपि तदरुंतुदगिरं श्रुत्वा मूलाभीतोऽध्यासीत् - चेद्वच्मीदं तदा मूला । द्वेष्टि नो वा धनावहः ॥ क्रियते कोऽधुनोपाय । इतो व्याघ्र इतस्तटी ॥9॥ इति मौनवति परिकरे तदंतःस्था काचिद् वृद्धा मूलाभयमुत्सृज्येत्यचिन्तयत् - गतप्राया मम प्राणा - स्तदेतैर्विशरारुभिः । / अस्याः कोऽप्युपकारः स्यात्तदा लब्धं न किं मया ? ॥1॥ इति निश्चित्य मूलाकुविलसितमुक्त्वा यत्राऽऽस्ते सा तदपवरकमदर्शयत् । श्रेष्ठ्यपि तद्द्वारमुद्घाट्य रोदनाच्छून्यदृशं निशान्ते निशाकान्तमूर्तिमिव विच्छायश्रियं सशृंखलक्रमां मंडितमौलिं क्षुत्तृषाक्षामकुक्षिं तां वीक्ष्य विषण्ण इत्याहस्म - वत्से ! मा गा विषादाख्य-निषादस्य दुरात्मनः । / गोचरत्वं यतो जीवैर्निजं karmaiva For Personal & Private Use Only pra. 40 u. 42 श्रेष्ठिकृता चंदनाचिन्ता प्रश्नो. सटीका ॥ 252 ॥ library.org
Page #262
--------------------------------------------------------------------------
________________ * भुज्यते । / 1 / / यदागमः-जीवेणं भंते किं अत्तकडे दुक्खे परकडे दुक्खे, तदुभयकडे दुक्खे ? गोयमा ! अत्तकडे * प्र.40 * दुक्खे, नो परकडे दुक्खे, नो तदुभयकडे दुक्खे । एवमाश्वास्य नरकादिव ततोऽपवरकान्निष्कास्य तद्भोजनाय * u.42 चंदनया * रसवतीगृहगतोऽपि श्रेष्ठी हृद्यखाद्याद्यप्राप्त्या राद्धान् कुल्माषान् वीक्ष्य सूर्पकोणे न्यस्य दत्वा चेत्यूचे-पुत्र्येतान्ननु * भावनया प्रभुः - कुल्माषां-स्तावदास्वादयाधुना । / यावत्ते निगडांश्छेत्तु-मयस्कारमुपानये । / 1 / / ततो धनावहो लोहकृद्गहे गते रा * सति चंदना निर्वेदादित्यचिन्तयत्-दधिवाहन-भूजाने1हितापि यदीदृशीम् । / दुरवस्थामहं प्रापं । पारवश्यस्य *पारणकमहश्च * तत्फलम् ॥ 1 ॥ यतः-सोच्छ्वासं मरणं निरग्निदहनं निःशृंखलं बंधनं । निष्पंकं मलिनं विनैव नरकं सैषा - महायातना ॥ सेवासंजनितं जनस्य सुधियो धिक्पारवश्यं यतः । पंचानां सविशेषमेतदपरं षष्ठं महापातकम् । ॥ 1 ॥ चिंतयाप्यनया पूर्णं । तूर्णं यदि कुतोऽपि हि । / पारणेऽष्टमभक्तस्य । कोऽप्येति श्रमणस्तदा ॥ 1 ॥ * तस्मादकल्मषायैतान् । कुल्माषान् प्राशुकानपि ॥ पात्रविश्राणनायोग्यान् । दत्वा कुर्वे भुंजिक्रियाम् ॥ 2 ॥ युग्मम् । / इति ध्यानसावधानमानसा धारिणीसुता मुनिविलोकनायेतस्ततः चक्षुः क्षिपन्ती यावदस्थात्तावद्गोचरचर्यार्थं । * पुरे भ्रमन् वर्द्धमानस्वामी चंदनानयनगोचरी-बभूव । बालापि त्रैलोक्यनायकमालोक्य चेतस्यचिंतयत्-क्व मे * विगतभाग्यायाः । पुण्यप्राप्तिरमूदृशी । / यदत्रागत्य मत्पाणौ । पारणं कुरुते प्रभुः । / 1 / / भगवानपि के * तत्पुण्यप्रेरितस्तत्रागात्, चंदनाप्ययःशृंखलितपदांतरितदेहलीका तत्संमुखं गंतुमक्षमा क्षमाधरवरमजिज्ञपत्-नाथ है सटीका । यद्यपि कुल्माषा । अयोग्यास्तव पारणे । / तथापि हि प्रसधैतान् । गृहीत्वानुग्रहाण माम् । / 1 / / प्रभुरपि द्रव्यादिभिः ॥ 253 ॥ prazno . Jan Education International For Personal & Private Use Only
Page #263
--------------------------------------------------------------------------
________________ * पूर्णमभिग्रहं मत्वा चंदनापुरः स्वपाणिपात्रमधारयत्, तयापि भावनया भगवतः पाणिपञ (पात्रे पाठा.) न्यस्ताः * प्र.40 * कुल्माषा हेमस्थालस्थनीलमणितुलामलञ्चक्रुः । तदानीं दिव्यानुभावाद् विडम्बितकलापिकलापो बालाया मौलौ * u.42 ना प्रादुरासीन्नव्यः केशपाशः, आयसश्चरणगतो निगडः स्वर्णनूपुरतामगात्, दंडीखंडवासांसि देवदूष्यश्रियमशिश्रयन्, र प्रभुपारणक महोत्सवः * कंबाप्रहाराश्च रत्नमयाभरणीबभूवुः, अहो सर्वव्यसनापहारी सत्पात्रत्यागः ! उक्तं च-जलज्वलनसिंहेभ-राक्षसादिभयं से * क्षयम् । / सत्पात्रत्यागतो याति । वातादभ्रततिर्यथा । / 1 / / अत्रान्तरे सौधर्माधिपादयो देवाः सदेव्यः प्रमोदात्तत्रैत्य के - देवदुंदुभिनिर्घोषश्चेलोत्क्षेपोऽहो दानमहो दानमिति जयध्वनिः सार्द्धद्वादशस्वर्णरत्नगंधांबुवृष्टि इति पंचदिव्यानि । * प्रकटीकृत्य दृष्टिहस्तकटीपादन्यासभासुरनृत्यपूर्वं तानमानलय-मूर्छनाबंधुरं परमेश्वरगुणग्रामस्फीतं गीतं कृतवन्तः, * * एवंविधे पारणकमहे जायमाने हर्षप्रकर्षचंचुरैर्मृगावती-सुगुप्तमंत्रिनंदापौरादिभिः समं समागते सति शतानीके * * नरवरे सौधर्मेश्वरो बंदिवच्चंदनामेवमस्तवीत्-भद्रेऽहं भवतीं मन्ये । कृतपुण्यां यया त्वया । / पारणं जगतां हर्ष-र के कारणं कारितः प्रभुः । / 1 / / इतश्च चंपापुरीभंगे धारिणीदेव्याः कंचुकी मृगावत्याः समं समेतस्तत्र तां वसुमती में के दृष्ट्वा ज्ञात्वा च तक्रमलग्नस्तथाऽरौत्सीद्यथा पौराणां दृगश्रुभिरकालप्रावृट्कालायितं, राज्ञापि रोदनहेतुं सौविदल्लः के * पृष्ट इत्यभाषिष्ट-दधिवाहनधारिण्योः । सुतां वसुमतीमिमाम् । / दुःस्थावस्थागतां दृष्ट्वा । दुःखेन रुदितोऽस्म्यहम् + प्रश्नो . ॥ 1 / / तत् श्रुत्वा नृपोऽप्यूचे- कंचुकिन्नियमेवात्र । पवित्रचरिता स्फुटम् । / यया कुल्माषदानेन । पूरितोऽभिग्रहः । सटीका * प्रभोः । / 1 / / मृगावत्यपि तां यामिसुतां मत्वा हर्षविषादवशादित्यूचे-वत्से रयात्समागच्छ ! मदुत्संगमलंकुरु ॥ हा के * ॥ 254 ॥ TANEducation
Page #264
--------------------------------------------------------------------------
________________ * मया पापया नैत-त्कालं ज्ञातस्तवागमः । / 1 / / प्रभुरपि पंचाहोनषण्मास्या कृतपारणोऽन्यत्र विजहार । भूशक्रोऽपि * प्र.40 * वसुवृष्टिं गृह्णन्निंद्रेणैवं न्यवारि-राजंस्त्वमस्या न स्वामी । स्वामिनी चंदना त्वतः । / इयं यस्मै ददातीदं । द्रव्यं * u.42 प्रभोः * तस्याऽपरस्य न । / 1 / / राज्ञाऽपि कोऽस्य वित्तस्य स्वामी ? इति चंदना पृष्टाऽभाषिष्ट तातायमर्थसार्थस्य स्वामी ध्यानवती * तातो धनावहः । / यो वंठान्मोचयित्वा मा-मियत्कालमपालयत् । / 1 ॥ धनावहेनापि मुदितेन चंदनागिरा पुण्यवृष्ट्यामिव में चंदना * वसुवृष्ट्यां स्वीकृतायां शक्रः क्षमाशक्रमूचे-राजन्नाकर्ण्यतामेषा । प्रथमा चरमार्हतः । / संजाते केवलज्ञाने । * * भविष्यति तपोधना । / 1 / / तस्मादस्माकमादेशात् । पुण्यप्राप्यसमागमा । / बालेयं कल्पवल्लीव । पालनीया * प्रयत्नतः । / 2 / / इत्युक्त्वा सुरेश्वरादिषु दिवं गतेषु शतानीकोऽपि नृपो वसुमत्यादियुतः स्वस्थानमगात् । धनावहेनापि । * गृहानिर्वासिता मूला स्वदुष्कृतफलमनुभूय श्वभ्रमभ्रमत् । चंदनाऽपि कन्यांतःपुरस्था धर्मकर्मनिरता है दिनान्यतिवाहयन्तीत्यचिन्तयत्- स्वामिनो वर्द्धमानस्य । केवलोत्पत्तिसूचिका । किंवदंती कदाऽऽयाता । * * मत्कर्णामृतपानताम् ? ॥ 1 / / सन्ततं जनिताऽसंख्य-हर्ष वर्षं तदेव हि । / स एव महिमावासो । मासो दक्षः सर * पक्षकः । / 2 / / तद्दिनं पावनं वेला । सानुकूला च यत्र हि । / प्रभुर्मदीयमूर्ध्नि स्वं । पाणिपञ निधास्यति । / 3 / / इति । * ध्यानवती चंदना कदाचिदाकाशे विमानानां गताऽऽगतैः प्रभुज्ञानोत्पत्तिं ज्ञात्वा व्रतायोत्सुकीभूता स्वं * प्रश्नो. देवताभिर्जिनांतिकमुपनीतं वीक्ष्य विस्मयपरा भगवता मध्यमापापानगर्यां महासेनवनेऽनेकराजपुत्रीभिः सह सहोत्सवं * सटीका * दीक्षिताधीतैकादशांगा प्राप्तप्रवर्तिनीपदो-पार्जितोर्जस्विकेवलज्ञाना क्रमेण लोकाग्रमगात् । इति भव्याः परिभाव्य ॥ 255 ॥ Education Intematons For Personal & Private Use Only
Page #265
--------------------------------------------------------------------------
________________ Kk ************ * चरित्रं । चंदनबालाया अतिचित्रम् । / शश्वत्त्यागविधौ प्रयतध्वं । व्यसनाऽपगमं येन लभध्वम् । / 1 / / प्र.41 ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ सर्वव्यसनविनाशित्यागे चंदनबालाकथा । / u.43 इंदुषेण * सर्वव्यसनविनाशित्यागवैषयिकी चंदनबालाकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकचत्वारिंशं प्रश्नमाह बिंदुषण प्र.41-कोऽन्धः ? व्याख्या हे भगवन् ! कः पुमानधो दृग्विहीनः ? इति प्रश्ने शिष्येण कृते गुरुरपि * कथा * तदनुयायि त्रिचत्वारिंशमुत्तरमाह-योऽकार्यरतः । व्याख्या हे वत्स ! यः कश्चिज्जनोऽकार्ये शिष्टजनत्याज्येऽकर्तव्ये * * रत आसक्तः, उक्तं च-मुक्त्वा यो धर्मकर्तव्य-मकर्तव्ये प्रवर्तते । सोऽन्धः प्ररूपितः सर्वै-रपि सर्वज्ञपुंगवैः * ॥ 1 ॥ अतः स एव तत्त्वतोऽन्धो न तु नेत्रविकलः, यतस्तस्य प्राग्भवकृतदुष्कृतकर्मजनितत्वादधत्वम् । अत्रार्थे * * इंदुषेणबिंदुषेणकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे रत्नपुरं नाम नगरं, यत्रापणश्रेणिषु भूरि भूरि-लभ्यानि रत्नानि बहूनि . * दृष्ट्वा । / वास्तव्यलोकाः सलिलाऽवशेषं । रत्नाकरं वेत्त्यपरोऽपि लोकः । / 1 / / तत्र श्रीषेणो नाम राजा, * * कोशश्रिया दत्ततमप्रमोदया । रथाऽश्वपत्तीभघटाप्रतिष्ठया । / यः सेनया च प्रसभं विभूषितो । निनाय लोकेर * निजनामसत्यताम् । / 1 / / तस्याभिनंदिता नाम राज्ञी, यस्या विशालं विमलं विलोचन-द्वयं समालोक्य कुरंग- प्रश्नो. * नायिकाः । / स्वकीयदृग्निंदनदुःस्थिताऽऽशया । अद्याप्यरण्यादिषु कुर्वते स्थितिम् । / 1 / / तयोरिंदुषेणबिंदुषेणनामानौ * सटीका * नंदनौ, कदाचिदमरांगनातोऽप्यधिकरूपलावण्यामनंगसेनां वेश्यां विलोक्य तदासक्तस्वातौ मिथोऽकलहायतां, * ॥ 256 ॥
Page #266
--------------------------------------------------------------------------
________________ * अहो दुर्निवारः स्मरव्यापारः ! यतः-विकलयति कलाकुशलं । हसति शुचिं पंडितं विडम्बयति । / अधरयति * प्र.41 * धीरपुरुषं । क्षणेन मकरध्वजो देवः । / 1 / / ततस्त्रपां विहायान्वहं तदर्थं विवदानौ ज्ञात्वा नृपतिरिति शिक्षयामास-* u.43 वत्सावन्येऽपि वेश्यार्थं । कलहं नैव कुर्वते । अतः कथं युवां प्रांशु-वंशजातौ सहोदरौ । / 1 / / दोषावासासुर आदरेण त्याज्या:* वेश्यासु । यः संगः प्रविधीयते । / स गरिष्ठगुणप्रष्ठैः । शिष्टैस्त्याज्या भवेत्तराम् ॥ 2 ॥ उक्तं च-या विचित्र-* कार्यचर्या * विटकोटिविघृष्टा । मद्यमांसनिरताऽतिनिकृष्टा ॥ कोमला वचसि चेतसि दुष्टा । तां भजन्ति गणिकां न * * विशिष्टाः । / 1 / / तदासु क्षणरागासु । संध्याभ्रपटलीष्विव । / अवैमि युवयोः संग-रंगोऽत्यर्थमनर्थकृत् ॥ 3 ॥ अतो वारांगनामेनां । महाव्यसनवीरुधः । / मूलं विमश्य स्रागेव । मञ्चतं मम वाक्यतः ॥ 4 ॥ इत्यादिवाक्येन के क्ष्मापेन शिक्षितावपि तौ सलोचनावप्यकत्याचरणादंधप्रायौ परस्परं प्रस्फरन्मत्सरौ वेश्यानिमित्तमत्यंतमयध्यतां, * * ततस्तयोः पापयोरेवं विवादं वीक्ष्य नृपो विषमास्वाद्य परभवमवाप, अभिनंदितापि पतिविरहविधुरा प्रस्वादितकालकूटा है * कालधर्ममसाधयत् । तावपींदुषेणबिंदुषेणौ तस्यां वेश्यायामत्यंतानुरागपरौ क्रोधोद्धरौ मिथो युद्ध्वा कीनाशदासता* मगमताम् । इतींदुषेणस्य तथा च बिंदु-षेणस्य वृत्तं परिभाव्य भव्याः । / अकार्यचर्यां त्यजताऽऽदरेण । यथांधभावो भवतां भवेन्न । / 1 / / प्रश्नो. ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तावकार्यांधत्वे इंदुषेणबिंदुषेणकथा । / सटीका अकार्यांधवैषयिकीमिंदुषेणबिंदुषेणकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यो द्वाचत्वारिंशं प्रश्नमाह ॥ 257 ॥ d an interne Parvate Lise Only
Page #267
--------------------------------------------------------------------------
________________ प्र.42 u.44 क्षुल्लकमातृ कथा * प्र.42-को बधिरः ? व्याख्या-हे भगवन् ! सकर्णोऽपि को बधिरो बाधिर्यगुणदूषितः ? इति प्रश्ने * शिष्येण कृते गुरुरपि तदनुयायि चतुश्चत्वारिंशमुत्तरमाह-यः शृणोति न हितानि, व्याख्या हे वत्स ! यः पुमान् । र हितान्यायतिसुखदान्यर्थादुपदेशवचांसि न शृणोति नाऽकर्णयति, स एव बधिरो नापरः स्वभावबाधिर्यगुणदूषितः । * उक्तं च- जे णो मुणंति गुरुवयणं न चैव कुर्वति ते । सवणबलजुया वि हु । बहिरा वुच्चंति धीरेहिं ॥ 1 ॥ * अत्रार्थे क्षुल्लकमातृकथा, तथाहिर इहैव जंबूद्वीपे द्वीपे भारते वर्षे कोऽपि गच्छः, यस्त्रिदशद्रुरिवो-ल्लसत्कल्याणसच्छायः ॥ निखिला । भिलषितदान-विधिप्रीणितजनसमवायः ॥ 1 ॥ तत्र केचनाऽऽचार्याः, यैः प्रावृषेण्यांबुधरैरिवामितं । निरस्य । * संतापमबालकालजम् । / वाक्यामृतौधैर्भविनां मनोवनं । सुखोल्लसत्पल्लवशालि निर्ममे । / 1 ॥ तेषां भगवतां के * शिष्यानागमग्रंथानध्यापयतां भव्यान् प्रबोधयतां ययौ विशालः कालः, एकदैकेन क्षुल्लेन विज्ञप्ता एवं गुरवः-* * भगवन्नमुकग्रामे । ममैकास्ति प्रसूः परम् । / सार्हन्मतानभिज्ञाऽतो-'स्याः प्रबोधो विधीयताम् । / 1 / / समये कर्तार * * इत्युदित्वाऽन्यदा सूरयो विहरन्तस्तं ग्राममगुः, प्राप्ताश्च क्षुल्लकसहितास्तद्गृहं, तयाप्यासनं दत्तं, निवष्टाः प्रतिलिख्य * * तत्राचार्याः, धर्मलाभिता सा गुरुभिः, तत्प्रतिबोधाय प्रारब्धा चैवं देशना-हे भद्रेऽनाद्यनंतोऽयं । संसारक्षार-* * सागरः ॥ जन्ममृत्युजराशोक-मुख्यदुःखजलाविलः । / 1 / / अतो जीवाश्च प्राक्सूक्ष्म-निगोदेष्वतिदुःखिताः । / * गमयंत्यनन्तं कालं । मिथ्यात्वादिविमोहिताः । / 2 / / ततश्चोवर्तिताः स्थूल-निगोदेष्वार्द्रकादिषु । / सहन्ते छेद्भेदाद्य्ण्। प्रश्नो. सटीका ॥ 25 ॥ E ducation International For Personal & Private se Only
Page #268
--------------------------------------------------------------------------
________________ प्र.42 u.44 नरक वेदना * दुःखं कालमनन्तकम् / / 3 / / ततो विनिःसृताः पृथ्व्या-दिषूत्पन्ना असंख्यकम् / / कालं नानाविधां बाधां / सहन्ते * * हन्त नित्यशः // 4 // ततः कथंचित्संख्यात-कालं प्रत्येकनामनि / वनस्पतौ गताः सन्तो / भज्यंते पवनादिभिः + रश्वाद्यैश्च छिद्यन्ते / नानाजीवैर्यथारुचि / / आस्वाद्यन्ते तथा चैव / दह्यते दहनादिभिः // 6 // युग्मम् / / ** त ततस्त्रसेषु संप्राप्ताः / कालं संख्यातसंभवम् / / गमयंत्यातुराः शीता-'ऽतपसंमर्दनादिना / / 7 / / ततः पंचेंद्रियजातौ / / * जलस्थलखचारिषु / / जायन्ते संख्यातायुष्काः / संज्ञिनोऽसंज्ञिनोऽपि च / / 8 / / तत्रादौ जलजा मत्स्य-कच्छपाद्याः के * परस्परम् / / गिलित्वा द्राग्विपद्यन्ते / गृह्यते धीवरादिभिः / / 9 / / छेद्यन्ते विविधैः शस्त्रैः / प्राप्यन्तेऽग्नौ भटित्रताम् / / तल्यन्ते तप्तताप्यन्त-र्गाल्यन्ते च वसार्थिभिः // 10 // पच्यन्ते स्थालिकामध्ये / निगिल्यन्ते बकादिभिः / / * एवमाद्यपरं दुःखं / विषहन्ते प्रतिक्षणम् / / 11 / / कुलकम् / / स्थलोद्भवाः पुनः कोल-शशेणवृषभादयः / / हन्यन्ते / * विविधोपायै-आधाद्यैर्विगतागसः // 12 // आरांकुशकशाघातैः शीतोष्णतृड्क्षुधादिभिः / / बहुधा बंधनैश्चापि / * सासह्यन्ते च वेदनाः / / 13 // युग्मम् / / खगा अपि कपोताद्या / अबला बलवत्तरैः / / आहत्याऽऽहत्य चंचूभि-भक्ष्यन्ते / * श्येनकादिभिः / / 14 / / अन्यैरपि नरैः क्रूरैः / करुणारसवर्जितैः / / नानाकदर्थनापूर्वं / विनाश्यन्ते पलाशया के * // 15 // ततो मयूरमत्स्याहि-केसर्यादिगतौ गताः / / मांसाशिनः कृतप्राणि-वधाः श्वभ्रेषु यान्ति ते / / 16 / / के * तत्राद्यनरके क्षोणी-त्रितये शिशिरेतराम् / / पीडां सहन्ते परमा धार्मिकामरनिर्मिताम् / / 17 / / द्वितीयनरक * आ क्षोणित्रयेऽन्योऽन्यविनिर्मिताम् / / शीतला वेदनां हंता-'नुभवन्ति हिमादिभिः / / 18 / / सप्तम्यां नरकावन्यां / प्रश्नो. सटीका // 25 // Jan Education International For Personal & Private Use Only
Page #269
--------------------------------------------------------------------------
________________ *********** * पुनः शीतात्मिकां व्यथाम् / / वज्रकंटकमध्यस्था / विषहन्ते सुदारुणाम् / / 19 / / एवं सप्तमितश्वभ्रां-तरे प्रहरणैर्विना / / * प्र.42 * परस्परकृताः क्षेत्र-समुत्था वेदनाः स्मृताः // 20 // किंत्वाद्यश्वभ्रपंक्त्यर्धे / चित्रशस्त्रकृतापि हि // श्वभ्रेषु त्रिषु के u.44 * चाद्येषु / तन्मुख्यामरभूरपि / / 21 / / इत्थं श्वभ्रेषु दुःखौघमनुभूय त्रिधापि हि // सिंहादिभवान्तरिता / उत्पद्यन्ते गेय् पाप-दुःखानि पुनः पुनः / / 2 / / इति भ्रांत्वा चिरं देशेष्वनार्येष्वार्यकेषु च / / आसादयन्ति हि नृत्वं / मातंगादिकलंकितम् / / 23 / तर * तत्राखाद्यापेयागम्या-कार्याद्यासेवनापराः / / पुनः श्वभ्रेषु जायन्ते-'नंतं कालं भ्रमन्ति च // 24 // ततः से कथंचित्संप्राप्ताः / कुलजात्याद्यमुत्तमम् / / दुःखं सहन्ते तादृक्षं / हृदयं येन कम्पते // 25 // तथाहि- प्रतिरोमाग्नि-* वर्णाभिः / सूचीभिर्भिद्यमानकाः / / सहन्ते यादृशं दुःखं / गर्भे त्वष्टगुणं ततः // 26 / / ततोऽप्यतीवसंकीर्णयोनियंत्रमुखेन हि ॥ निर्यांतोऽनुभवंत्युच्चै-रनंतगुणवेदनाम् // 27 // बालत्वे मलिनस्तन्य-पाना भक्षितुमक्षमाः / / अचेतना इव करं / क्षिपन्ति पुरीषादिषु / / 28 / / तारुण्ये रागविद्वेष-धनाशादिकमुद्गलैः / / विवशीकृत-* चेतस्काः / स्वमेवं क्लेशयंत्यलम् / / 29 / / भवन्ति वेश्यास्वासक्ता / हरंत्यपरयोषितः / / आचरन्ति महाशोकं / कोपायन्ते स्वशत्रुषु / / 30॥ गणयन्ति नापकीर्तिं / घ्नंति जीवकदंबकम् / / निरता मद्यपानादौ / लुठन्ति मृतका * इव // 31 // विशन्ति विवरं मेरुं / खनंत्यब्धि तरन्ति च / / नपं सेवन्ति गायन्ति / यान्ति देशशतान्यपि / / 32 / / * प्रश्नो. भृशं हसन्ति नृत्यन्ति / युद्धयंत्युरुपराभवात् / / रुदन्ति रोदसीपुरं / विमनस्का भ्रमन्ति च / / 33 / / वार्धके * सटीका व्याधिरोगाथै-र्बाधिता गंतुमक्षमाः / / लालाविलास्याः पलित-कचाः संकुचितेक्षणाः // 34 / / खट्वानिपतिताः // 26 // ******** For Personal & Private Use Only wriww.jainelibrary.org
Page #270
--------------------------------------------------------------------------
________________ * पुत्र-कलत्राद्यैरुपेक्षिताः / / रुलंत्यकृतसुकृता / येषां शर्मलवोऽपि न / / 35 / / युग्मम् / / एवं दुरापमप्याप्य / * प्र.42 u.44 * नरत्वं विषयेच्छवः / / हारयन्ति कपर्दैन / जात्यहाटककोटिवत् / / 36 / / प्राप्तस्वर्गापवर्गक-प्रदायिनि नृजन्मनि / / * विषय हहा पापे प्रवर्तन्ते / दुर्गदुर्गतिदुःखदे / / 37 / / ज्ञानदर्शनचारित्र-रत्नत्रयनिबंधने / / नृत्वे तन्वन्ति ये पापं / ते र कषाय क्षिपंत्यमृते विषम् / / 38 / / अतः कषायविषय-ग्रस्ताः स्रस्ताः शुभैः पुनः / / श्वश्रेषु यान्ति संसारं / ततो , विडम्बना भ्राम्यन्ति भूरिशः / / 39 / / ततः कथंचिद्देवेषू-त्पन्ना देवैर्महर्द्धिकैः / / दुःखं कदाचिदाज्ञप्ता / अंतःस्वांतं * वहंत्यलम् / / 40 / / कदाचन स्वतोऽन्यस्या'-धिकऋद्धिनिरीक्षणात् / / निहंत्यात्मानमाजन्म-कृताल्पसुकृतोदयम् - // 41 / / कदाचन च्युताऽभीष्ट-देवीविरहवह्निना / / संतप्तमनसो दुःखं / लभन्ते नरकोपमम् / / 42 / / कदाचित् / * स्नेहकलह-कुपितां त्रिदशांगनाम् / / प्रासादयन्त आत्मानं / क्लेशयन्ति मुहुर्मुहुः / / 43 / / देवीः कदाचिदन्येषां / * हरन्तोऽन्यैः सुरै रुषात् / / नानाशस्त्रेहताः सन्तः / सुराः षण्मासि मूर्छिताः ॥44॥ एवं कदाचिद्विषयेः / कषायैश्च कदाचन / / प्रायो विडम्बिता नेवा-नुभवन्ति सुखासिकाम् ॥45॥ आयुषोऽते विमानादि / * ऋद्धिव्यामोहिताशयाः / / आर्तध्यानाच्यता यान्ति / पुनः पृथ्व्यादिकेषु ते / / 46 / / एवमतान् * पद्गल-परावश्चितर्विधे / / भवे भ्रमन्ति मिथ्यात्वा-भ्राच्छादितमनोंशवः ॥47 / / अतश्चतर्दशरज्ज-प्रगे लोके प्रश्नो. मनागपि / / स्थानं तन्नास्ति यज्जीवे-र्न स्पृष्टं जन्ममृत्युभिः / / 48 / / तदत्र सर्वमप्याप्तं / / जीवैषयिकादिकम् / / * सटीका 7 सुखं दुःखं च किंत्वेको / नापि धर्मो जिनोदितः / / 49 / / स पुनर्द्विविधः श्राद्ध-साधुभेदादुदीरितः / / आद्यः - 261 For Personal & Private Use Only
Page #271
--------------------------------------------------------------------------
________________ ********* Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi svargaprado'nyastu | मोक्षसौख्यैककारणम् ॥50 ॥ तद्भद्रेऽस्मन्मुखादीदृग्विनिशम्याऽधुना तव । / धर्मनिर्माणविधये । चेतोवृत्तिरभून्न वा ॥ 51 / / क्षुल्लकांबाप्यवादीत्-गुरवोऽष्टोत्तरशतवेलम्बः कंठघंटिका । / उपर्यधश्च गच्छन्ति । गणिता नापरं श्रुतम् ॥1॥ अहोऽचिकित्स्यव्याधिरिवास्मदुपदेशौषधेरप्यसाध्यैवेयं वृद्धेति ध्यात्वा गुरवोऽन्यत्र विजहुः । जरत्यपि कर्णव्यापारपारीणापि तत्तादृक्परमार्थहितोपदेशवचनाश्रवणप्रकटितबाधिर्या मृत्वा दुःखभागभूत् । इत्थं क्षुल्लकजननीवृत्तं । भव्या अवधार्यांतश्चित्तम् । / हितवाक्श्रवणविधौ बाधिर्यं । त्यजत यथा वः स्याच्छं वर्यम् ॥1॥ ॥ इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ हितोपदेशाकर्णनबधिरे क्षुल्लकमातृकथा । / हितोपदेशाऽऽकर्णनबधिरवैषयिकी क्षुल्लकमातृकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यस्त्रिचत्वारिंशं प्रश्नमाहप्र. 43 - को मूकः ? व्याख्या:- हे भगवन् ! कः प्राणी मूकः तादृग्विकलजल्पन् विकल इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि पञ्चचत्वारिंशमुत्तरमाह - यः काले प्रियाणि वक्तुं न जानाति । / व्याख्याःहे वत्स ! यो मनुष्यः काले प्रस्तावे प्रियाणि जनमनः प्रीतिकराणि अर्थाद्वचांसि वक्तुं भाषितुं न जानाति न वेत्ति, यतः अवसरविम्हयकरवयणबुल्लिवि जे न जाणंति । इह महियलि पंडियजणिहिं ते मूया वुच्वंति । / अत्रार्थे मूढमतिकथा, तथाहि ....... इहैव जंबूद्वीपे द्वीपे भारते वर्षे सुधान्यो नाम ग्रामः नानाप्रकारान् किल धान्यराशी-नालोक्य लोकाः प्र. 43 u. 45 मूकत्वे मूढमतिका प्रश्नो सटीका 262 library.org
Page #272
--------------------------------------------------------------------------
________________ मूढमति ********* * विकसत्प्रमोदाः । / अहो असो धान्यमहासमुद्र । इत्युच्चरकैर्यद्विरुदं वदन्ति । / 1 / / तत्र शूरो नाम राजपुत्रः, यत्र * प्र.43 साहसमुखो गुणोच्चयो-'स्तोकलोकहृदयेकचित्रकृत् । / युक्तमेव विदधे पदं यथा । वाहिनीजलभरः पयोनिधो * u.45 / / 1 / / तस्य वीरमती नाम पत्नी, या पूर्णिमारात्रिभवेंदुमूर्तिव-त्कलाकलापैः सुतरामलंकृता । / केषां नराणां + कथा न हि दृक्चकोरिका-'भिनंदनाय प्रबभूव भूतले । / 1 / / सा पत्या सह भोगाननुभवन्ती कदाचिदसूत सुतं, चक्रे * * पितृभ्यां मूढमतिरित्यस्य नाम, क्रमेणाऽष्टाब्ददेशीयेऽस्मिन् जाते पिता परासुरासीत्, अहह असारः संसारः * * उक्तं च-तित्थयरा गणहारी । सुरवइणो चक्किकेसवा रामा । / संहरिया हयविहिणा । सेसाण जियाण का * वत्ता? / / 1 / / ततः सा पतिविपत्तिदुःखिता क्षीणवित्ता परगृहकर्मकरणेन स्वस्य तस्य च प्राणवृत्तिं कुर्वाणान्यदा र * सूनुं बहुभोजिनं निरक्षरमरण्यजीवमिवाव्यवहारज्ञमित्यमृतकिरा गिरा स्माह-हे वत्स ! पालयित्वा त्वं । कृतः * श्मश्रुधरो मया । / अतः कामपि निर्वाह-चिंतां चिन्तय संप्रति । / 1 / / सुतोऽप्यवोचत्-मातर्युक्तं त्वया * प्रोक्त-मवेम्यहमपीदृशम् । / तथापि कथयेदानीं । करोमि कमुपक्रमम् । / 1 / / माताप्यूचे-वत्सेतः स्थानकादस्ति । - * नगरं मणिमंदिरम् । / तत्रास्ति त्वत्पितुर्मित्रं । विचित्रो गुणिनां वरः । / 1 / / अतस्तत्समीपे गत्वा । सेवामेकाग्र्मान्स्ः॥ * * विधेहि स यथा ते स्या-द्वांछितार्थप्रसाधकः । / 2 / / इत्युक्त्वा जीर्णकोशमसिं दत्वाऽऽशिषाऽभिनंद्य च तं * प्रश्नो . * विससर्ज, सोऽपि जिगमिषुरित्याख्यत्-मातर्मे कथ्यतां लोक-रंजनोपायकारणम् । / यतः कदापि केनापि । रे सटीका * नेवाहं परिशिक्षितः । / 1 / / प्रसूरण्याहस्म-यत्र कुत्रापि हे वत्सा-स्तोकलोकविलोकिते । / मुहुर्मुहुर्नमस्कार । iti * 263 Jan Education Interational For Personal & Private Use Only
Page #273
--------------------------------------------------------------------------
________________ प्र.43 u.45 मूढमते श्चेष्टा * वाच्यं त्वयोच्चकैः । / 1 / / ओमित्युदीर्य स कदर्यधीरचालीत्, प्राप्तश्च तरुलतादिवरेण्यमरण्यं, तत्र मृगग्रहणाय * * धृतपाशेषु व्याधेषु गीतामृतलांपट्यात्तदासन्नदेशमागतेषु मृगेषु स मूकमतल्लिको जोत्कार इति तारस्वरं के * व्याजहार, ततस्तच्छ्रवणत्रस्तेषु हरिणेषु रुषारुणेक्षणैर्मुगयुभिर्यष्टिमुष्ट्यिआदिना गाढं ताडितः स एवमुवाच-हंहो - - पुरुषाः सकृपा । अहमेवं शिक्षितो भृशं मात्रा । / तन्मां मुञ्चत मुञ्चत । मा मां ताडयत ताडयत । / 1 / / ते ततस्तैर्मुक्तः स पुनरुक्तवान्- सुधियोऽन्यत्र गतोऽहं । कां कां चेष्टां करोमि तद् ब्रूत । / तैरप्यूचे-भद्र ! ने * जनौघे दृष्टे । न्यग्भूयत इति परं तत्त्वम् । / 1 / / तदूरीकृत्य स विवक्षितपुरपरिसरमाप । तत्र पूर्वं स्तेना'- पहृतरजकांशुकगवेषणार्थं द्वित्रान्नरान् संमुखमागच्छतो वीक्ष्य स पशुदेश्यो नीचैर्नीचैर्गंतुमारेभे, तैरपि नरैरयमेव * चौर इति बुद्ध्वा बद्ध्वा स गाढं कुट्टितः, सद्भावे प्रोक्ते मुक्त्वैवं सोऽपाठि-अरे मूर्ख ! मनुष्याणां । समवाये * विलोकिते । / युष्माकं सदैवं भूया-दिति वाच्यमसंशयम् । / 1 / / सोऽपि प्रमाणमिति कृत्वा पुरोपरि चचाल, संमुखं मृतकमागच्छवीक्ष्याऽनवसरज्ञो युष्माकं सदैवं भूयादिति भूयो भूयो जल्पन्नहो दुरात्मायं क्षते क्षारक्षेपकृदिति * वृंदस्थैर्नरैः स कणमूढकवत्कुट्टितः, स्वाभिप्रायभणनात्तं मैवं कदापि भूयादिति शिक्षयित्वा तेऽप्युज्झाञ्चक्रुः । ते * ततः सोऽग्रे व्रजन् वेवाहिकवृंदं पश्यन् कदापि मैवं भूयादिति पुनः पुनर्लपन् पशुवत्तन्नरैरपि पिट्टितः * तदन्वेतावद्भिः स्वगुणलब्धैरुत्सवैः पुरं प्रविशन् पितृमित्रस्य विचित्रराजपुत्रस्य गृहमगात्, ननाम च तत्रोपविष्टं * पितुर्मित्रं, तेनापि स्वपार्श्वे कृतसत्कारोऽस्थापि । अन्यदा द्रम्मं भंजयित्वाऽऽगछेति तेनादिष्टः स मूढः । प्रश्नो . सटीका 264 E ducation International For Personal & Private Use Only
Page #274
--------------------------------------------------------------------------
________________ ********** पाषाणखंडेन तमेवाभनक्, वृषभीबंधायादिष्टश्च स वरत्रया धेनुमेवावेष्टयत्, कर्हिचिद्बहिः क्षेत्रखलकलिंपनाय स शिरः स्थितगोमयपिटकया चेटिकया सह शीर्षस्थवारिघटः प्रेषितः सन्नित्याख्यत् प्रभो तत्र प्रयातेन । किं विधेयं मया भण ॥ विचित्रोऽप्यूचे - यदियं कुरुते दासी । तन्निर्माप्यं त्वयापि हि ॥1॥ ततः क्षेत्रगतया चेट्या गोमयपिटकं मस्तकादधश्चिक्षिपे । तेनाप्यूर्वस्थेनैवाधः क्षिप्तो घटोऽप्यभनक्, अखिलेऽपि जले गलिते रुषारुणाऽऽस्यया दास्या चपेटया स हतः, सोऽपि यदियं विधत्ते तत्त्वया कार्यमिति स्वामिवाक्यस्मरणात्तामपि चपेटया बाढं जघान, ततो नंष्ट्वा साऽगाद् गृहं, सोऽप्याययौ, समं वेश्मनि विशन्तौ स्वामिना किमेतदिति पृष्टौ तौ यथावृत्तमूचतुः, जहास सर्वमपि कुटुम्बं एवं परमार्थानभिज्ञेन तेन प्रभुः प्रसभमदूयत । अन्यदा सदसि स्थितं स्वामिनमुपेत्य स गाढस्वरं व्याजहार, स्वामिन्नद्य गृहे रब्बा । चंद्रहासाभिधानका । / निष्पन्नास्ति तदुत्तिष्ठोत्तिष्ठोत्सूरो भवेद् भृशम् ॥1॥ तद्वार्त्तया हीतः सोऽपि गृहमेत्य तमेवमशिक्षयत्-अरेरे मूढ समयानुसारेण त्वया रहः । / कर्णे लगित्वा वक्तव्यं । मन्दं मन्दं न तूच्चकैः ॥1॥ तेनाप्येवं स्वीकृते कदाचिदास्थानस्थस्य विचित्रस्य गृहे लग्नं प्रदीपनं तदानीं सदनमनुष्यैः शिक्षयित्वा स तत्पार्श्वे प्रेषितः, सोऽपि गत्वा जनाकुलमास्थानमालोक्य नाद्याप्यवसर इति मुहूर्तमात्रं स्थित्वा ततः कर्णाभ्यर्णीभूय नीचैरूचे- हे प्रभो ! भाणितं युष्मत्पुरतो गृहमानुषैः । / यद्वेश्मन्यलगद्वह्निः । कल्पांतदहनोपमः ॥1॥ तद्भवद्भिर्नृभिः सार्धं । तद्विध्यापनहेतवे । / रयादेव समेतव्यं । भस्मसाद्भविताऽन्यथा ॥2॥ तत् श्रुत्वा विचित्रः कोपादलपत्-re ucation International. For Personal & Private Use Only pra. 43 u. 45 मूढमते मूढता प्रश्नो. सटीका 265
Page #275
--------------------------------------------------------------------------
________________ यदागास्तदैवास्म-दग्रे किमिति नोदितम् ? / / मूढधीरप्यभ्यधात् - स्वामिपादास्तदानीं n। समयः समजायत । / 1 / / विचित्रोऽप्युवाच - AH पापमुष्य कार्यस्य । कीदृशः समयो भवेत् ॥ मूढमतिरप्याहस्म - प्रभो त्वयोक्तं प्रस्तावे । रहो वाच्यं न चान्यथा ॥1॥ ततो विचित्रः सखेदं सहासं च व्यचिन्तयत् एवंविधः कदाप्येव । न मे दृष्टिपथं गतः । न च कर्णांतिकीभूतो । यथासौ मूढबुद्धिकः ॥ 1 ॥ उक्तं च- यस्य नास्ति स्वयं प्रज्ञा । शास्त्रं तस्य करोति किम् ? लोचनाभ्यां विहीनस्य । दर्पणः किं करिष्यति ॥1॥ इति चिन्तनानन्तरमेवोत्थाय स यावद्गृहमागात्तावत्सर्वमपि वेश्म भस्मीभूतं तेन दृष्टं ततस्तं बाहौ धृत्वा गृहपतिरुचे - अप्रस्तावज्ञ ! पश्य त्वं । विलंबकथनात्तव ॥ अस्मदीयमिदं कीदृ-ग्धाम भस्मत्वमाश्रयत् ॥1॥ तथाप्यतः परं ब्रूमो । यत्राग्नेर्धूमसंभवः । / शिखा वा दृश्यते तत्र । क्षेप्यं यत्तज्जलादिकम् ॥2॥ सोऽपि मूढमतिस्तद्गिरममन्यत, एकदा विचित्रः * कृतस्नानः केशपाशधूपायनाय जालिकालयं धूपदहनं पुरः संस्थाप्य निविष्टः धूपमधाक्षित् । तदा धूपधूमे च प्रसरति सति मूढधीस्तद्वचः स्मृतिपरः सहसैव कुत्सितपात्रस्थं मलिनं पानीयमानीय विचित्रशिरसि चिक्षेप । सोऽपि क्रुद्धोऽभ्यधत्त - यथावसरवाग्जल्पा- नभिज्ञ! किमिदं कृतम् । / मूढमतिरप्यवदत् - प्रभो यद्भवता पूर्वमादिष्टं तत्कृतं मया । / 1 / / ततोऽधिकं कुपितो विचित्रो गलेऽर्धचंद्रं दत्वा गृहात्तं निरवासयत् मूढमतिरपि स्वनाम - सत्यताप्रकटनादिवावसरोचितभणनवचनविकलो रोलंरोलं कालालयालंकरणी बभूव । इति मूढमतेर्निदर्शनं । विनिशम्याऽवसरोचितं वचः । प्रकटीकुरुतानिशं बुधा । न यथा यात जनेषु हास्यताम् । / 1 / / / / इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ प्रस्तावोचितवचोमूके मूढमतिकथा । / **** Education International ***** pra. 43 u. 45 मूढमते रप्रस्तावज्ञता प्रश्नो सटीका 266
Page #276
--------------------------------------------------------------------------
________________ प्रस्तावोचितवचोमूकवैषयिकी मूढमतिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यश्चतुश्चत्वारिंशं प्रश्नमाह- प्र.44 प्र.44-किं मरणम्? व्याखा-हे भगवन् ! किं मरणं मृत्युरिति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि * u.46 * षट्चत्वारिंशमुत्तरमाह-मूर्खत्वं, व्याख्या-हे वत्स ! मूर्खत्वं जडता, यतो मूर्यो युक्ताऽयुक्तविचारणवैकल्यादपाय-* मूर्खत्वं मरणम् भाजनं स्यात्, उक्तं च-सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् । / वृणुते हि विमृश्यकारिणं । / * गुणलुब्धाः स्वयमेव संपदः । / 1 / / अत्राऽर्थे मूढशेखरजटिकथा, तथाहि ___ इहैव जंबूद्वीपे द्वीपे भारते वर्षे जयघोषपुरं नाम नगरं, यस्मिन् महिष्यो नितरां मृगीदृशो । गावः * सरस्योऽपि लसत्पयोधराः । / आश्चर्यचर्यां वचनातिगोचरं । केषां न पुंसां हृदये वितन्वते । / 1 / / (तत्र सुघोषो * - नाम राजा एतावान् पाठो न प्रत्यन्तरेषु) मूर्खशेखरो नाम जटी, हंसीव काकोलमिभांगनेव । खरं द्विरेफीव * सुमं विगंधम् । / दरिद्रिणं वार्धिसुतेव यस्य । स्वप्नेऽपि शिश्राय वपुर्न बुद्धिः । / 1 / / तस्य चासीदेका वाटिका, * * यस्यामनिशं शाकाः खाद्याः । शाखिन एलासहकाराद्याः । / द्राक्षामुख्या व्रततिव्राताः । कस्य मुदं जनयन्ति न कान्ताः । / 1 / / तां च स्वयं जटी रक्षन्नन्यदा धेनोर्विष्वगंचिपदप्रतिबिंबानि दृष्ट्वाऽध्यासीत्-काचिच्चरति * मद्वाटीं । नित्यमागत्य गौर्निशि । / तत्तां निवारये यत्नान्नो वास्याः कुशलं कुतः ? / / 1 / / इति विमृश्य जटी में प्रश्नो. * यष्टिकरो यावन्निशि तस्थौ तावत्तत्रैका सुरभिर्नभस्तादुत्तीर्य वर्यशाकादि स्वच्छंदं जग्रास, जट्यपि द्रुतमेत्य * सटीका * यावत्तत्पुच्छेऽलगत् तावत्सा पक्षिणीवोड्डीय व्योमस्थं हेमप्राकारवलयितं मणिमयं सौधं ययो, प्राविशत्सतापसा * 267 **************** education Inter For Personal & Private Use Only
Page #277
--------------------------------------------------------------------------
________________ * तदन्तः, उवाच च तमेवं जटिनं, तापस सुरसुरभिरहं । ह्येतन्मे सौधमत्र तु वसामि । / फलपुष्पपत्रधान्य-* प्र.44 * क्षीरादिप्राप्तमुदितमनाः । / 1 / / किं च सुरभिस्वभावा-त्सुलभक्षेत्रांतरचारिवांछया नुन्ना । / प्रतिनिशमटामि * u.46 * वाटीं । भवतः शाड्वलमहीभागाम् । / 2 / / स्वाद्यन्ते मम तस्याश्च । पत्रपुष्पफलादयः । / त्वयापि nitymetvyN। * सुरसुरभ्या गमनं * पुच्छलग्नेन मद्गृहे । / 3 / / आस्वाद्याश्च मया दत्ता । मोदकाः स्वांतमोदकाः । / अहं पुनर्भवद्वाटीं । समेष्यामि वाट्याम् * सदैव हि । / 4 / / इत्युक्त्वा कामगव्यदात्तस्मै मोदकान्, जट्यपि यथेच्छं तानास्वादितवान्, जातोऽत्यंतं तृप्तः, के * तं दिनं क्षणमिव तत्राऽतिवाह्य जातायां निशि गोलांगूललग्नः स्वमठमगात्, यदा यदा मोदकेच्छां करोति र तदा तदा प्रागुक्तयुक्त्या स्वं मनोरथं जटी पूरयति । एकदा जटाभृत् कामधेनुमूचे-कामधेनो ! तवाज्ञा चेत्। न * स्यात्तदा स्वपरिच्छदम् । / अभुक्तपूर्वं त्वद्दत्त-मोदकान् भोजयाम्यहम् । / 1 / / सुरगव्यप्यगदत्-भव्यं लगेस्त्वं हि * * ममाधिपुच्छां शिष्यस्तदा त्वत्पदयोस्त्वदीयः । / अन्यः पुनस्त्वन्यतरांघ्रियुग्मे । रीत्येवमायान्तु सुखेन लग्नाः । / 1 / / * ततो हृष्टो जटी प्रातः परिवारं यजमानानपरानप्यभीष्टानाहूयाऽऽहस्म-हंहो वः कामगव्यद्य । सिंहकेसरमोदकान् । / भोजयिष्यति तत् स्थेयं । भवद्भिः प्रगुणैर्निशि । / 1 / / तत् श्रुत्वा तस्थुः सर्वेऽपि हृष्टाः, समये सुरसुरभिरण्यागात्, * लग्नो भरटकस्तत्पुछे, तत्क्रमयोः शिष्य, परंपरया तत्परिच्छदादिः, एवं गगनगमने प्रवृत्ते केनापि वावदूके-* प्रश्नो. * नोक्तं-हे गुरो ! ये त्वया जग्धाः । सिंहकेसरमोदकाः । / कियत्प्रमाणास्तेऽभूव-नदो वद मदग्रतः । / 1 / / सटीका - जट्यपि स्वनामसत्यतां स्थापयन् स्मेरांभोजवत् करो प्रसार्यादीदृशदियत्प्रमाणा इति पुच्छे मुक्ते सपरिवारः 268 Jan Education International For Personal & Private Use Only
Page #278
--------------------------------------------------------------------------
________________ * पपात, ययौ च चंद्रिकाशतलक्षितांगो यमराजराजधानीम् । इति मूर्खशेखरतपस्विनः कथां । विनिशम्य * प्र.45 * कोविदजना मनागपि । / न हि मूर्खतां वितनुताऽऽत्मनो यदि । प्रवरं समीहितसुखश्रियो भरम् । / 1 / / * u.47 // इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्ती मरणप्रायमूर्खत्वे मूर्खशेखरजटिकथा । अवसरे दत्तं मरणप्रायमूर्खत्ववैषयिकी मूर्खशेखरजटिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः पंचचत्वारिंशं प्रश्नमाह anaya'm प्र.45-किं cAnaya'm ? व्याखा-हे भगवन् ! किमनय~ निर्मूल्यम् ? चशब्द: पादपूर्ताविति प्रश्ने । शिष्येण कृते गुरुरपि तनुयायि सप्तचत्वारिंशमुत्तरमाह-यदवसरे दत्तं, व्याख्या-हे वत्स ! यदशनाद्यवसरे * * प्रस्तावे दत्तं भावेन वितीर्णं, यतः काले दानं महालाभाय, उक्तं च यद्दानं करुणौचितीभिरनिशं देयं जिनेः * कीर्त्यते । तत्कुर्याद्बहुधान्यसंगमकरं सामान्यमेघांबुवत् । / पात्रे शुक्तिसमुज्ज्वले विनिहितं स्वातेयवर्षोपमं । / * काले दानमनाविलेन मनसा सूते फलं मौक्तिकम् । / 1 / / अत्रार्थे पुण्यसारकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे साकेतपुरं नाम नगरं, यद्दहिः परिसरे सरोरुहां । rennupiNgjlshiikrairvraiH|| * * पांथलोकपटलीतृषाभिदं । संतनोति सरयूसरित्सदा । / 1 / / तत्र भानुप्रभो नाम राजा, अत्यंतदारुणरणामरमार्गवर्ति-* प्रसृत्वरामितवरारिनृपग्रहाणाम् । / तेजःप्रकाशविनिरासकृतेऽत्र येन । भानुप्रभार्णवसुतां कलयांबभूवे ॥1॥ प्रश्नो. * तत्रैव च धनमित्रधनमित्रानामानौ दंपती, यावुभावपि हि चंद्रचंद्रिका-वद्विशालविलसत्कलान्वितो । / * सटीका * नेत्रकैरवविकाशनोद्यतौ । स्वीयतारपरिवारपोषको । / 1 / / तयोर्भोगाननुभवतोरेकदा रात्रौ रत्नपूर्ण स्वर्णकुंभं * 269
Page #279
--------------------------------------------------------------------------
________________ प्र.45 u.47 * वक्त्रे विशन्तं वीक्ष्य धनमित्रा जजागार, अकथयच्च पत्युः पुरः, श्रेष्ठिनाऽपि प्रेयसि! सद्भाग्यः पुत्रो * * भावीत्यभिनंदिता धनमित्रा समये सर्वलक्षणलक्षितं सुतमसूत । जन्मोत्सवपूर्वं स्वप्नाऽनुसारात्पुण्यसार इति * नाम पितृभ्यां शिशोश्चक्रे, पाल्यमानः स जज्ञेऽष्टाब्ददेशीयः, पाठितः पित्रा, परिणायितश्च तारुण्ये धन्याभिधानां पुण्यसार कथा * कन्यां,एकदा सुप्तः श्रेष्ठिसूर्निशान्ते प्रकटीभूय श्रियाऽभाष्यत-हे सुंदर! समुत्तिष्ठ । भवद्भाग्योदयादहम् । / - * स्वयंवर-मुपायाता । तत्स्वीकारस्तवोचितः । / 1 / / इत्युक्त्यनंतरमदृश्यायां श्रियां श्रेष्ठिसूरजागरीत् । दृष्ट्वा च के * प्रातः पल्यंकचतुःकोणेषु मार्तंडमंडलझगझगायमानांश्चतुरः स्वर्णकुंभानचिंतयत्-श्रिया यदूचे यामिन्यां । तत्त-* थैवाभवद् भृशम् । / किंत्वेषु हेमकुंभेषु । धामस्थेषु कदाचन । / 1 / / खलवाचा नृपाद्भीति-स्तद्भूपायै* तदर्पणम् । / युक्तं यतः श्रियः प्राय-श्चपलाश्चपला इव । / 2 / / इति ध्यात्वा श्रेष्ठिसूनुर्नुपमुपेत्य तत्स्वरूपं ते * प्रारूपयत्, राजाऽपि तान् सोत्सवमानाय्य श्रीकोशाभरणीचकार, द्वितीयेऽपि दिने पुण्यसारस्तथैव हेमकलशानालोक्य * भूपालाय न्यवेदयत्, नृपोऽपि तान् प्राग्वदानाय्य श्रीकोशेऽस्थापयत्, तृतीयेऽप्यह्नि श्रेष्ठिभूः स्वर्णकुंभानभि* वीक्ष्य क्षोणिपालं प्रारूपयत्, भूधवोऽपि प्रागिव तानानाय्य भांडागारिकमभाषत-अरे पूर्वसमायात-हेमकुं* भान् गवेषय । / तत एतान् रमाकोश-प्रदेशे विनिवेशय । / 1 / / सोऽप्यूचे-स्वामिन्नमी न दृश्यन्ते । श्रीकोशे * प्रश्नो. र दृश्यते पुनः । / गतागतममीषां त-द्यधुक्तं तद्विधीयताम् । / 1 / / नृपोऽपि विस्मितस्तं स्तुतिपूर्वमुवाच-त्वमेव सटीका * पुण्यसाराऽत्र पुण्यसारो धरातले । / यस्य ते पण्यनारीवा-जनि श्रीर्वशवर्तिनी । / 1 / / नो चेत्कथं मया । पत्कय मया * 270 1 Sdication international Personal & Private Use Only
Page #280
--------------------------------------------------------------------------
________________ ******** ******** हेम - कुंभा आनायिता अपि । / कोशागारे न तिष्ठन्ति । तिष्ठन्ति त्वद्गृहे पुनः ॥2॥ तदेतान् समुपादाय । व्रज भुंक्ष्व यथारुचि ॥ मा भीरभीप्सितं दीना - दीनां देहि सदैव हि ॥3॥ इत्युक्त्वा श्रेष्ठिपदप्रदानपूर्वमूर्वीपतिस्तान् सर्वान् कनककलशान् दत्वा सोत्सवं पुण्यसारं स्वागारं प्रति विससर्ज । पुण्यसारोऽपि सर्वत्र जायमानबहुमानः श्रियं सत्पात्रादिदानेन सफलयन्नन्येद्युरुद्याने समवसृतं सुनंदकेवलिनं श्रुत्वा पित्रादिपरिच्छदस्तद्वंदनाय गतः । राजापि सपौरस्तन्निनंसार्थमगात्, प्रारेभे भगवताप्येवं देशना - भो भो भव्या एकमेवात्र पात्र - त्या मर्त्यामर्त्यनिर्वाणलक्ष्म्याः । / क्रीडागारं भावसारं कुरुध्वं । यस्मादासूत्र्यर्हदाद्यैरपीदम् । / 1 / / इत्यादिदेशनां शृण्वति सभालोके धनमित्रः स्वपुत्रप्राग्भवस्वरूपं केवलिनमपृच्छत्-भगवन्नमुना पुण्य-सारेण मम सूनुना । / पूर्वजन्मनि कीदृक्षं । धर्मकर्म विनिर्ममे ॥ 1 ॥ येनास्यासन् श्रियोऽमेया । राजादिजनमान्यता । / भाग्यं तथा च सौभाग्यं । तत्प्रसद्य निगद्यताम् ॥2॥ भगवानप्यवादीत् श्रेष्ठिस्तव सुतः पुण्य- सारोऽत्रैव पुरे पुरा ॥ भूर्धदाभिख्योऽभवत्प्रकृतिभद्रकः ॥1॥ कदाचिदस्य सदने । कश्चिन्मासिकपारणे । / मुमुक्षुराययो साक्षा-ज्जंगमः कल्पवृक्षवत् ॥2॥ ततः समुल्लसद्भाव-भरनिर्भरभानसः । / अकारयन्मुनेर्भक्तैः । प्रासुकैरेष पारणम् । / 3 / / तत्पुण्येन विपद्यासा - वासीत् कल्पे तृतीयके । / ततश्युत्वैष ते पुत्रो - 'भूदहो दानजं फलं ॥4॥ इत्याकर्ण्य स्मृतप्राग्भवः श्रेष्ठिभूः प्रांजलिर्गुरून् व्यजिज्ञपत् - पूज्या यदेककस्यापि । प्रदानस्येदृशं फलम् । / तत्संप्रति श्रावकत्वं । मयि विन्यस्यतांतराम् ॥9॥ ततो गुरवः श्रावकधर्मदानेन तं सपरिकरं पुण्यसारं For Personal & Private Use Only ucation International **** pra. 45 u. 47 स्मृत प्राग्भवः श्रेष्ठिभूः प्रश्नो. सटीका 271
Page #281
--------------------------------------------------------------------------
________________ नृपकथा * कृतार्थयाञ्चक्रुः । राजापि सपौरो गुरोः पार्थात् श्राद्धधर्ममंगीचकार । ततः सर्वेऽपि केवलिनमानम्य स्वं स्वं * प्र.46 स्थानमगुः । ततः पुण्यसारोऽवसरोचितदानादिधर्मकर्मकर्मठः पुत्रे गृहभारमारोप्य पित्रादियुतः सुनंदकेवलिपार्श्वे - u.48 * प्रव्रज्याऽनशनेन देवभूयमगात्, ततो नृभवेऽवतीर्य शिवमवाप । इति पुण्यसारचरितं चतुरा । विनिशम्य शत्रुजय * स्म्य्ग्गुरुभाव्पूर्व्क्म्॥ समयोचितं वितरणं तनुता-'निशमेव येन भवतां भवेत्सुखम् । / 1 / ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तावनावसरदाने पुण्यसारकथा । / अनावसरदानवैषयिकी पुण्यसारकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः षट्चत्वारिंशं प्रश्नमाह___ प्र. 46-आमरणात् किं शल्यम्? व्याख्या-हे भगवन् ! आमरणाद् जीवितान्तं यावत् किं शल्यम्? * इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि अष्टचत्वारिंशमुत्तरमाह-प्रच्छन्नं यत्कृतमकार्य, व्याख्या-हे । * वत्स ! प्रच्छन्नं अन्यजनाऽदृष्टो यत्कृतं विहितमकार्यमकृत्यं, यतः प्रच्छन्नाकार्याचरणं न सुखाय, उक्तं के * च-अज्ञानतोऽपि विहित-मकृत्यं देहिनां हृदि । / खट्खटिति कुर्वत् स्या-छल्यवदुःखदायकम् । / 1 / / * अत्रार्थे शत्रुजयनृपकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे महापुरं नाम नगरं, तिष्ठन्तु तावदपराणि पुराणि सर्वा-ण्यप्येककेन प्रश्नो. * हरिणा करिणा च युक्त्ः॥ स्वर्गोऽप्यहं तु बहुधा हयदन्तिसेव्य । इत्युच्चकैर्वहति यन्निजनामसत्यम् । / 1 / / तत्र * सटीका * शत्रुजयो नाम राजा, यस्य नामवरगारुडमंत्रा-कर्णनाद्रिपुमहपतिसर्पाः । / स्तंभिता इव मृता इव कामं । * 272
Page #282
--------------------------------------------------------------------------
________________ * दुःखिताः स्म समयं गमयन्ति । / 1 / / स नरेश्वरः सुरांगनोपमानावरोधवधूभिः सार्धं भोगाननुभवन्नन्यदा प्र.46 * सर्वावसरसन्निविष्टः प्रतिहारेणागत्य नत्यनंतरमिति व्यज्ञपि-राजन्नुच्चैःश्रवःप्राय-हययुग् द्वारि वारितः । / * u.48 कश्चित्पुमान् समेतोऽस्ति । तन्निर्देशोऽत्र को मम? / / 1 / / प्रवेश्यतामिति राज्ञादिष्टो वेत्री तुरगव्यग्रपाणिं बै शत्रुजय नृपकथा ने प्रावेशयत्, सोऽपि राजानमानम्य तं वाजिनमुपदीचकार, नृपोऽपि शालिहोत्रशास्त्रप्रसिद्धगुणत्रयमश्वमपश्यत्, के * यदुक्तं-दुब्बलकन्नओ वंकमुह । चंपिज्जं तु सरोसतुरियह । / तिन्निवि एयगुण । पुरिसह तिन्निवि दोसु । / 1 / / ते * अजनिष्ट हृष्टः, अदाच्च तस्मै पारितोषिकं, ततो हाटकघटितं रत्नादिखचितं पर्याणं निःक्षिप्य स्वयमेव * * नृपस्तमश्वमारोहत्, अन्येऽपि सामंताद्याः स्वस्वहयानारुरुहुः, गतस्तैः सह महीशः पुराबहिः, प्राप बाह्यां भुवं, त * अकारयद्धारादिगतिचतुष्टयं तं हयं, तत्प्रावीण्यप्रेक्षणात्प्रावर्तयच्चोत्तेरितगतौ, गतः क्षणादेवाऽदृश्यतां, मैं * ततोऽश्वपतिना प्रोक्तं-भो भोः शृणुत मंत्र्याद्याः । स्वरूपं नास्य वाजिनः । / मया मूढधिया प्रोक्तं । यदसौ नै हि कुशिक्षितः । / 1 / / देवोऽप्यज्ञाततद्भावो'-रण्यानीं तेन नेष्यते । / तस्माद्विधाय सामग्री । नरेंद्रमनुगच्छत * ॥ 2 / / क्रियतां सर्वथा नेव । कालक्षेपो न यावता । / दूरे प्रयाति भूपालः । प्रजापालनलालसः । / 3 / / ततस्ते । हयारूढा एवान्नादिसामग्रीः समादाय तत्पदानुसारेणाचलन् । भूपोऽपि यथा यथाऽश्वस्य वल्गामाचकर्ष तथा ने * तथा तुरगोऽप्यधिकाधिकं भुवमाक्रमतिस्म, यावद्राज्ञः करौ रुधिरारुणावभूतां, ही विपरीतशिक्षितोऽयं हय * सटीका * इति खिन्नेन राज्ञा मुमुचे स्वकराद्वल्गा, तुरंगमोऽपि तत्रैव चित्रलिखित इव निश्चलोऽस्थात्, उत्ततार नृपः, 273 prazno. Education International For Personal & Private Use Only
Page #283
--------------------------------------------------------------------------
________________ * उत्तारितं नृपेण पर्याणं, अश्वोऽपि सुकमारांगत्वाद् भृतो रुधिरेण पपात च भूपीठे, व्यमोचि कृतजोऽयमिति * प्र.46 * प्राणैरपि, नृपोऽपि चरणचारेण चचार, प्रविष्टः कामप्यरण्यानीं, तत्र धात्रीशस्तृषाक्रान्तः पदे पदे वारि* u.48 - गवेषयन् मध्याह्ने वटवृक्ष-मेकमद्राक्षीत्, निविष्टश्च सतृष्णश्छायायां, क्षणमात्रानंतरं वटशाखातो बिंदुभिरंभो - शुकस्य राजहितचेष्टा * वहद्वीक्ष्य क्षितिपोऽचिंतयत्-अस्मिन् वटे कथमिदं सलिलं मनोज्ञं । मन्येतरां जलदकालसमुत्थमेतत् । / * शाखोरुकोटरगतं किल बिंदुवृंदैः । केनापि कारणवशेन विनिर्यदस्ति । / 1 / / ततो नृपः पत्रमयं पुटकं कृत्वा * * जलग्रहणाय न्यवेशयत्, क्षणान्नीलीनीलेन जलेन भृतं पत्रपुटं गृहीत्वा यावद् भूपः पातुमुपचक्रमे तावत्तरोरुत्तीर्य * * शुकवर्यः मापकरात्तद्वारिपूर्ण पत्रपुटं स्वपक्षाभ्यां प्रपात्य स्वं कृतार्थं मन्वानः पुनस्तत्रैवागात् । राजापि । * विलक्षीभूय पुनरपि तत्रैव पत्रपुटं धृत्वा भृतं ज्ञात्वा यावत्यातुमारेभे तावत्पुनरपि कीरेण पक्षाभ्यां पातिते * * पत्रपुटे नृपः कोपादध्यासीत्-अहो कथं पश्यत पाप एष । पक्षी ममाऽलं प्रतिकूलकारी । / भूयः पुटं * पातयितातमां चे-त्तदा प्रणेष्यामि यमान्तिकेऽमुम् । / 1 / / इति विमृश्य महीशः करे लम्बां कम्बां धृत्वा त * तृतीयवेलायामपि पत्रपुटं धृतवान्, विहंगमोऽप्यचिंतयत्- हहा महीशस्य महानकस्मा-दुपस्थितोऽनर्थभरो * * ममापि । / अयं नृपः सर्वजनोपकार-परायणोऽहं तु तदक्षमो हि । / 1 / / अतो ममैकस्य वरं विनाशो । न चास्य * * भूमिदयितस्य यस्मात् । / अस्मिन् मृते सर्वजनस्य naashH। स्तंभे प्रभग्ने भवनस्य यद्वत् । / 2 / / इति ध्यात्वा * सटीका तृतीयवेलायामपि कीरस्तद्वारिपूर्ण पत्रपुटमपातयत्, राज्ञापि क्रुद्धेन कंबया हतः शकुंतः परेतपतिसमीपमाप । 274 prazno . Education Internationa For Personal & Private Use Only
Page #284
--------------------------------------------------------------------------
________________ बि * तदनु मुदितेन भूकान्तेन पुनः पत्रपुटममंड्यत, अत्रांतरे नीर-मग्रतोऽग्रतो वहत्सुदूरमपससार । न तु प्त्र्पुत्तेऽप्त्त्। * * ततः किमेतद्वार्यग्रतोऽग्रतो यातीति नृपतिरुत्थाय यावत्सम्यगुपरि दृशं दत्तवान् तावद्वटशाखायां सुप्तोत्थितस्य * कृष्णाहेर्मुखाद्विषबिंदून्निपततः प्रेक्ष्य मापोऽध्यासीत्-तृष्णातरलितस्वांत-श्चेदपास्यमिदं पयः । / तदामरिष्यमकृत-सुकतो राज्ञः शोकः * नैव संशयः । / 1 / / किंचेतस्य शकुंतस्य । परोपकृतिकारिणः । / ममापकारिणः pshy। विद्यते कियदन्तरम् । / 2 / / * यदेष मत्कृतेऽत्याक्षी-न्महाभागः स्वजीवितम् । / अहं तु पापो यदमुं । हतवान् प्राणितप्रदम् । / 3 / / अत * * एतच्छल्यमिवा-कृत्यं हृदि मदीयके । / खटत्करिष्यत्याजन्म । न पुनर्विस्मरिष्यति । / 4 / / इत्यादि सखेदं विमृशतो * विशांपतेः साधनमप्यागात्, जहर्ष भूपालं निभालनात्, कारयामास च स्नानभोजनादि राजानम् । * ततोऽमात्याद्यैर्विज्ञप्तं- स्वामिन्न क्षणमप्यत्र । स्थितियुक्ता भवत्यतः । / उत्तिष्ठताऽऽरुहताऽश्वं । यथा यामो * निजं परम् । / 1 / / राजाऽपि तदाकर्ण्य तं स्वोपकारिणं पक्षिणं सहाऽऽदायाचलत्, प्रविवेश च पुरं, ततस्तस्य * शुकस्यांगसंस्कारो गोशीर्षचंदनदारुभिः स्वयं नृपो निर्माय जलांजलिं च दत्वा यावत्क्षणमेकं सशोको' * स्थात्तावत्सचिवाद्यैः सविनयं भूपोऽभाष्यत-देव! बंधोरिवामुष्य । शुकस्य प्रेतकर्म किम् । / व्यधायि * * तत्प्रसद्याशु । यथावृत्तं निवेद्यताम् । / 1 / / भूपोऽपि तत्पुरस्तद्वृत्तं निवेदयन्नधिकाकार्यशल्यव्यथितांतः प्रश्नो . करणस्तत्क्षणादेत्योद्यानपालेनाऽरविंदाचार्याऽऽगमनेनाभ्यनंदि, धराधीशोऽपि प्रीतिदानं दत्वा तद्वंदनाय सपौरो ययो । प्रणमनानंतरमुपविष्टे राजादिजने भगवानपि तन्मनोऽनुयायिनी देशनां व्यधात्-हंहो अनादिभव eva । 275 Jan Education International For Personal & Private Use Only
Page #285
--------------------------------------------------------------------------
________________ ********************* * महादुरन्तो । जीवोऽप्यनादितर एव तथापि चैषः । / आसेवते सकलजीववधाद्यकार्यं । जायेत येन हि सशल्य * प्र.46 * इवातिदुःखी । / 1 / / इति व्याख्यां श्रुत्वा अहो मन्मनोऽभिप्रायविदो गुरव इति भूपतिः सूरीन् व्यजिज्ञपत्-भगवन् * u.48 - प्रच्छन्नकृतं । जीववधादिकमकार्यमतिविषमम् । / शल्यमिव प्रतिसमयं । मम मनसि खटत्करोतितराम् हितेऽर्थे प्रवर्तितव्यम् * तस्मादस्मात्कथमपि । निस्तारः स्यादिहैव तत्किमपि । / उपदिश्यतां मदने । यथातदाश्वेव विदधामि । / 2 / / प्र.47 * गुरवोऽपि जगुः-नृपैतत्प्रतिघाताय । जीर्णोद्धारविधापनम् ॥ यतोऽयमुपदेशः स्या-त्साधूनामपि पापहृत् * u.49 / / 1 / / यदागमः- राया अमच्च सिठी । कुडुबिए वावि देसणं काउं । / जिन्ने जिणआययणे । जिणकप्पीयावी कारए । / 1 / / तन्निशम्य गुरूनानम्य च स्वावासं गतो राजा जीर्णोद्धारादिधर्मकर्मनिर्मलितशल्यरूपप्रच्छन्नकताऽकत्यः से * क्रमेण स्वर्गमगात् । शत्रुञ्जयस्येति नृपस्य वृत्तं । श्रुत्वा तथा भव्यजना हितेऽर्थे । / प्रवर्तितव्यं न यथा * कदाचिदकार्यशल्यं परिबाधते वः । / 1 / / ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तावामरणशल्यरूपप्रच्छन्नाकार्यकरणे शत्रुजयनृपकथा । / ___ आमरणशल्यरूपप्रच्छन्नाऽकार्यकरणवैषयिकीं शत्रुजयनृपकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः सप्तचत्वारिंशं प्रश्नमाह प्रश्नो. ... प्र.47-कुत्र विधेयो यत्नः? व्याख्या-हे भगवन् ! कुत्र कस्मिन् यत्न उद्यमो विधेयः कार्यः? इति * सटीका * प्रश्ने शिष्येण कृते गुरुरपि तदनुयाय्येकोनपंचाशमुत्तरमाह-विद्या' भ्यासे, व्याख्या-हे वत्स ! विद्याभ्यासे 276 For Personal & Private Use Only
Page #286
--------------------------------------------------------------------------
________________ *क्क्क्क्क् * धर्मशास्त्रानुसारिविद्या पुनःपुनःपाठरूपे, विद्याभ्यासं विना पुमान् पशुरेव, भणितं च-आहारनिद्राभयमैथुनानि / * प्र.47 * तुल्यानि सार्धं पशुभिर्नराणाम् / / ज्ञानं विशेषः पशुमानवानां / ज्ञानेन हीनाः पशवो मनुष्याः / / 1 / / अत्रार्थे - u.49 * विक्रमसेननृपकथा, तथाहि नरकादि वर्णनम् इहैव जंबूद्वीपे द्वीपे भारते वर्षे हर्षपुरं नाम नगरं, यस्मिन् गुरुमणिमयाऽऽलयकान्तकान्ति-प्रोद्यत्प्रभावविगल* द्गरलातिरेकान् / / काकोदरानतितरां भ्रमतोऽगणांत-गुणन्ति रज्जुवदपास्तभया मनुष्याः / / 1 / / तत्र विक्रमसेनो नाम राजा, राज्यादिकं पालयतोऽपि यस्य / समग्रविद्याभ्यसने प्रकामम् / / प्रकाशतां स्वांतमलंचकार / कर्मानुसारान्मतिरंगिनां हि / / 1 / / स नृपोऽन्यदा गुणाकराऽऽचार्यपाईदमां देशनामश्रौषीत्- भो भो भव्वा / * घम्मा / वंसा सेला अंजणा रिट्ठा य / / मघा य माघवई / इय सत्त य नरयपुढवीओ / / 1 / / आसुं नेरईयाणं / " * कमेण आउ इग तिन्नि सत्त दस / / तह स सत्तरस दुवीस / तित्तीस सायराउओ विणिदिटुं / / 2 / / धणुसग तिकर * छ अंगुल / धणुपनरस बिकर बारसंगुलया / / धणु इगतीसिगहत्थी / धणुणो दोसट्ठि दो हत्था / / 3 / / धणुपणवीसाहिय / सयमेगं धणुणो य दुसयपन्नासा / / तह चेव पण सयाइं / देहपमाणं च विन्नेयं / / 4 / / * जुअलं / / असुरा नाग सुवण्णा / विज्जू अग्गी य दीव उदही य / / दिसि पवण धणिय इय / दस भवणवईणं * * निकायाओ ॥5॥ पढमनिकाए देवाण-मेग उदही तहाहिओ होइ / / तद्देवीणं तिचऊ / पलियाइं हुंति सक्लाइं सटीका // 6 / / सेसेसु नवनिकाएसु / दाहिणुत्तरकमादिवढपलियं / / दो देसूणे तद्देवी / अद्धपलियं च देसूणं / / 7 / / भूया - 277 prazno. For Personal & Private Use Only
Page #287
--------------------------------------------------------------------------
________________ * पिसायजक्खरक्खा / तह किन्नरा य किंपुरिसा / / महौरगगंधव्वा / अणपन्नी तह य पणपन्नी / / 8 / / इसिवाइ * प्र.47 * भूइवाई / कंदे महाकंदए य कोदंडे / / पयईवि य इय सोलस / वंतरियाणं च जाईओ / / 9 / / जुयलं / / आयु * u.49 देववर्णनम् सुरा इगपलिया / तद्देवीणं तु होइ पलियद्धं / / ससिरविउडुगहतारा / इय जोइसिया उ पंचविहा / / 10 / / तह *य ससिणो रविणो । लक्खसहस्सेहिं अहियमिगपलियं / / पलियं गहाण तद्देवि-याण जाणेहि अद्धद्धं / / 11 / / * * पलियस्सद्धमुणं / ताराणं तह य होइ चउभागो / / तद्देवीणं चौ / अडभागो सगकरतणुच्चत्तं / / 12 / / * वेमाणियावि दुविहा / कप्पगया तह य कप्पतीया य / / तत्थ पुणो सोहम्मो / ईसाणे सणंकुमारा य / / 13 / / माहिंद बंभ लंतग / सुक्क सहस्सार आणय तह य / / पाणय आरण अच्चुय / इय बारस कप्पेह जाणेह न * / / 14 / / जुयलं / / तत्थ आइमकप्पदुगे / देवाणं दुन्नि साहिजलनिहिणो / / परिगहियापरिगहिया-मरीण * * सगपलियपन्नासा / / 15 / / नव पणवन्ना य तहा / तणुमाणं सग करा य तयणु दुसु / / सगसाहि * र अयरच्छच्छ-हत्थपमाणा तणू भणिया / / 16 / / जुयलं / / तत्तो दुसु दस चौदस / अयराओ हत्थ पंच उच्च्त्त्ण्॥ * तो दुसु सतरसट्ठारस / अयरा चौकरतणूमाणं / / 17 / / तत्तो कप्पचउक्के / इगुणवीसं तु वीस इगवीसा / / * बावीसायर AU / तिहत्थ उच्चत्ततणुमाणं / / 18 / / तत्तो कप्पाइया-नवगेविज्जा अणुत्तरा पंच / / तत्थवि * प्रश्नो. + गेविज्जाणु-त्तराण नामाइं एयाइं / / 19 / / सुदरिसणे सुपबुद्धे / मणोरम्म विसाल सव्वओभद्दे / / सोमणसे - सटीका * माणस / पीइकरे चेव आइच्चे / / 20 / / विजए य वेजयंते / जयंत अपराजिए ya savvaddhe / / iyara 278 E ducation International For Personal & Private Use Only wwwnelibrary.org
Page #288
--------------------------------------------------------------------------
________________ * न्व्गेविज्जेसु। अणुत्तराईसु पंचसुवि ॥21 / / देवाणं तेवीसा / चउवीसा पंचवीस छब्बीसा ॥ सगवीस * प्र.47 * अट्ठवीसे-गुणत्तीस तीस इगतीसा / / 22 / / तित्तीस सायरा तह / तणुमाणं दुन्नि हत्थ इग हत्थो / / एवं * मनुष्यवर्णनम् * चउब्बिहावि हु / देवनिकाया मुणेयव्वा / / 23 / / युगलयं / / जंबूदीवे धायै-संडे तह पुक्खरद्धमज्झमि / / * पणयालीसं नेया / अकम्मकम्मा उ भूमीओ / / 24 / / तत्थ य हेमवओ हरि-वासो सुरकुरु तहुत्तरकुरु य / / / के रम्मो एरन्नवओ / पणसंखा हुंति पत्तेयं / / 25 / / इय tIsa'kammamahI / एयासु तिरियमणुयनारीणं / / * * इगदुतिपलियाउ । इग दुति कोसा तणु उच्चत्तं / / 26 / / पनरस पुण कम्ममही-आसु विदेहेसु पंचसंखेसु / / * / मणुयाणं इत्थीण य / AU इग कोडिपुव्वमियं / / 27 / / पणसयतणुधणुमाणं / चेव य समयाणुसारओ AU / / / * तह तणुमाणं भरहे-रवयाणं पंचगे जाण / / 28 / / जुयलं / / छप्पन्नंतरदीविसु / जुगलाणं hoi pliysNkhNso|| * * देहुच्चत्तमाणं / विन्नेयं अडसयधणूणि / / 29 / / सुहुमासुहुमनिगोयाण / तह य समुच्छिमनराणमाउमिगं / / * * अंतमुहुत्तं अंगुल / असंखभागतणुच्चत्तं ॥30॥ आऊण तिन्नि सहसा । वासा AU असंखगुणदेहो / / तेउण बै * तिरत्ताऊ / तओ य असंखगुणकाओ / / 31 / / वाउण सत्त सहसा / वासा AU असंखगुणदेहो ॥ पुढवीण * उ दुवीसा / वाससहस्सा तणू सुहमा / / 32 / / पत्तेयवणसईणं / दसवाससहस्स आउयं तह य / / उच्चत्तं पुण* * वुत्तं / एगं जोयणसहस्सं तु / / 33 / / बेइंदियाण बार्स्। वासपमाणं तु आउयं तह य / / बारसजोयण देहो / * सटीका * तेइंदियाणं पुणो AU / / 34 / / औणावन्न दिणाई / देहुच्चत्तं तु तिन्नि कोसा य ॥ चौरिंदीण छमासा । AU प्रश्नो . * 279
Page #289
--------------------------------------------------------------------------
________________ ***** चौकोस तणुमाणं ॥35॥ जुयलं । / उरभुयनीरचराणं । जीवाणं पुव्वकोडि इग AU । / तणुमाणं पुण गाउ य । पुहुत्तजोयणसहस्सर्मिंयं ॥ 36 ॥ पक्खीणं पुण AU पलियासंखस्स भागओ तह य । / दुगधणुपहुत्तमित्तं । वुत्तं देहस्स परिमाणं ॥37॥ इय सव्वाण जीयाणं । आउ सरीरपमाणमुक्किट्ठे ॥ भणियं जहन्नओ पु । AU एगं मुहुत्तं तु ॥38॥ अण्गुलस्ण्ख्भागो। तणुमाणं तानुमेहि अणवरयं । / इच्चाइअनाणत्थं उज्जमियव्वं पयत्तेणं । / 39॥ जुयलं । / नृपोऽप्येवं निशम्य व्यजिज्ञपत्-भगवन् कथमेतद्धि । मया विज्ञायतेतराम् ? / / सूरिः स्माहभूपाऽर्हदागमाभ्यासाद् ज्ञायते तन्न चान्यथा ॥1॥ भूपोऽप्यूचे - प्रभो जिनागमाभ्यासः । सम्यग्मम कथं भवेत् । / गुरुरप्यगृणात्-महाभाग! परिव्रज्या - स्वीकारादेव जायते । / 1 / / ततो विशाम्पतिः सुतं राज्ये न्यस्य गुरुक्रममूले प्राव्राजीत्, अभ्यस्यतिस्माऽनिशं जिनागमविद्याः, आससाद च यत्नप्राप्यजिनागमविद्याभ्यासविज्ञातविश्वविश्वस्थितिको मुक्तिपदम् । इति विक्रमसेनराट्कथां । विनिवेश्य श्रुतिसंपुटे जनाः । / कुरुताऽऽगममुख्यशास्त्रता-भ्यसने यत्नमनंतसंविदे ॥1॥ / / इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ यत्नप्राप्यविद्याभ्यासे विक्रमसेननृपकथा । / पुनस्तस्मिन्नेव शिष्यकृते सप्तचत्वारिंशे प्रश्ने गुरुस्तदनुयायि द्वितीयं पंचाशन्मितमुत्तरमाह-सदौषधे, व्याख्या - हे वत्स! न केवलं विद्याभ्यासे यत्नः कार्यः, किंतु सदौषधेऽपि, ग्लानादिचिकित्साकृते sat International For Personal & Private Use Only pra. 47 u. 49 शास्त्राभ्यसने यतनीयम् प्रश्नो सटीका 280
Page #290
--------------------------------------------------------------------------
________________ * शोभनं, न तु विरूपं, यदौषधं मूलिकादि तत्सदोषधं, तत्र यत्नो विधेयः, यतः प्रासुकौषधैर्लानेऽन्यस्मिन् * प्र.47 * वा परिचर्यमाणे आसतामपरे, किन्तु जिनोऽप्याराधितः स्यात्, यदागमः-कह णं भंते जे गिलाणं पडियरेइ *u. u.50 धन्ने? उया ह जे तमं दंसणेणं पडिवज्जड. से? गोयमा! जे गिलाणं पडियरेड से मंदसणेणं पडिवज्जड * सदोषधयत्ने अरुणास्य के जे मंदसणेणं पडिवज्जइ से गिलाणं पडियरेइ, आणाणुसरणासारं खु अरहंताणं दंसणं, तेणटेणं गोयमा! एवं *. *कपिराजकथा * वुच्चै, जे गिलाणं पडियरेइ से मं दंसणेणं पडिवज्जइ । अत्रार्थे अरुणास्यकपिराजकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे विंध्याचलोपत्तिकायां विंध्या नाम महाटवी, यानेकसंख्योरुवनस्पतीनां । * * समंततः पत्रिलतेव पत्रैः । / सुगंधपुष्पैः परिपुष्पितेव । फलैः विशालैः फलितेव भाति । / 1 / / तत्राऽरुणास्यो र * नाम कपिराजः, अहमहमिकया यस्य सदा । शाखामृगसमवायः । / सेवामासूत्रयति हरे-रिव गीर्वाणनिकायः * * / / 1 / / स वानरेंद्रो वानरीभोगयोगपरः कियन्तं कालमत्यवाहयत् । इतश्च कस्यचित्सार्थेशस्य सार्थेन सह * विहरन्तः केचित्साधवस्तामटवीमगुः । तदंतश्चैको मुनिश्चरणत्राणवानपि चरणत्राणरहितश्चरणतले कीलेन * विद्धः । ततस्तस्मिन् पदात्पदमपि गंतुमक्षमे सर्वेऽपि यतयः संभूयेत्यूचुः-महात्मंस्त्वत्पदेऽतुल्या । * * शल्यपीडाऽतिदुस्सहा । / इयमप्यटवी सर्व-शून्या स्वापदसंकुला ॥1 / / तत्त्वं निःशंकमस्माकं । स्कंधमारुह के प्रश्नो. * संप्रति । / यथेमां वयमुल्लंघ्य । यामो ग्रामान्तरं परम् । / 2 / / सोऽप्येवं श्रुत्वा स्माह-हंहो श्रमणशार्दूला । * सटीका 7 अर्हदागमवेदिनाम् । / भवादृशामिदं वाक्यं । तथ्यं पथ्यं पुनर्मम । / 1 / / तथापि मे शरीरस्य । गत्वरस्य कृते 281 ducation International For Personal & Private Use Only
Page #291
--------------------------------------------------------------------------
________________ * मुधा । / मा विनश्यत तयूयं । सार्थेन सह गच्छत । / 2 / / pade'sminniya'thIbhUte-'हं समागत एव हि । / * प्र.47 * भवद्भिरवगन्तव्यो । नान्यथेति विनिश्चयः । / 3 / / तेऽपि मुनयस्तस्येदृशीमायतिरम्यां गिरमाकारण्यानीमुल्लंघ्य * T वासस्थानमगुः । स तु यतिर्मेरुरिव परीषहानिलैरप्रकम्पस्तत्रैवास्थात् । अत्रान्तरे स वानरेश इतस्ततः पर्यटस्तं अरुणास्य कपिराज * मूर्तं पुण्यपुञ्जमिव मुमुक्षुमवेक्ष्य क्वापीदृक्षो मया पुरा दृष्ट आसीदितीहाऽपोहपरः स्वं प्राग्भवमस्मरद् यत्-* कथा * श्रीकृष्णशासितायां श्री-द्वारवत्यां पुरा पुरि । / नाम्ना वैतरणिवैद्यो-'भवं वैद्यधुरंधरः । / 1 / / spaapairossdhaishcitreH| के * कुपात्रांगिचिकित्सितम् । / कुर्वता यन्मया पाप-मूर्जस्वलमुपार्जितम् । / 2 / / तेनाहमाप्तवांस्तिर्य-भिवं ज्ञ्विग्र्हित्म्॥ * हहा क्लेशाय संसर्गो । दुर्जनानामिवेनसाम् । / 3 / / tadetaha'pi गत्वाहं । मुनिमेनं समाश्रये । / यथा मे, * पाप्मनोऽग्रेऽपि । नैव स्यादीदृशी गतिः । / 4 / / इति ध्यात्वाऽगमत्कपींद्रो मुनींद्राभ्यर्णं, सेवतेस्म तं भावेन, . * अपश्यन्निःशल्यस्यापि मुनेः सशल्यं पदं, अचिंतयच्च तद्वीक्षणात्-यद्यप्यवश्यमस्यर्षेः । पशुजातिवशादहम् । / * चतुर्धान्नादिकाहार-प्रदानविधिदुःस्थितः । / 1 / / तथापि प्राग्भवाधीत-वेद्यकावगतोषधः । / पादशल्यसमुद्धार* माचरामि रयाद्यतः । / 2 / / भवाब्धियानपात्रेषु । सत्पात्रेषु चिकित्सितम् । / भेषजैर्विहितं सर्व-संपत्तिप्राप्तये । * भवेत् । / 3 / / युग्मम् । / इति निश्चित्य कपींद्रोऽगादौषधग्रहणाय, आदाय च विशल्याव्रणसंरोहिणीमूलिके के प्रश्नो. + मुनिसमीपमाप, ततो वानरेशः प्रथमया मुनेः क्रमशल्यमुद्दधार, अन्यया चांघ्रिव्रणं रोहयांचकार, एवं * सटीका * सज्जीकृते साधौ शाखामृगेशो वक्तुमशक्नुवन् स्वं प्राग्भवं तत्पुरोऽलिखत्, ऋषिरपि श्रुतज्ञानेन tathaiva + 282 For Personal & Private Use Only
Page #292
--------------------------------------------------------------------------
________________ * मत्वा तत्प्रतिबोधायेमां व्याख्यां व्यधात्-धीमन्नसारे संसारे-'मुष्मिन् संसरतां सताम् । / एक एव भवेत् * प्र.47 * त्राणं । धर्मः श्रीजिनभाषितः । / 1 / / स च स्वाराधितो जीवै-रिह राज्यादिसौख्यदः । / परलोके तथा u.50 रा स्वर्गा-पवर्गसुखदायकः । / 2 / / तदीदृक्पुण्यमाहात्म्य-मवबुध्य धियां निधे । / स एव भवता कक्षी-कर्तव्यः - वानरेशकृता नशनम् * सौख्यहेतवे । / 3 / / कपीश्वरोऽप्येवं श्रुत्वा संवेगात्पुनरित्यलिखत्-प्रभो! दुःप्रतिपाल्यं हि । पशुत्वान्नियमादिकम् * ॥ तदेतद्यपि मे यच्छा-'नशनं पापनाशनम् । / 1 / / ततः साधुर्विधिवदनशनं वानरेशायादात् । कपींद्रोऽपि त समुद्रादिव मुमुक्षोदक्षिणावर्तशंखमिवानशनमाप्य स्वं धन्यं मन्वानस्त्रिदिन्या विपद्य सहस्राराद्वेऽष्टमे देवलोके * सुरोऽजनि । तत्रोपपातशय्यायां द्वात्रिंशद्वर्षप्रमाणपुरुष इवोत्पन्नोऽन्यदेवदेवीभिर्देवकृत्यकरणाय प्रेरितोऽपि सके * इत्यचिंतयत्-को मयाऽऽराधितो देवः? / को गुरुः पर्युपासितः? / / किं वा दानादिकं पुण्यं । कृतम्? येन * * स्वरासदम् । / 1 / / इति ध्यानानन्तरमवधिना स कपिसंभवं भवं तादृग्मुनिविहितचिकित्साफलं चाकलय्य ततः ससुरो यतिवंदनायाऽगात्, नत्वा च तं गछे नियोज्य स्वं स्वरूपं प्रोच्य च निजं स्थानमगमत् । इत्थं * * सशल्यस्य मुनेश्चिकित्सा-स्वीकारतो वानरनायकेन । / यथा प्रयत्नो व्यधितोषधार्थे । तथैव चान्यैरपि के * संविधेयः । / 1 / / प्रश्नो. ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ यत्नलभ्यसदौषधेऽरुणास्यकपिराजकथा । / सटीका पुनरपि तस्मिन्नेव शिष्यकृते सप्तचत्वारिंशे प्रश्ने गुरुस्तदनुयायि तृतीयमेकपंचाशन्मितमुत्तरमाह-दाने, 283 For Personal &Private Use Only
Page #293
--------------------------------------------------------------------------
________________ * व्याख्या -हे वत्स ! न केवलं सदोषधे यत्नः कार्यः किन्तु दानेऽपि, दीयते यथोचितं वितीर्यत इति दानं, * प्र.47 * तस्मिन्, यतो दानेनैव कीर्तिः प्रसर्पति, उक्तं च-धणु दिज्जइ पिउ बुल्लियै । पालिज्जइ नियमाई (माज्जाय * u.51 दानफले * पाठा.) / / इणिपरि कित्ति परिभमै । किंतिहिं हुंति किपाय । / 1 / / अत्रार्थे भोजदेवनरदेवकथा, तथाहि भोजदेव * इहैव जंबूद्वीपे द्वीपे भारते वर्षे मालवके धारा नाम नगरी, अद्यापि यस्यां सदनाऽऽपणादि-संस्थानमालोक्य नरदेव * जनोऽखिलोऽपि ॥ चमत्कृतो ह्यन्यपुरीनिवेश-श्रियं बुशायापि च मन्यते न ॥1 / / तत्र भोजदेवो नाम * कथा * राजा, तमालहिंतालदलोपमानरु-ग्यदीयपाणौ करवालपन्नगः । / क्षीराब्धिडिंडीरकपिंडपांडुरम् । / बभौ द्विषद्भूप- * यशःपयःपिबन् । / 1 / / अन्यदा स नृपः कोऽस्मत्पुर्यां सुखी दुःखीति ज्ञातुमिच्छुर्वितीर्णविस्तीर्णा" शीत" * * रविवंध्यायां संध्यायां कृतांधपटप्रावरणः प्रासादान्निर्गत्य सर्वत्र भ्रमन्निशान्ते कस्यचिद्देवकुलस्यांतः कमपि में * पुरुषमिति पठन्तमशृणोत्-शीतेनोद्धूषितस्य माषलववञ्चितार्णवे मज्जतः । शान्ताऽग्नेः स्फुटिताधरस्य धमतः नै * क्षुत्क्षामकुक्षेर्मम । / निद्रा क्वाप्यपमानितेव दयिता संत्यज्य दूरं गता । सत्पात्रप्रतिपादितेव कमला न क्षीयते * शर्वरी । / 1 / / एतदाकर्ण्य नृपो व्यावृत्तः स्वप्रासादमाससाद । जाते च गभस्तिमालिनि उदये सभामंडपमास्थाय * भूपस्तमाकार्य शीतेनोद्भुषितस्येति संकेतकथनपूर्वमपृच्छत्-हे द्विजन्मन् ! कथं सर्व-जन्तुजातविघातकृत् । / रे * सोढो निशायां शीतस्यो-पद्रवोऽतिसुदुस्सहः । / 1 / / विप्रोऽपि तत्संकेताकर्णनचमत्कृत इत्यूचे-राजंस्त्रिचेली-* सटीका * बलतः । शीतं समतिवाह्यते । / भूपोऽप्यूचे-विप्र का सा त्रिचेलीति । वद यद्विस्मयो मम । / 1 / / द्विजोऽपि + 284 प्रश्नो. orpersonaSPrivate Use Ond
Page #294
--------------------------------------------------------------------------
________________ K************* * जगो-रात्रो जानुर्दिवा भानुः । कृशानुः संध्ययोर्द्वयोः । / राजन् शीतं मया नीतं । जानुभानुकृशानुभिः । / 1 / / * प्र.47 * नृपोऽप्येतत् श्रुत्वा तत्कवित्वरंजितचेताः कांचनलक्षत्रयदानेन तं द्विजन्मानमानंदयामास । भूदेवोऽपि * u.51 7 तद्दानपंचाननापहस्तितदारिग्रहस्ती भोजमित्यस्तवीत्-धारयित्वा त्वयात्मान-महो त्यागाध्वनाधुना । / मो कवित्व रंजितचेता चिता बलिकर्णाद्याः । सच्चेतोगुप्तिवेश्मतः । / 1 / / ततो गतो मुदितो द्विजो निजं गृहं, भोजदेवोऽप्येवंविध-* भोजः दानयत्नपरो भुवि यशःशरीरं निवेश्य शचीपतिजिगीषयेव दिवमापत् । इत्थं भोजक्षोणिपालस्य वृत्तं । मत्वा * प्र.48 सत्त्वाः सर्वकालं भवद्भिः । / दाने यत्नः संविधेयो नितान्तं । येन स्याद्वः कीर्तिपूर्तिर्निरर्तिः । / 1 / / u.52 // इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ दानयत्ने भोजदेवनृपकथा । / विद्याभ्याससदोषधदानयत्नवैषयिकी: विक्रमसेननृपारुणास्यकपिराजभोजदेवनरदेवकथा आकर्ण्य पुनरपि * शुश्रूषुः शिष्योऽष्टचत्वारिंशं प्रश्नमाह* प्र.48-अवधीरणा क्व कार्या ? हे भगवन्नवधीरणा अवगणना क्व कार्या विधेया? इति प्रश्ने * शिष्येण कृते गुरुरपि तदनुयायि द्वापंचाशत्प्रभृत्युत्तरत्रयमाह-खलपरयोषित्परधनेषु, व्याख्या-हे वत्स ! - * खलाश्च परयोषितश्च परधनानि च खलपरयोषित्यरधनानि, तेष्ववधीरणा तत्संग्रहावहीलनेति समासः, * प्रश्नो. * व्यासार्थस्त्वेवं-तत्र खला औदार्यादिगुणभाजोऽपि परमार्थेन दुष्टाः कपटपटवः परदोषोद्घट्टनजिह्वाशतसहस्रादिभृतः, * सटीका * उक्तं च-जिह्वेकैव सतामूभे फणभृतां स्रष्टुश्चतस्रोऽथवा । ताः सप्तैव विभावसोर्नियमिताः षट् कार्तिकेयस्य * 285
Page #295
--------------------------------------------------------------------------
________________ u.52 * च ॥ पौलस्त्यस्य दशाभवन् फणिपतेर्जिह्वासहस्रद्वयं । जिह्वालक्षसहस्रकोटिनियमो नो दुर्जनानां मुखे । / 1 / / * प्र.48 + एवंरूपा दुर्जनास्तेष्ववधीरणा कार्या । अत्रार्थे धर्मबुद्धिकथा, तथाहि धर्मबुद्धि * इहैव जंबूद्वीपे द्वीपे भारते वर्षे जंगलाभिधो नाम ग्रामः, यस्मिन् कादंबिन्य इवा-भांति महिष्यः shyaamaaH॥ * कथा * प्रतिवासरमतिविशदपयः-पूरितजनताकामाः । / 1 / / तत्र धर्मबुद्धिर्नाम श्रेष्ठी, असंख्यसौख्यांबुजखंडचंड-करोपमाने * * जिनराजधर्मे । / बुद्धिं दधानोऽनुदिनं स्वनाम्नो । योऽन्वर्थभावं कलयांचकार । / 1 / / सोऽन्यदा पापबुदिना * * सुहृदा सह द्रव्योपार्जनाय देशान्तरं ययौ । तत्र भूरि द्रव्यं समुपायं स्वग्रामाऽऽसन्नभुवं यावत्तावाजग्मतुः, र तावत्तावन्योन्यमिति पर्यालोचयतां यदस्य पिप्पलस्य द्रो-रधोभागे कियद्धनम् । / निःक्षिप्य कियदादाय । र नीयते स्वस्ववेश्मनि । / 1 / / पश्चात् प्रयोजने जाते पिष्पल्यधः स्थितं धनं विभज्यतेतरां लग्नमावाभ्यां नात्र * संशयः । इति कृत्वा गतो स्वं स्वं धाम । स्थितौ कियत्कालं हृष्टचितौ । / इतश्च पापबुद्धिना तन्निधानीकृतं धनं निश्यादाय स्वालयमानिन्ये । कालक्रमेण च तो धर्मबुद्धिः पापबुद्धिश्च द्रव्यग्रहणाय पिष्पलतरुतलमेत्य * यावत्खनतःस्म, तावत्तद्वित्तमदृष्ट्वा धर्मबुद्धिप्रत्यायनाय पापबुद्धिः स्वहृदयगाढताडनपूर्वमित्यूचे-भ्रातः । केनापि पापेन । हरता भूगतं धनम् । / प्राणा नोऽपहृता यस्मा द्वाह्यप्राणा नृणां धनम् । / 1 / / तत्किं * विधीयते? कस्य । पुरः पूत्क्रियतेऽधुना? / / क उपालभ्यते यस्मा-द्भाग्यभ्रंशे कुतः श्रियः? / / 2 / / धर्मबुद्धिरपि * सटीका स्वधिया तत्कूटनाटकमाकलय्य स्वगृहमेत्य कदाचिद् ग्रामेशपुरस्तत्स्वरूपं प्रारूपयत् । ग्रामाऽग्रणीरपि 286 prazno. sona Pivate Use Only
Page #296
--------------------------------------------------------------------------
________________ * पापबुद्धिमाकार्य तं व्यतिकरं व्याकरोत्, पापबुद्धिरपि तत् श्रुत्वा धृष्ट इवाऽभाषिष्ट-ग्रामेशास्य ममाप्येव । * प्र.48 * तद्धनं नात्र संशयः । / परं तन्न मया जहे-'स्य तु चेतस्यभूद् भ्रमः । / 1 / / अतोऽत्रार्थे तमेव हू~ | शब्दं * u.52 दापयितास्म्यहम् । / यदनेनापजते न । द्रविणं पापबुद्धिना । / 2 / / किंचाऽऽवयोर्द्वयोर्मध्ये । योऽस्मिन् क्ल्ह्क्र्म्न्नि॥ पापबुद्धः कूटनाटकम् * असत्यवाग्भवेत्तस्य । दंडो द्रम्मसहस्रकम् । / 3 / / ग्रामाऽधिपेनापि तयोः पृथक्पृथक्प्रतिभुवो कृत्वा muktau santo re to gatau निजं निजं भवनं । ततो दुष्टमनाः पापबुद्धिः स्वं पितरं विदिता कृत्य प्रच्छन्नं च ते * पत्राच्छादिततत्तरुकोटरांतर्यवेशयत् । तदनु प्रगे ग्रामेशस्तो श्रेष्ठिनौ कौतुकाऽऽलोकनप्रियो लोकश्च * तदश्वत्थतरुतलमीयुः । . अथ पापबुद्धिर्बद्धांजलिर्वृक्षमुद्दिश्येत्याख्यत्-तरुवर्य! मया द्रव्यं । गृहीतं चेत्तदा त्वया । / न वक्तव्यमनादाने । / - * पुनरेवं प्रजल्प्यताम् । / 1 / / यदनेन न हि द्रव्यं । जगृहे पापबुद्धिना । / यतस्त्वमसि वृक्षेषु । सर्वारिष्टनिवारकः * ॥ 2 ॥ यदाह श्रुतिः-वर्धितैः सेचितैः किं तैः । सत्यश्वत्थेऽन्यपादपैः । / सेचितो नरकाद्रक्षेत् । स्पृष्टोऽरिष्टं * - निहन्ति यः । / 1 / / इत्युक्त्यनन्तरमेव चलत्यत्राच्छादितकोटरस्थेन तत्पित्रा नहीति भाषिते जहर्ष पापबुद्धिः, * चमत्कृतो ग्रामपतिर्लोकोऽपि । ततः प्रत्युत्पन्नमतिना धर्मबुद्धिना तत्यितृस्वरं मत्वेत्यूचे-ग्रामनायक! pshyaasy। है प्रश्नो. * कीदृक्कपटनाटकम् । / किं कदापि वदंत्यूर्वी-रुहश्चैतन्यवर्जिताः । / 1 / / किंत्वत्र चलपत्रस्य । कोटरे छ्न्न्स्ण्स्थित्ः॥ * सटीका * पापबुद्धेः पिता ज्ञातः । स्वरेण श्रुतपूर्विणा । / 2 / / तदेतद्ज्ञप्तये वह्नि-वाऽल्यते कोटरांतरे । / यथा तद्व्याकु- * 287 rsona&Private Use Only
Page #297
--------------------------------------------------------------------------
________________ u.52 * लोऽसौ द्राग्निःसरिष्यत्यसंशयम् । / 3 / / पापबुद्धिपिताऽप्येवमाकर्ण्य दध्यो-यातु यातु धनं यातु । न वरं * प्र.48 * जीवितं गतम् । / धनं गतं सदाऽऽयाति । न पुनर्जीवितं गतम् । / 1 / / तद्यावज्ज्वाल्यते नाऽत्र । वह्निस्तावदितो * * द्रुतम् । / उत्तरामि यतो जीव-न्नरो भद्राणि पश्यति । / 1 / / इति विचिंत्य पापबुद्धिजनकः शाखिशाखारूढशाखा- प्राप्तधनः धर्मबुद्धिः * मृग इव ततो भुव्यपतत्, जहर्ष धर्मबुद्धिः, विषसाद पापबुद्धिः, चमच्चकार धर्मबुद्धिबुद्धिरंजितो ग्रामेशो * * लोकश्च । ततो ग्रामपतिना तद् द्रव्यं भागलभ्यं धर्मबुद्धियोग्यं दापयित्वा सर्वस्वग्रहणेन दंडितः पापबुद्धिः ततो * विलक्षो गतो निजगृहं पापबुद्धिः, धर्मबुद्धिरप्याप्तधनः सर्वजनप्रशंसितो जगाम स्वधाम । ततस्तदवधीरणां + * विधाय स्वधनं पात्रसात्कुर्वन् यशोऽर्जयन् स क्रमणे देवभूयमगात् । इति धर्मबुद्धिकथिकां भविका । * * विनिशम्य दुर्जनजनाऽवधीरणाम् । / कुरुताऽचिरादिह यथा भवतां । कुशलादि तद्वदनघं प्रजायते । / 1 / / * ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तो खलावधीरणायां धर्मबुद्धिकथा । / पुनस्तस्मिन्नेव शिष्यकृतेऽष्टचत्वारिंशे प्रश्ने गुरुस्तदनुयायि द्वितीयं त्रिपंचाशत्तममुत्तरमाह-परयोषित्स्विति, * + व्याख्या-हे वत्स ! न केवलं खलेष्यवधीरणा कार्या, किन्तु परयोषित्स्वपि, तत्र परयोषितोऽन्यदाराः, त * तास्वप्यवधीरणा विधेया । यतो विवेकिना स्वदारा अपि नाऽऽसक्त्या सेव्याः, किं पुनरन्यांगनाः? उक्तं च- * प्रश्नो. * नाऽऽसक्त्या सेवनीया हि । स्वदारा अप्युपासकैः । / आकरः सर्वपापानां । किं पुनः परयोषितः? / / 1 / / अत * सटीका * एव परस्त्रीषु गमनं निषिद्धमतिदोषत्वात्, यतः-प्राणसंदेहजननं । परमं वैरकारणम् । / लोकद्वयविरुद्धं च । * 288
Page #298
--------------------------------------------------------------------------
________________ प्र.48 u.53 हरिषेण सार्थपति कथा * परस्त्रीगमनं त्यजेत् / / 1 / / अत्रार्थे हरिषेणसार्थपतिकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे मिथिला नाम नगरी, यस्यां विकस्वरसरोजपरागपुञ्ज-सौरम्यशालिसरयू- * * जलसंगशीतः / / ग्रीष्मे स्फुरद्रतिपरिश्रमखिन्नलोक-प्रस्वेदबिंदुहरणाय भवेत्समीरः / / 1 / / तत्र हरिषेणो नाम * सार्थवाहः, सौभाग्यवत्स्वद्भुतभाग्यवत्सु / लावण्यवत्सूज्ज्वलशीलवत्सु / / यस्याऽत्र रेखा प्रथमा धरित्र्यां / * यथोग्ररश्मेरखिलग्रहेषु / / 1 / / तस्य प्राक्पुण्यप्रभावादभंगुरभोगपरस्य कदाचिदेका कात्यायिनी स्त्री समेत्यैवमवा* दीत्-सार्थेशात्र पुरि मापमंत्रिवेष्ठिपुरोधसाम् / / रूपलावण्यशालिन्य-श्चतस्रः संति वल्लभाः / / 1 / / ताभिस्त्व-* * मेकदा रूप-किंकरीकृतमन्मथः / / राजमार्गे परिभ्राम्यन् / दृष्टस्तुष्टेर्निबंधनम् / / 2 / / ततः स्मराग्नितप्ताभि* स्ताभिः प्रेषित्त्वदंतिकम् / / परं परस्परं नैत-त्स्वरूपं चाऽवगम्यते / / 3 / / अतस्त्वया तथा कार्यं / यथा ता , * मन्मथाग्निजं // तापं निर्वापयंत्याशु / त्वत्सङ्गाऽमृतसेकतः / / 4 / / सोऽपि तदाकर्ण्य स्माह-भद्रेऽदः * कार्यमार्याणा-मकार्यं हि तथापि ताः / / मयि रक्ताः समायान्तु / परिपाट्यानया पुनः / / 1 / / यदद्यतन्या * * यामिन्या / आद्ये यामे पुरोधसः / / प्राणप्रिया द्वितीये तु / श्रेष्ठिनो जीवितेश्वरी / / 2 / / तृतीये मंत्रिणः पत्नी / * तुर्ये तु नृपतेः प्रिया / / यथा विधीयते तासां / मनोरथतरुः फली / / 3 / / युग्मम् / / प्रमाणमित्युदीर्य सा गत्वा * * पुरोहितादिपत्नीनां पुरो हृष्टा सती तत्स्वरूपमनुक्रमादचीकथत् / तत् श्रवणात्तास्वपि मुदितासु सतीष्वादावादिमे * ऋ रात्रिप्रहरे पुरोहितपत्नी केनापि छद्मना प्रच्छन्नं सार्थपतिसमीपमाप्येत्यवादीत्-स्वामिन् विचिंत्यमानाया / प्रश्नो. सटीका 289
Page #299
--------------------------------------------------------------------------
________________ * अन्वहं मेऽद्य दैवतः । / त्वदर्शनमभूत्तस्मा-न्मन्ये स्वं सफलं जनुः । / 1 / / तत्प्रसद्य मदीयं हि ॥ वांछितं * प्र.48 * परिपूरय । / किं दारिद्रं भवेत्तेषां । ये रत्नाकरसेविनः । / 2 / / सार्थवाहोऽप्याहस्म-भद्रे युक्तं त्वया प्रोक्तं । परं * u.53 गलन्मारपरमृगीदृशाम् । / भोगा रोगा इवात्यन्तं । प्राणिनां प्राणघातिनः । / 1 / / तदेषामीदृशीं चेष्टां । जानन्तो न * विकारा * विवेकिन्ः॥ परदारपरिभोगं । कदाचिदपि कुर्वते । / 2 / / ततः परांगनाभोगे-प्वल्पसौख्येषु मा मनः । / कृथाः । पुरोहितादि * किन्तु कुरुष्वाऽर्ह -द्धर्मेऽनल्पसुखोदये । / 3 / / इति श्रुत्वा गलन्मारविकारा सार्थेशस्तुतिपरा सा याव्त्स्वागार्म्गात्। * पत्यः * तावन्निशाद्वितीययामे पुरोधोवधूरिव श्रेष्ठिभार्या सार्थेशाभ्यासमासाद्येति व्यजिज्ञपत्-अनाथामिव मां नाथ । * मन्मथो व्यथयत्यतः । / भूजोपपीडमालिंग्य । मां रक्षेतद्भयाम्बुधेः । / 1 / / सार्थनाथोऽप्यूचे-भद्रे सत्यमिदं * प्रोक्तं । किंत्वेतन्न श्रुतं हि यत् । / स्वनार्यामपि संभोगोऽघाय किं परयोषिति? / / 1 / / यदागमः-मेहुणं * * सेवमाणस्स केरिसे असंजमे किज्जइ? गोयमा ! से जहानामए केइ पुरिसे सूयनालियं बूरनालियं वा तत्तेणं * अओकणगेणं समभिधंसिज्जा, एरिसएणं गोयमा असंजमे किज्जइ, किंच-मेहुणसन्नारूढो । नवलक्खं हणेइ * सुहुमजीवाणं । / इय आगमवयणाओ । हिंसा जीवाणमिह पढमा । / 1 / / अन्यच्चान्यांगनाभोगाद् । जीवा के * नानाविडंबनाम् । / प्राप्नुवन्ति तथा नार्यो-'प्यन्यपुंभोगयोगतः । / 2 / / tdiidRshaadkRtyaacc| त्वमवश्यं निव्र्त्य्॥ * * शीलं पालय कुंदेंदु-सुंदरं स्याद्यथा सुखम् । / 3 / / इति वचोऽमृताऽपास्तविषयविषा धन्यस्त्वमिति वर्णनमुखरमुखा * सटीका - श्रेष्ठिकान्ता यावन्निजं गृहं ययौ । तावत्तत्रायाता तृतीये प्रहरे श्रेष्ठिपत्नीव मंत्रिजाया सार्थपतिमुपेत्य - 290 kkkk*********** prazno. For Personal & Private Use Only
Page #300
--------------------------------------------------------------------------
________________ *कक्क्******************** * प्रांजलिरित्यालपत्-जीवेश जीवित्फ्ल्ण्। स्वांगाऽऽलिंगनतो मम / / देहि देहि न सन्तो हि / प्रार्थिताः स्युः . प्र.48 पराङ्मुखाः / / 1 / / सार्थपार्थिवोऽप्यूचे-कल्याणि यत्त्वयाभाणि / तत्तथैव न संशयः / / परं सन्तः परस्त्रीषु / * u.53 नृपपत्नी न वक्षोदानदक्षिणां / / 1 / / किंचात्र दुःखी स्यादन्य-स्त्रीभोगात्किमु न श्रुतम् / / यदुपस्थैरभूद् दुःस्थो-'हल्याऽऽसक्तः + बोधार्थ सुरेश्वरः / / 2 / / परत्र च महाश्वभ्रे / परमाधार्मिकै रटन् / / कार्यते वह्निना तप्त-पुत्रिकालिंगनादिकम् / / 3 / / एवं प्रयत्नः को नाम जानान्ः। सहते दंडयामलम् / / स्वल्पसौख्याऽन्यरमणी-विषयासेवनाकृते / / 4 / / तदेतां विषयासक्ति-विरक्ति के यत्नतः कुरु / / नो चेत्सहिष्यसेऽवश्यं / दुरन्तां दुःखपद्धतिम् / / 5 / / एवंविधवाक्चंद्रिकापानाऽपगतभोगतृष्णा * सुष्ठु त्वयाऽकृत्यावटपाताद्रक्षितेति प्रशंसानिष्णामात्यपत्नी यावत्स्वाऽगारमार / तावद्विभावर्यास्तूर्ये यामे / * मंत्रिकलत्रवत् क्षितिपतिपत्नी सार्थेशपार्श्वमागात्, सार्थनाथेऽप्यभ्युत्थानवति नतिवति च सति राज्ञी व्यज्ञपत्प्राणाधार ! किमारब्धमधुना भवतेतकम् / / यतोऽयं समयो नेवा-म्युत्थितेः प्रणतेरपि / / 1 / / अतो * मेऽङ्गमनंगाग्नि-ज्वालाभिः कवलीकृतम् / / निजांगसंगपीयूष-सेकान्निर्वापय द्रुतम् / / 2 / / अन्यथा तु ज्वलज्ज्वाला-'नलतप्ततमालवत् / / त्रटत्त्रटिति हृदयं / स्फुटिष्यति मम स्फुटम् / / 3 / / सार्थपोऽपि तत् / श्रुत्वा न्यग्दृष्टिरचिन्तयत्-अद्यापि त्रिजगज्जेतृ-प्रीतिकांतवशीकृता / / नोपदेशगिरां योग्या / दयिता नृपतेरियम् है प्रश्नो . * / / 1 / / यदुक्तं-विसमाउहबाणपहार- जज्जरे माणुसस्स मणकलसे / / ठाइ कहं निक्खित्तं / थोवंपि गुरूवएसपयं सटीका * // 1 / / इति ध्यायति सार्थनाथे भूनाथपत्नी पुनरभाणीत्-हे सुंदर! न युक्ता ते / विधातुमवधीरणा / / महतां 291 For Personal & Privale Use Only
Page #301
--------------------------------------------------------------------------
________________ प्र.48 u.53 राज्ञी प्रतिबोध * प्रतिपन्नं स्या-प्रलयेऽप्यन्यथा न हि / / 1 / / यतः-प्रतिपन्नानि महतां / युगांतेऽपि चलन्ति न / / अगस्तिवचनैर्बद्धो / * * विंध्योऽद्यापि न वर्द्धते / / 1 / / तन्निशम्य सार्थेशोऽप्यूचे-देवि सुष्ठूदितं किन्तु / परनार्योऽखिला अपि ॥ * * सहोदर्यः सतां राजा-दिपन्यो मातरः पुनः / / 1 / / यदाह-राजपत्नी गुरोः पत्नी / मित्रपत्नी तथैव च ॥ * पत्नीमाता स्वमाता च / पंचैते मातरः स्मृताः / / 1 / / किंचात्र लोके विषयाः / सेविता दुःखदायिनः // * * तदेतत्सत्यमाख्यातं / समजायत निश्चितम् / / 2 / / यदेकतः काकमांसं / तदप्युच्छिष्टमन्यतः / / विषया अपि * * सेव्यन्ते / यदि तृप्तिर्भवेत्किल / / तत्किमुच्छिष्टमप्येवं / भुज्यते मिष्टलोभतः / / 3 / / तथा चैते न विषयाः / * - केवलं प्राणिनामलम् / / किंपाकफलवद्भुक्ताः / सन्तो जीवितघातिनः / / 4 / / अन्यच्चाऽऽशैशवाद्रूप-जितमारस्य न * भूभुजः / / तादृशैर्भोगसंयोगे -श्चेन्न तृप्तिस्तवाऽभवत् / / 5 / / तत्ते मम वणिग्मात्र-स्यांगभोगभवैः सुखैः / / * * क्षणिकैः का भवित्री हि / तृप्तिस्तद् ब्रूहि मत्पुरः / / 6 / / भूपपत्न्यप्येतदाकर्ण्य पुनरूचे-हंहो सुभग! यद्येवं / ऋतर्हि दूतीमुखात्त्वया / / किमित्यहं समाहूता / तन्निवेदय वेगतः / / 1 / / सार्थपर्थिवोऽपि जगो-देवि त्वत्पुरतो * जैनं / धर्ममाख्याय सत्पथे / / स्थापयिष्यामीति धिया / त्वमाहूता मया स्फुटम् / / 1 / / तन्मुंचाऽमुमसद्ग्राहं / * कुरु धर्मं दयासमम् / / सतीव्रतमखंडं चा-चर येन भवेद्यशः / / 2 / / तदेतत् श्रुत्वा गताऽनंगविकारा राज्ञी * * पुनरभाणीत्-भो भद्र प्रस्फुरद्भद्र । कोऽन्यो भुवि भवत्समः ॥ यः कुर्यात्स्वयमायात-वनितास्ववधीरणाम् * / / 1 / / तत्त्वमेव ध्रुवं धन्य-स्त्वमेव परमो गुरुः / / येनाहं रक्षितेदृक्षादकर्तव्याज्जुगुप्सितात् / / 2 / / इति तत्स्तुतिमुखरा * प्रश्नो. सटीका 292 For Personal & Private Use Only
Page #302
--------------------------------------------------------------------------
________________ ******** * राज्यपि स्वावासमासदत् । सार्थवाहोऽप्येवं परस्त्र्यवधीरणापरः क्रमादमरभावमभजत् । इति हरिषेणकथा-निहितश्रवणा * प्र.48 * अन्यस्त्रीषु । / विरतिं कुरुत यथा यूयं । न पतत दुःखनदीषु । / 1 / / u.54 प्र्ध्नाव्॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तरत्नमालावृत्तौ परयोषिदवधीरणायां हरिषेणसार्थवाहकथा । / धीरणायां ___ पुनरपि तस्मिन्नेव शिष्यकृतेऽष्टचत्वारिंशे प्रश्ने गुरुस्तदनुयायि तृतीयं चतुःपंचाशत्संख्यमुत्तरमाह-परधनेषु, नागदत्तकथा * व्याख्या-हे वत्स न केवलं परयोषित्स्ववधीरणा कार्या, किन्तु परधनेष्वपि, तत्र परेषामात्मव्यतिरिक्तानां * यानि धनानि द्रव्यादीनि, उक्तं च-धणधन्नखित्तवत्थु । रूवसुवन्ने य चउप्पए दुपए । / कुविए परिग्गहे * नव-विहेवि इच्छापमाणमिणं । / 1 / / तेष्वित्यादिषु परधनेष्ववधीरणा विधेया, यतो लोभाभिभूतश्छलछद्मचौ* र्यादिभिः परार्थान् गृह्णन्निह राजनिग्रहमाप्नोति, परत्र च दुर्गतिदुःखभाग्भवति, यदाह-चौर्यपापद्रुमस्येह । रे * वधबंधादिकं फलम् । / जायते परलोके तु । फलं नरकवेदना । / 1 / / अतोऽन्यधनादिपरिहारः करणीयः, अत्रार्थे * नागदत्तकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे वाणारसी नाम नगरी, यस्यां सुपार्श्वजिननायकपार्श्वभों-निर्वाणवर्जमपराणि * वराणि कामम् । / कल्याणकानि नरकावनिसंस्थिताना-मप्येकमानकमुहूर्तसुखार्थमासन् । / 1 / / तत्र जितशत्रुर्नाम * प्रश्नो. * राजा, निर्जित्य दुर्जेयतरानराति-महीभुजःस्वीयभुजाबलेन । / एकातपत्रं भुवि राज्यभारं । बभार कंसारिरिवान्वहं के सटीका *यः । / 1 / / तन्मान्यो धनदत्तो नाम श्रेष्ठी, यदीयनानाधनदानजात- राकेंदुसंकाशयशोविलासैः । / शुभ्रीकृते * 293 S used
Page #303
--------------------------------------------------------------------------
________________ * भूवलये न पिक्यो । द्विक्योऽपि चापुः स्वपतिं कदापि । / 1 / / तस्य धनश्री म कलत्रं, य्द्रौद्र्दारिद्म्पुरीपिधान्ण्। * प्र.48 * वरेण्यलावण्यमणिनिधानम् । / नानागुणोल्लासिदयाविधानं । सर्वांगिभिर्ग्राह्यतमाभिधानम् । / 1 / / सा धनश्रीः * u.54 कान्तेन समं सांसारिकसुखमनुभवन्ती कदाचिद्भर्तुः पुरस्तादित्यवादीत्-स्वामिन्नद्य निशि स्वप्नो । दृष्टो यन्निज नागदत्त कथा * कंठतः । / हारमुत्तार्य मत्कण्ठे । नागदेवी न्यवेशयत् । / 1 / / धनदेवोऽप्येवं श्रुत्वा प्रमुदित इत्यूचे-जीवितेश्वरि ! - * सा नाग-देवी नः कुलदेवता । / अतस्तस्याः प्रसादात्ते । भव्यो भावी तनूद्भवः । / 1 / / सापि तदाकाऽजनिष्ट * * हृष्टा, आसीत् क्रमेणास्याः सर्वलक्षणलक्षितगात्रः पुत्रः, पितृभ्यां प्रदत्तं. जन्मोत्सवपूर्वं स्वप्नानुसारान्नागदत्त । इति शिशोर्नाम, नवेंदुरिव स प्रवर्द्धमानः क्रमेणाऽजनि सकलकलाभाजनं, प्राप्तश्च युवतिजनमनोमोहनं । * यौवनं, ततः पित्रा सह देवगृहे पौषधशालायां च प्रत्यहं गच्छन् धर्माचार्येभ्यो धर्मं शृण्वानश्च नागदत्तो * * विषयविमुखतामकलयत्, न परिणयति प्रार्यमानोऽपि सुरूपा अपि कन्याः । एवं तस्य विषयपराङ्मुखतामाकलय्य * पितरौ दुर्ललितगोष्ठयां तं निचिक्षिपतुः, सोऽप्यनीहमानोऽपि मित्रोपरोधादुपवनादिषु क्रीडन् कदाचिन्नीतः * सुहृद्भिः सहस्राऽऽम्रवनं, तत्र मित्रेः सत्रा वाप्यां कृतस्नानः श्रेष्ठिसूः कुसुमान्यवचित्य जिनभवनमविशत् । . * तदानीं प्राक्प्रविष्टया कयाचित्कन्यया कृतामहत्पूजामालोक्याधिकं विस्मितो नागदत्तः, साऽपि कन्या नागकुमारमिव * प्रश्नो. * सुरूपं नागदत्तं निरूपयन्ती सखीभ्यः स्वचेतोऽभिप्रायं गोपयन्ती तल्लावण्याऽमृतं नेत्रपुटाभ्यां पुनः पुनः * सटीका पिबन्ती जिनमंदिरान्निरेत् । नागदत्तोऽपि जिनं पूजयित्वा नत्वा नुत्वा चेत्यूचे-हंहो वयस्यशार्दूला । मदीयं - 294 J u cation International For Personal & Private Use Only
Page #304
--------------------------------------------------------------------------
________________ ********* वाक्यमेककम् । / आकर्णयत केयं हि । कन्या कस्य च नंदिनी ॥ 1॥ तेऽप्यवदन्- मित्रेयं प्रियमित्रा - सार्थवाहस्य पुत्रिका । / नागश्रीकुक्षिमाणिक्यं । नाम्ना नागवसुः कनी ॥1॥ सर्वोत्कृष्टं नरेषु त्वां । स्त्रीष्वेनां तु मनोहराम् । / प्रविधाय विधिर्मन्ये । जज्ञे पूर्णमनोरथः ॥2॥ तत्रापि जायतेऽस्माकं । वर्णनीयोऽधिकं विधिः॥ यद्ययं युवयोः संगं । विधत्ते तुष्टिपुष्टिदम् ॥3॥ नागदत्तोऽप्यवादीत् - सुहृदो म्द्भिप्राय्प्रिज्ञ्यान्प्रान्ग्मुखाः॥ यूयं यदेवं विदधे । जल्पोऽनल्पो मदग्रतः ॥1॥ नाऽल्पोऽपि मेऽनुरागोऽस्यां । पृष्टौ हेतुरयं तु यत् । / अस्या अनन्यसामान्यं । कौशलं जिनपूजने ॥2॥ इति सुहृद्भिः सह जल्पं प्रकल्प्य चैत्यान्निर्गत्य नागदत्तोऽगारमगात् । इतश्च साऽपि सुमुखी सखीयुताऽभीष्टदैवतवत्तमेव ध्यायन्ती स्वावासमासदत्, तत्र तु तल्पोपरि पतिता सखीभिरभिहिताऽपि सा न वक्ति, न भुंक्ते, न पश्यति, केवलमालेख्यलिखितेवास्थात्, ततस्तत्स्वरूपं सखीभ्योऽवगत्य सवित्री तत्रागत्य तादृशीं दशामनुभवंतीं तां दृष्ट्वा सखेदं सबाष्पमित्यूचे - वत्से तुच्छेतरगुणे । म्रिये वद मदग्रतः । / शिरीषसुमसोमाले । किं ते वपषि दुष्यति ॥1॥ नागवसुरण्यवोचत्-मातः किमपि नो जाने । परं मम विजृम्भते ॥ देहे दाहज्वरोऽत्यर्थं । यथा वनदवो वने ॥ 1॥ ततः सहासं वयस्याभिरभिहितं सखि ! जानीमहे सत्यं । देहे दाहज्वरस्तव । यतः प्रभातवेलायां । पीतं सलवणं किल ॥ 1॥ नागवसुरपि ह्रिया न्यग्मुखीत्यध्यासीत् - अहो कथमिमाः सख्यो । भावमज्ञासिषुर्मम । / यद्वैताः सहवर्तिन्यः । स्थाने याने गृहे बहिः ॥ 1 ॥ ततस्तत्सखीभ्यस्तदाकूतमवेत्य नाग श्रीः पतिपार्श्वमेत्येत्याहस्म - प्रियाद्य प्रातरुद्याने । For Personal & Private Use Only Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi pra. 48 u. 54 नागवसु अवस्था प्रश्नो. सटीक 295
Page #305
--------------------------------------------------------------------------
________________ ***** जिनार्चायै गता तव । / सुता धनश्रियः सूनुं । वीक्ष्याऽभूदनुरागिणी ॥1॥ प्रियमित्रौऽप्यूचे - प्रिये तत्रोचितः पुत्र्या । अनुरागो यतः स हि । / गुणी तदेनं कर्तारः । सम्बन्धमतिबंधुरम् ॥1॥ ततो नागश्रीस्तदुदंतं लब्ध्वा तनूभवामभ्यनंदयत्, प्रियमित्रोऽपि गतो धनदत्तगृहं, तत्पृष्टः सोऽप्येवमाचष्ट - श्रेष्ठिन् यदत्र संसारे । रत्नाद्यं वस्तु जायते । / स्थानं तस्याऽखिलस्यापि । भवनं भवदीयकम् ॥1॥ तन्ममास्ति सुतारत्नं । नाग्व्स्व्भिधान्त्ः॥ तां दातुं नागदत्ताय । समेतोऽहं त्वदन्तिकम् ॥2॥ तत् श्रुत्वा धनदत्तोऽप्यूचे - वयस्य ! भवता साधु । प्रोक्तं किन्तु ममांगभूः । / स्वभावादेव विषयो- द्विग्नचेता विभाव्यते ॥1॥ प्रियमित्रोऽप्याहस्म - वणिग्वरशिरोरत्न । यद्यप्येवं तथापि मे । / नंदिनी नागदत्तैक-मना नान्यं समीहते ॥ 1॥ धनदत्तोऽप्यभाषत - सार्थपार्थिव । यद्येवं । तदा स्वांगभवाग्रतः । / एतदुक्त्वा तदुक्तं तु । वक्तास्मि व्यक्तमेव ते ॥9॥ इत्युक्त्वा प्रियमित्रं विसृज्य तदुक्तं व्यतिकरं नागदत्ताय धनदत्तो न्यवेदयत्, नागदत्तोऽपि तथैव पितृवचो मेने । इतश्चात्रैव वासिना जितशत्रुनृपाऽभिष्टेन वसुदत्तनाम्ना पुरारक्षेण पथि गच्छता स्वगृहगवाक्षनिविष्टा साक्षान्नागकन्यकेव रूपातिशयमोहितजगज्जना नागवसुर्ददृशे दर्शनादेवाक्षिप्तस्वांतेन तेन वेश्मन्येत्य प्रियमित्राग्रत इत्यभाणि-सार्थवाह ! निजां पुत्रीं । देहि मे हि कदाचन ॥ कन्यारत्नं च तक्रं च । याच्यमानं तु न ह्रिये । / 1 / / प्रियमित्रोऽप्यब्रवीत् - वसुदत्त ! प्रदत्तेयं । धनदत्ततनूभवे । / नागदत्ताय तत्कन्या - दानं स्यात् सकृदेव हि । / 1 / / यतः-सकृज्जल्पन्ति राजानः । सकृज्जल्पन्ति साधवः । / सकृत्कन्याः प्रदीयन्ते । त्रीण्येतानि सकृत् & ****** प्र. 48 u. 54 नागवसुरूपातिशय 'मोहितमनाः पुरारक्ष: प्रश्नो सटीका 296
Page #306
--------------------------------------------------------------------------
________________ * सकृत् । / 1 / / पुनर्मूढधीरारक्षोऽभाषत-प्राज्ञ! मे याचमानाय । विश्राणय निजांगजाम् । / यावत्त्वं वांछसि * प्र.48 * द्रव्यं । तावद्दातास्म्यहं तव । / 1 / / सार्थपोऽपि हसन्नाहस्म-पुरारक्षक! कन्यानां । विद्यते किं निधिर्मम । / यदेवं * u.54 ननु मूल्येन । विक्रीयन्ते तनूभवाः । / 1 / एवं वचश्चातुर्यापहसितो वसुदत्तः स्वसदनमेत्य व्यचिन्तयत्-हतके * वसुदत्तस्य नागदत्ते नाग्द्त्तेऽस्मिन्। जीवतीयं न मे भवेत् । / तत्प्रपात्य च्छले भूपा-ज्ञयैनं घातयाम्यहम् । / 1 / / तदादि स दुष्टो द्वेषः नागदत्तव्यापादनाय शाकिनीव छलममार्गयत् । एकदावनींदोर्बाह्यालीतो निवृत्तस्य क्रीडोद्यानमार्गे वाजिवल्गनवशात्कर्णाद्रत्नमयं कुंडलमपतत्, तदानीं तुरगावर्जनव्याकुलः क्ष्मापालस्तत्पतितमपि न विदांचकार । न चान्यैरप्युल्लसत्सेनारजोंधिकदृग्भिस्तदालोकयांचक्रे । प्रासादमायातो भूपः स्वभूषणानि भांडागारिकायार्पयन् * तत्कर्णकुंडलमनालोकयंश्च वसुदत्तं पुरारक्षमादिक्षत्-दांडपाशिक मे कर्ण-कुंडलं येन केनचित् । / आत्तं भवति * तं ज्ञात्वा । सत्सूनुमपि शिक्षयेः । / 1 / / स्वामिन्नादेशः प्रमाणमित्युक्त्वा निर्गत्य चारक्षः स्वयमन्यैश्च कुंडलं गवेषयतिस्म । अत्रान्तरे कायोत्सर्गाय नागदत्तः प्रदोषे पुरान्निःसृत्य पथि गच्छंस्तत्कर्णकुंडलं कुंडलिनमिव वीक्ष्य परिहत्य चान्याध्वना सहस्राम्रवनमध्यस्थचैत्यमेत्य प्रतिमा स्वीकृत्य च समाधिनास्थात्, वसुदत्तोऽपीतस्ततः * पर्यटैस्तदानीमित्यचिंतयत्-नागदत्तः किमध्वान-मेनमौज्झ्यापराऽध्वना । / गतस्तत्तत्र गत्वाशु । कारणं प्रविलोकये * * ॥ 1 / / इति विभाव्य स यावदग्रेऽगात्, तावत्तत्कर्णकुंडलं चंडांशुमंडलमिव देदीप्यमानं वीक्ष्य हृष्टमना सटीका इत्यचिन्तयत्-प्रियमित्रसुताप्राप्ति-विजदं नाग्द्त्त्क्म्॥ निहन्तुं साधु साध्वेत-छलमासादितं मया । / 1 / / 297 prazno. on International For Personal & Private Use Only
Page #307
--------------------------------------------------------------------------
________________ * यद्यप्यसौ व्याघुटितो-'ग्निकुंडादिव कुंडलात् । / तथाप्यस्य शिरस्यद्य साधुता ननु पात्यते । / 2 / / ततः स पापः * प्र.48 * स्वस्यापशकुनमिव कुंडलमादाय सहस्राम्रवनमध्यस्थचेत्यांतः समेत्य तथास्थं नागदत्तं दृष्ट्वा तत्कण्ठे गुणप्रोतं * u.54 वसुदत्तकपट * कर्णाभरणं निक्षिप्य पत्तीन्मुक्त्वा स्वयमुपनृपं गत्वा चेति व्यजिज्ञपत्-देव यच्चंदनादग्नेः । पीयूषकरमंडलात् । / अ * गरलस्य भवेद् वृष्टि-स्तत्र किं प्रविधीयते? / / 1 / / तथैव यः पुरस्तंभः । श्रेष्ठ्यस्ति धनदत्तकः । / तस्यांगजेन । * त्ज्ज्ते । नागदत्तेन कुंडलम् । / 2 / / स बाह्याभ्यंतरं युष्म-दाज्ञया पश्यता पुरम् । / सहस्राम्रवने दृष्टः । स्थगयन् * * कर्णकुंडलम् ॥3 / / ततस्तत्रस्थचैत्यांत-र्धारितः सोऽस्ति पत्तिभिः । / अतः परं य आदेशो । भवतां स * विधीयते । / 4 / / राजापि तत् श्रुत्वा क्रोधादित्यूचे-पुरारक्ष रयाद् गत्वा । धनदत्तस्य वेश्मनि । / मुच्यतां पत्तयो । * गुप्तौ। क्षिप्यतां च स दुष्टधीः । / 1 / / तथा स कुण्डलाहारी चैत्य एव धृतोऽस्तु सांप्रतम् । / प्रातः punrjnaadhykssN| * * नानामारेण मार्यताम् । / 2 / / स्वामिन्नोमित्युदीर्य स पापो धनदत्तगृहे पत्तीन्मुक्त्वा सकुटुंबमपि तं गुप्तिगृहेऽक्स्सिप्त्। * अथैतत्स्वरूपमजानाना नागवसुः सखीयुता प्रातः सहस्राम्रवनभूषणायमाने चैत्ये गता सती यावज्जिनानर्चयितुं + * प्रावर्तत, तावद् भूपादियुग्वसुदत्तस्तत्राभ्येत्य प्रोच्चैरूचे- अरेऽतिरेकं भूभर्तु-रेष कुंडलतस्करः । / गृह्यतां गृह्यतां * * वेगा-द्वध्यतां बध्यतां पुनः । / 1 / / नागदत्तोऽपि तस्मि-न्नपकारिण्यपि कारुण्यपूर्णाशय इति व्यमृशत्-अस्मिन् * प्रश्नो . व्यतिकरे राज्ञः । पुरतो विनिवेदिते॥ अहहास्य वराकस्य । मृत्युरेव न संशयः । / 1 / / सहतां तत्क्षणं कायः । * - प्राक्कृतं दुष्कृतं मम । / अस्मिंश्च क्षपिते पुंसां । सौख्यं न पुनरन्यथा । / 2 / / ततो वसुदत्तगिरा भृत्यैर्यष्टिमुष्ट्यादिना - 298 For Personal & Private Use Only
Page #308
--------------------------------------------------------------------------
________________ * शासनसुरी * बाढमाहत्य बद्धो नागदत्तः । नागवसुरपि तथावस्थं नागदत्तं वीक्ष्य हा हताऽहं, हा हताऽहं हतविधिनेति * प्र.48 * प्रलपन्ती छिन्नमूललतेव भुव्यपतत् । हा किमेतत् किमेतदिति मुखरमुखाभिस्तत्सखीभिश्चंदनद्रवसेकव्यजनवातादिना * u.54 * सज्जीकृता सती सा सुदती रुदतीति व्यलपत्-जिनेश! हा ममायं कः । कुकर्मोदय आययो? / / येनासो शासन प्रभावः * मत्पतिः शिष्ट-पटिष्ठः कष्टभागभूत् । / 1 / / किंच-शासनामरि चेदस्ति । जैनधर्मे मतिर्मम ॥ तदा यछ मम , * स्वामि-प्राणरक्षणभेक्षकम् (क्वापि चेछासनामर्यो भवत्यः स्थतमा तदा । / एत्य यच्छत मे भर्तृप्राणरक्षण-* भिक्षिकाम् । / पाठा.) / / 1 / / अन्यच्च-रे दैव! कठिनस्वांतो-'सीदृग् यद्वंधवेशसम् । / क्द्लीद्ल्सोमाले। * शरीरेऽस्य समाचरः । / 1 / / अथ चेदतिरुष्टोऽसि । तदा मामेव पापिनीं । / मारयैनं तु निःपापं । रक्ष रक्ष पतिं * मम । / 2 / / इत्यादिकामकारणानुरागवत्यास्तस्याः प्रलापवाणीं श्रुत्वा नागदत्त इत्यध्यासीत्-छुटनं यदि क्स्स्त्तान्मे। * * भविता शासनसुरीप्रभावेण । / त द्वोढाम्येनां । निरवध्यनुरागपरिकलिताम् । / 1 / / नो चेदाहाराद्यं । व्युत्सृष्टं सिद्धसाक्षिकं नियमात् । / नाऽहं कस्यापि न मे । कोऽपि च मुक्त्वा जिनं देवम् । / 2 / / इतस्ते वसुदत्तभृत्या * मृत्युकिंकरा इव कंठे धृत्वा नागदत्तं खड्गादिभिर्जन्तो मुखै रुधिरधारा वारिधारा इव वमंतः स्म्ण्त्तोऽप्त्न्। , * नागदत्तस्य तु तानि बंधनानि जीर्णरज्जुवदत्रुटन्, नालगंश्च कृपाणादिप्रहाराः, नागवसोरपि चोल्लसद्धर्षप्रकर्षात्कं-* प्रश्नो. चुककशाविशरारुतामगुः । किमेतत्किमेतदिति विस्मयवति नागदत्ते पुष्पवृष्टिपूर्वं शासनदेव्यः प्रत्यक्षीभूय जय सटीका - जीव नंदेत्याशिषो ददत्यो नागदत्तमूचुः-वत्स ! स्वच्छगुणग्राम-रामणीयकमंदिर । / वयमपरतिचक्राद्या । ma 299 ducation International For Personal & Private Use Only
Page #309
--------------------------------------------------------------------------
________________ ******** * अर्हच्छासनदेवताः । / 1 / / भवतोऽस्याः कुमार्याश्च । पुण्यप्राग्भारंजिताः । / कारुण्यपूर्णचेतस्का । इदं सर्वमकार्महि * प्र.48 * ॥ 2 / / नागदत्तोऽपि सविनयं प्राह-भगवत्यः सुष्ठु कृतं । किंत्वेतान् लंभितोरुशिक्षाकान् । / सज्जीकुरुतरां + u.54 य-ज्जिनमतमेतत्कृपासारम् । / 1 / / तदनु तदुपरोधेन सर्वा अपि शासनदेव्यस्तान् सज्जीकृत्य नृपकृत बहुमानः ___ अहो अस्य महाशयस्य नागदत्तस्य परधनग्रहणनिस्पृहतेतिमुखरमुखास्तडिदेखा इवालक्ष्यतामगुः । नृपोऽपि । ज्ञाततद्व्यतिकरः पौरादिपरिकरस्तत्रागत्य नागदत्तमालिंग्य च सादरमिदमवदत्-श्रेष्ठिपुत्र त्वमेवात्र । धात्र्यां । * धन्यो न चापरः । / अत एतन्ममाऽन्यायं । क्षन्तव्यं नैव चिंत्यताम् । / 1 / / इत्यादिना संतोष्य तत्कालमेव * * भूपालस्तं नागदत्तं दंतिवरमारोप्य पूर्यां प्रावेश्य धनदत्तश्रेष्ठिना सह स्वप्रासादमानीय संस्नाप्य भोजयित्वा * * चीनांशुकानि परिधाप्य भूषणैर्विभूष्य निजासनाः निवेश्य च शपथपूर्वं कुंडलकथामपृच्छत् । नागदत्तोऽपि * वसुदत्तजीवितव्याऽभयं मार्गयित्वा राज्ञे यथावृत्तमकथयत्, अहो ! महात्मनां कोऽपि परोपकारव्यापारः ! * * उक्तं च-उपकृत्युपकुर्वति । प्रायः सर्वेऽपि भूतले । / अपकृत्युपकुर्वंति । पुरुषाः पंचषाः परं । / 1 / / तदाकर्ण्य * * प्रमुदितः प्रजापालो भूयोऽपि तं गजमारोप्य पोरैः स्तूयमानं वृद्धांगनाकरनिक्षिप्तलाजेः पूज्यमानं स्वगृहाय * व्यसृजत् । ततः क्षितिपतिः कुपितो मुखं श्यामयित्वा रासभमारोप्य नागदत्तापकार्येष पातकीति सर्वत्र पुरि * प्रश्नो. के विस्वरडिंडिमवादनपूर्वं भ्रामयित्वा तं दुराशयं वसुदत्तं देशत्यागमकारयत् । अस्मिन् क्षणे प्रियमित्रोऽपि सहर्षः * सटीका * पुनर्वेश्मन्यागत्य नागवसुकन्यार्थं धनदत्तमभ्यर्थयामास । नागदत्तोऽपि तातगिरा तदमन्यत । ततः प्रियमित्रेण + 300
Page #310
--------------------------------------------------------------------------
________________ ********** नागदत्तेन सह नागवसोः सुताया महोत्सवपूर्वं पाणिग्रहः कारितः । नागदत्तोऽपि तया सत्रा भोगाननुभवन् विशालं कालमत्यवाहयत् । एकदा कांतेन समं गवाक्षोपविष्टया नागवस्वा सहसाऽऽकंदितं श्रुत्वा प्रियमूचे - जीवेश ! किमिदं कर्ण - कटुकं श्रूयते भण ॥ नागदत्तोऽप्यूचे - प्रिये भगवता प्रोक्त-मीदृक्संसारनाटकम् ॥1॥ तथाहि - क्वचि - च्छोको यत्र क्वचिदपि दुरन्तः परिभवः । क्वचिद्विद्वगोष्ठी क्वचन विरहः क्वाऽपि कलहः । / क्वचिन्नृत्यं क्वापि प्रसृमरतराक्रंदनिनदः । / क्वचिद्भीः कस्तत्रोर्वसुखजुषि रज्येत मतिमान् ॥1॥ एतत् श्रुत्वा नागवसुः पुनरवदत्-संसारनाटकं ही धिक् । तदेतत्त्यज्यतां प्रिय ! ॥ नागदत्तोऽप्यगदत् प्रिये ! मदीयमप्येवं । मनस्तद् गृह्यते व्रतम् ॥1॥ ततस्तौ दंपती पितरावापृच्छ्य सप्तक्षेत्र्यादिषु वित्तबीजमुप्त्वा सुस्थिताचार्यपादान्ते प्रव्रज्य क्रमेण सौधर्मदेवलोके सुरावभूताम् । इत्थं सम्यग्नागदत्तस्य वृत्तं । कर्णाभ्यर्णं प्राप्य भव्या भवद्भिः ॥ कार्या ह्यन्यद्रव्यजातावहेला । येन स्याद्वो वांछिता कार्यसिद्धिः ॥ 1 ॥ 1 / / इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्ती परधनावधीरणायां नागदत्तकथा । / खलपरयोषित्परधनावधीरणावैषयिकीर्धर्मबुद्धिश्रेष्ठिहरिषेणसार्थवाहनागदत्त श्रेष्ठिसुतकथाः श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकोनपंचाशत्प्रमितं प्रश्नमाह प्र. 49-काहर्निशमनुचिंत्या ? व्याख्या - हे भगवन् का अहर्निशं निशदिनं अनुचिंतनीया परिभावनीया ? प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि पंचपंच्चाशत्तममुत्तरमाह - संसाराऽसारता, हे वत्स ! संसारश्चातुर्गतिको Use Only Mi Mi Mi Mi Mi Mi Mi Mi ****** pra. 49 u. 55 संसाराष् सारता विमृश्या प्रश्नो. सटीका 301
Page #311
--------------------------------------------------------------------------
________________ u.55 * भवस्तस्य असारता प्रतिक्षणं विनश्वरता, अत एव बहुविधदुःखता, तत्र देवभवेऽपि देवानां सुखाभावः, उक्तं * प्र.49 च-ईसाविसायमयकोह-मायालोभेहिं एवमाईहिं । / देवावि समभिभूया । तेसिं कत्तो सुहं नाम ? / / 1 / / रा मनुष्यभवेऽपि मनुष्याणां सुखानुपपत्तिः, यतः-दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवे गर्भवासे नराणां । बालत्वे ) दु:खमय * चापि दुःखं मललुलिततनुः स्त्रीपयःपानमिश्रम् । / तारुण्ये चापि दुःखं भवति विरहजं वृद्ध्भावोऽप्य्सार्ः। * चतुर्गतिः * संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित्? / / 1 / / तिर्यग्भवेऽपि तिरश्चां परायत्ततया वधबंधादिसहनात् सुखलवस्याप्यभावः, यदुक्तं-तिरिया कुसंकुसारा-निवायवहबंधमारणसयाइ । / नवि इह पावंता । परत्य जै नियमिया हुंता । / 1 / / नरकभवेऽपि नैरयिकाणां न मनागपि सुखप्राप्तिः, यदाह-नरएसु जाइ - ऐकक्खडाइं । दुक्खाइं परमतिक्खाइं । / को वन्नेही ताई । जीवंतो वासकोडीवि । / 1 / / कक्खडदाहं के सामलि-असिवणवेयरणिपहरणसयाइं । / जा जीयणाउ पावंति । नारया तं अहम्मफलं । / 2 / / एवंविधा * * संसारासारता विमृश्या । अत्रार्थे गुणसुंदरनृपकथा, तथाहि ___ इहैव जंबूद्वीपे द्वीपे भारते वर्षे मणिमंदिरं नाम नगरं, यत्र वातहतचैत्यशिरो-विलसद्ध्वजसमवायः ॥ * व्यजनि नितरां ग्रीष्मौ । भविकतापहरणाय । / 1 / / तत्र गुणसुंदरो नाम राजा, मंदाकिनीजलतरंगगिरीशहास प्रश्नो . डिंडिरपिंडहिमरश्मिमहःसमोऽपि । / यस्याऽतनुर्गुणगणो विनयादिको य-च्चेतांस्यरंञ्जयदहो तदतीव चित्रम् सटीका । / 1 / / एकदा मन्त्रिमहामन्त्रिसामन्तमहासामन्तश्रेष्ठिसार्थवाहपंडितगणपाठकव्यवहारिकप्रभृतिलोकपरिकरितस्य * * 302 Ja calon Interational For Personal & Private Use Only
Page #312
--------------------------------------------------------------------------
________________ प्र.49 u.55 गुणसुंदरनृपकथा Kakkakkkkkkkkk*** * तस्य सर्वावसरसभासीनस्य पुरो दाक्षिणात्यो गंधर्वसमुदायोऽतीवमनोहरं प्रेक्षणीयकमारब्धवान्-यस्मिन् शंखानां * * भोंकाराः / स्फूर्जन्मुरजानां धोंकाराः / / नानाभेरीणां भांकाराः / केषां नासन् श्रुतिसुखकाराः / / 1 / / यत्र च * / मुष्टिग्राह्यसुकट्यः / / कुर्वंत्युच्चैर्नटनं नट्यः / / निजकलया प्रकटितगर्वा / गेयं तन्वंत्युरुगंधर्वाः / / 2 / / अत्रान्तरे कंचुकिनागत्य राज्ञोऽग्रे विज्ञप्तं-देवावरोधवध्वोऽपि / प्रेक्षणीयनिरीक्षणे / / अत्युत्सुका अत्स्तासां। * क आदेशः प्रसाद्यताम् / / 1 / / ततो राज्ञा कंचुकिमुखेनाज्ञप्तोंतःपुरीजनो जनितोत्साहो जवनिकान्तरितो नृत्यमालोकयामास / ततस्तादृग्नृत्यकलादिरञ्जितो राजादिजनो यावदजनि तावद्वेत्रभूदेत्य नत्यनन्तरं नृपवरं व्यजिज्ञपत्-देवाष्टांगनिमित्तज्ञः / कश्चिद्बटुरुपागतः / / द्वारेऽस्ति पुस्तिकाहस्तो / युष्मदर्शनलालसः / / 1 / / k तदसौ मच्यते नो वा / किमत्रार्थे भवद्वचः / / तत्प्रसद्य समादेशो / मम सद्यो निगद्यताम् / / 2 / / नपोऽप्यूचे-वेत्रिन् * विसृज्यतां गत्वा / तस्य कोऽवसरोऽधुना / / यतो दुरापं देवाना-मपीदं प्रेक्षणीयकम् / / 1 / / ___अस्मिन् क्षणे सुबुद्धिनामाऽमात्यो राज्ञे व्यजिज्ञपत्-स्वामिन् प्रसत्तिमासूत्र्य । बटुरेष प्रवेश्यताम् / / यतो* 'ष्टांगनिमित्तज्ञो / न कदापि विलोकितः / / 1 / / इदं तु देवपादानां / पर्युपास्त्येकचेतसाम् / / अस्माकं सुलभं * नित्यं / प्रेक्षणीयकवीक्षणम् / / 2 / / यद्येवं तर्हि मुच्यतामिति राज्ञादिष्टो द्वाःस्थस्तं बटुं प्रावेशयत्, बटुरपि * * मंत्रोच्चारपूर्वं पाणिनाऽक्षतान् भूपाय दत्वा यथोचितस्थानमुपाविशत् / ततः प्रेक्षणीयादिसमाप्त्यां दैवज्ञ! तव * * कुशलमिति राज्ञा पृष्टो वाक्पटुर्बटुरभाषिष्ट-राजन् ज्ञानेन जाने य-न्मुहूर्तात्परतो मम / / न ते न वास्य * प्रश्नो . सटीका 303 For Personal & Private Use Only whamelibrary.org
Page #313
--------------------------------------------------------------------------
________________ ****************** * लोकस्य / पश्यामि किल कौशलम् / / 1 / / तन्निशम्य सेओ विशांविभुरभणत्-रे वावदूक! किमिह / नगरे * प्र.49 * ग्रहचक्रयुक् / / त्रटत्त्रटिति वितृट्य / पतिष्यति मरुत्पथः? / / 1 / / किंवा कोऽप्यमरो मेरु-प्रायं पातयिता के u.55 * गिरिम् / / किं वा कल्पान्तकालाभो / ज्वलनः प्रज्वलिष्यति? / / 2 / / तदस्य बटुखेटस्य । स्ण्ब्ण्धेत्र्भास्सिन्न्ः॥ * अचानक उग्रवर्षा * लोलाया लोलतां हंहो / लोकाः पश्यत पश्यत / / 3 / / वृथा राज्ञो रोषोऽस्मिन्नित्यमात्यः स्माह-प्रभो! प्रसीद में तांडव * मा कोपं / कुर्वसावेव पृच्छ्यताम् / / अक्षेमहेतुमेतैः किं / विकल्पैर्बहुजल्पितेः? / / 1 / / ततो राज्ञाऽकुशलकारणं * * पृष्टो बटुरप्याचष्ट- राजन्नैमित्तिकस्यायं / स्वभावो भावी यद्भवेत् / / शुभमाहोश्विदशुभं / तदसौ वक्त्यभीरतः * // 1 / / मयाऽपि कथ्यते यत्त्व-मवादीर्वचनत्रयम् / / तन्नो भविष्यतितरां / पुनरेतद्भविष्यति / / 2 / / युग्मं / / यदत्र / * धात्र्यां मुशल-प्रमाणाभिः पयोधरः / / तथा कथंचिद्धाराभि-वर्षणं प्रविधास्यति / / 3 / / यथाचलस्थलद्रंग-* विहारारामवेश्मनाम् / / विशेषो ज्ञास्यते नैव / भविता केवलं जलम् / / 4 / / इति बटोर्वदत एवोल्ललासौत्तराहो * गंधवाहः, जातं कच्चोलकमानमभ्रखंडं, ततो बटुरुचे-हंहो जना उत्तरस्या-मभ्रं पश्यत पश्यत / / पुरा / व्याप्नोत्यदो व्योम्नः / सकलं मंडलं क्रमात् / / 1 / / तत् श्रुत्वाऽऽस्थानस्थो लोको मनाग्भीतो गगन* मुत्पतिष्णुरिवोवमुखोऽजनि / समीरो यथा यथा प्रासरत्तथा तथाभ्रखंडमपि नभोमंडलपरिष्कणमहमहमिकया * प्रश्नो . * कुर्वदिव सर्वत्र वितस्तार, गर्जारवोऽपि दिक्करटिध्वनिवद्ब्रह्मांडभाण्डं स्फोटयन्निव व्यापमाप, त्रटत्त्रटित्याराव-* सटीका मुखरितभुवनोदरा विद्युज्झात्कारा अपि जंभारिकुम्भिकुम्भशातकौंभाभरणकिरणा इव प्रसरममंडयन्, अनंगधनुरिव * 304 ** or Personal & Private Use Only sww.jahelibrary.org
Page #314
--------------------------------------------------------------------------
________________ * वियोगिजनमनांसि व्यथयच्छककार्मुकमपि प्रकट्यभूत् । इत्यादि भूपादिजनो वीक्षमाणो यावज्जातविस्मयभयः * प्र.49 * क्षणमेकमस्थात् तावज्जलधरो धाराधोरणीभिः सुभट इव बाणावलिं वर्षितुमारेभे । ततस्तथाकथंचित् प्रससार * u.55 वारीपूरग्रस्त * वारिपूरो यथा प्रलयकालक्षुब्धाब्धिरिव पुरलोकं प्लावयितुं प्रावर्तत । तदनु जाते नगरक्षोभे क्षमापोऽपि क्षुभित - नगरस्थितिः * इत्यचिन्तयत्-हा किमेतदकांडेऽपि । कल्पान्तसमयोऽभवत् । / यदेवं दृश्यते वारि-पूरः सर्वत्र विस्तरन् । / 1 / / मैं * इति ध्यायत एव भूधवस्य सभायां प्राप्तमंभःप्रवाहः, ततः काकनाशं नेशुर्लोकाः, नृपोऽपि संभ्रांतः सुबुद्धिबटुसहित * * उत्थाय स्वप्रासादसप्तमक्षणमारूढः । तत्र धात्रीशः सर्वमपि नरनारीवर्गमतिविलपन्तमशृणोत्-हा वत्स! वत्स! गच्छ । प्राणान् लात्वा * * सुरालये तुंगे । / मा कुरु विलम्बमम्भ । आयाति प्रलयाब्धिनीरमिव । / 1 / / अन्या ब्रूते-बालक! कालो ह्येवं-* * विधो निधेहितराम् । / देवं जिनं स्वचित्ते । गुरून् सुसाधूंस्तथैव त्वम् । / 2 / / अपरा प्रोचे-प्रियसुत! पंचनम-* * स्कारमादरपरः सन् । / संस्मर य एक एव हि । / सारं सर्वागमस्यापि । / 3 / / इतरा पुनरित्यूचे- पुत्रक! साकार- * - मनशनं कृत्वा । / प्रत्याख्याहि चतुर्धा-'ऽहारं द्वारं हि पापपुरः । / 4 / / इत्यादि करुणं विलपन्तं तमालोक्य - * लोकेशोऽतिदुःखितो यावदभूत्तावदंभः प्रासादसप्तमभूम्यामागात्, तद् दृष्ट्वा नृपो धीसखाभिमुख-माख्यत् । प्रश्नो. * -म्ण्त्रिन्न्क्स्माद्स्माक्ण्। मरणं समुपस्थितम् ॥ विवेकिनां भृशं शोच्यं । यन्नेव सुकृतं कृतम् । / 1 / / आयुः * सटीका * परिक्षीणमिव । दृश्यते हृदयं पुनः । / कंपते सौधशृंगाग्र-जाग्रध्वजवदुच्चकैः । / 2 / / पंचोपचारविषय- * 305 SPrivate Use Only
Page #315
--------------------------------------------------------------------------
________________ * सेवालालितचेतसाम् / / अत्यर्थं व्यर्थता नीत / एतावान् समयो मया / / 3 / / सावद्यराज्यव्यापार- सावधानधिया * प्र.49 * मया / / सर्वसावद्यविरतौ / न मनोऽपि विनिर्ममे / / 4 / / काचखंडेन माणिक्यं / स्नुह्या त्रिदशपादपः / / हा * u.55 * वराटिकया कोटिः / पित्तलेनेह कांचनम् / / 5 / / तथा विषेण piiyuussN। समहारि मया हि यत् / / नृभवं प्राप्य * नृपस्य विवेकयुक्त र दुःप्रापं / जैनो धर्मो न सेवितः / / 6 / / युग्मम् / / तत्किं विधीयते क्स्य्। पुरः पूत्क्रियतेऽधुना / / वचनम् * यस्मादापतितोऽकस्मा-द्विकटः संकटस्त्वयम् / / 7 / / इति विमृशतो विशामीशस्य तद्वारि त्वरितमेवांघ्रिमूलमासदत् / * * ततो नृपो यावत्यंचपरमेष्ठिनमस्कारमहामंत्रमस्मरत्तावदुन्मूलिताऽऽलानस्तंभमिभमिव जनरहितं पोतं संमुखमायान्तं * सप्तभूमिकावासवरंडिकायां प्राप्तं वीक्ष्य सुबुद्धिरम्यधात्-स्वामिन्नारुह्यतां पोते / यद्वः पुण्योदयेरितः / / * निस्तारायापदोऽमुष्याः / सुरोमुं कोऽप्यढोकयत् / / 1 / / इत्याकर्ण्य यावत्सहर्षो भूपो वलभीस्थापितवामपादस्तत्र * * प्रवहणे समारोहणाय दक्षिणं चरणमुदपाटयत्तावन्न वहनं, न जलं, न तडित्, न गर्जितं, नेंद्रधनुः, न च + क्रंदितं, केवलं सकलेऽपि पुरे क्वचित्प्रमुदितप्रक्रीडितलोकं, क्वचित्संगीतरवं, क्वचिदारब्धप्रेक्षणीयं सभासीनो - * भूपः प्राग्वदपश्यत् / ततो नृपोऽत्यंतं विस्मितः स्माह-नैमित्तिककुलोत्तंसा-'दृष्टपूर्व किमेतकत् / / प्रदर्शितं * तदाऽऽख्याहि / यत्तदाकर्णनोन्मनाः / / 1 / / सोऽप्यूचे-भूपेंद्र! जालिको नाहं / निमित्तज्ञो यतो मया ॥ * युष्मन्मनोविनोदार्थ-मिदं हि प्रकटीकृतम् / / 1 / / ततस्तं शक्रजालिकं धनादिना सत्कृत्योवाच भूपः-हंहो * सटीका - सुबुद्धिप्रमुखा / महामात्यास्तथा जनाः / भवद्भिरीक्षांचक्रेऽदः / शक्रजालविजूंभितम् / / 1 / / तेऽप्यूचिवांसः- 306 prazno. Aucation intemations For Personal & Private Use Only
Page #316
--------------------------------------------------------------------------
________________ ***************** राजकुंजर! युष्माकं । पादपद्मप्रसादतः । / विलोकितं यदग्रेऽपि । न केनापि हि दर्शितम् ॥1॥ पुनर्नृपोऽजल्पत्-भो भो यद्वदिदं व्यक्त-मिंद्रजालमसारकम् । / तद्वदेषोऽपि संसारो । निःसारः परमार्थतः ॥1॥ यत्राऽखिलानां जीवानां । रूपमायुर्बलं धनम् ॥ कलत्रमित्रपुत्रादि । समग्रमपि नश्वरम् ॥2॥ किंच स्नानादिभिरयं । कायः संतोषितोऽपि हि । / कृतघ्न इव न स्वीयः । कदाचिदपि जायते ॥3॥ तथार्था बांधवाद्याश्च । न जीवस्याऽनुगामिनः । किन्तु पुण्यं च पापं च । जीवेन सह गामिनी ॥4॥ उक्तं च गृहादर्था निवर्तते । श्मशानादपि बांधवाः । / सुकृतं दुष्कृतं चैव्। पंथानमनुगच्छति ॥1॥ अन्यच्च प्रतिसमयं । हतकस्य प्रजासृजः । / समर्थेष्वपि संहार-व्यापारः परिवर्तते । / 2 / / यतः - दिव्यज्ञानयुता जगत्त्रयनता येऽनंतवीर्या जिना । देवेंद्राः सुरवृंदवंद्यचरणाः सद्विक्रमाश्चक्रिणः । / वैकुंठा बलशालिनो हलधरा ये रावणाद्याः परे । ते कीनाशमुखं विशंत्यशरणा यद्वाऽविलङ्घ्यो विधि H ॥ 1॥ तदेवं दुःखदां जानन् । संसारासारतामहम् । / कथं पुनर्भवाम्युग्रभवांभोनिधिमध्यगः ॥6॥ अतो मे सांप्रतं युक्तं । राज्यं दातुं तनूभवे । / तथा च दीक्षामादातुं । दुःखकक्षाशुशुक्षणिम् ॥7॥ इत्युदीर्य सूर्यप्रभादेवीकुक्षिभवं भुवनपालनामकुमारं राज्येऽभिषिच्य स्वयं नृपो बाष्पाऽऽविलविलोचनैरंत पुरीप्रभृतिपरिजनैरनुगम्यमानमार्गे तत्कालायात श्रीशीलसूरिपार्श्वे प्रव्रज्य कृतकर्मक्षयोऽक्षयं पदमासदत् । इत्थं यथा श्रीगुणसुंदरेण । भूपेन संसारपदाग्रसंस्था । / असारताऽचिन्ति तथैव भव्य - रप्येषका ध्येयतमा सदा स्यात् ॥1॥ ucation International For Personal & Private Use Only pra. 49 u. 55 राज्ञः वैराग्य: दीक्षा च प्रश्नो सटीका 307
Page #317
--------------------------------------------------------------------------
________________ प्र.49 ************ ***** // इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तावहर्निशसंसारासारताचिंतायां गुणसुंदरनृपकथा । / पुनस्तस्मिन्नेवैकोनपंचाशत्तमप्रश्ने शिष्येण कृते गुरुस्तदनुयायि षट्पंचाशन्मितमुत्तरमाह-न च प्रमदा, u.56 व्याख्या-हे वत्स ! न केवलमहर्निशं संसाराऽसारता चिंत्या, किन्तु न च प्रमदा, न च स्त्री, यतः केऽपि कनकरथ नृपकथा विषमशरप्रहारजर्जरांगा वरेण्यलावण्यां वनितां वीक्ष्यैवं ध्यायन्ति-वक्त्रं पूर्णशशी सुधाधरलता दन्ता मणिश्रे-* *णयः । कान्तिः श्रीर्गमनं गजः परिमलस्ते पारिजातद्रुमाः । / वाणी कामदुधा कटाक्षलहरी सा काल्कूत्त्च्छ्त्ता। * तत्किं चंद्रमुखि त्वदर्थममरेरामंथि दुग्धोदधिः । / 1 / / तदप्राप्त्या चैवं चिंतयति-प्रासादे सा पथि पथि च सा + पृष्ठतः सा पुरः सा । पर्यंके सा दिशि दिशि च सा तद्वियोगाकुलस्य । / हंहो चेतःप्रमितिरपरा नास्ति मे कापि , * सा सा । सा सा सा सा जगति सकले कोऽयमद्वैतवादः । / 1 / / एवं ध्यायतो दशविधकामावस्थानद्यन्तर्भ- * * ग्नस्याऽत्रापि परत्राऽपि महदुःखं, अतो न प्रमदा चिंत्या, अत्रार्थे कनकरथनृपकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे कनकपुरं नाम नगरं, सुदर्शनोल्लासितभानुभावः । संप्राप्तनानाकमला-* विलासः । / सदेव सत्त्यागदयासमेतो । मुरारिवद्यत्र जनो विभाति । / 1 / / तत्र कनकरथो नाम राजा, यस्य ऋ * प्रयाणावसरं निशम्य । प्रत्यर्थिपृथ्वीपतयोऽतिभीताः । / स्वादं न भोज्यस्य दिवा लभन्ते । निद्रासुखं नानुभ- * प्रश्नो. * वन्ति रात्रौ । / 1 / / तस्य कनकसुंदरी नाम राज्ञी, यस्याश्च सोंदर्यमतीववर्यं । यस्याश्च शीलं shshikaantliilm|| * सटीका * विलोक्य लोके न तयोर्द्वयोस्ते । द्वे एव हि स्मोपमितीक्रियेते । / 1 / / तयोः प्राग्भवोपार्जितोर्जस्विपुण्यप्राग्भार- 308 vale use
Page #318
--------------------------------------------------------------------------
________________ * वशादभंगुरभोगभूरुहमेवमनुभवतोरभूत्फलोपमः कनककेतुर्नाम सूनुः । कदाचिदरुणकरकिरणप्रकरातिभीष्मे * प्र.49 * ग्रीष्मे मध्याह्ने गवाक्षमंडपमध्यमध्यासीनस्य राज्ञः शिरसि चिकुरविवरणं कुर्वाणा राज्ञी क्षीरोदडिंडिरपांडुरं केशं u.56 * पश्यन्ती केलिच्छलादित्यालपत्-प्रेमपंकजिनीखंड-मंडनैकसितच्छद! / / स्वामिन् ममैकं वचनं । शृणु दूतः - राज्ञीसूचित दूतागमः * समागतः । / 1 / / तदाकर्णनोद्भूतप्रभूतसंभ्रमो भूमिपो दिक्षु चक्षुः क्षिपन् दूताऽदर्शनादित्यचिन्तयत्-अहं पश्यामि * नो दूतं । देवी त्वेवं वदत्यतः । / कथं संभाव्यते दूत-प्रवेशः स्थान ईदृशे । / 1 / / राज्यपि चिंताचांतचेतसं के * जीवेशं विज्ञाय विज्ञपयांचकार-नाथ! प्रत्यर्थिपृथ्वींद्र-समाराध्यपदोऽपि ते ॥ क एष व्याकुलीभावो। दूताकर्णनसाध्वसात् । / 1 / / भूपोऽप्यभणत्-देवि! न व्याकुलत्वं मे । भयात्किंतु महानयं । / भ्रमहेतुर्न pshyaami। * यद् दूतं त्वं तु पश्यसि । / 1 / / किंच-नियुक्ताः सन्ति सर्वत्र । चरा द्वादशयोजनीम् । / अनिशं भुवमाक्रम्य । * कथयंत्यस्मदग्रतः । / 2 / / अपि च-नास्मत्सुसंचरवर-दृग्भ्यां तव दृगुज्ज्वला । / अत एव वितर्को मां । व्याकुली कुरुतेतराम् । / 3 / / ततः स्मितवशोद्भवदीषत्कंपकंप्रस्तनी राज्ञी हस्तेन हस्तमाहत्य स्फुटाक्षरमाख्यत्-स्वामिन्न* मानुषाकारं । दूतं युष्मत्पुरो ब्रूवे ॥ नेदृक्चिता यतः स्त्रीणां । मादृश्यास्तु किमुच्यते । / 1 / / नृपोऽप्याहस्म* बर्हिबर्हसधर्माण-केंशि! किं नः पुरस्त्वया । / दूत आगादिति वचो । गदितं विप्रतारकम् । / 1 / / राज्यप्युवाच- * प्रश्नो. *जीवेश! विशदः केश-स्तव शीर्षे निरीक्षितः । / स तु ख्यातोऽधिकं धर्म-दूतत्वेन मयोदितः । / 1 / / राजापि * सटीका * जगौ-कृशांगि किं त्वया सत्य-मेतदुक्तं मदग्रतः । / देव्यप्यवदत्-प्राणेश! भवता दृष्टा । किं क्वाप्यलीकवादिनी * 309 ***************** For Personal & Private Use Only
Page #319
--------------------------------------------------------------------------
________________ K*** * / / 1 / / भूपोऽप्यभाषत-रंभोरु नर्मणा किं न / प्राणिना प्रणिगद्यते / / देव्यप्यवादीत्-नाथ त्वामीदृशं दृस्स्त्त्वा। * प्र.50 * कीदृशं नर्म संप्रति / / 1 / / भूपोऽप्यभणत्-यद्येवं दर्श्यतां देवि । धर्मदूतः स कीदृशः / / यतोऽस्यादृष्टपूर्वस्य / * दर्शने मम कौतुकम् / / 1 / / ततो राज्ञी शीर्षाच्छनैस्त्रोटयित्वा प्रजापालाय पलितं सहासं पाणिनादर्शयत्, पलितरूप * राजाऽपि तद्राजकरसोदरं चिकुरं करेणाऽऽदाय वीक्ष्येवमध्यासीत्-अहह प्रमादवशतो / विषयाऽशुचिकर्दमातिम धर्मदूतः * ग्नेन / / गर्ताकरिणेव मया / निर्गमितोऽयं मुधा समयः / / 1 / / प्रायोऽस्मादृशोऽस्मिन् / वंशे नासन् पुरा * धराधीशाः / / यस्मादस्माभिर्नो / अपालि निजकुलभवः पंथा / / 2 / / प्रागवलोकितपलिता / अस्माकं पूर्वजास्तु सर्वेऽपि / / संत्यज्य राज्यलक्ष्मी / सुदुश्चरं चरणमाचीर्णाः / / 3 / / किं तस्य जीवितेन च / किंवा * राज्यश्रिया च यः स्वीयाम् / / पूर्वजपुरुषेश्चीर्णां / स्थितिं न पालयितुमीशः स्यात् / / 4 / / अथवाऽद्यापि हि न * किमपि / गतमस्ति तत्करोमि चात्महितम् / / यस्मान्यगादि विदुरैः / स्वार्थभ्रंशोऽतिमूर्खत्वम् / / 5 / / * इति चिन्तापरं नरवरं विभाव्य देव्यभाणीत्-नाथ! जानामि जिहेषि / वृद्धभावेन संप्रति / / राजाऽपि * * जगाद-देवि नो महतां कापि / वार्ये ही प्रत्युतोत्सवः / / 1 / / किंत्वेषा महती लज्जा / समये न ydiidRshi॥ * * कुर्वंत्यायतिभीमानां / भोगानां परिवर्जनम् / / 2 / / भूयोऽप्यविज्ञातकांतस्वांता राज्ञी व्यजिज्ञपत्-नाथ! किं * प्रश्नो. * वचसा ब्रूषे / मन्ये जिह्वेषि निश्चितम् / / अतः पुरांतः सर्वत्रा-'हमुद्घोषयितास्म्यदः / / 1 / / यः कश्चित्पुरुषो * सटीका * भूप्ण्। वृद्धमत्र भणिष्यति / / स कीनाशनिशातान्तः / प्राघूर्णः कारयिष्यते / / 2 / / नृपोऽप्येवं श्रुत्वा स्मितपूर्वमुवाच-* 310
Page #320
--------------------------------------------------------------------------
________________ **क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्क् * देवि युक्तमिदं कर्तु-मज्ञानानां न धीमताम् / / अतः किं बहुनोक्तेन / परमार्थतस्तु कथ्यते / / 1 / / यदद्यैव * भवत्कुक्षि-शुक्तिमुक्ताफलोपमे / / सुते राज्यभरं न्यस्या-'ऽदास्ये चरणमार्हतम् / / 2 / / तदेतद्वज्रपातप्रायं श्रुत्वा * राज्ञः * राज्ञी सखेदं सगद्गदमुवाच-प्राणेश! रक्तां भक्तां च / मां मुक्त्वा चेज्जिघृक्षसि / / व्रतं तदा मरिष्यामि / वैराग्यम् निश्चितं त्वद्विनाकृता / / 1 / / भूपोऽप्यभ्यधात्-देवि! चेदनुरागोऽस्ति / भवत्या मयि निश्चितम् / / तदा मया / विधेयं य-त्तद्विधेयं त्वयापि हि / / 1 / / अन्यच्च-यद्विधत्तेऽग्रतः कान्त-स्तदेव यदि गेहिनी / / विदधाति तदा * * प्रेम-प्राधान्यं कैर्न वर्ण्यते / / 1 / / यच्चोक्तं त्वां विनां नूनं / मर्म्यहं तन्न चित्रकृत् / / परां कोटिं गते प्रेम्णि / * दुष्करं न हि किंचन / / 2 / / किंतु त्वद्वचनैरेभि-रिदानी हृदयं मम / / न भिद्यते टंकिकाग्रे-रिव वज्रं मनागपि / / / 3 / / अतोऽत्रैव परत्रैव / यत्कर्म शुभकृद्भवेत् / / तदेव हि विधातव्यं / युक्तायुक्तविचारिभिः ॥4॥ * इत्युदीर्य तादृशीं चासदृशरूपलावण्यां पट्टदेवीं मनसाप्यचिंतयंस्तदैव नरदेवः सुधर्मासधर्माणमास्थानमास्थाय नै राजन्यलोकमाहस्म-भो लोका हृदयेऽस्माकं / वर्ततेऽयं मनोरथः / / यत्स्थापयामि स्वे राज्ये / सुतं कनकशेखरम् * // 1 / / तदस्मदग्रतो वेगा-द्भवद्भिः प्रणिगद्यताम् / / अस्य राज्यस्य योग्योऽयं / कुमारो विद्यते न वा? ॥2॥ * तेऽप्येवं श्रुत्वा प्रांजलयो व्यजिज्ञपन्-देवाब्धाविव गंभीरे / धीरे मेरुगिराविव / / इंदाविव कलासारे / कुमारे * प्रश्नो. * कस्य नो मनः / / 1 / / किंचासो स्वगुणैरेव / गौरवार्होऽखिलांगिनाम् / / निःकलंकतया यस्मा-नवेंदुः कैर्न * सटीका में वंद्यते / / 2 / / तन्निशम्य नृपस्तदेवोत्सवपूर्वं कनकशेखरकुमारं राज्ये न्यस्य पुनस्तान् प्रधानपुरुषान् पुत्रं ca 311 Jan Education Interational For Personal & Private Use Only
Page #321
--------------------------------------------------------------------------
________________ प्र.50 u.56 राज्ञः दीक्षा * प्रत्यूचे-हंहो भवद्भिर्दृष्टव्यो / मद्वदेष त्वयापि च / / वत्सैताः स्वप्रजाः पाल्या / वयं तु व्रतलिप्सवः / / 1 / / * * ततो ज्ञातपरमार्था राजन्यादय एवं विज्ञपयामासुः-नाथेदृग्राज्यमीदृक्च / शुद्धांतं न तवोचितम् / / त्यक्तुं न * * चाज्ञा तेऽखंडि / भवतो भीर्न वान्यतः / / 1 / / तत्प्रसीद महीपाल! / पालयेताः प्रजाः स्वयम् / / वृद्धत्वे सति * य्द्युक्त्ण्। तद्विधातव्यमेव हि / / 2 / / नृपोऽप्यूचे-हंहो जना भवद्भिर्य-द्भणितं तत्तथैव हि / / किंतूच्चैर्दुःखदे में * राज्यां-तःपुरे परमार्थतः / / 1 / / नास्माकमाज्ञा केनापि / लोपितास्माभिरेव तु / / व्यलोपि प्राच्यभूपाऽऽज्ञा / * * यदेवं स्थीयते गृहे / / 2 / / यतस्तैस्तत्यजे राज्य-मदृष्टपलितैः किल / / व्यधायि विषयासक्तै-रस्माभिस्तु न * तादृशम् / / 3 / / परतोऽपि न भीतिर्नः / किंत्वेतद्भीतिकारणम् / / यदस्मान् व्यथयंत्येवं / विषयाख्या महाद्विषः / * // 4 / / आवायुं चेद्भवेदाशा / जीवितव्ये तदा वयम् / / विलम्ब कुर्महे ताव-त्कालं युष्मद्वचःस्थिताः / / 5 / / * * तत्प्राणितव्यमन्यच्च / प्रतिक्षणविनश्वरम् / / धनादिकं तदेकं तु / श्रेयस्कृत् सुकृतं कृतम् / / 5 / / इत्यादिना * *तान्निवार्य निवेशितसत्पात्रादिवित्तो हा प्राणनाथ! किमनेन जनेनाऽधुनाऽपराद्धं येनैवमशरणं निरस्य * चरणश्रियमभिलषसीति करुणस्वरमंतःपुरं मनसाप्यचिंतयन्नात्मजकारितनिःक्रमणमहो महीपालः * पुष्पकरंडोद्यानसमवसृतमहीचंद्रसूरिपार्श्वे प्रव्रज्य क्रमेण मुक्तिकांतावक्षःस्थलाऽऽभरणीबभूव / इति कनकरथा के +'ऽख्यक्षोणिपालस्य वृत्तं / त्रिभुवनजनचित्ताश्चर्यकृत्संप्रधार्य / / निजहदि न हि भव्याः कामिनी चिन्त्नीया। * * यदि शिवपुरलक्ष्मीसौख्यलम्भस्पृहा वः / / 1 / / प्रश्नो. सटीका 31200 For Personal & Private Use Only
Page #322
--------------------------------------------------------------------------
________________ Mi Mi Mi Mi Mi Mi Mi Mi ********* / / इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्ती प्रमदाऽचिंतनीये कनकरथनृपकथा । / संसारासारताचिंतनीयस्त्रीजनाऽचिंतनीयवैषयिक्यौ गुणसुंदरनृपकनकरथनृपकथे श्रुत्वा पुनरपि शुश्रूषुः शिष्य : पंचाशत्तमं प्रश्नमाह प्र. 50 - का प्रेयसी विधेया? vyA0-हे भगवन्! का प्रेयसी प्रिया विधेया कार्या ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि सप्तपंचाशत्तममुत्तरमाह- करुणा, व्याख्या - हे वत्स ! विपन्निपतितेषु जीवेषु प्रतीकारपरा बुद्धिः करुणा सकलजन्तुजातरक्षणदक्षिणा, यतः सर्वधर्मकर्मस्वियमेव मुख्या, अनया विना पुण्यकृत्यानि व्यर्थान्येव, उक्तं च-पढौ सुयं जवौ जवं । तवौ तवं चेव चरणमायरौ । / जै जीवेसु न करुणा । सयलंपि निष्फलं जाण ॥ 9 ॥ अत इयमेव प्रेयसी विवेकिना कार्या, अत्रार्थे कुमारपालभूपालकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे अणहिल्लपत्तनं नाम नगरं, नानाप्रकारपुरपत्तनदुग्धसिंधु - पुत्र्या उरः स्थलविभूषणहारयष्टेः । / अद्यापि यस्य बिरुदं प्रवदन्ति लोकाः । पृथ्वीतले नरसमुद्र इति प्रसिद्धम् ॥1॥ तत्र कुमारपालो नाम राजा, त्रिपथगातटिनीकपटाभः स्फुटं । हिममरीचिमरीचिमनोहरः । / अनुदिनं निखिलं जगतीतलं । परिपुनाति यदीययशोभरः ॥9॥ स क्वचिदवसरे वाहवाहनकेल्यां सर्व व्रजन् कामपि लावण्यपुण्यतारुण्यां बालामालोक्य तद्रूपापहृतहृदयः कंचन पार्श्वस्थं प्रसादपात्रं प्रत्यूचे - सखे केयं कनी चक्षुः- कुमुदाऽऽनंदचंदरिका । / क्व चैषा वसतीत्येवं । मदग्रे विनिवेद्यताम् ॥ 1॥ सोऽप्याहस्म - स्वामिन्नागमपाथोधि - पारगामितया ध्रुवम् ॥ ****** प्र. 50 u.57 करुणाप्रेयसी कुमारपाल कथा प्रश्नो. सटीका 313 ty.org
Page #323
--------------------------------------------------------------------------
________________ * अवाप्तदुःषमाकाल-सर्वज्ञोपमसंपदः / / 1 / / श्रीमतो हेमचंद्रस्य / महर्षीणां शिरोमणेः / / आश्रमे कृतवासेयं / प्र.50 करुणा नाम कन्यका ॥2 / / युग्मम् / / तदाऽऽकर्ण्य चौलुक्यनृपोऽपि कृतवाहनक्रीडस्त्रैलोक्यसुंदरप्रासादमासाद्य u.57 करुणातान् महर्षीनाहूय सभक्तिमेवमुवाच-भगवन्तः सदा यूय-मजिह्मब्रह्मचारिणः / / तद्युष्मदाश्रमावासा / विद्यते वर्णनम् कस्य कन्यका? / / 1 / / भगवानप्यूचिवान्-राजेंद्र! श्रूयतामत्रा-हद्धर्माख्यो महानृपः / / य एक एव त्रैलोक्य-स्याखिलस्यापि हि प्रभुः / / 1 / / तस्यैका पट्टदेव्यस्ति / प्रशस्ता क्षांतिराख्यया / / तत्कुक्षिसरसीहंसी / * सुरूपा करुणा सुता ॥2 / / लग्ने यस्मिन्नजन्येषा / तल्लग्नग्रहसंभवम् / / बलं दृष्ट्वेवमादिष्टं / तत्पित्रा * सर्ववेदिना / / 3 / / यदिहं दुहितात्यन्तं / भाग्यसौभाग्यशालिनी / / तस्मात्प्रशस्यं जन्मास्याः / सुतजन्मोत्सवादपि र * // 4 / / यदुक्तं- श्रियाम्भोधिं विधिं वाचां / देव्या व्यालोक्य विश्रुतम् / / दुःपुत्रदुःखान्नार्केन्दू / तापमकं च * मञ्चतः / / अथ प्र्व्र्ध्मानासौ। धारयिष्यति निश्चितम ॥ अनरूपवरावाप्त्य-भावाद वद्धकनीतलाम / / 5 / / - ततः केनापि राज्ञा सा-नरूपेणोपरोधतः / / ऊढा नयित्री तं स्वं च / जनकंचोन्नतिं पराम ॥6 / / इति * भूपस्तदर्थं गुरूननुकूल्य तत्सन्निधौ सुबुद्धिनाम्नी दूतीं प्रेषयामास / साऽपि तत्र गत्वा सविनयं तां प्रत्यूचे-धन्याऽसि में * धात्रीपतिपुत्रि यत्त्वा-मुद्वोढुमष्टादशदेशनेता / / सामन्तकोटीरमणिप्रभांबुधौतक्रमो वांछति गुजरेशः / / 1 / / * * साप्यर्हद्धर्ममहाराजनंदिनी तद्वचः श्रवणानन्तरमवज्ञया मुखं मोटयन्ती सोपहासमाहस्म-दूति! किं न श्रुतं यत् र सटीका में स्त्री / निःस्वभर्तृवृता सती / / सुखं भुंक्ते न तत् श्रीम-त्प्राणप्रियविवाहिता / / 1 / / यतो गिरीशः शिरसा / * 314 prazno. Janeducation Intemational For Personal & Private Use Only
Page #324
--------------------------------------------------------------------------
________________ विवाहः * वहति त्रिदशापगाम् । लक्ष्मीपतिः पुनर्नैव । स्पृशत्येनां पदापि हि । / 2 / / तन्मया न्र्क्पात्-हेतुसाम्राज्य्स्ण्प्दा॥ - प्र.50 * प्रवरोऽपि वरो नैव । निवेश्यः स्यात्स्वचेतसि । / 3 / / किन्तु सत्यवचाः स्र्व्-जीव्र्क्स्स्न्न्द्क्स्सिन्न्ः॥ svdaartusstto'nyshriimum| * u.57 * ममेदृगुचितो वरः । / 4 / / साऽपि दूती तस्या एवं सुदुःश्रवं प्रतिश्रवं श्रुत्वा स्ववेदग्ध्यकलाविफलतां कलयन्ती करुणया सह * ततः स्थानादेत्य तत्कथनात्सर्वथा नरेशं निराशीचकार । ततस्तद्वियोगाऽनलकवलितगात्रं धात्रीशं ज्ञात्वा । * हेमचंद्रमहर्षय एवमबोधयन्-राजन् यो राजकन्यायाः । संगरोऽन्यांगिदुष्करः । / स ते हितस्तथा तस्या । * * अनुकूलनकारणम् । / 1 / / अतस्तद्वाक्यमादृत्य । स्वप्रतिष्ठाविवृद्धये । / तस्याः कन्याः करग्राह-करणं युक्तमेव । ते । / 2 / / यतः-धन्यां सतीमुत्तमवंशजातां । लब्ध्वाऽधिकां याति न कः प्र्तिस्स्त्थाम्॥ क्षीरोदकन्यां गिरिराज्पुत्रीं। * गोपस्तथोग्रश्च यथाधिगम्य । / 1 / / इति वसुधाधिपं प्रबोध्य तांस्तांस्तदुक्ताभिग्रहान् ग्राहयित्वा हेमचंद्रर्षिस्तस्याः * * कन्यायाः प्रदानमकरोत् । राजापि तदुपदिष्टविशिष्टलग्ने संवेगगजारूढो रत्नत्रयचीनांशुकालंकृतो दक्षिण-* + पाणिबद्धदानकंकणः सम्यक्त्वबंधुना सार्धं श्रद्धासहोदर्या क्रियमाणलवणपानीयाऽवतारणो गुरुभक्ति* देशविरतिजानिभ्यां गीयमानधवलमंगलः पौषधशालाद्वारि क्षांतिश्वश्रूकृतप्रोक्षणः संतोषमंडपान्तस्त्रिषष्टि-* * शलाकपुरुषचरितस्तंभशोभितायां विंशतिवीतरागस्तवकपर्दकसनाथपडघा(पटका?)'नघायां चतुर्दिन्यस्त प्रश्नो. प्रशस्तमूलोत्तरगुणसुदृढलक्षणसाहित्यतर्कच्छंदोरूपशमीकाष्ठदंडचतुष्कयुग्द्वादशयोगशास्त्रप्रकाशवंशभासुरायां - सटीका * नवांगवेदिकायां ज्ञानाऽनले प्रज्ज्वलति चत्तारि मंगलमिति प्रदक्षिणाचतुष्टयपूर्वं श्रीमन्महादेवस्यार्हतः साक्षिकं । 315 For Personal & Private Use Only
Page #325
--------------------------------------------------------------------------
________________ * करुणाकन्यायाः पाणिपीडनमातनोत् । तत्याणिस्पर्शमात्रहृष्टेन नृपप्रष्ठेन द्वासप्ततिलक्षप्रमाणरुदतीद्रव्यकरमोचनं * प्र.50 * तन्मुखमंडने प्रदत्तम् । तथाऽकार्यंत तत्पितुर्योग्या विडंबितकैलासाहंकारविकाराश्चतुश्चत्वारिंशदधिकचतुर्दशशत- * u.57 विहाराः, ततो धन्योऽयं सुलब्धजन्मायं येनाऽपरिणीतपूर्वा परिणीता करुणा नाम कन्येति मुहर्मुहुः संघलोकेः अरुणाया: शोकः * श्लाघ्यमानस्तया करुणया गृहिण्या सह कुमारपालभूपालः स्वालयमलंचकार, चकार च तस्याः सकललोक* समक्षं पट्टबंधम् । भणितं च-गौरवाय गुणा एव । न तु ज्ञातेयडम्बरः । / वानेयं गृह्यते पुष्प-मंगजस्त्यज्यते * मलः । / 1 / / इतश्च सा प्राक्पट्टराज्ञी अकरुणाभिधाना करुणायाः सपत्न्यास्तादृशीं परमोन्नतिं दृष्ट्वा पतिकतपरा- * * भवनिवेदनाय विधिनाम्नः पितुरन्तिकमियाय । तेनापि चिरकालदर्शनात्तादृगभिभववैरूप्याच्चानुपलक्षिता ते सती सेत्यभाष्यत-का त्वं पंकजलोचनेऽस्म्यकरुणा धातस्त्वदीयांगजा । किं दीनेव पराभवेन स कुतः किं * * कथ्यतां कथ्यतां । / हेमाचार्यगिरा नवोढकरुणा कांतानुरक्तः क्रुधा । संप्रत्येष कुमारपालनृपतिर्निसियामास * माम् । / 1 / / विधिरप्येवं श्रुत्वा स्माह-वत्से सत्यप्रतिज्ञोऽपि । स कुमारनरेश्वरः । / वचसा लिंगिनस्तस्य । त्वयि र * जज्ञे विरागवान् । / 1 / / तथापि भव धीरा त्वं । चिन्तयिष्याम्यतः परम् । / त्वत्पतिं तादृशं यो हि । भावी * * त्वद्वशगः सदा । / 2 / / एवं तां संबोध्य वेधाः स्वपार्श्वेऽस्थापयत् । त्रिभुवनपालपुत्रोऽपि तया करुणया * प्रश्नो. * पट्टमहिष्या सह चतुर्दशवर्षाणि यावन्महानंदोपमं सुखमनुभूय माहेंद्रस्वर्गमगमत् । करुणापि तत्तादृक्प्रेम-* सटीका * लालितान्यनुस्मरन्ती कलिमलिनं जनं परिजिहीर्षुरिव तमेव प्रियमन्वगात् । कुमारपालक्षितिपालवृत्तं । श्रुत्वेति में 316 ************************ E ducation International For Personal & Private Use Only
Page #326
--------------------------------------------------------------------------
________________ * भव्याः करुणैव कान्ता । / कार्या किमन्याभिररालदृग्भि-यद्यात्मनो वांछत सातजातम् । / 1 / / प्र.50 / / इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ करुणाप्रेयसीस्वीकारे कुमारपालभूपालकथा । / u.58 ___ पुनस्तस्मिन्नेव पंचाशत्संख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि द्वितीयमष्टपंचाशन्मितमुत्तरमाह-दाक्षिण्यं, अ दाक्षिण्ये क्षुल्लक * व्याख्या-हे वत्स ! न केवलं करुणा प्रेयसी विधेया, किन्तु दाक्षिण्यमपि, तत्र दक्षिणस्य भावो दाक्षिण्यं, हों कुमारकथा * अशठवृत्त्या पूज्यजनवचनपालनरूपं, प्रेयसी कार्या, यतो दाक्षिण्यवानेव नरः स्वर्गादिसुखभाक् स्यान्न त्वदाक्षिण्यवान्, रे यदागमः-छट्टट्ठमदसमदुवाल-साइमासद्धमासखमणाई । / अकरंतो गुरुवयणं । अणंतसंसारिओ होइ । / 1 / / * अतो दाक्षिण्यं दयितीकार्य, अत्रार्थे क्षुल्लककुमारकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे साकेतपुरं नाम नगरं, ynniketngvaaksslksskaaN-trnivissttvnitaasydrshnaat|| / * चंद्रमंडलशतभ्रमोदयं । पांथलोकहृदि जायतेतराम् । / 1 / / तत्र पुंडरीककंडरीकनामानो राजयुवराजो, यौ *विचारधवलो धराचलौ । सर्वदैव विमलोल्लसत्कलौ । / न्यायवल्लरीजलौ महाबलो । दीर्घबाहुयुगलौ स्फुरद्दलो के * / / 1 / / एकदा पुंडरीकः कंडरीकस्य बंधोर्यशोभद्राख्यां भार्यां स्वसौधगवाक्षगतां सौंदर्यनिर्जितनिर्जरांगनां निरीक्ष्य * जातानुराग इत्यचिन्तयत्-अस्या विकस्वरतरां-भोजपत्रसदृग्दृशः । / संगं विना मे संसार-वासोऽयं हि निरर्थकः प्रश्नो. * ॥ 1 / / इति ध्यात्वा स बालस्तां बालामनुकूलयितुं दुकूलाभरणादि तस्ये सदैव प्रेषयतिस्म । सापि सरलाशया के सटीका * ज्येष्ठप्रसाद इति तद्वस्त्वाददे । ततः स मत्प्रहितवस्त्वादानादियं मदीयं मनोरथं पूरयिष्यतीति buddhistatsavidhe 317 calon International Personal & Private Use Only
Page #327
--------------------------------------------------------------------------
________________ दुर्बुद्धिः * दूतीं शिक्षयित्वा प्रेषीत्, सापि यशोभद्राभ्यर्णं प्राप्तामृतकिरा गिरा व्याजहार-कृशांगि रमणीजातौ । त्वमेव हि * मणीयसे ॥ यत्त्वां देवीमिव ध्याय-त्यन्वहं पुंडरीकराट् । / 1 / / तत्त्वं तदीप्सितं स्वांग-संगमेनाशु पूरय । / u.58 यस्मादम्यर्थिताः सन्तो । न भवन्ति पराङ्मुखाः । / 2 / / सापि तदकांडदंभोलिदंडपातोपमं वचनं श्रुत्वेत्याहस्म-A + पुंडरीक * अदृष्टव्यवदने! / निःकृष्टस्त्रीमतल्लिके! / / एवं वदंत्यास्ते किं न । रसना खंडशोऽजनि । / 1 / / किं च तस्या धमस्याग्रे । निगद्यं यन्मृगाधिपे । / परिजाग्रति किं फेरुः । पराभवति तत्प्रियाम् । / 2 / / अन्यच्च वांछन् के भोगाय्। निजसोदरसुंदरीम् । / किं न जिहेति स भ्रातु-रन्वयाद्यशसोऽपि च । / 3 / / इत्युक्तियुक्त्या तयाऽऽक्षिप्ता । सती दूती समेत्य तत्स्वरूपं पुंडरीकाय न्यवेदयत्, राजाप्येवं श्रुत्वाऽनंगाऽग्नितप्त इत्यचिन्तयत्-सत्यं । * जीवत्यनुजे-'नुजप्रियेयं न मे वशं यात्री । तत्कंचनाप्युपायं । तदपायकरं करोम्यचिरात् । / 1 / / ततः स दुष्ट: * * कंडरीकं बन्धुं प्रच्छन्नं व्यनाशयत्, अहह रागातुराणां दुर्विलसितम्! यतः-न गणेइ कुलकलंकं । न गुरूवएस न सीलपष्मंसं । / मारै पियंपि बंधुं । हद्धी रागाउरो पुरिसो । / 1 / / कंडरिकप्रियाऽपि प्रियस्य तादृशमनिष्टं * * श्रुत्वाऽस्तोकशोकसमुद्रमग्ना मनस्येवमचिन्तयत्-यः पापी मद्रपामिष-भक्ष्यविधौ हि गध्र इव गद्धः ॥ * तादृक्प्रेमस्थेम-स्थानं बंधुं विनाशितवान् । / 1 / / स हृदालवालरूढं । मम शीलतरुं सुभावजलसिक्तम् । / गज से * इव भंजन्नधुना । केनालंभूयते धर्तुं । / 2 / / तस्मादस्मान्नगरा-दपसरणमेव मे मंक्षु । / यस्माद्विमृश्यकारी । प्राणी * सटीका * सुखरंगभाग्भवति । / 3 / / इति ध्यात्वा संध्यायामेकाकिनी सा स्वावासान्निस्ससार, प्रत्यहं मार्गमुल्लंघयन्ती तां 318 prazno. Jan Educalon International For Personal & Private Use Only
Page #328
--------------------------------------------------------------------------
________________ ************************ * कदाचिद्वीक्ष्य कश्चित्सार्थवाहः सुतामिव सुखेन श्रावस्तिपुरीमात्मना सममनयत् । तत्राजितसेनसूरीणां महत्तरां * प्र.50 * कीर्तिमतिमुपाश्रयस्थां दृष्ट्वा सा जननीमिव सस्नेहमनंसीत् । साध्यपि धर्माशिषा तामभिनंद्येत्यपृच्छत्-भद्रे * u.58 त्वां वेम्यहं प्रांशु-वंशजातां तदत्र ते । / सुकृतैकसहायिन्याः । किमागमनकारणम् । / 1 / / सापि तन्निशम्य - खुल्लक साथः स्वं स्वरूपं तत्परः प्रारूपयत. प्रवर्तिन्यपि तदाकण्येत्यबोधयत-कल्याण्येवंविधोऽसारः । संसार: कुमारकथा परमार्थतः । / सदार्निवार: कीनाश-व्यापारः परिकीर्तितः । / 1 / / तन्मंच खेदमेदस्वि-भावं भावय भावनाः । / समाश्रयैकं जैनेंद्रं । धर्मं शर्मनिबंधनम ॥2॥ तन्निशम्य यशोभद्राजितसेनाचार्यपदमले प्रावाजीत * महत्तरान्तिके सदस्तपं तपो वितन्वत्याः शुभभाव इव प्रावर्धत प्राचीनो गर्भः । तदनु तामुदरिणीं वीक्ष्य महत्तरा स्माह-भद्रे तवात्रिजातायाः । shshimuurterivesskH|| कलंकपंकः समभू-निंद्योऽनिंद्यधियां नृणाम् । / 1 / / * साप्यूचे-भगवति मया तदानीं । व्रतविनभिया पुराभवो गर्भः । / नोक्तस्तदेक एवै-षकोऽपराधो हि सोढव्यः । / 1 / / ततस्तया परिचितोपासिकाश्रये प्रच्छन्नं स्थापिता सती सतीजनशिरोमणिः सा समये गुणान्यूनं सूनुं । * सुषुवे, क्षुल्लककुमार इति नाम तस्याजनि, अहंपूर्विकया स्वपुत्रवत् श्राद्धीभिः स्तन्यादिभिः श्रद्धापूर्वं है * सोऽपाल्यत्, प्रव्राजितो मातृव्रतिन्याऽष्टाब्ददेश्यो जातः क्रमादासेवनग्रहणशिक्षायां दक्षः । प्रश्नो . प्राप्ततारुण्यश्च पंचबाणबाणव्रणितकरणश्चरणशिथीलितभाव इत्यभावयत्-जननीं पृष्ट्वा विषया-सेवनविधये * सटीका प्रयामि वेगेन । / पश्चात्पुनरपि वायें । दीक्षां कक्षीकरिष्यामि । / 1 / / इति स्वाभिप्राये मातुरग्रे प्रकाशिते साऽपि 319 calon International For Personal & Private Use Only
Page #329
--------------------------------------------------------------------------
________________ * विषण्णवदनेत्यवादीत्-हे वत्स! रत्नसदृशं / श्रामण्यमगण्यशर्मदं प्राप्य / / काचोपमेषु विषये-ष्वल्पसुखेषु स्पृहा - प्र.50 * का ते / / 1 / / को नाम राज्यमाप्या-भिलषति दारिद्यसंगतिं मतिमान् / / आरुह्य कुम्भिकुम्भं / / समीहते कः * u.58 * खरारोहम् / / 2 / / यद्यपि कुलगिरिदिक्करि-कूमैर्विधृतापि खलु चलत्यचला / / तदपि न धीरैः पुरुषै-विमुच्यते * माहता वचनाङ्गीकरणं * स्वीकृतं कृत्यम् / / 3 / / अपि लभ्यते शरीरिभि- रुपेंद्रदेवेंद्रचक्रिणां पदवी / / न पुनर्निवृतिवनिता-सुखसंगतिकारणं * चरणम् / / 4 / / तदमुं जवेन मुञ्चा-'नल्पं कुविकल्पकल्पनाजल्पम् / / आलोचय गुरुपार्श्वे / प्रायश्चित्तं निजं * * गत्वा / / 5 / / इत्युक्तोऽप्यम्बया स यावन्न व्रते स्थिरीबभूव तावत्तया पुनस्तं प्रत्यूचे हे वत्स! यद्यपि * * व्रत-पालनविमुखोऽसि तदपि मद्वचसा / / द्वादशवर्षी गुरुकुल-वासे वस वासनावशतः / / 1 / / सोऽपि * दाक्षिण्यप्रेयसीवशीकृतो मातृगिरमंगीचक्रे / व्यतीतेषु द्वादशवर्षेषु पुनः स मातरमूचे-हे मातरवधिः पूर्णो / * * यस्त्वया कथितोऽभवत् / / अतो मामनुजानीहि / यतोऽहं विषयोन्मुखः / / 1 / / तदाशयं मत्वा माताऽप्याहस्म-हे वत्स! भवतो नेदं / वक्तुं युक्तं तथापि हि / / पृष्ट्वा महत्तरां मातृ-कल्पां कुरु यथारुचि / / 1 / / ततः प्रसूं नत्वा स महत्तराभ्यर्णमेत्य तदात्मस्वरूपमचकथत्, साऽपि तन्निशम्य विमनाः स्माह-वत्स! युक्तं * भोगा-चरणं चरणोज्झनात् / / को नाम मणिमुत्सृज्य / काचखण्डं समीहते / / 1 / / अथवा दुःशकस्तर्हि / * प्रश्नो . * जननीवन्ममापि हि / / देहि द्वादशवर्षाणि / पश्चाद्यदुचितं कृथाः // 2 / / सोऽपि दाक्षिण्यप्रेयसीवशंवदो * सटीका - मातृवचनवन्महत्तरावचनममन्यत / यावत्प्रतिपालितद्वादशाऽब्दावधिः क्षुल्लककुमारः पुनरपि गणिनीपार्श्व- 320...
Page #330
--------------------------------------------------------------------------
________________ प्र.50 u.58 क्षुल्लक मुनेः दाक्षिण्यम् * मेत्योवाच-भगवति! भवदुक्तावधि-वारिधिपारंगमोऽभवमतो माम् । / प्रविसर्जय गार्हस्थ्य-द्रुमफलमास्वादयामि * यथा । / 1 / / साप्यूचे-शिष्ट! सुष्ठूदितं यस्मा-त्प्रतिज्ञातार्थपालकः । / गरीयान् स्यात्तथापि त्वं । वाचकान् * मुत्कलापय । / 1 / / ततः स उपाध्यायसविधमेत्य स्वं प्राच्यस्वरूपं प्राचीकथत् । कलाचार्योऽपि तदाकर्ण्य * विषण्ण एवमाख्यत् -महाभाग! किमेवं हि । भवता हृदि चिन्तितम् । / को नाम क्षीरमापीय । कांजिकं * * पातुमिच्छति । / 1 / / तत्ते युक्तः स्थिरीभावो । दीक्षायामुत नो मनः । / तथापि द्वादशाब्दानि । यच्छ मेऽपि तयोरिव । / 2 / / सोऽपि दाक्षिण्यप्रेयसीविवशस्तद्वचोऽनुमेने । क्रमेण परिपालितावधिः स पुनरुपाध्यायमेत्याऽवोचत्* कलाचार्य! त्वदुक्तोऽपि । पूरितो द्वादशाब्दिकः । / मयावधिरनुज्ञा त-द्यच्छ यामि यदुत्सुकः । / 1 / / तत् * श्रुत्वोपाध्यायोऽप्यभ्यधात्-वत्सैवं यदि वांछाऽस्ति । तदा त्वं गच्छनायकम् । / गत्वानुज्ञापय क्षिप्रं । ततो * युक्तं समाचर ॥1॥ ततः क्षुल्लर्षिर्गुरुपार्श्वमेत्य सविनयं प्राक्तनं व्यतिकरं न्यवेदयत्. गुरवोऽपि तत् * श्रवणानन्तरं विमनस्कीभूय तमभाषन्त -हा वत्स स्वच्छवंशस्य । दीक्षाविपरिणामधीः ॥ न ते योग्या यथा । हेम्नः । काचखण्डस्य योजना ॥ 1 ॥ अतः स्थिरो भवाहोश्वि-त्सर्वथा विमखो व्रते । / तथापि तेषामिव नो। के * देहि द्वादशवत्सरीम् । / 2 / / सोऽपि दाक्षिण्यप्रेयसीवशंवदस्तद्वचनमिव गुरुगिरममंस्त । पूर्णायां प्रतिज्ञायां स * * पुनर्गुरुपादान्ते समेत्य प्रांजलिरजल्पत्-भगवन् पूज्यपादैर्य-त्प्रोक्तं तत्यालितं मया । / अतः प्रसत्तिमासत्र्य । मां विसर्जयत द्रुतम् । / 1 / / सूरयोऽपि तन्निशम्येत्यचिन्तयन्-अहो अष्टचत्वारिंश-द्वत्सरी यावदेषकः । / प्रश्नो . सटीका 321 Bucao intematon For Personal & Private Use Only
Page #331
--------------------------------------------------------------------------
________________ * जनन्यादिकदाक्षिण्य-वशात् पालितवान् व्रतम् । / 1 / / तथापि संयमे नास्य । मनो निश्चलतामगात् । / तद्विद्मो * प्र.50 * ही महामोह-महाराजविजृम्भितम् । / 2 / / इति ध्यात्वा गुरुभिरुपेक्षितः क्षुल्लकर्षि गच्छान्निर्गच्छन् मासावुभयमार्गभ्रष्टो u. 58 * भवत्विति मात्रा सहानीतकंडरीकनामांकितमुद्रारत्नकंबलरत्नप्रदानपूर्वमित्यभाष्यत-वत्स पुरे साकेते । गंतव्यं । नर्तिक्यै * तत्र क्ण्द्द्रीक्स्य्॥ तव स्वितुर्ग्र्ज्ञ्मा। विजयी श्रीपुंडरीकनृपः । / 1 / / तस्य च दयं मुद्रा-रत्नमिदं सोऽपि के क्षुल्लकादि कृतदानम् * वीक्ष्य तत्त्वां च । / स्वानुजतनुजं मत्वा । राज्यार्द्धं दास्यति स्नेहात् । / 2 / / इति मातृगिरमंगीकृत्य क्षुल्लर्षिस्ततः प्रस्थितः क्रमेण सायं साकेतपुरमाप । तदानीं नृपसदसि नृत्यनिभालनाय नागरान् गच्छतः प्रेक्ष्य तत्पृष्ठे । * सोऽप्यगात् । प्रातर्भूपं प्रेक्षिष्ये इति क्षुल्लको जायमानं प्रेक्षणीयकमीक्षितुमस्थात् । *. अत्रान्तरे काचिन्नर्तकी स्वनृत्यकलादर्शनविस्मापितभूपतिप्रभृतिजनप्राप्तसाधुवादा चिरकालनटनश्रमखिन्नापि र * नृत्यमत्यजन्ती निशान्ते निद्रावशादीषच्छिथिलितहस्तपादादिन्यासा यावदासीत्तावद् बृहत्तमया नर्तक्या माभूदस्य * * रंगस्य भङ्ग इति निश्चित्य तां प्रति गीतिकादंभादेवमभाणि-सुट्ठ गाइयं सुट्ट वाइयं । सुट्ठ नच्चियं मा मुहसु * * सुंदरीदाणी ॥ परिवालियदीहराइए । निसीयंते मा पमायेह । / 1 / / इत्याकर्णनानन्तरं तया सविशेषं नृत्ये क्रियमाणे प्रस्तावपठितहृष्टैः पंचभिरेभिर्भूविभोः पूर्वं क्षुल्लककुमारेण रत्नकम्बलं, नृपपुत्रेण यशोभद्रेण मणि- * प्रश्नो. * मयकुण्डलं, प्रोषितकान्तया श्रीकान्तया मुक्ताहारो, जयसन्धिना धीसखेन करकंकणं, कर्णपालेन च मिण्ठेन के सटीका * मणिमयांकुशः, प्रत्येकं लक्षमूल्यानि तस्यै दत्तानि । ततोऽनुचितप्रदानाद्विस्मितचेतसा विशांपत्या पंचापि * 322. ...
Page #332
--------------------------------------------------------------------------
________________ दाननिदानं पृष्टाः, तन्मध्यात् प्रथमं क्षुल्लर्षिः स्वं सविस्तरं व्यतिकरं प्ररूप्य तत एवमवादीत् सर्वंसहा - महाराज! / राजरुग्यशसस्तव । / समीपमागतो यावत्प्राज्यसाम्राज्यहेतवे ॥1॥ तावत्सम्यगिमां गीतिं । निशम्य विषयेषु मे । / मनो व्यरंसीदासीच्च । दीक्षायां निश्चलं मनः ॥2॥ अतो ममैषा नटिका । परोपकृतिकारिणी । / इतीव कंबलरत्नं । तस्यै प्रादां प्रमोदतः ॥ 3॥ अथ चेत्संशयोऽत्रार्थे । भवतां हृदये तदा । / इदं मत्पितृनामांकं । मुद्रारत्नं विलोक्यताम् ॥4॥ इत्युदीर्यादर्शयद्राज्ञो मुद्रारत्नं क्षुल्लककुमारः, राजाप तद्गिरा कंडरीकनामांकितमुद्रारत्नदर्शनेन च तं निजानुजतनुजं ज्ञात्वा हर्षप्रकर्षादित्याख्यत् - हे वत्स ! सुष्ठु विहितं । यदिहागास्तद् गृहाण राज्यमिदम् । / उपभुंक्ष्व विषयजातं । व्रतपालनवार्तयापि कृतम् ॥1॥ क्षुल्लकोऽप्याचख्यौ राजन्नैवं वक्तुं । युक्तं राज्याय नरकपथिकाय । / चिरकालपालितं व्रत - मुज्झति को बुद्धिमान् शिवदम् । / 1 / / नृपोऽप्येतदाकर्ण्य सुतमूचे - वत्स ! स्वरूपमश्रावि । तावत्क्षुल्लमहात्मनः । / तवापि श्रोतुमिच्छामि । तन्निवेदय निर्भयः ॥1॥ राजांगजोऽप्यवदत् - ताताद्य श्वो वाहं । राज्यार्थी हंतुकाम व त्वाम् । / अभवं विषप्रयोगात् । किं त्वेतद्गीतिकाश्रवणात् ॥1॥ मम मतिरीदृग्जज्ञे । यद्राजाऽयं स्वयं व्योऽतीत्ः॥ स्वल्पेनापि हि कालेन । धर्मराजान्तिकं याता ॥2॥ युग्मम् । तदहं वृथैव पापं । समर्जयामीति मनसि निश्चित्य । / कर्णाभरणं स्वीयं । नट्यै प्रादां प्रमोदेन ॥ 3 ॥ भूपोऽप्येतत् श्रुत्वा श्रीकान्तां प्रत्यवादीत् - भद्रे स्वरूपं स्वसुत-स्यापि तावन्मया श्रुतम् । / तवापि श्रोतुमीहेऽह - मतो वद मदग्रतः ॥ 1 ॥ साप्याहस्म - भूकान्त ! For Personal & Private Use Only pra. 50 u. 58 नृपतिपूर्व दानकारणम् प्रश्नो सटीका 323
Page #333
--------------------------------------------------------------------------
________________ * मम कान्तस्य / प्रोषितस्य समा द्विषट् / / अतीतास्तन्मयाचिन्ति / करिष्याम्यपरं पतिम् / / 1 / / क्लिश्यामि किं * प्र.50 * वृथैवं हि / तत्कृते सांप्रतं पुन्ः॥ इमां गीतिं समाकर्ण्य / तस्मिन्नेवाभवं स्थिरा / / 2 / / यतो गतो बहुः काल्ः। * u.58 * स्तोक एवावशिष्यते / / अतस्तुष्टिवशान्नट्यै / मुक्ताहारो मया ददे / / 3 / / नृपोऽप्येतन्निशम्यामात्यमभणत्-मंत्रिन् / * राजकुमारा दीनां दीक्षा * व्यतिकरस्तावत् / श्रीकांताया अपि श्रुतः / / अतस्त्वमपि हि ब्रूहि / स्वं स्वरूपं मदग्रतः / / 1 / / सोऽपि * * प्रांजलिर्व्यजिज्ञपत्-स्वामिंस्त्वदीयसीमाल-भूपालैर्विभवादिभिः / / भेदितस्त्वद्विनाशाय / जातोऽहं सावधानधीः * * // 1 // किंत्वेतद्गीतिकाश्रावाज्जज्ञे भक्तिपरस्त्वयि / / अतो हृष्टमना नट्ये / व्यतरं करकंकणम् / / 2 / / * नरेंद्रोऽप्येतदाकर्ण्य निषादिनं प्रत्यभाषत-भद्र! स्वरूपं मंत्रींदो-रपि तावन्मया श्रुतम् / / तवापि shrotumicchaami| * तन्निवेदय वेगतः / / 1 / / सोऽपि नमन्मौलिरालपत्-राजंस्तवारिभूपाले- णितोऽहं कदाचन / / यदमुं प्त्त्त्त्क्रिन्न्ण्। * * रयान्मारय यच्छ वा / / 1 / / ततो दध्याविति स्वान्ते / किमेनमिभपुंगवम् / / विनाशयामि वाराति-भूपतिभ्योऽर्पयामि * वा? / / 2 / / इति चिंतापरो गीति-मिमामाकर्ण्य तद्वधात् / / निवृत्तो मणिनिर्वृत्तं / नट्ये शृणिमदां मुदा / / 3 / / * ततः क्षुल्लर्षिप्रमुखाणां स्वरूपं श्रुत्वा प्रमुदितः पृथ्वींद्रः प्रोचे-हंहो शृणुत सर्वेऽपि / यूयं यद्भवतां हृदि / / * * प्रतिभाति तदेवाशु / कुरुध्वं किमु चिंतया? ॥1 / / क्षुल्लककुमारादयोऽपि तदाकघइत्यूचिवांसः-राजन्नसार के प्रश्नो. * एवासो। संसारोऽतः क ईदृशम् / / अकृत्यं विदधात्येक -जन्मनोऽर्थे विचक्षणः / / 1 / / ततः क्षुल्लककुमारस्तांश्चतुरोऽपि * सटीका * धर्मदेशनया प्रबोध्य दीक्षां ग्राहयित्वा तैः सह राज्ञे धर्मलाभं दत्वा गुरुपार्श्व गतः, सूरिभिरपि प्रशंसितः स + 324 elibrary.org
Page #334
--------------------------------------------------------------------------
________________ * कृतनतिः, ग्राहितश्च शुद्धिनिमित्तमालोचनां, किमुच्यतेऽस्या माहात्म्यम्? यदागमः-आलोयणाएणं भंते * प्र.50 * जीवे किं जणयई? गोयमा ! आलोयणाएणं मायानियाणमिच्छादंसणसल्लाणं मुखमग्गविग्घाणं अणंतसंसार- u.59 वट्टणाणं उद्धरणं करेइ, उज्जुभावं जणयै, उज्जुभावपडिवन्नेणं जीवे अमाई इत्थिवेयं नपुंसगवेयं च न बंधै, त * मैत्रीप्रेयसी विषये * पुव्वबद्धं च निज्जरेइ । ततः क्षुल्लककुमारमुनिर्निरतिचारं चारित्रं प्रपाल्य निष्ठिताष्टकर्मा शिवशर्मासदत् । * * मेतार्यमुनि * इत्थं जनाः क्षुल्लकुमारसाधोः । कथानकं चेतसि संप्रधार्य । / दाक्षिण्ययोषामनघां श्रयध्वं । यथा लभध्वं कथा * शिवसौख्यसारम् । / 1 / / ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ दाक्षिण्यप्रेयस्यां क्षुल्लककुमारकथा । / * पुनरपि तस्मिन्नेव शिष्यकृते पंचाशत्संख्ये प्रश्ने गुरुस्तदनुयायि तृतीयमेकोनषष्टिमितमुत्तरमाह-अथ र * मैत्री, व्याख्या-हे वत्स ! न केवलं दाक्षिण्यमेव प्रेयसी विधेया, किंत्वथानंतरं मैत्र्यपि प्रेयसी कार्या, तत्र से * मित्रस्येयं मैत्री, इदमर्थे अणः, स्त्रीत्वादी, सा च किंस्वरूपा? कथं च स्यात्? उच्यते-इह हि त्रिभुवनभवनोदर-* वर्तिनो जीवा मा कदापि दुर्गदुर्गतिपातुकानि पातकानि कार्युः, मा दुःखिता भूवन्, किंतु सर्वेऽप्यनिष्टम* ष्टकर्मपिटकं पिष्ट्वा शिवशर्मभाजो भवंत्वेवंविधा या मनसः प्रवृत्तिः सा मैत्री, उक्तं च-मा कार्षीत्कोऽपि * प्रश्नो. * पापानि । मा च भूत्कोऽपि दुःखितः । / मुच्यतां जगदप्येषा । मतिमैत्री निगद्यते । / 1 / / अत इयमेव प्रेयसी * सटीका कर्तव्या, अत्रार्थे मेतार्यमुनिकथा, तथाहि Education International For Personal & Private Use Only
Page #335
--------------------------------------------------------------------------
________________ ***** ********** प्र. 50 u. 59 चन्द्रावतंसक नृपकृत स जंबूद्वीपे द्वीपे भारते वर्षे साकेतं नाम नगरं, atyunntshriijitmerushailcaityaagrjaagrdhvjpaannibhiryt|| निरंतरं श्रीजिनराजपूजा - कृत्यार्थमाकारयतीव भव्यान् ॥1॥ तत्र चंद्रावतंसको नाम राजा, यद्भीत्या वनगहनांतरे रिपुभू-भृत्सुभ्रूणामभिवसतां फलादिभोज्यम् । / वृक्षत्वग्वसनभरस्तथा विभूषा - गुंजौघाः शयनपदं तु भूरभूवन् । / 1 / / तस्य सुदर्शनाप्रियदर्शनानाम्न्यौ पत्न्यो, यदीययोरप्रतिरूपरूपयोः । पुरः स्मरस्य प्रिययो रतेश्च ॥ प्रीतेश्च कायोत्सर्गः रूपं प्रविचार्यमाणं । विवाति निर्मात्यमिव प्रकामम् ॥1॥ आद्यायाः सागरचंद्रमुनिचंद्रनामानौ नंदनौ, द्वितीयायाश्च बालचंद्रगुणचंद्रनामानौ तनयो, दानादिधर्मा इव येऽत्र लोके । परत्र लोकेऽपि च सर्वकालम् । / हितेच्छवो विघ्नभिदो विवेकि - समीहितार्थप्रथनप्रवीणाः ॥ 1॥ कदाचिद् भूपः सुगुरूपास्तिप्राप्तसम्यक्त्वमूलद्वादशव्रतः सागरचंद्राय युवराजपदं, मुनिचंद्रायावंतीपुर्या ऐश्वर्यं वितीर्य पर्वदिने विहितचतुर्विधाहारपरिहारः सायं वासवेश्मन्यागत इत्यचिन्तयत् - यावदत्र प्रदीपोऽयं । रहिष्यति प्रिज्व्ल्न्॥ तावद्वेलं विधास्यामि । कायोत्सर्गं न संशयः । / 1 / / इत्यभिग्रहं गृहीत्वा महीपतिः प्रतिमयास्थात् । गते रात्रिप्रथमप्रहरे माभूद्विभोस्तमिस्रोद्भवं भयमिति शय्यापालिका प्रदीपे तैलमक्षिपत् । दीपकलिकातेजः स्पर्धयेव नृपमनोंतर्ध्यानोद्योतोऽधिकं वृद्धिमाप । एवं निस्तृतीये तुर्येऽपि यामे स्वामिभक्त्या शय्यावाहिका तैलं क्षेपं क्षेपं प्रदीपमदीपयत् । प्रातर्ममौपाधिकं धाम, अस्य तु स्वाभाविकं ध्यानज्योतिरिति मत्वेव गृहमणिना व्यलीयत् । भूपोऽपि संपूर्णाभिग्रहो यावत्कायोत्सर्गं पारयितुं प्रावर्तत, तावच्छरीरसौकुमार्याद्रुधिरपूरितपिचंडिकः क्ष्मापालश्चलितुमनलंभूष्णुश्छिन्नद्रुरिव bhuvyapatat । ****** For Personal & Private Use Only ********* prazno saTIkA 326
Page #336
--------------------------------------------------------------------------
________________ * द्विधापि तस्य क्षमाभृतः स्मृतपंचपरमेष्ठिमंत्रस्य खलवत्कृतमं वपुरितीवात्मा दिवमगात् । ततस्तस्यांतकृत्ये * प्र.50 * कृते सागरचंद्रो विमातरं स्माह-मातर्यदि तवादेशः । / स्यात्तदा तव नंदने । / राज्यं निवेश्य श्रामण्य-साम्राज्यं ** u.59 स्वीकरोम्यहम् । / 1 / / साप्यूचे-वत्स त्वयि द्विधा ज्येष्ठे । राज्यं नान्यत्र युज्यते । / को नाम विन्यसेद्भारं । वत्से । प्रियदर्शना कृताकार्यम् * सति धुरंधरे । / 1 / / मदंगजस्तु त्वां तात-मिव सेविष्यते भृशम् । / यतोऽग्रजे कृता भक्ति-~क्तमौचित्य* वर्धिनी । / 2 / / तदन्वमात्यैः सागरचंद्रो राज्येऽभिषिक्तः । * कदाचन प्रियदर्शना तं सूर्यमिव प्रतापाऽलंकृतं वीक्ष्य कैरविणीव म्लानानना मनसीति व्यमृशत्-तदा * हाल्पधिया राज्यं । दीयमानं न्यषेधि यत् । / तदश्रीकं सुतं पश्यं-त्यलं दूये करोमि किम् । / 1 / / तद्व्यापाद्य नृपं * के स्वीय-सूनौ राज्यं निवेशये । / जीवत्यस्मिंश्च मत्पुत्रे । राज्यलीलायितं कुतः । / 2 / / अन्यदा विमातृसुतयुते । * राज्ञि क्रीडार्थं क्रीडोद्याने गते सति सुदर्शनया जनन्यार्पितं मनोमोदकं मोदकमादाय दासी व्रजन्ती वीक्ष्य नै * प्रियदर्शनयाभ्यधायि-दास्येवमुत्सुका कुत्र । हस्तविन्यस्तमोदका । / प्रयासि? तन्मदने त्वं । निवेदय निवेदय * / / 1 / / साप्याहस्म-देवि! सागरचंद्राय । भूभृते ह्यस्तपोभृते । / प्रदातुं मोदकं यामि । श्रीसुदर्शनयार्पितम् । / 1 / / * सापि दुराशयाऽवसरमाप्य विलोकनच्छलादिव तत्करान्मोदकं प्राग्विषाक्ताभ्यां पाणिभ्यामग्रहीत्, ततस्तं कंदुकवत्कराभ्यां * * मुहुर्मुहुः परामृशन्ती विषभावितं मत्वा चेटीकरेऽर्पयत् । दास्यापि गत्वा राज्ञे मोदके दत्ते सति क्षितिपतिरिति * सटीका दध्यो-लघुभ्रात्रोरदत्वाऽमुं । सिंहकेसरमोदकम् । / भोक्तुं युक्तं न मे स्यात्तत् । प्राक्तयोर्वितराम्यहम् । / 1 / / 327 prazno. Private Use Only
Page #337
--------------------------------------------------------------------------
________________ दीक्षा मैं ततो मोदकं द्विधा कृत्वा नृपः पार्श्वस्थबालचंद्रगुणचंद्राभ्यामदात् । तद्भक्षणात् क्षणाक्षीणचेतनौ विमातृपुत्री- प्र.50 * मंत्रोषधयोगाद्राजापि द्रागजीवयत् । ततस्तत्स्वरूपं दासीमुखात् श्रुत्वा नृपो मोदके विषसंक्रमं मत्वेति * u.59 * चिन्तयाश्चकृवान्-अहो मम विमातुर्धिग् । धिगिदं दुष्टचेष्टितम् । / यद्वा सपत्नीमातृणां । स्वभावो भवतीदृशः सागरचन्द्र * / / 1 / / तदा मुदा मयामुष्या । दीयमानं तनूभुवे ॥ साम्राज्यं या निराचक्रे । सांप्रतं पुनरीहते । / 2 / / मैं * विधेर्वशादभक्षिष्यं । चेदमुं विषमोदकम् । / तदापतिष्यं दुर्ध्याना-न्मृत्वाहं दुर्गदुर्गतौ । / 3 / / तदलं विषवल्ल्येवा-विलम्ब * मृतिमूलया । / राज्यश्रियानया यस्या । भोगो नायतिसुंदरः । / 4 / / इति विभाव्य सागरचंद्रनरेंद्रो विमातृपुत्राय * राज्यं दत्वा सुगुरुपादमूले प्राव्राजीत् । क्रमेण गीतार्थतया स राजर्षिरेकाक्येव विहरन्नेकदावंत्यां गतः संघनिर्विघ्नतां । * मुनीनपृच्छत् । तैरपि राजपुत्रपुरोहितपुत्रावेवात्र प्रत्यूहहेतुरित्युक्ते भिक्षामिषात्सागरचंद्रर्षिः पुरोध्ःसौध्म्गात्। * * तत्रोच्चैःस्वरं धर्मलाभं दत्वा स प्रविशन् तद्गृहभृत्यैरेवमभण्यत-मुनींद्र ! गाढं मा जल्प । मौनमेवावलंबय । / यदत्रोरुभयं राज-पुरोहिततनूजयोः । / 1 / / सोऽपि तदनाकर्णितं कृत्वा पुनर्धर्मलाभमुच्चैरुच्चचार । तत् श्रुत्वा * भूपपुरोधःसुतौ द्रागेत्य सहर्षमेवमवोचतां-रे मुंड सुष्ठु दृष्टोऽसि । ततो मंडय तांडवम् । / ऋषिरप्याख्यत्-भोभोस्तालं * युवां धत्तं । यथा नृत्यं करोम्यहम् । / 1 / / ततस्ताभ्यां करताले कृते सति यतिर्नृत्यमासूत्रयन्नेवमाक्षिपत्-AH * * पापो भ्र्त्ग्र्ण्था-न्भिज्ञ्य्म्तिवैभ्वो॥ भवतो मां कुतालेन । किमेवं नर्तयिष्यतः । / 1 / / इत्याकर्ण्य कोपाद्राजपुरोहितसुतौ + सटीका * यावद्यतिताडनायोद्यतावभूतां तावत्पूर्वाधीतयुद्धकलादक्षेण सागरचंद्रमुनींद्रेण शिक्षार्थं तयोर्हस्तपादाद्यंगानि * 328 प्रश्नो.
Page #338
--------------------------------------------------------------------------
________________ ********* मोटयित्वा तदस्थिसंधय उत्तारिताः । ततस्तौ क्रंदन्तौ मुक्त्वा मुनिर्वनमध्ये गतः, तयोराक्रंदं श्रुत्वा खिन्नेन परिवारेण राज्ञोऽग्रे साधुसमागमनादिस्वरूपं प्रकटीकृतं, कुपितो राजा नगरस्थयत्युपाश्रये गत्वा गुरुभ्यस्तवृत्तांतं * न्यवेदयत् । (तावन्मुनिरपि दण्डसाध्ययोरङ्गप्रत्यङ्गसन्धीन् वियोज्य ततो निःसृत्योद्यानमगात् । तदनु तत्स्वरूपं श्रुत्वा मुनिचन्द्रनरेन्द्रोऽपि तत्रेत्य च्छिन्नद्रुमाविव भूपतितौ केवलं विलोचनाभ्यां विलोकयन्तौ तावालोकितौ। इत्यध्यायत्-मन्ये कोऽन्यो मदीयेन बन्धुना सागरेन्दुना विना नियुद्धविद्यायां कुशलः परिकल्पयते । ततः क्षितिपतिः प्रतिश्रयमेत्य सूरीन्नतिपूर्वमुवाच प्रभो प्रसद्य सद्यस्तौ । कुरुत प्रगुणौ शिशू ॥ भवन्ति ही महीयांसः । कृपाकवलिताशयाः । / 1 / / - इति पाठान्तरम् । ) गुरवोऽप्यूचिवांसः - महीमहेंद्र नास्माकं । गच्छे कोऽपि नियुद्ध्वित्॥ मुमुक्षुर्लक्ष्यते तस्मा-न्मुनिरन्यो गवेष्यताम् ॥1॥ ततः कुतोऽपि नृपस्तस्यैव राजर्षेः शुद्धिमाप्याराममगात् । तत्र निविष्टं स्वं ज्येष्ठ बंधुं सागरचंद्रमुनींद्रं वीक्ष्य नरेंद्रः प्रणत्यनंतरं यावत् त्रपयाऽधोमुखोऽभवत्तावद्राजर्षिरित्याख्यत्-चंद्रावतंसराजेंद्र - सूनोस्तेऽहो कुलीनता ॥ अहो aajnyaishvrymho| नयाध्वाऽहो विवेकिता । / 1 / / यच्छांतानां मुमुक्षूणां । सदा विघ्नपरायणौ ॥ स्वपुरोधः सुतो नैव । निवारयसि दुर्मदौ । / 2 / / राजाप्याहस्म-भगवन्नपराधं मे । क्षमस्व सकृपं मनः । कृत्वा विधेहि तो सज्जौ । पुनर्नैवं करिष्यतः ॥1॥ राजर्षिरप्यूचे - नरेंद्र! यदि तौ दीक्षां । कक्षीकुरुत आदरात् । / तदा सज्जशरीरौ तो । करवाणि न चान्यथा । / 1 / / ततो राज्ञा तौ गृहादानाय्य तयोश्चैव पुरो निवेदितं तत्स्वरूपं, प्रतिपन्नं च ताभ्यामपि । ततो राजर्षिस्तौ For Personal & Private Use Only ****** pra. 50 u. 59 राजपुरोध: दीक्षा प्रश्नो सटीका 329 ty.org
Page #339
--------------------------------------------------------------------------
________________ ********** जन्म * पटुशरीरौ कृत्वा व्रतं ग्राहयित्वा तद्युतोऽन्यत्र विजहार । धन्योऽहं यबृहत्तातो मां भवार्णवादवतारयदित्येकतान- * प्र.50 मना नपांगभर्मनिर्दस्तपं तपस्तेपे । परोहितसतर्षिस्त्वमना मनिना छद्मनाहं दीक्षित इति सजगप्सं तपोऽत- u.59 में प्यत । ततः सुदुश्चरं चरणं प्रपाल्य समाधिना विपद्य मिथः प्रीतिपरौ सुरौ दिव्यभूतां, तत्र दिव्यभोगाननुभवन्तौ । मेतार्य * तावावयोर्मध्याद्यः पूर्वं स्वर्गाच्यवते सोऽन्येन धर्मे प्रबोध्य इति प्रतिज्ञामन्योऽन्यं व्यधत्ताम् । / इतश्च श्रीश्रेणिकनृपशासिते राजगृहनगरे स पुरोहितसुतजीवः क्रमादिवश्युतो मेदभार्योदरेऽवातरत् । के * अहो जुगुप्साफलम् ! उक्तं च-जाइकुलरूवबलसुय-तवलाभेसरियाट्ठमयमत्तो ॥ एयाई चिय बंधै । असुहाई बहुं च संसारे । / 1 / / साऽपि मेदप्रमदा तत्पुरवासिनः कस्यचित्सार्थवाहस्य निन्दुभार्यया सह । * प्रीतिस्फीतिमातन्वती कदाचिद् तद्गृहागता तां निन्दुमिन्दुकलामिव दिनोदये ग्लानमुखीं वीक्ष्य सदुःखेत्याख्यत्-* * सखि दीनमुखा किं त्व्ण्। पराभूतेव लक्ष्यसे । / तन्ममापि स्वदुःखस्य । श्रावात् कुरु विभागिनीम् । / 1 / / * यतः-स्वामिनि गुणान्तरज्ञे । गुणवति भृत्येऽनुवर्तिनि कलत्रे ॥ मित्रे वानुपचर्ये । निवेद्य दुःखं सुखीभवति * / / 1 / / मृतवत्साप्यूचे-सखि मे मंदभाग्यायाः । शृणु खेदस्य कारणम् । / यज्जातमात्रा मत्पुत्रा । म्रियन्ते तेन । * दःखिता ॥1॥ मेदांगनारप्यगदत्-वयस्येऽवश्यमेव त्वं । खेदं त्यज मुदं भज । दा प्रश्नो. * भाव्यतः परम् । / 1 / / इत्युक्तिप्रत्युक्तिपरयोस्तयोस्तदानीमेव दैववशान्निंदोरप्याविरभवद्गर्भः, एवं द्वयोरप्याधाने सटीका र प्रवर्धमाने काले मेदजाया गुणाऽबालं बालं प्रासूत । निंदुरपि जातमात्रां मृतां पुत्री मेदप्रियौकसि प्रेष्याकरण ra 330 cation International For Personal & Private Use Only
Page #340
--------------------------------------------------------------------------
________________ **** * प्रेष्य मेदजायायाः प्रच्छन्नं सुतमानीनयत् । एकदा सदनायातमेदसुंदरीपदपुरस्तं सुतं प्रपात्य सखि त्वद्भूरेष न तु * प्र.50 * ममातोऽयं जीवतादिति सार्थपार्थिवप्रिया तस्य शिशोर्मेतार्य इति नाम व्यधात् । बालोऽपि वयसा गुणैश्च * u.59 युगपत्प्रवर्द्धमानः क्रमात्कामिनीजनमनोमोहनं योवनं प्राप्तः । *मेतार्यजाति प्रकटनम् र प्राग्जन्मसुहृदा नृपनंदनजीवेन पुनः पुनः प्रबोध्यमानोऽपि स नाबुध्यत । ततो यावन्नरो दुःखं नाप्नोति । * तावन्न सुकृतं करोतीति स सुरस्तस्या मेदप्रियायाः प्रियस्यांगमशिश्रयत्, अत्रान्तरे मेतार्योऽष्टानां रूपसंपदा * * धन्यानां कन्यानां पाणिपीडनमाधातुं स्फारशृंगारो वाद्यमानाऽऽतोद्यध्वनिबधिरितदिगंतः पठट्टघट्टकृतजयजयध्वनिः * सलीलमविधवावर्गजेगीयमानधवलमंगलो नरविमानारूढो जनकादिजनयुतो दानप्रीणिताऽस्तोकलोको यावत् र * श्रीपथमियाय तावत्तेनामरेणाऽऽविष्टांगः स मेदस्तं तादृग्विधबंधुरं निरीक्ष्य सविलक्षः पार्श्वस्थां प्रियामिदमवादीत्-प्रिये रे * तदानीं मम चेन्न जात-मात्रा तनूजोपरताऽभविष्यत् । / तदैतकस्याधिकसत्प्रमोदः । तस्याः करग्राहमकारयिष्यम् * / / 1 / / मेदांगनापि जगौ-जीवितेश्वर! मा ताम्य । तवैवायं तनूभवः । / यतः प्रकृतिलोलासु । रहस्यं स्त्रीषु न * * स्थिरम् । / 1 / / ततो मेदो जवाद्धावित्वा क्रुधा तं पादे धृत्वा नरविमानात्यातयित्वा रे पाप! मेदनंदनीभूय * किमेवं जनानपवित्रयसीति वारंवारं निर्भर्त्य स्ववेश्मगर्तायां मेतार्यमक्षिपत् । ततो महाऽपमानविमनस्कं * प्रश्नो. * मेतार्यं वीक्ष्य स निर्जरः प्रकटीभूय proce-re मूढबुद्धे! प्राग्जन्म-कृतजातिमदोदयात् । / अवाप्तनीचजातिस्त्वं । * सटीका किमद्यापि न बुध्यसे । / 1 / / मेतार्योऽप्याहस्म-देव! प्राग्मम मालिन्य-मेतन्मक्षु निराकुरु । / ततोऽहं भ्व्दादिस्स्त्त्ण्। * 331
Page #341
--------------------------------------------------------------------------
________________ ************* * विधास्यामि न संशयः । / 1 / / देवोऽप्यवादीत्-भद्राऽहं त्वां कथं कुर्वे । कलंकविकलं वद । / मेतार्योऽप्यूचे-सुर! * प्र.50 * श्रेणिकनंदिन्या । सह त्वं मां विवाहय । / 1 / / ततो मेतार्याय छागमेकं दत्वा स त्रिदशोऽदृश्योऽजनि । * देवानुभाव: सोऽप्यजातनूजः सुरप्रभावात्तदोकसि मध्येपुरीषं विचित्राणि रत्नानि प्रत्यहं व्युत्ससर्ज । ततः स मेदो र र रत्नचयमुपायनीकृत्य स्वपुत्राय नृपं पुत्रीमयाचत । राजापि तमत्यन्तं निरभर्स्यत्, सोऽपि मेदो जनैर्वार्यमाणोऽपि । * प्रतिदिनं रत्नान्युपाहृत्योपाहृत्य नृपात्पुत्रीममार्गयत् । ततः कुतोऽस्यादृष्टपूर्वरत्नाऽऽगम इति रहस्यभयकुमारस्तं * मेदमुदीरयामास-भद्र त्वं कुत एतानि । र्त्नान्यान्य्सेऽन्व्ह्म्॥ मेदोऽप्यूचे-मंत्रीश्वर! ममाजस्य शकृदे वसून्यलम् * * / / 1 / / मन्त्रीन्दुरप्यवदत्-यद्येवं भद्र! तर्हि त्वं । तं पशुं यच्छ येन राट् । / ददाति तव पुत्राय । स्वपुत्रीं * रूपशालिनीम् । / 1 / / मेदेनापि सोऽजो दत्तः सन्नृपउकसि पुरीषमेवामुंचत्, न रत्नानि, ततः प्रत्यर्पितः स * पशुर्मेदमंदिरे च रत्नान्येवात्यजत् । ततोऽभयेन ध्यातं-यदेष मुञ्चति छागो । रत्नान्यस्यैव वेश्मनि । / नाऽन्यस्य त मन्ये त्ध्ण्। प्रभावोऽत्र सुधाभुजः । / 1 / / तदनु धीमानभयोऽभणत्-मेदपुंगव! वैभार-गिरो पद्यां वरां कुरु । / यथा वीरजिनं नन्तुं । याति श्रीश्रेणिकः सुखम् । / 1 / / पुरेऽस्मिन् कांचनं वप्रं । प्रविधेह्युपपत्तनम् । / समानय ) * समुद्रं च । स्वसूनुस्नानहेतवे ॥2॥ ततो मेदो देवानुभावात्सर्वमपीदं कृत्यं कृत्वाभयाय न्यवेदयत् । अभयेनाप्यत्यर्थमर्थितः पार्थिवो मेतार्यं क्षीरसागरे संस्नाप्य स्वपत्री पर्यणाययत । ततस्ता अप्यष्टकन्या मेतार्य: सटीका पर्यणैषीत् । एवं नव प्रियास्तस्यासन्, ततो द्वादशवत्सरी तं सुरमनुज्ञाप्य मेतार्यस्ताभिर्भार्याभिः सह भोगाननुभवंस्तं - 332 prazno. For Personal & Private Use Only
Page #342
--------------------------------------------------------------------------
________________ मैत्री * कालं पूर्णीचकार । ततः पुनस्तेन देवेन धर्मकर्मणि प्रेरितो मेतार्यस्तद्भार्याभिआदशाब्दी तं सुरमभ्यर्थ्य स्थापित्ः। . प्र.51 इत्यं तस्य भोगपरस्य चतर्विशत्यब्दान्यतिचक्रमः । ततो रोगेभ्य इव भोगेभ्यो विरक्तो मेतार्यो भार्यान्वितो u.59 मेतार्यस्य गुरुपादान्ते प्रव्रज्याधीतनवपूर्वः कदाचिद्विहरन् राजगृहमागतो भिक्षार्थं कस्यचित्स्वर्णकारस्य गृहं प्राविशत् । रे * कलादोऽपि श्रेणिकाऽऽदेशेनान्वहं श्रीवीरजिनार्चापुरः स्वस्तिकपूजार्थमष्टोत्तरशतं स्वर्णयवान् घटयित्वा स्वयं के * केनापि कार्येणापवरकान्तर्यावदविशत्, तावत्तद्गृहक्रौंचस्तस्यर्षेः पश्यत एवामिषभ्रांत्या तान् हैमयवानखिलानप्य गिलत् । स्वर्णकारोऽप्यपवरकान्निर्गतो हिरण्ययवाऽनवलोकनाज्जातभीर्मुनिमूचे-ऋषंगणाद्यवान् हैमान् । * * कोऽहरद्वद संप्रति । / देवा वसरो नून-मतिक्रामति भूपतेः । / 1 / / मुनिरप्येवमध्यासीत्-क्रोंचोऽगिलद्यवानेता-नेवं * यदि वदाम्यहम् । / तदा विदारयेत्तस्यो- दरमेष सुवर्णकृत् । / 1 / / मा भवत्वत्र पापालिमालितोऽयं पतत्यपि । / * * नानाकदर्थनोऽत्यर्थं । जातदुःखेन दुखितः । / 2 / / इति मैत्रीप्रेयसीवशीकृतः स्वजीवितनिरपेक्षो mumukssurmonmevaashryt| * ऋ स्वर्णकारोऽपि मौनावलंबनात्तमेव तस्करं मत्वा तत्ताडनाय द्वारे कपाटसंपुटं दत्वा यावदमुं न ताडयिष्यामि * * तावन्नैष वक्ष्यतीति ध्यात्वा चाऽऽर्रेण वध्रेण तच्छिरो बद्ध्वा वध्रालिकयोर्मध्ये काष्टकीलिकां न्यवेशयत्, * तदतिगाढबंधनात्साधोरपि दृग्युग्मं त्रटत्त्रटदिति स्फुटित्वा कथमस्य पापस्य मुखमीक्ष्यमितीवाधोऽविशत् । * प्रश्नो. * ततस्तद्वध्रबंधनं पुष्पदामेव मन्वानो मुनिरेवमध्यासीत्-हंहो आत्मंस्त्वयेदानीं । सुंदरं सुकृतं कृतम् । / यत्त्वं तस्य * सटीका * शकुंतस्य । प्राणिताभयदोऽभवः । / 1 / / भवे भवे हि लभ्यन्ते । प्राणाः सत्वरगत्वराः । / न चाप्यते परप्राणि-प्राणरक्षण- 333 ********************** For Personal & Private Use Only
Page #343
--------------------------------------------------------------------------
________________ दक्षिणा । / 2 / / भवन्ति शतशो मर्त्याः । सुस्थावस्थासु सत्कृपाः । / द्वित्रास्त एव ये प्राण - प्रयाणेऽपि कृपालवः ॥3॥ धनधान्यादिवस्तूनां । दातारः सुलभा भुवि । / त एव दुर्लभा व्यक्तं । ये जीवाभयदानदाः । / 4 / / तदात्मन्नात्मनः प्राण-प्रदानेन विहंगमम् ॥ रक्षता भवता किं न । प्राप्तं शर्म कुकर्महृत् ॥5॥ इत्यादिमैत्रीकलत्रसंयोगपवित्रगात्रो मेतार्यमहर्षिस्तत्कालमेव केवलश्रिया तत्स्पर्धयेवाऽपवर्गश्रियापि व्यवाहि । अत्रान्तरे स्वर्णकृन्मंदिरे केनचिद्विदार्यमाणस्येंधनकाष्ठस्य खंडमेकमुत्पत्य तस्यैव क्रौंचस्य गलेऽलगत् । तद्घातव्याकुलः क्रौंचोऽपि तान् हैममयान् यवानखिलानप्युद्गिलतिस्म । तांश्चालोक्य कलादः पश्चात्तापपरैत्यचिन्तयत्-हा दुष्टं चक्रे यत्साधु-रदोषोऽपि विनाशितः । / तन्मन्ये बोधिघातो मे । समजायत दुर्धियः । / 1 / / यदागमः-लिंगिणीपडिसेवाए । देवदव्वस्स भक्खणे । / इसिघाए सासणुड्डाहे । बोहिघाओ निवेइओ ॥ 1 ॥ अन्यच्च सापराधं मां । मत्वा श्रेणिकभूपतिः । / सकुटुम्बं दंडयिता । तदुपायं करोमि किम् ? ॥2॥ ज्ञातं वाऽस्ति ममोपायो । भविष्यत्येक एव यत् । / सांप्रतं शरणं श्रीम-ज्जिनेंद्रोदितसंयमः ॥3॥ इति निश्चित्य तत्कालमेव कलादो व्रतीभूय भूपाभ्यर्णमेत्य धर्माशिषा तमभ्यनंदयत् । श्रेणिकावनिपोऽपि ज्ञाततत्स्वरूपस्तमित्यशिक्षयत् भाविभद्र भयात्तापि । दीक्षा पाल्या प्रयत्नतः । / यत इदृग्भयत्राण - कारिण्यत्राप्यभूत्तव । / 1 / / राजन्नेवमेतदित्युदित्वा सुवर्णकारोऽनगारो व्रतं प्रपात्य सुगतिमसाधयत् । इत्थं येन महात्मना शमवता प्राणान् स्वकीयान् पणी - कृत्याऽकृत्यपरेऽपकारिणि जने मैत्री कृता प्रेयसी । / तत्संयोगवशादवापि ca ducation Intemational For Personal & Private Use Only ***** pra. 50 u. 59 मैत्रीप्रेयसी वशीकृतो मेतार्यः प्रश्नो. सटीका 334
Page #344
--------------------------------------------------------------------------
________________ ********** ************** शिवश्रीकेलिलीलायितं । मेतार्याय नमो नमोऽस्तु मुनये तस्मै त्रिसंध्यं त्रिधा ॥1॥ / / इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ मैत्रीप्रेयस्यां मेतार्यमुनिकथा ॥ करुणादाक्षिण्यमैत्रीप्रेयसीवैषयिकी: कुमारपालभूपालक्षुल्लककुमारमुनिमेतार्यमुनिकथाः श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकपंचाशत्तमं प्रश्नमाह प्र. 51-कंठगतैरप्यसुभिः कस्यात्मा नो समर्प्यते जातु? व्याख्या-हे भगवन्! कंठगतैरपि मृत्युदशां प्राप्तैरप्यसुभिः प्राणैरात्मा जीवः कस्य पुंसो जातु कदाचन नो समर्प्यते न वितीर्यते ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि षष्टिसंख्यमुत्तरमाह - मूर्खस्य, व्याख्या - हे वत्स ! मूर्खो हीदृक्स्वरूपः स्यात्, उक्तं च- प्रायेणाऽत्र कुलान्वितं कुकुलजा स्त्री वल्लभं दुर्भगा । दातारं कृपणा ऋजूनऋजवो वित्तान्वितं निर्धनाः । वैरूप्योपहताश्च कान्तवपुषं धर्माश्रयं पापिनो । नानाशास्त्रविचक्षणं च पुरुषं निंदन्ति मूर्खाः सदा ॥1॥ एवंस्वरूपस्य मूर्खस्य जडस्य आत्मा दत्तोऽनर्थाय, अतो न देयः, अत्रार्थे परमतानुयायिवनप्रियकपिराजकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे समुद्रतीरे पुष्पाकरं नाम वनं, हिंतालतालकदलीलवलीरसाल-पुन्नागनागकृतमालमुखद्रुमाणाम् ॥ छायाभिरंशुकिरणप्रकरोऽभिभूतो । यत्र प्रवेशमपि नो लभते कदापि ॥1॥ तत्र वनप्रियो नाम कपिराजः, तारुण्यभाजां कपिसुंदरीणा-मभंगुरैर्भोगभरैर्मद्विष्णुः । / यो मन्यते नैव तृणाय देवांगनासनाथान्ननु नाकिनोऽपि । / 1 / / स कदाचिद्विचरन् सागरान्तसीमांभसि लुण्ठन्तं महाकायं मकरमालोक्य proce - mitra ! For Personal & *** pra. 51 u.60 vanapriya कपिराज कथा प्रश्नो सटीका 335
Page #345
--------------------------------------------------------------------------
________________ * जीवितनिर्विण्ण / इव त्वं विनिरीक्ष्यसे / / यदीदृशि स्फुरत्क्रोध-व्याधभूम्यामुपस्थितः / / 1 / / मकरोऽपि * प्र.51 * व्याकरोत्- कपींद्र यस्य यत्स्थानं / निर्ममे पद्मजन्मना / / रतिः स्यात्तस्य तत्रैवा-त्रार्थे श्रीरामगीरियं / / 1 / / u.60 मकरण सर्वस्वर्णमयी लंका / न मे लक्ष्मण! रोचते / / पितृक्रमागताऽयोध्या / निर्धनापि सुखावहा / / 2 / / अपि सह च-जणणी जम्मणभूमी / पियसंगो जीवियं धणासा य ॥ पच्छिमनिद्दा पियका-मिणी य दुक्खेहिं मुंचंति / मित्रता * / / 1 / / तन्मे जन्मेह भूभागे / भवदीयनिभालनात् / / फलेग्रहि बभूवाद्य / जीवितव्यं तथापि च / / 3 / / * यदुक्तं-साधूनां दर्शनं पुण्यं / तीर्थभूता हि साधवः / / तीर्थं फलति कालेन / सद्यः साधुसमागमः / / 1 / / * - अतोऽहमेवं स्वस्वान्ते / मन्ये यः स्थलसंभवः / / धन्यः प्राणिगणो यत्र / दृश्यन्ते हि भवादृशाः / / 4 / / * वानरेंद्रोऽपि तद्वचनचातुरीरंजितो जगौ-मकरात्र त्वमेवैकः / सौहार्दिषु शिरोमणिः / अतोऽतःप्रभृति के * प्रीति-र्ममास्तु भवता सह / / 1 / / इत्युदीर्य कपिवर्यः काननात्कदलीप्रमुखशाखिफलान्यानीय मकरायार्पयत् / * - इदमेवाऽवद्यं प्रीतिलक्षणं, यतः-ददाति प्रतिगृह्णाति / गुह्यमाख्याति जल्पति / / भुंक्ते भोजयते चैवं / के षड्विधं प्रीतिलक्षणं / / 1 / / मकरोऽपि तानि फलानि गृहीत्वा हृष्टः स्वदयितायै प्रादात, तयापि फलाप्तिवृत्तं * पृष्टो मकरो यथास्थितमगदत्, साऽपि गर्भानुभावादेवं व्यभावयत्-यः स्वादूनि सदैवात्ति / फलानीदंशि के प्रश्नो. वानरः / / सुधातोऽप्यधिकं तस्यौरस्कं / मांसं भविष्यति / / 1 / / इति ध्यात्वा सा पतिमूचुषी-स्वामिन् - सटीका * गर्भवशात्कपि-हृदयपलास्वाददोहदोऽभून्मे / / तद्यदि पूरयसि तदा / प्राणिमि मृतिरन्यथा शरणम् / / 1 / / * 336 J ucato Interation For Parsons & Private Use Only
Page #346
--------------------------------------------------------------------------
________________ * मकरोऽपि मूर्खस्तद्वचोविप्रतारितः सरित्पतितटनिकटवनमेत्य वानरपतिं प्रत्यूचे-मित्र निमन्त्रयति त्वां / * प्र.51 * भ्रातृकलत्रं तदेहि वेगेन / / विनिभालयास्मदालय-संबंध्युपचारमतिसारम् / / 1 / / इत्युक्त्यनंतरं कपीश्वरं पृष्ठमारोप्य * u.60 मकरोऽचालीत्-वानरेश्वरोऽपि वारिधिमध्यगतं स्वं मत्वा मकरमवादीत्-हे वयस्य त्वदावासं / गतेन मयका * कपि में किमु / / विधेयं तन्मदग्रे त्व-मादावेव निवेदय / / 1 / / तदाकर्ण्य मकरोऽपि दध्यो-कपींद्रोऽसाविहानीतः / / चातुर्यम् * कथं पाथोनिधेस्तटम् / / प्रयास्यति तदस्याग्रे / सत्यमेव निवेद्यते / / 1 / / इति विंचिंत्य मूर्यो मकरो यथास्थितमाख्यत् * * कपींद्रोऽपि तन्निशम्य व्यमृशत्-अहो असो महामूर्ख-शेखरस्तदमुष्य हि / / आत्मा वितीर्णोऽनर्थाय / तत्स * * देयो न जातुचित् / / 1 / / इति संप्रधार्य धीनिधिः शाखामृगाधिपोऽभ्यधात्-हंहो मकर! यद्येवं / तदा नयसि * मां वृथा / / यतो हृदयहीनोऽह-मतस्तन्न मदन्तिके / / 1 / / मकरोऽप्युक्तवान्-मित्र ते हृदयं क्वास्ति / मदने * * विनिवेदय / / यतस्तत्र द्रुतं गत्वा / संप्रत्येवाऽऽनयाम्यहम् / / 1 / / वानरेशोऽप्याहस्म-मित्र किं न भवता श्रुतं * वटो-दुंबरादिफलदेषु यन्मम / / स्वान्तमस्ति तदितो वलस्व भो / येन तद्धि समुपानयाम्यहम् / / 1 / / एवं * कपींद्रेणोक्तो मकरो मकराकरान्तमागतः / कपीश्वरोऽपि तत्पृष्ठाद्रयादुत्तीर्य तरुशिखरमारुह्येत्यवादीत्-भ्रातस्तव * मयाज्ञायि / सोहार्दं तद् व्रज व्रज / / यतोऽत्रस्थो भवादृक्ष-रग्राह्योऽहं न संशयः / / 1 / / किंच वारिचरैः साक्ण्। प्रश्नो . जलमार्गानुसारिभिः / / स्थलजानां न संगः स्या-दित्याद्यमुनिभाषितम् / / 2 / / मकरोऽपि मूर्खस्तदाकर्ण्य सटीका * विलक्षास्यो यथागतमगच्छत् / कपींद्रोऽपि स्ववनांतश्चिरं क्रीडन् पश्चात्सुखभागजनि / इत्थं भव्या vaanreNdrprbndhN| 337 or Personal & Private Use only
Page #347
--------------------------------------------------------------------------
________________ * बुद्ध्वा तद्वन्मूर्खजन्तोः कदापि । / नात्मा देयो येन वः स्यादवश्यं । वश्या लक्ष्मीरायुषो वृद्धिता च । / 1 / / * प्र.51 ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्ती मूर्खस्याऽऽत्मा न देय इतिविषये वनप्रियकपिराजकथा । / पुनस्तस्मिन्नेवैकपंचाशत्संख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि द्वितीयमेकषष्टिमितमुत्तरमाह-विषादस्य *नात्मा देयो विषादस्य च, व्याख्या-हे वत्स ! न केवलं मूर्खस्यात्मा न समर्यः, किन्तु विषादस्यापि, विषदनं विषादो धनकनक* कलत्रमित्रपुत्रभ्रातृप्रभृतिस्वजनविनाशभूः खेदस्तस्य जिनवचनविदा नात्मा देयः, उक्तं c-भाविय्जिन्न्व्य्न्नान्न्ण्। * * मणंमि ठाणं कयावि णो कुणै । / सुयसुहिबंधवभज्जा-पमुहविणासुब्भवो खेओ । / 1 / / च शब्दः समुच्चये, * * अत्रार्थे भविककुटुंबकथा, तथाहित इहैव जंबूद्वीपे द्वीपे भारते वर्षे उज्जयिनी नाम नगरी, यत्र raatriptikaantnishaant-ज्योतिराव्लिविलुप्त्त्मिले॥ + पूर्णिमारजनिरेव हि लोकै-र्जायतेऽपरनिशां न विशेषः । / 1 / / तत्र जिनभद्रो नाम श्रमणोपासकः, तस्य * जिनदासी नाम जाया, तयोर्जिनरक्षितनामा नंदनः, जिनमतिर्नाम दुहिता, जिनदेवी नाम वधूरिति भविककुटुम्बं * वसतिस्म । यस्मिन् सम्यक्त्वमूलव्रतततिलतिका वर्द्धते निर्विबाधं । यस्मिन् जीवादितत्वावगमनतपनो भाति । * कामं तमोजः । / यस्मिन्नावश्यकाद्यो विधिविधुरुदयी नित्यमेवास्ति यद्वा-धिक्यं किं वच्मि यस्मिन्नखिलगुणगणो * प्रश्नो. * दृश्यते नो विषादः । / 1 / / तस्मिन् सदैव सद्धर्मकर्मणि कर्मठे कदाचित् सौधर्मदेवलोके सौधर्मावतंसकविमाने * सटीका * सुधर्मासभायां शक्रसिंहासनासीनः शक्रः सकलसुरसमक्षमेवमाचख्यो-भो भो देवाः शृणुत वचनं यद्विशालानगर्या * 338 For Personal & Private Use Only
Page #348
--------------------------------------------------------------------------
________________ *** -मास्ते शस्तं भविकपदतोऽग्रे कुटुम्बं यदीया । / चेतोवृत्तिश्चलति न कदाऽप्येव सम्यक्त्वमार्गात् । किं चोत्पन्नेऽपि भजति शुचं नांगजातादिकष्टे ॥ 1 ॥ इत्यसंभाव्यमृभुविभुवचः श्रुत्वा कश्चिन्मिथ्यादृगमरश्चेतस्यचिन्तयतहो स्वच्छंदजल्पत्व-महो स्वच्छंदचारिता ॥ अस्मद्विभुर्यदेवं हि । ब्रूते सर्वसुराग्रतः ॥1॥ किंत्वेतत्स्वप्रभोरग्रे । वक्तुं नैव हि पार्यते । / अतः परीक्षितुं यामि । तद्भविककुटुम्बकम् ॥2॥ ततश्चंडादिगत्या तिर्यगसंख्यातद्वीपसमुद्रानुल्लंघ्य स सुरो विप्ररूपेण तत्क्षोभाय तत्राढौकिष्ट यत्र क्षेत्रभुवि पितापुत्रौ स्तः, अपश्यच्च तौ कृषिकर्मकर्मठौ । ततो विप्ररूपेण सुरेण जिनरक्षितभक्षणाय मुक्तः समुत्कणः फणी, तेनापि दुष्टेन दष्टो जिनरक्षितः पपात परशुच्छिन्नवृक्ष इव क्षितौ, अत्रान्तरे प्रोक्तं विप्ररूपेणामरेण भो भद्र भद्रहरिहरविरंचियक्षादिदेवतावृंदम् । / पूजय भक्त्यावश्यं । यदि वांछसि जीवितं स्वस्य ॥ 1 ॥ जिनरक्षितोऽप्याख्यत्-मुक्त्वा जिनमतसाधु - जनं गुणगणरत्नकरंडम् । / न नमत्यन्यं मम शीर्षं । क्रियते यदि शतखंडम् ॥1॥ अन्यच्च सुलभाः प्राणाः । / प्राणिनां हि भवे भवे । / एक सुदुः प्राप तमो धर्मो जिनोदितः ॥2॥ तद्भो व्रजंत्वमी प्राणा । अतिसत्वरत्वराः । / अतोऽत्राऽर्थे न मे कोऽपि । विषादो विद्यते हृदि ॥3॥ अहोऽस्याऽर्हन्मते दार्ढ्यमहो अविषादता चेति चिंतयन् द्विजरूपः सुरस्तत्पितरमूचे - जिनभद्र ! त्वाण्ग्भूर्य्ण्। ननु दष्टो विषमेण भोगिना । / वितनुष्व सुरोपयाचितं । यदि पुत्रस्य जिजीविषाऽस्ति ते ॥1॥ जिनभद्रोऽप्यभणत्-द्विजन्मन् सत्यं ते वच इह न मे किंत्वभिमतं । यतः पुत्राः पौत्राः परमसुहृदः संपदैमा । / अनित्या दर्भाग्रस्थिततरपयोबिंदव Internationa For Personal & Private Use Only pra. 51 u. 61 bhavika kuTuMbakathA prazno. saTIkA 339
Page #349
--------------------------------------------------------------------------
________________ * इव । स्थिरस्त्वेको धर्मः प्रतिभवसहायी भवति हि । / 1 / / पुनर्विप्ररूपस्त्रिदशोऽवदत्-रे जरन्नीदृशस्यांग-भुवो * प्र.51 * विरहवह्निना । / गाढमालीढवपुषो । भवतो जीवितं कथम् । / 1 / / श्रेष्ठ्यप्यभाषिष्ट-विप्रैको जायते जन्तु-रेक * u.61 + एव विपद्यते । / तथा शुभाशुभं कर्मा-नुभवत्येक एव हि । / 1 / / विना धर्मं न जीवस्य (तत्कोऽपि अर्हन्मते दाढ्यं जिन* कस्यचिन्नात्र पाठा.) / परित्राणं भवे भवेत् । / अतो विज्ञाततत्त्वस्य । विषादो मे न विद्यते । / 2 / / पुनरपि । रक्षितादीनाम् के विप्ररूपः सुपर्वा प्रोचे-श्रेष्ठिन् यदुचितं कुर्या । गमिष्याम्यधुना पुरि । / कोऽपि संदेशकः स्वीय- मंदिरे के * परिकथ्यताम् । / 1 / / जिनभद्रोऽप्यभाणीत्-द्विजन्मन् साध्यतां साध्यं । निवेद्यं मम वेश्मनि । / यदद्यैक-* * जनस्यार्थ-मानेयमशनादिकम् । / 1 / / अहो अस्याप्यर्हन्मते दाढयमहो अविषादतेति चिन्तयन् विप्ररूपो देव* स्तद्गृहमेत्य तद्गृहिणीमभाणीत्-युष्मत्क्षेत्रादहं भद्रे । समायातोऽधुना शृणु । / यदद्य ते तनूजन्मा । दष्टो . * दुष्टेन भोगिना । / 1 / / तत् श्रुत्वा विषादरहिता जिनदास्यप्यवादीत्-दासि दत्वा कणाद्येष । प्रेष्यतां लघु * वाडवः । / भक्तं नयाऽऽर्यपुत्रस्या-र्चयिष्येऽर्हद्गुरूनहम् । / 1 / / तदाकर्ण्य सेर्प्य इव भूदेवरूपोऽप्यवोचत्-हहा * वृद्धे किमेवं हि । भयत्या विनिवेदितम् । / जाने स तेऽरि! सूनुर्व्यदर्थं त्वं न रोदिषि । / 1 / / पुनर्जिनदासी * स्माह -प्रियाऽपत्यभ्रातृप्रभृतिपरिवारः प्रतिभवं । भुवो देवाभूद्वा भवति भविताऽतो जिनपतेः । / मताभिज्ञाया * प्रश्नो . * मे क्वचिदपि विषादो हृदि पदं । न धत्ते तत्त्वं भो जड इव मदने वदसि किम्? / / 1 / / अहोऽस्या अपि अर्हन्मते * सटीका * दाढ्यमहोऽविषादता चेति चिन्तयन् विप्ररूपः सुरस्ततो निर्गत्य श्वशुरगृहस्थाया जिनमत्याः पार्श्वमेत्याहस्म- 340 JA Education International For Personal & Private Use Only
Page #350
--------------------------------------------------------------------------
________________ u.61 ********** प्रकटनम् ***क्क्क्क्क्क्क्**** * सुलोचने त्वदीयः स । जिनरक्षितबांधवः । / निःशूकदंदशूकेन । दष्टः कष्टदशां गतः । / 1 / / साप्येवं श्रुत्वा प्र.51 * गतविषादाऽवादीत्-संध्याभ्ररागवदिरंमदवत्कुशाग्रां-भोबिंदुवल्लहरिवद्ध्वजवन्मरुद्वत् । / आयुश्चलं तनुमतां पुन- * * रर्हदुक्तो । धर्मः स्थिरो ह्यत इह द्विज मे न शोकः । / 1 / / अहो अस्या अप्यर्हन्मते दाढर्यमहो अविषादता चेति देवस्य स्वरूप * चिंतयन् विप्ररूपोऽमरस्ततो निःसृत्य पितृगृहस्थाया जिनदेव्याः पार्श्वमेत्योचे-वत्सेऽहिदष्टस्ते कान्तः । कृतान्तान्तिकतां * * ययौ । / अतस्ते पतिहीनाया । जीवितव्यं विडंबना । / 1 / / उक्तं च-कं(किं?) नु विहुरि कंतु कंतारि कंतु प्पुणु * * आवैहि कंतु होइ विहुरिहि सहिज्जौ । विणु कंतिहि सुक्खं कौ सयणुमज्झि कह हुंति लज्जौ । जा वहि + विहुरु समावडै मज्झं पइ अणत्यु तावहि कंतुसिरि ज्जियै अन्नु विडावडु सत्युः । / साऽप्येतत्कर्णकटुकमाकर्ण्य * विगलद्विषादाऽवादीत्-पुत्रभ्रातृकलत्रमित्रभगिनीश्वश्रूवधुत्वादिना । जीवश्रेणिरनंतशस्त्विह भवे स्ण्भूत्पूर्विन्न्य्सो॥ * * तद्भो कोऽपि न कस्यचित् सुखकरो नो दुःखदाता द्विजा-'to no zugmama किं च वच्मि सफलं मे जन्म * पुण्यश्रिया । / 1 / / अहोऽस्याप्यर्हन्मते दाढयमहोऽविषादता चेति चिन्तयन् विप्ररूपोऽमरस्ततोऽपि क्षेत्रमेत्य * जिनरक्षितमुज्जीव्याऽऽत्मनः सहजं दिव्यरूपं प्रकटीकृत्य च तुष्टो जिनभद्रवेष्ठिपुरस्तादित्याहस्म-धन्योऽसि श्लाघ्यजन्माप्यसि सपरिकरो यस्य ते चादिमस्व-र्वासी शक्रः सुराग्रे स्वयमकृततरां वर्णनं दर्शनाढ्यम् ॥ * प्रश्नो. * यादृक्तत्तादृगेवात इह तव मया यः परीक्षानिमित्तं । गाढं चक्रेऽपराध स तु निजहृदये नेव धार्यस्त्वयार्य । / 1 / / * सटीका * किञ्च तुष्टोऽस्मि ते श्रेष्ठि-नतो वृणुतरां वरम् । / न जातु भाग्यहीनानां । bhavet tridazadarzanam / / 2 / / 341 For Personal & Private Use Only
Page #351
--------------------------------------------------------------------------
________________ * श्रेष्ठ्यपि तादृग्दिव्यालंकारभासुरं सुरं वीक्ष्येत्याचष्ट-अनादिकालतो जैने । धर्मे प्राप्ते सुदुर्लभे । / किं नावाप्तं * प्र.51 * मया देवा-तो नेच्छा प्रवरे वरे । / 1 / / ततस्तं निरीहशेखरं मत्वा तन्मूर्ध्नि पुष्पवृष्टिं तद्गृहे स्वर्णवृष्टिं च कृत्वा u.62 * स सुरः स्वर्गमगात् । भविककुटुंबमपि विषादरहितं सुकृतं प्रपाल्य क्रमात् सुगतिमगात् । इत्थं भविककुंटुंबचरित्रं । न गर्वेऽकार्ये चित्रकार * श्रुत्वा भव्यजना अतिचित्रम् । / आत्मा नैव समर्यः शोके । यदि वो वांछा सौख्येऽस्तोके । / 1 / / *दारिकाकथा ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ विषादस्यात्मा नो देय इति विषये भविककुटुंबकथा । / पुनरपि तस्मिन्नेवैकपंचाशत्संख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि तृतीयं द्वाषष्टिमितमुत्तरमाह-गर्वस्य, * व्याख्या-हे वत्स ! केवलं विषादस्यात्मा न समर्प्यः, किन्तु गर्वस्याप्यहंकारस्यापि, यतः स्याद्गायात्मा दत्तो के * गुणापगमाय, उक्तं च-अहंकारे स्मुत्प्न्ने। वदत्येवं गुणावली । / अहं कारे भविष्यामि । समायाता त्वदन्तिकम् * / / 1 / / अतोऽस्य नात्मा देयः, अत्रार्थे चित्रकरदारिकाकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे वसन्तपुरं नाम नगरं, यत्र फुल्लकमलाः स्रोव्रा। यत्र पत्रफलपुष्पदा * द्रुमाः । / यत्र देववनितोपमाः स्त्रियो । यत्र चित्रकृतविस्मया गृहाः । / 1 / / तत्र शत्रुमर्दनो नाम राजा, * * यस्मिन्नयैककलया । पालयति क्षितिराज्यम् । / समयं गमयन्तिस्म-तमां लोकाः सौख्यं प्राज्यम् । / 1 / / तमन्यदा * संसदासीनं कश्चिद्वाक्पटुर्बटुरेत्य स्वस्तिवचनेनेत्यभ्यनंदयत्-राजन्नाजन्मसन्मान-प्रीणितप्राणिमंडलम् । / सटीका - विचक्षणशिरोमोले । राज्यं कुरु शतं समाः । / 1 / / नृपोऽप्यदापयत्तद्योग्यमासनं, सोऽपि तत्रोपाविशत् । - 342 Education International For Personal &Private Use Only
Page #352
--------------------------------------------------------------------------
________________ * राजापि तं बहुदर्शिनमवगत्येत्यभाषत-भूदेवाऽन्यनृदेवानां / राज्यात् कस्यापि वस्तुनः / / न्यूनता मम राज्ये- * प्र.51 'स्ति / तत्त्वं वेगान्निवेदय / / 1 / / तदाकर्ण्य वैदग्ध्यगणरत्नरत्नाकरः सोऽपि व्यजिज्ञपत-राजन सामन्तमंत्र्यादि u.62 -जनवंद्यपदाम्बुज! / / आकर्णयैकाग्रमना / आसतामपरे नृपाः / / 1 / / इंद्रस्याप्येक एवोच्चैः-श्रवा अश्वस्तथा / चित्रसभागजः / / ऐरावणस्तवानेके / वाजिनो दन्तिनोऽपि च / / 2 / / हरस्याप्येक एवोक्षा / लक्षशो वृषभास्तव ॥ के भावकथनम् * मुरारेरपि चैवैका / श्रीः श्रियस्तव भूरिशः / / 3 / / सुपर्वपर्वतेऽप्युच्चैः / पंचैव हि सुरद्रुमाः / / सहस्रशस्तवो- * द्याने / फलदाः फलदायिनः / / 4 / / द्वे एव कान्ते पंचेषो-रपि ते प्रचुराः प्रियाः / / एकैव कामधेनुः स्व-र्गावस्तव तु कोटिशः ॥5॥ राजाप्येतत् श्रुत्वा सेर्प्य इवाहस्म-बटो! कदापि हि स्वीयां / श्लाघां तव सकाशतः / / न कारयामि संत्यन्ये / शतशस्तत्करा नराः ॥1॥ परं यदर्थं पृष्टोऽसि / तदेव वद मत्यूरः / / किमेवं बहधालापे-र्विलापैरिव दुःखदैः / / 2 / / बटरप्यभाषिष्ट-राजंस्तदर्थमेवेयं / कृता वचनचातरी / / यतो न जात चिद्विज्ञा / भवन्ति स्वैरभाषिणः / / 1 / / तत्ते समग्रं राज्येऽस्ति / किन्तु चित्रसभा न हि / / यया smnurjyNte। * हृदयानि सभासदाम् / / 2 / / ततः समजनि रंजितो राजा, उक्तं च-अणुणयकुसलं परि-हासपेसलं लडहवाणि* दुल्ललियं / / आलवणं बिहु छेयाण-कम्मणं किंच मूलीहिं / / 1 / / प्रश्नो . * इतश्च बटुं श्लाघापूर्वकं सत्कृत्य तत्कालमेव क्ष्मापालश्चित्रकरानाकार्य चित्रार्थं सभाभित्तीविभज्य तेभ्योऽदात्। सटीका * तेऽपि सभाभित्तीश्चित्रयितुमारेभिरे, अत्रांतरे निःस्वस्यैकाकिनो वृद्धस्य चित्रांगदाख्यस्य चित्रकृतोऽनंगसुंदरीव 343 For Personal & Private Use Only
Page #353
--------------------------------------------------------------------------
________________ प्र.51 u.62 चतुष्कम् * सुंदररूपाऽनंगसुंदरी नाम कनी प्रतिदिनं पितृनिमित्तं भक्तमानयन्ती यावदेकस्मिन् दिने राजपथमवातरत् * * तावत्सा राजमार्गे राजानं संमुखतुरंगं त्वरितगतिं कारयन्तं वीक्ष्य मा मामसो मारयेदिति स्वं यत्नाद्रक्षन्ती के चित्रसभामयासीत् / भक्तं मुक्त्वा रहसि स्थितायां तस्यां तत्पिता कायचिंतायै बहिरगात्, साऽपि कार्याभावादात्मनो * विनोदाय कुट्टिमतले शिखिपिच्छमलिखत्, अस्मिन् क्षणे क्षोणिपालस्तत्र चित्रप्रेक्षणायायातश्चित्रकृच्चित्रं * * विलोकयन् यावच्चित्रकरदारिकालिखितबर्हिबर्हमपश्यत्, अहो कीदृगिदं मनोहारीति तद्गृहणाय यावत्कुट्टिमतले के * पाणिमक्षिपत्तावत्सा दत्तकरतालं विहस्य नृपमूचे-राजंश्चिरं च पश्यंत्या / मया तत्र त्रिपादिके / / मूर्खमञ्चे * भवानेव / तुर्योऽवाप्यत पादकः / / 1 / / राजाप्याहस्म-रंभोरु के पुनस्तत्र / त्रयः पादाः प्रकल्पिताः / / तुर्यः * कथमहं तत्त्वं / समाख्याहि मदग्रतः / / 1 / / साऽप्यब्रवीत्-एकः स तावन्मूर्खाणां / शेखरो यो जनाकुले / / * * राजमार्गे वेगगतिं / हयं कारयतेतराम् / / 1 / / द्वितीयो मामकीनस्तु / जनको यो निरन्तरम् / / भोजने * समुपायाते / याति नीहारहेतवे / / 2 / / तृतीयः स हि यो भूरि-पुत्रश्चित्रकरैः सह / / विभज्याऽदाच्चतुर्थांशं / - * मत्पित्रे चित्रणाकृते / / 3 / / चतुर्थस्तु भवानेव / यः सत्यं श्विदसत्यकम् ॥ बर्हिबर्हमित्यजानन् / पाणिं के * प्रक्षिप्तवान् भुवि / / 4 / / विशांपतिरप्येतत् श्रुत्वा विस्मित इत्यचिन्तयत्-कथं चित्रकृतः पुत्र्या / त्रिवेलमहमेव * * हि / / मूईकृतस्तदेतस्या / अहो मतिविजृम्भितं / / 1 / / अहो वचनविन्यासः / सरसोऽमृतपानवत् / / अहो * * rUpamaya'strI-गर्वसर्वंकषक्षमम् / / 2 / / युग्मम् / / अतो मयैषा स्त्रीरत्नं / विवाह्यं हि यथातथा / / यस्मादत्यद्भुतं / प्रश्नो. सटीका 344 & Private use A ww.jaimelibrary.org
Page #354
--------------------------------------------------------------------------
________________ प्र.51 u.62 चित्रकर दारिकया सह विवाहः * वस्तु / समादेयं यतस्ततः / / 3 / / भणितं च-बालादपि हितं ग्राह्य-ममेध्यादपि कांचनम् / / नीचादप्युत्तमा * * विद्या / स्त्रीरत्नं दुष्कुलादपि / / 1 / / ततस्तत्तातमभ्यर्थ्य पार्थिवस्तां बालामुदृढवान्, अदापयच्च पृथगावासं, * * साऽपि तत्र सुखं वसतिस्म / एकदा प्रादान्नृपस्तस्यै वारकं, ततः सांध्यं विधिमाधाय वसुधाधिपो जगाम तद्धाम, निविष्टश्च पल्यंके, अत्रान्तरे प्राक्कृतसंकेतया दास्या भणिता चित्रकरदारिका-स्वामिनीयं निशा * * गुर्वी / जागर्ति जगतीपतिः / / तत्त्वं मनोविनोदाय / कथां कथय कामपि / / 1 / / चित्रकृत्पुत्र्यप्यूचे-सखि! * * प्राणेशितुर्निद्रारंगभंगो भवेदतः सुप्ते / / नो कथाकथनं युक्तं / युक्तं सुप्ते पुनः प्रिये / / 1 / / मल्लजयाऽसौ * न जल्पिष्यतीति कपटनिद्रया नरेंद्रे सुप्ते सति चित्रकरसुता स्माह-हले क्वाऽपि पुरे कोऽपि / श्रेष्ठी * श्रेष्ठगुणोऽभवत् / / तत्कन्या नवतारुण्य- पुण्यलावण्यमंदिरम् / / 1 / / प्र्स्प्र्म्जानानेः। पितृमातृसहोदरैः / / * * पृथक्पृथग्ग्रामवासि-त्रिवर्याः सा व्यतीर्यत / / 2 / / निरूपितदिने प्राप्ते / यज्ञयात्रात्रये सति / / यावत् पित्रादयोऽत्यंतं / * चिन्ताचान्तहृदोऽभवन् / / 3 / / तावद्दष्टातिदुष्टेन / पन्नगेन मृताऽथ सा / ज्ञाततत्त्वाः समाजग्मु-वरास्तत्र र * त्रयोऽपि हि / / 4 / / तेषां तदीयसौंदर्य-श्रीव्यामोहितचेतसाम् / / म्ध्यादेकोऽभ्य्धादेस्स्। जनः सत्यमदोऽवदत * * // 1 / / कैय विरहियं पिम्मं / नछि चियमामि माणुसे लोए / / जै हुंतं ता विर्हो। न हुज्ज विरहमि को * जियै / / 2 / / तन्मे निष्कृत्रिमप्रेम-सीमसंप्राप्तचेतसः / / स्मेरांभोजदृशोऽमुष्या / विरहे मरणं वरम् / / 3 / / * यदुक्तं-वरि मरणं मा विरहो / विरहो दूमेइ निच्चमंगाई / / इक्कं चिय वरि मरणं / जत्य समपंति दुक्खाई JANUANIAN प्रश्नो . सटीका 345 or Personal & Private Use Only www.lahelibrary.org
Page #355
--------------------------------------------------------------------------
________________ *Mi Mi Mi Mi Yu *Mi **** I / / 1 / / ato मां भगवानग्नि-र्विप्रयोगप्रतापितम् । / निर्वापयत्वितीवाग्नौ । स विवेश तया सह ॥2॥ द्वितीयोऽनशनं भेजे-तरां तद्विरहासहः । / तृतीयस्तु सुधीरेवं । निजचेतस्यचिन्तयत् ॥3॥ दैव दैवमिति प्राहुः प्रायः पौरुषवर्जिताः । / पौरुषिणां तु शक्ताना - मसाध्यं नास्ति किंचन ॥4॥ ततः स साधयामास । देवतां भक्तिपूर्वकम् । / तयापि तुष्टया 'तस्मै । मन्त्रः संजीवनोऽर्पितः ॥5॥ मंत्रस्याऽचित्यमाहात्म्या- त्स तांस्त्रीनपि संमृतान् । / अजीवयद्यथांभोदो । दवदग्धतरांस्तरून् ॥ 6 ॥ ततश्चाद्योऽब्रवीदेवं । मयकाकारि दुष्करम् । / प्राविशतया साकं । प्रज्ज्वलज्ज्वलनान्तरम् ॥7॥ द्वितीयः स्माह किमिदं । दुष्करं दुष्करं त्विदं । यत्तदर्थं मयाहार-परीहारो विनिर्ममे ॥8॥ तृतीयस्तूचिवानेवं । व्यर्थोऽयं युवयोः श्रमः ॥ यतः सा च भवन्तौ च । मृताः प्रोज्जीविता मया ॥9॥ तत्सोममुखि सा चैका । कन्या ते तु त्रयो वराः । मिथो जिघृक्षवोऽतः सा । कस्मै देति मे वद? ॥10॥ चेट्यप्यूचे - स्वामिन्यहं न जानामि । जानाति स्वामिनी पुनः । तत्प्रसद्य समाख्याहि । तन्मध्ये कस्य साऽर्पिता ? ॥11॥ चित्रकरदारिकाऽप्यवादीत् - सखि ! संप्रति मे निद्रा- घूर्णमाने नाग् दृशौ । / तत्सुप्यतेऽधुना कल्ये । कथयिष्याम्यसंशयम् ॥1॥ तत्कथाकर्णनोत्कंठितमनसा विशांपतिना द्वितीयेऽप्यह्नि तस्या एव वारके दत्ते चेटी पुनरूचे- हे देवि ! कथ्यतामर्द्ध-कथिता कथिका मम । / यतस्तत्श्रवणेऽत्यन्तं । चेतस्यस्ति कुतूहलम् ॥1॥ अनंगसुंदर्यप्यवोचत् सखि ! तत्र पुरे राज्ञोऽमात्यैरिति विचारितम् । / येन सा जीविता सोऽस्याः । कन्याया जनकः स्फुटम् ॥1॥ येन साकं समुत्पन्ना । सा सोऽवश्यं सहोदरः । / 1 For Personal & Private Use Only pra. 51 u.62 मनोविनोदाय कथाकथनम् प्रश्नो सटीका 346
Page #356
--------------------------------------------------------------------------
________________ प्रपन्नोऽनशनं यस्तु । तस्मै दत्ता न संशयः ॥ 2 ॥ तत् श्रुत्वा पुनर्दासी स्माह - स्वामिन्यन्योऽपि सरसो । दृष्टान्तः कोऽपि कथ्यताम् । / यतो भवन्ति विद्वांसः । सत्कथाऽऽकर्णनप्रियाः ॥1॥ चित्रकृत्पुत्र्यप्यवोचत्सखि ! क्वचित्पुरे भूपा - देशाद् भूमिगृहांतरे । / रत्नांशुलसदुद्योते । ह्यनिर्यातौ बहिः पुनः ॥1॥ स्वर्णकारावलंकारा-नवरोधवधूकृते । / अज्ञाताहोनिट्स्वरूपा - वुभौ घटयतः सदा ॥2॥ युग्मम् । / तन्मध्यादभ्यधादेकः । कीदृशः समयोऽधुना । / द्वितीयोऽप्यवदद्भद्र ! वर्तते सांप्रतं निशा ॥3॥ तत् श्रुत्वा दास्यप्यगदत् - हे देवि सततोद्योत-मये स्थाने स्थितः कथम् ? / / स वेत्ति रात्रिं यो नेंदु - सूर्ययोर्बिबमीक्षते ॥1॥ अनंगसुंदर्यपि जगौ-सख्यद्य पीतमधिकं । दधि सुस्वादु तेन मे ॥ विलोचनयुगं निद्रा - भावं भजति संप्रति । / 1 / / इत्युक्त्वा सास्वपत् । अहो ! कथमियं सरसां कथां वेत्ति ? इति ध्यायतो भूधवस्याप्यागान्निद्रा, किमग्रे भविष्यति ? इति धिया तृतीयेऽपि दिने नृपेण वारके दत्ते चेट्या प्रोक्तं - स्वामिन्यग्रे वदात्यन्तं । ममास्ति कौतुकं महत् । / अनंगसुंदर्यप्यवादीत्-हे हले स हि रात्र्यंध - स्तेन जानाति यामिनीम् ॥1॥ भिन्ने कुहेटके वराटिका मूल्यमिति दासी पुनरुवाच-वद देव्यपरां कांचि - दतीवसरसां कथाम् । / एतदर्थे मयात्यर्थं । योजितोंजलिसंपुटः ॥1॥ राज्ञ्यप्यलपत्-पुरे क्वचिदुभौ चौरौ । चोरिकाचारचंचुरी । वसन्तावन्यदा चित्ते । चिन्तयामासतुस्तराम् ॥1॥ यत्कस्यापि महेभ्यस्य । प्रविशावोऽद्य वेश्मनि । यथा घनं धनं लात्वा । विलसावो निरन्तरम् ॥2॥ ध्यात्वेति निशि तद्धाम । तौ प्रविष्टावपश्यताम् । / गृहादिलेखं कुर्वाणौ । पितापुत्रौ parasparam ॥ 3 || For Personal & Private Use Only pra. 51 u. 62 satkathASS कर्णनप्रिया विद्वांसः प्रश्नो. सटीका 347 ainelibrary.org
Page #357
--------------------------------------------------------------------------
________________ * कपर्दिकामात्र-लेखामेलोद्भवत्क्रुधः / / पिता तादृग्गुणं सूनुं / जघानोपानहा मुखे / / 4 / / ततस्तो tskrshresstthau| * प्र.51 u.62 * श्रेष्ठिनस्तस्य तादृशम् / / वेशसं वीक्ष्य हृद्येवं / सनिर्वेदं प्रदध्यतुः / / 5 / / आजानुलम्बितमलीमसशाटकानाम् / * अन्यातीव * मित्रादपि प्रथमयाचितभाटकानां / / पुत्रादपि प्रियतमैकवराटकानां / वज्रं दिवः पततु मूर्ध्नि विराटकानाम् + सरसकथा * // 6 / / तदस्य मुषिते गेहे / हृदः स्फोटो भविष्यति / / अतोऽन्यत्र प्रयावः स्राग् / यत्र श्रीः प्रचुरा भवेत् / / 7 / / श्रवणम् * ततः स्थानाद्विनिःसृत्य / कस्याश्चित्पणयोषितः / / तौ तस्करवरी यातौ। मंदिरं स्फुरदिंदिरम् // 8 // तत्र * * द्रव्यार्थिनी त्वं मे / पतिः परमदैवतम् / / त्वदायत्तास्त्वमी प्राणा / इति चाटूक्तिपूर्वकम् / / 9 / / प्रतिक्षणं * * रंजयन्ती / कुष्ठिनं सुभगांगिवत् / / दीपौद्योते निरैक्षिष्ट / ताभ्यां वारविलासिनी / / 10 / / युग्मम् / / * चित्तेऽचिन्ति च यैवं हि / दुःखादर्जयते धनम् / / न स्यात्तस्या अपि गृहं / लुंटितुं युक्तमावयोः / / 1 / / * * तन्मुष्यतेतरां कश्चित् / सदर्थः पार्थिवादिकः / / एवं च लक्ष्मीः कीर्तिश्च / सर्वत्र स्यात्प्रसृत्वरा / / 12 / / उक्तं * * च-जै किज्जइ चोरी / किमैता लुटिज्जइ राउ / / इक्कु अन्नग्गलु धणु / हवै अनुघरि पुरि भडिवाउ / / 1 / / * * ध्यात्वेति तो ततो मंक्षु / निर्गत्य नृपवेश्मनि / / प्रविष्टौ यावदादाय / भूरि भूरि विनिःसृतौ / / 13 / / * तावत्प्राहरिकैर्निद्रा-'भावात्तो तस्करौ धृतो / / किं श्रुतं क्वापि पापानां / भवेत् सिद्धिर्मनीषिता / / 14 / / * * प्रातर्भूपान्तिके नीतौ / तो चौरो भूभुजाऽपि हि / / धनमादाय पेटायां / क्षिप्त्वा नद्यां प्रवाहितो / / 15 / / सटीका वहन्ती सा तटे लग्ना / कियद्भिर्वासरेस्ततः / / दृष्ट्वा धनाशया कैश्चिद्-गृहीतोद्घाटिताऽपि च / / 16 / / * 348 प्रश्नो. www.janelibrary.org
Page #358
--------------------------------------------------------------------------
________________ * तस्या भवांधगाया / इव भ्व्य्म्नुस्स्य्व्त्॥ तयोर्निर्गतयोर्दैवा-देक एवमवोचत / / 17 / / भो भद्राद्यतनं तुर्यं / * प्र.51 * दिवसं नात्र संशयः / / तदेणाक्षि समाख्याहि / कथं वेत्ति तस्करः? / / 18 / / चेट्यप्यभाषिष्ट-स्वामिन्यस्मादृशां * u.62 तस्कर मूर्ख-शेखरीणामगोचरः / / अयमर्थस्तदत्यर्थं / त्वमेव विनिवेदय / / 1 / / राज्यप्याहस्म-सखि! मध्यंदिने नेवा-द्य * कथा * सुप्तं तेन हेतुना / / सांद्रनिद्रे दृशौ तस्मा-तत्वं श्वः कथयिष्यते / / 1 / / इति वचोऽनन्तरमेवास्वपच्चित्रकरात्मजा, * अहो पुरः किमुत्तरं भावि? इति चिन्तयतो ह्रिया चाऽपृच्छतो नृपतेरप्यागता निद्रा, पुनस्तदाकर्णनोत्कंठितेन * * राज्ञा चतुर्थेऽपि दिवसे वारके वितीर्णे पुनरपि चेट्या प्रोचे-रंभोरु! स कथं चौर-स्तुरीयं ज्ञातवानहः / / * तदिदानीं मयि कृपां / कृत्वा मंक्षु निवेदय / / 1 / / राजप्रियाप्याहस्म-वयस्ये तस्य चौरस्या-म्येति चातुर्थिको र * ज्वरः / / तेन स ख्याप्यामास्। चतुर्थदिननिर्णयम् / / 1 / / स्फुटं स्फुटितः स्फोटको निर्व्यथीभवतीति पुनर्दासी * * स्माह-देव्यन्यमपि मे ब्रूहि / दृष्टान्तं विस्मयावहम् / / पठनश्रवणाद्यैर्हि / कालो याति विपश्चिताम् / / 1 / / * - यदुक्तं-गीतशास्त्रविनोदेन / कालो गच्छति धीमताम् ॥ व्यसनेन हि मूर्खाणां / निद्रया कलहेन च / / 1 / / * अनंगसुंदर्यप्यगदत्-यद्येवं सखि तर्हि त्वं / शृणु क्वापि पुरेऽजनि / / कोऽपि राट् तस्य लावण्या-वज्ञातस्वर्वधूः . * सुता / / 1 / / सान्यदा कारितस्फार-सर्वांगीणविभूषणा / / जनन्या प्रेषिता तात-पादवंदनहेतवे / / 2 / राज्ञापि के * यावद्वात्सल्या-न्निजोत्संगे न्यवेशि सा / / तावन्नभसि यान् kshcit। खेचरस्तमपाहरत् / / 3 / / नृपोऽथ खेदादेव्ज्ञ्यो। * सटीका * रथकारस्तथा भटः / / वेद्योऽपि चेति पुंरत्न-चतुष्कं प्रत्यभाषत / / 4 / / भो भो यो भवतां मध्ये / प्रत्याहरति 349 prazno . alon International Personal & Private Use Only
Page #359
--------------------------------------------------------------------------
________________ * मत्सुताम् / / ददामि तस्मै राज्यार्द्ध-सहितां स्वां तनूभवाम् / / 5 / / तन्निशम्य विशामीश-तनयामपहृत्य सः / / - प्र.51 * विद्याधरोऽव्रजत् प्राच्या-मिति कालविदोदिते / / 6 / / रथे रथकृता चापि / नभोयानक्षमे कृते / / ते चत्वारोऽपि u.62 * चारुह्य / तं विद्याधरमन्वगुः / / 7 / / युग्मम् / / शराशरि रणे लग्ने / भटस्तीक्ष्णेन पत्रिणा / / जघान हृदये नृपात्मजाखेटं / श्रीभूरिव वियोगिनाम् / / 8 / / मर्तुकामेन तेनैषा / नैषामपि ममाऽपि न / / भवत्विति विनिश्चित्य / के ऽपहरणम् * चिच्छिदे तच्छिरोऽसिना / / 9 / / तां मृतां वीक्ष्य विच्छाया-स्येषु तेष्वथ वैद्यराट् / / संजीविनीमहौषध्या / सद्य नै एवोदजीवयत् / / 10 / / ततस्ते चलिता बाला-विवाहाय परस्परम् / / कुर्वंतः कलहं घोरं / महीपालमुपाययुः / / / 1 / / राजात्मजा जगौ मा मा / कुर्वीध्वं कलहं मिथः / / योऽग्नौ मयि प्रविष्टायां / प्रवेष्टा स हि मे प्रियः / / / 12 / / तद्दासि वद कस्तेषु / प्रविक्षत्याशुशुक्षणिम् / / एतत्कथाया भावार्थः / प्रथनीयस्त्वया पुनः / / 13 / / * चेट्यप्याचष्ट-हे देवि यदि जानामि / कथयामितमां तदा / / तत्कारय कथाख्यानात् / श्रवणामृतपारणम् * / / 14 / / राज्यप्यूचे-हले सितापि मरिचा-स्वादहीना न रोचते / / तथाधुना कथाख्यान-मप्यतः श्वो भणिष्यते र * / / 1 / / इत्युक्त्यनन्तरमेवास्वपद् भूपकान्ता, राज्ञोऽप्यहो एकैकस्य पार्वादग्रेतनः सरसः प्रबंध इति ध्यायतः * समागान्निद्रा, पुनः कथाभावार्थावगमोत्सुकेन भूनायकेन पंचमेऽप्यहनि वारके दत्ते कर्मकर्यप्याहस्म-देवि कः * प्रश्नो . * स्वगृहं तेषू-ज्ज्वाल्योद्योतं करिष्यति? / / को वा नाम विपद्योच्च-र्गायिष्यति हि पंचमम्? / / 1 / / इत्यादि सटीका * चिन्तयंत्या मे / ययो रात्रिरहोऽपि च / / तत्समाख्याहि कस्तेषु / कृशानुः स्वीकरिष्यति? / / 2 / / 350 Education For Personal & Prvale use
Page #360
--------------------------------------------------------------------------
________________ * चित्रकरभवाप्यभणत्-सखि नैमित्तिकं मुक्त्वा / त्रिभिर्न्यैर्विचारित्म्॥ तावदेषा विशत्वग्निं / प्रविशामो वयं * प्र.51 * न तु / / 1 / / यदि हैमी क्षुरी तत्किं / स्वात्मा घात्यस्तया भवेत् / / अतो जीवद्भिराप्स्यन्ते / कन्या अन्या अपि * u.62 चित्रकर - ध्रुवम् / / 2 / / दैवज्ञेन तु विज्ञाय / ज्ञानेन कुशलादिकम् ॥ प्रोचे वह्नौ प्रवेक्षामि / समं राजतनूजया / / 3 / / दारिकातयाऽपि हि चितास्थाना-धस्तादात्मीयया धिया ॥ आप्तेभ्यः पुरुषेभ्यो द्राक् / सुरंगा पर्यकार्यत ॥4॥ चिन्तनम् * ततो नृपादिप्रत्यक्षं / तावुभाविष्टदेवताम् / / हृदि स्मृत्वा चितां मंक्षु / प्रविष्टौ काष्ठपूरिताम् / / 5 / / सर्वेरपि * ज्वलत्यग्नावभावपि / / तो सरंगाध्वना वेगा-निर्गतौ विकसन्मखौ / / 6 / / सकौतकेष लोकेष / * राजा राज्यार्धसंयुताम् / / सुतां कलाविदे प्रादा-नान्यथा हि सतां वचः / / 7 / / इत्यादिसरसदृष्टांतेः पत्युर्मनो / रञ्जयन्ती साऽनंगसंदरी भोगाननभवन्ती षण्मासीमतिचक्रमे / ततोऽपरा राजदाराः शाकिन्य इव तदुपरि द्वेषं वहत्यश्छलं निभालयन्तिस्म / एकदा चित्रकरदारिका के * मध्याह्ने स्वसौधे कपाटसंपुटं दत्वा प्राक्तनं वेषं परिधाय चैवमचिन्तयत्-विवेकच्छेक! रे जीव / तव तावदिदं 7 कुलम् / / चित्रकृज्जातिसंजातम् / तथायं जनकार्पितः / / 1 / / स्थूलशाटकसंबंधी / वेषो भूषागणस्तथा / / ) * काचकस्तीररीर्यादि-मय आबालशीलितः / / 2 / / युग्मम् / / इदं पट्टदुकूलादि-नेपथ्यं पार्थिवार्पितम् / / तथा * प्रश्नो. * चाधुनिकं भूषा-वृन्दं हेममणीमयम् / / 1 / / किंचान्या विश्ववर्योग्र-भोगादिप्रांशुवंशजाः / / सपत्नीभूपतिर्मुक्त्वा / * सटीका - मय्येव ह्यनुवर्तते / / 2 / / इत्याद्यखर्वगर्वस्य / त्वयात्मा न कदाचन / / देयो यतो भवंत्यज्ञाः / स्तोकेनोत्तानमानसाः + 351 For Personal & Private Use Only
Page #361
--------------------------------------------------------------------------
________________ ********** / / 3 / / भणितं च-जह मूसयस्स इक्केण विहिणा दो वि वावडा हत्था ! तह अमुणियकल्लाणा थोवेणवि उत्तणाहुति ॥9॥ एवं दिने दिने द्वारं दत्वा गर्वस्यात्मानमयच्छन्तीं चित्रकृत्सुतां प्रेक्ष्य तत्सपत्न्यो राज्ञोऽग्रे व्यज्ञपयन्-स्वामिन्नात्मा भृशं रक्ष्यः । पटुकूटा यतः स्त्रियः ॥ विशिष्य नीचजातीय युवतीनां किमुच्यते? / / 1 / / अतो विश्वसितव्यं नो । ह्यमुष्यां चित्रकृद्भुवि । / यतः किंचिद्रहस्येषा । कार्मणं कुरुतेऽन्वहम् ॥2॥ राजापि तत् श्रुत्वाऽचिन्तयत् - आसां तदुपरि द्वेषः । सपत्नीभावसंभवः । / अतो धीमान् श्रुतग्राही । भवेन्नैव कदाचन । / 1 / / यदुक्तं-मा होह सुयग्गाही । मा पत्तिय जं न दिट्ठिपच्चरक्खं । पच्चक्खंमि य दिट्ठे । जुत्ताजुत्तं वियारिज्जा । / 1 / / तदस्याश्चित्रकृत्पुत्र्याः । स्वरूपं सर्वमप्यहम् ॥ वंचयित्वात्मनो दृष्टिं । पश्यामि वा शृणोमि वा ॥1॥ इति ध्यात्वा प्रच्छन्नीभूय भूपश्चित्रकृद्भुवस्तादृक्स्वरूपं दृष्ट्वा चमत्कृतः सर्वराज्ञीषु तां पट्टराज्ञीं चकार । इति चित्रकरस्य पुत्रिकाया- श्चरितं चित्रकरं निशम्य भव्याः । / न कदापि मदस्य यच्छत स्वं । यदि वः सौख्यपरंपराभिलाषः ॥1॥ ॥ इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ गर्वस्यात्या नो देय इति विषये चित्रकरदारिकाकथा ॥ पुनरपि तस्मिन्नेवैकपंचाशत्संख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि त्रिषष्टितममुत्तरमाह - तथा कृतघ्नस्य, व्याख्या- हे वत्स ! न केवलं गर्वस्यात्मा न समर्प्यः, किन्तु तथा तेनैव प्रकारेण कृतघ्नस्यापि कृतमुपकारादिकं हन्तीति कृतघ्नः । उक्तं च- चिरमाराधितोऽप्यन्ना - दिभिः संतोषितोऽपि च । / कृष्णाहिरिव कस्यापि । For Personal & Private Use Only pra. 51 u.62 राज्ञः संतोष: प्रश्नो. टीका 352 y.org
Page #362
--------------------------------------------------------------------------
________________ *********** * कृतजः स्यान्निजः किमु? / / 1 / / एवंविधस्य कृतघ्नस्य दुर्जनस्यात्मा दत्तोऽपायाय स्यादतो न देयः, अत्रार्थे * प्र.51 * शिवकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे रत्नपुरं नाम नगरं, यत्र वसन्नखिलोऽपि जनो / नैवानुभवति सततम् / / कृतघ्नत्यागे शिवकथा छेदं तापं ताडनकं / संत्यज्यैकं रजतम् / / 1 / / तत्र दमितारि म राजा, यो न्यायमार्गाध्वगसार्थवाहः / - रे पापालिधूलीहृतिगंधवाहः / / पूर्वारिवैरिद्रुमहव्यवाहः / साम्राज्यलक्ष्मीवनवारिवाहः ॥1॥ तन्मान्यो यशोभद्रो के * नाम श्रेष्ठी, यो ज्ञातिवर्गद्रुमवारिधारः / परोपकाराऽऽलयसूत्रधारः / / दारिद्ववारांनिधिकर्णधारः / पापाद्रि- * विच्छेदनवज्रधारः / / 1 / / तस्य शिवो नाम सूनुः, इंदाविवोल्लासिकलाकलाप-युक्तेऽपि यत्रान्वहमेकमेव ॥ 2 * कलंकवत्कैतवनामधेयं / सुदुर्निवारं व्यसनं बभूव / / 1 / / तमन्यदा द्यूतव्यसनिनं सूनुं पितैवमशिक्षयत्-वत्साऽऽकर्णय * * मे वाक्य-मेकमायतिसुंदरम् / / द्यूतव्यसनमेतत्ते / नोचितं गुणशालिनः / / 1 / / पुराप्यनेन निस्स्ध्-पाण्द्दुभूपाल्बाल्को॥ * प्राप्तो तादृगवस्थां या / जल्पितुं न हि पार्यते / / 2 / / तदेतदिह लोके तु / कुलकीर्त्यर्थनाशनम् / / परलोके तु * OM नितरां / दुर्गदुर्गतिकारणम् / / 3 / / अत एतन्महानर्थ-साधकं सुखबाधकम् / / त्यज को नाम जानानो / विषं / * पातुं समीहते? / / 4 / / इत्युक्तोऽपि पित्रा स दुरोदरं नौज्झत् / कुतो व्यसनिनां सदुपदेशावकाशः? उक्तं * / उक्त प्रश्नो . * च-नोपदेशशतेनापि / मूढोऽकार्यान्निवर्तते / / शीतांशुग्रसनात्केन / राहुर्वाक्यैर्निवारितः? / / 1 / / प्रत्युत * सटीका व्यसनमपूपुषत् / एकदाऽवसानाऽवस्थां प्राप्तेन पित्रा पुत्रस्नेहात्स द्यूतशालातो द्यूतकारैः समं क्रीडन्नप्याहूय 353 Jaducation International For Personal &Private Use Only
Page #363
--------------------------------------------------------------------------
________________ * मृदुस्वरेणैवं शिक्षितः-न ज्ञायते वत्स कदापि दैवा-द्विपत्समायात्यतिदुस्तरा ते । / तदा तदुच्छित्तिकृते स्वचेतों- * प्र.51 * तरे स्मरेः पंचनमस्कृतिं त्वम् । / 1 / / शिवोऽपीति पितुर्गिरं कथमप्युररीचक्रे । श्रेष्ठ्यपि सदाराधनया विपद्य - u.63 दिवमवाप, ततः शिवः कैतवैः सह क्रीडन् सर्वमपि धनं निधनमनयत् । तद्विना तु स्थानमानसं धनार्थ किं न में भाषणाद्यप्राप्नुवन्नित्यचिन्तयत्-वरं वनं व्याघ्रगजेन्द्रसेवितं । द्रुमाऽऽलये पुष्पफलाम्बु भोजनम् । / तृणेषु । तृण के क्रियते? * शय्या वरजीर्णवल्कलम् । न बंधुमध्ये धनहीनजीवितम् । / 1 / / इति ध्यायन् शिवो नगरान्निरगात्, * * प्राप्तस्तत्परिसरमंडनायमानमुद्यानं, ददर्श तत्रैकं निषण्णं त्रिदंडिनं, गतस्तत्यार्श्व, उपाविशच्च नतिपूर्वम् । सोऽपि पाखंडी तं निःश्रीकमालोक्य कृपालुरिवेत्यालपत्-वत्स! त्वं हेतुना केन । विलक्ष इव वीक्ष्यसे? ॥ * शिवोऽप्यवोचत्-स्वामिन्न मेऽस्ति संतोष-पोषदायी धनोदयः । / 1 / / कापालिकोऽप्यवादीत्-भद्राऽऽकर्णय मे है वाक्य-मेकमंगीकरोषि चेत् । / तदा ते गृहदासीव । पद्मा सद्म न मुञ्चति । / 1 / / शिवोऽप्यभ्यधात्-प्रभो! * + यदादिशसि त-त्करोम्येव न संशयः । / यतो धनैषिणा पुंसा । तत्किं यन्न विधीयते? / / 1 / / यदुक्तं यद् दर्गामटवीमटन्ति विकट क्रामन्ति देशांतरम् । गाहन्ते गहनं पयोधिमतनुक्लेशां कृषि कुर्वते । / सेवन्ते कृपणं पतिं गजघटासंघदःसंचरम । सर्पन्ति प्रधनं धनांधितधियस्तल्लोभविस्फर्जितम । / 1 / / योग्यपि जगौ-यद्येवं प्रश्नो. * वत्स! तर्हि त्वं । क्वापि पश्याक्षतं शवम् । / यथा कृष्णचतुर्दश्यां । साध्यसिद्धिर्विधीयते । / 1 / / ततः शिवः + सटीका क्वापि तरो तदेवोद्बद्धं शवं दृष्ट्वा त्रिदंड्यग्रे न्यवेदयत् । योग्यपि कृष्णचतुर्दशीनिशि शिवपात्तिं शवमानाय्य - 354 For Personal & Private Use Only
Page #364
--------------------------------------------------------------------------
________________ * तद्युतो होमोपयोगिपुष्पगुग्गुलगुटिकाद्युपकृतिभृज्ज्वलच्चिताकं श्मशानमगात् । तत्र त्रिदंडी प्रदीपनमंडलं . प्र.51 * व्यधात् । न्यधाच्च तत्र कृपाणव्यग्रपाणिं तन्मृतकं, ततः शवचरणतलसंवाहनविधी शिवमादिश्य कपाली * u.63 नमस्कार + निश्चलमना मन्त्रं स्मर्तुमारेभे । शिवोऽपि तदानीं तादृशं तद्विलसितं विलोक्य मनाम्बिभ्यन्मना इत्यचिन्तयत् मन्त्रप्रभावः देवाद्विपन्ममाऽऽयाता । श्मशानमतिभीषणम् । / निशा गरीयसी क्रूर-कर्मा कापालिकः पुनः । / 1 / / शवोऽप्य* कोशाऽसिकर-स्तदमुष्य दुरात्मनः । / सर्वोऽप्ययमुपायो मे । विनाशायैव केवलम् । / 2 / / यतः-स्वभावकठीनस्यास्य । * * कृत्रिमा बिभ्रतो नतिम् । / गुणोऽपि परहिंसायै । वायसस्य खलस्य च । / 3 / / किंचाऽहमीदृशे काले । * प्रणष्टुमपि न क्षमः । / अतः करोमि किं कस्य । पुरतो वा निगद्यते? / / 4 / / एवं शिवो यावत्स्फुरद्भीरभूत्तावत्तस्य । * स पितुरादेशः स्मृतिपथमगात् । ततः सर्वाऽपायच्छेत्तारं संपत्कर्तरिं पंचपरमेष्ठिनमस्कार मौनेन ध्यायति शिवे * * त्रिदंडिनस्तीव्रतरमंत्रवशादी षदुत्थाय स शवः पपात । तत्पातवशादात्मनः क्षुण्णं मन्वानो योगी पुनः * स्थिरमना मंत्रमस्मरत् । तत्प्रभावात्प्राग्वदुत्थिते पतितेऽपि च शवे विषण्णस्त्रिदंडी शिवमुवाच-भद्र! कोऽपि त्वया मन्त्रो । ज्ञायते स्मर्यतेऽथवा । / शिवोऽपि कृतघ्नतोपरतस्य तस्याऽऽत्माऽभिप्रायमप्रकाशयंस्तादृशं पंचनमस्कारमाहात्म्यं जानानस्तमचे-योगींद्र! नैव जानामि-तमां मन्त्रं कमप्यहम् ॥1 ॥ ततः पूनर्द्वयोरपि स्वं स्वं * प्रश्नो. मन्त्रं स्मरतोः पंचपरमेष्ठिनमस्कृतिवशादशिवं शिवस्य कर्तुमक्षमः क्रुद्धवेतालाधिष्ठितः शवः समुत्थाय * सटीका * तेनैवासिदंडेन त्रिदंडिमुडं मृणालवदुच्छेद्य स्वयमग्निकुंडे निपत्य स्वर्णपुरुषीबभूव । अहो अचिंत्यो * 355 ucation.intemational For Personal & Private Use Only
Page #365
--------------------------------------------------------------------------
________________ *****क्क्क्क्क्क्क्क्********** * मणिमंत्रोषधीनामनुभावः! शिवोऽपि पंचपरमेष्ठिनमस्कृतिस्मृतिप्राप्तजीवितव्यस्तं हेमपुरुषं वसुधान्तर्निधाय * प्र.51 * तदंगुल्यादिच्छेदात्कियद्धिरण्यमादाय रात्रिशेषमतिवाह्य प्रातस्तेनैव कांचनेन नृपं भेटयित्वा तद्व्यतिकरं * u.63 कथयित्वा तदर्पितप्रधानपुरुषपरिवृतस्ततः स्थानात्सोत्सवं सुवर्णपुरुष स्वगृहमानीय यथोचितं राजमान्यान् । सुवर्णपुरुष * सन्मान्य च व्यसर्जयत् । ततः शिवः सूवर्णपुरुषस्य छिन्नैरंगोपांगेमहर्टिकीभतो भपदत्तश्रेष्ठिपदः * प्राप्तिः * कदाचिदित्यचिन्तयत-कशाग्रजाग्रत्यानीय-कणलोलतरा:श्रियः ॥ तदेतासां व्ययः श्रेयान । क्वापि सद्धर्मकर्मणि * रा ॥ 1 ॥ इति ध्यात्वा जिनभवनजिनबिम्बसाधसाध्वीश्रावकश्राविकासत्कारजिनागमपुस्तक-लेखनदीनोद्धार* परोपकारप्रभृतिधर्मकर्मनिर्मिमाणो लक्ष्मीलाभं गृह्णन् शिवः क्रमेण स्वर्गसौख्यभागभूत् । इत्थं यशोभद्रसुतस्य * * वृत्तं । निशम्य लोकास्तदिव प्रकामम् । / नात्मा कृतघ्नस्य कदापि देयो । यद्यस्ति वांछा कुशलाप्तये वः । / 1 / / * ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ कृतजस्यात्मा न देय इति विषये शिवकथा । ___ मूर्खविषादगर्वकृतमात्मानादेयवैषयिकीर्वनप्रियकपिराजभविककुटुंबचित्रकरदारिकाशिवकथाः श्रुत्वा पुनरपि * शुश्रूषुः शिष्यो द्वापंचाशत्संख्यं प्रश्नमाह प्र.52-कः पूज्यः? व्याख्या-हे भगवन्! कः पूज्यो मान्य इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि * प्रश्नो. * चतुःषष्टिमितमुत्तरमाह-सवृत्तः । हे वत्स ! सत् शोभनं वृत्तं आचारो यस्य स सद्वृत्तः, यतः सवृत्तेनैव * सटीका * पुमान् स्यात् । उक्तं च-तावच्चिय जसपसरो । तावच्चिय गुणगणो लहै लीहं । / तावच्चिय वण्णीओ । 356
Page #366
--------------------------------------------------------------------------
________________ * जाव सदायारसंजुत्तो / / 1 / / अत्रार्थे मकरकेतुनृपकथा, तथाहि प्र.52 * इहैव जंबूद्वीपे द्वीपे भारते वर्षे विलासपुरं नाम नगरं, यत्रांतरस्थमपि वस्तुगणं विलोक्य / तद्ग्राहबद्धमतयोऽपि u.64 मकरकेतु मलिम्लुचा द्राक् / / सस्फाटिकास्ममयमंदिरभित्तिभाग- संघट्टबाधितशिरःकमला वलन्ते / / 1 / / तत्र मकरकेतुर्नाम नृपकथा * राजा, यत्कृपाणलतिका निरन्तरं / लग्नशत्रुगणरक्तपल्लवा / / सागसूत सुयशःप्रसूनकं / दिक्सरोजनयनावतंसकम् * / / 1 / / एकदा राजपाटिकार्थं गच्छन्नतुच्छभूषणां सुरांगनामिव सुरूपां कामपि बालां जालांतरस्थामालोक्य * * तद्रूपाऽऽक्षिप्तचेताः पार्श्ववर्त्तिनं माणिभद्राभिधानं मित्रमभाणीत्-वयस्य वद कस्येयं / कन्यका कुलभूषणम् / / * यन्मेऽनया मनोरत्नं / स्तेन्येवापहृतं द्रुतम् / / 1 / / माणिभद्रोऽप्यवादीत्-राजन्नियं सुगुप्तस्य / महामात्यस्य * नंदिनी / / नाम्ना पद्मावती पद्मा / क्षीरनीरनिधेरिव / / 1 / / राजाप्येतन्निशम्य कृतकृत्यः प्रासादमेत्य कमपि * पुरुषं शिक्षयित्वा सुगुप्तमन्त्रिपार्श्वे प्रेषीत् / सोऽपि मन्त्रिगृहमेत्य तत्पुर इत्यवोचत्-अमात्य याचते भूप-स्तव में *पद्मावतीं सुताम् / / तत्प्रदेहीदृशो भाग्य-विना नैवाप्यते वरः / / 1 / / सचिवोऽप्यूचिवान्-भद्र सत्यमिदं किन्तु। * दत्तेयं ध्वजिनीशितुः / / बंधुदत्तस्य पुत्राय / श्रीदत्ताय मया पुरा / / 1 / / बंधुभोजनकृत्याद्य-मप्युद्वाहकृते * कृतम् / / पाणिपीडनमेवैकं / भाविलग्नेऽवशिष्यते / / 2 / / तत्कथं प्रवरायाऽपि / वराय क्ष्माभृते मया / / इयं पानी + प्रदीयते पुत्री / निवेदय विशारद! / / 3 / / राजपुरुषोऽप्याख्यत्-मंत्रिन् युक्तमिदं किंत्व-द्यापि नोद्वाहिता है सटीका * सुता / / तद्भभुजा समं चास्या / युक्तमेव विवाहनम् / / 1 / / किंचार्थी पार्थिवः कन्यां / ग्रहीष्यति हठादपि / / * 357 For Person & Private Use Only www.jairnelibrary.org
Page #367
--------------------------------------------------------------------------
________________ प्र.52 u.64 राज्ञः सवृत्तपालनम् * किं कर्णे ध्रियते हस्ती / भ्रमन् केनाप्यनध्वनि / / 2 / / किं बहूक्तेन चेत्स्वस्य / कुशलं त्वं समीहसे? ॥ * * तदेतत्कन्यकारत्नं / नृरत्नायोपदीकुरु / / 3 / / इत्युक्त्वा तस्मिन् गतेऽमात्यः स्वयमेव प्रांजलिरिलापालं * * व्यजिज्ञपत्-स्वामिन्नहं ममौकः श्रीर्जीवितव्यं परिच्छदः / / अन्यच्चापि हि यत्किंचि-तत्सर्वं त्वद्वशंवदम् / / 1 / / * किन्तु विज्ञप्तिकामेकां / कृपां कृत्वाऽवधारय / / यदेकवेलं दत्तायाः / कन्यायाः पुनरर्पणम् / / 2 / / भवेन्महाऽपवादाय / * तन्न्यायक्षीरसागर! ॥ यथोचितं समालोच्य यच्छाज्ञां मयि किंकरे / / 3 / / इत्याकर्ण्य विगलन्मारविकारः के * मापतिरित्यचिन्तयत्-अहो मन्त्री सदाचारो-'सदाचारोऽस्म्यहं पुनः / / यदेवं कथयांचक्रे / परमार्थमजानता है / 1 / / धन्यास्ते ये न नारीषु / रक्ता रूपवतीष्वपि / / अहं त्वधन्यो यद्भोगान् / रोगानिव समाश्रये / / 2 / / * तदतः परमेतैर्हि / कालकूटविषैरिव / / प्राणिनां प्राणसर्वस्वा-'पहारप्रगुणैरलम् / / 3 / / इति ध्यात्वा नृपो * * वैराग्यरंगितमना एवमवादीत्-मंत्रिन् मे मारगरलं / तव वाक्सुधया गतम् / / मुदं धेहि गृहं याहि / विधेहि स्वमभीप्सितम् / / 1 / / अत्रान्तरे काचित्कार्यवशान्नभसि यान्ती तत्सद्वृत्तरंजिता सुरीत्यूचे-राजंस्त्वमेव ध्न्योऽसि। वर्णनीयोऽसि यस्य ते / / स्वांतं स्वर्गापवर्गक-मूले सद्वृत्तपालने / / 1 / / इति त्रिरुच्चार्य नृपवर्यमूर्धनि कुसुम-* * वृष्टिं विधाय देव्यां स्वकृत्याय गतायां मंत्री धात्रीपतिसवृत्तचमत्कृतः पुत्र्याः श्रीदत्तेन सह विवाह्म्कार्य्त्। * * विशामीशोऽपि सद्वृत्तगुणेन सर्वत्र जायमानपूजोपचारश्चंद्रशेखरं सुतं स्वराज्ये न्यस्य स्वयं गुरुपादांतोपात्तव्रतः * में स्वर्गमसाधयत् / इति मकरपदाग्रकेतुभूमी-पतिचरितं श्रवणान्तिकं प्रणीय / / भुवि भविकजनास्तनुध्वमेकं / म प्रश्नो . सटीका 358 For Personal & Private Use Only
Page #368
--------------------------------------------------------------------------
________________ *क्क्क्क्क्क्क्क्क्क्क्*********** * ननु सद्वृत्तमवश्यपूज्यकृच्च । / 1 / / . प्र.53 ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ पूजानिबंधनसद्वृत्ते मकरकेतुनृपकथा । / u.65 पूजामिबंधनसद्वृत्तवैषयिकी मकरकेतुनृ-पकथां निशम्य पुनरपि शुश्रूषुः शिष्यस्त्रिपंचाशत्तमं प्रश्नमाह- कन्यायक्षीर सागरो भूप प्र.53-कमधममाचक्षते? व्याख्या-हे भगवन् ! कमधमं नीचमाचक्षते ब्रुवते? इति शिष्यकृते प्रश्ने * गुरुरपि तदनुयायि पंचषष्टिसंख्यमुत्तरमाह-चलितवृत्तं, व्याख्या-हे वत्स ! चलितवृत्तं भ्रष्टसदाचार, यतः * स्वीकृतसत्कृत्यपरिहारादधम एव, उक्तं च-अंगीकृतसदाचार-परिहारवशान्नरः । / गुणोदययुतोऽपि स्या-दपमानेक+ भाजनम् । / 1 / / अत्रार्थे कंडरीककथा, तथाहि इहैव जंबूद्वीपे द्वीपे महाविदेहे पुष्कलावतीविजये पुंडरीकिणी नाम नगरी, यत्र सौख्यबहुलः किल * कालो । दुःखमासुखमसंज्ञक एव । / देहिनोऽपि शरचापशतोच्चाः । पूर्वकोटिमितजीवितभाजः । / 1 / / तत्र * महापद्मो नाम राजा, तस्य पद्मावती नाम राज्ञी, तयोः पुंडरीककंडरीकनामानौ नंदनाविति कुटुंबं वसतिस्म । हर्षप्रकर्षभरनिर्भरनम्रकम्र-गीर्वाणराजपरिपूज्यजिनोदितेषु । / धर्येषु कृत्यनिवहेषु सदोद्यतं य-त्कालं * विशालमतिवाहयतिस्म कामम् । / 1 / / अन्यदा नलिनोपवनमागतानां केषांचिद्गुणभूरीणां सूरीणां वंदनाय र प्रश्नो. * गतः सपरिजनः माजानिरिमां देशनामशृणोत्-भो भो भव्या बंभ्रमन्तो भवन्तः । संसाराब्धौ चुल्लकाद्यैः + सटीका * प्रबंधैः । / लब्ध्वा मर्त्यत्वं कथंचिच्छ्रयध्वं । तत्याराप्त्यै जैनचारित्रपोतम् । / 1 / / तदाकर्ण्य रंगद्वैराग्यो राजा * 359 For Personal & Private Use Only
Page #369
--------------------------------------------------------------------------
________________ * पुंडरीककंडरीकयो राज्ययोवराज्ये दत्वा स्वयं संयमराज्यमादाय केवलज्ञानमुत्पाद्य परमपदमाससाद । तावपि - प्र.53 * राज्यं यौवराज्यं च पालयन्तौ कदाचित्पुनरुपेतानां तेषामेवाचार्याणां वंदनाय गतो तद्वचनामृतमाकंठमपिबताम् । * u.65 कंडरीक ततः प्रबुद्धः पुंडरीकः कंडरीकमूचे-वत्स! क्रमागतमिदं । राज्यं त्वं परिपालय । / अहं संयमराज्यश्री-पालनायोन्मनाः . कथा पुनः । / 1 / / तदाकर्ण्य कंडरीकोऽप्यवादीत्-भ्रातर्युक्तं त्वया प्रोक्तं किन्तु संप्रति मे मनः । / भवोद्विग्नं - * तदादातु-मनुमन्यस्व मां व्रतम् । / 1 / / पुंडरीकोऽप्यूचे-वत्सायश्चणका यद्वत् । परिचर्वितुमक्षमाः । / वोढुं न * * शक्यः स्यात्पंच-महाव्रतभरस्तथा । / 1 / / उक्तं च-सदाऽस्मिन्न स्नानं शयनमवनौ भेक्ष्यमशनम् । न योषित्संपर्को न च खलु ममत्वं क्वचिदपि । / करैः केशोद्धारो गुरुकुलनिवासो व्रतविधि-बुभुक्षोदन्यानां सहनमसकृत्तन्न * सुकरः । / 1 / / तत्तस्येदृक्स्वरूपं त्वं । विचार्य स्वीयचेतसि । / यद्भवेदुचितं तद्बा-क्कुर्याः किं बहुजल्पनैः? * * ॥ 2 / / कंडरीकोऽप्यब्रवीत्-भ्रातः कातरवत्किं मां । त्वं भापयसि संयमे । / यतः कक्षीकृतं कृत्यं । न त्यजन्ति * र हितैषिणः । / 1 / / इत्युक्त्वा कंडरीको गुरुपादान्ते प्राव्रजत् । पुंडरीकनृपस्तु गुरून्नत्वा प्रासादमासाद्य भावयतीभूय - * राज्यमन्वशात् । कंडरीकमुनिरपि शिक्षितोभयशिक्षस्तपस्तप्यमानो गुरुभिः सह विहरन् किय्त्काल्म्त्य्वाह्य्त्। * * अन्यदा प्रफुल्लाष्टादशभारवनस्पती वसंतसमये तपःकृशोऽपि कंडरीकश्चारित्राऽऽवरणोदयाद्विषयेच्छुः पुंडरीकिण्याः * * पुर्याः नलिनीवनोद्याने समेत्य शाखिशाखायां पात्राद्युपकरणं निवेश्य महिषं इव शाड्वले भूतले लोलुठन् * सटीका * वनपालेन पुंडरीकाय स्वमजिज्ञपत् । पुंडरीकोऽपि तत्रैत्य तथास्वरूपं कंडरीकं व्यालोक्य विषादानन्दसंकीर्णांतःकरणः * 360 prazno . Personal & Private Use Only inww.sanelbrary.org
Page #370
--------------------------------------------------------------------------
________________ * सचिवानूचिवान्-हंहो पुराप्यसौ बंधु-र्वारितोऽप्यग्रहीद् व्रतम् । / अतो विलोक्यतामस्या-चारः संसारकारणम् * प्र.53 * ॥1 / / तदनेनोरुकालेन । पालितं चरणं मम । / आदातुमुचितं राज्यं । दातुमस्योचितं पुनः । / 2 / / इत्युक्त्वा * u.65 - पुंडरीकः कण्डरीकाय राज्यचिह्नानि दत्वा स्वयं शाखिशाखावलंबीनि व्रतिचिह्नान्यादाय वायुवदप्रतिबद्धो . विचारित्रावरणो दयाद्विषयेच्छु: * व्यहरत् । कंडरीकोऽपि चलितव्रतत्वादधमोऽपकीर्तिकीर्णकर्णकुहरः पुरीं प्रविश्य प्रासादमासाद्य रंक इव * कंडरीकः * तथाऽऽकंठमभुंक्त यथात्यंताहारान्निशि कृशांगीसंगसंभवदुज्जागराच्च संजातविसूचिकोऽदृष्टव्य मुखोऽयं * * दुरात्मेति वैद्यैरकृतौषधः, सचिवैरुपेक्षितः, सेवकैरप्यनुपचरितः कंडरीकः क्रुधेत्यध्यासीत्-यदि मे जीवतो * * याति । यामिनीयं तदा प्रगे । विडम्ब्य मारयाम्येतान् । सकुटुंबानपि ध्रुवम् । / 1 / / इति तंडुलमत्स्यवद् दुर्व्यानं * ध्यायन् कंडरीको मृत्वा सप्तमनरकभूम्यामप्रतिष्ठाने नारकोऽभूत् । पुंडरीकराजर्षिस्तु तादृगंगीकृतव्रतोपचरणाविर्भूतप्र* मोदः कदा गुरुपादांभोजं भृगवत् सेविष्ये? इति चिंतयन्नप्रतिबद्धविहारः सदैवाऽष्टमभक्तप्रांतप्राप्तवेला-* तिरुक्षभेक्ष्यशोषितांगो निशितकुशाग्रविद्धः सुकुमालांघ्रितलक्षरद्रुधिरधारप्रसाधितवसुधापीठः कदाचिद् भूरिपरिश्रमो * ग्रामे वसतिं याचित्वा विहाराऽक्षमस्तृणसंस्तारकमध्यास्य साधिताऽऽराधनः शुभध्यानः सर्वार्थसिद्धिविमाने * सुखसारः सुरः समभूत् । इति कंडरीककथिकां निजके । हृदये विचार्य भृशमार्यजनाः । / त्यजताऽधमत्वजनकं प्रश्नो. * चलिता-चरणं यथा भवति वः शिवता । / 1 / / सटीका ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ अधमत्वख्यापकचलितव्रते कंडरीककथा । / (MANEducation intemational S euse
Page #371
--------------------------------------------------------------------------
________________ सत्य ____ अधमत्वख्यापकचलितव्रतवैषयिकी कंडरीककथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यश्चतुःपंचाशत्संख्यं प्रश्नमाह-* प्र.54 प्र.54-केन जितं जगदेतत्? व्याख्या-हे भगवन्! केन पुण्यवता एतदिदं जगद्विश्वं जितं स्वाज्ञया * साधितम्? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि षट्षष्टिप्रमितमुत्तरमाह-सत्यतितिक्षावता पुंसा, तितिक्षायां व्याख्या-हे वत्स ! सत्येन निश्छद्मवृत्त्या न तु कपटेन या तितिक्षा क्षमा, सा विद्यते यस्यासौ तितिक्षावान् । सागरचंद्र * तेनैवंविधन पुंसा-पुरुषेण न तु केचनान्त:कुटिलाशया अपि बाह्याकारेण स्वं क्षमावन्तं दर्शयन्ति । ते न * कथा * सत्यतितिक्षावन्तो नीचप्रकृतित्वात् । उक्तं च-शनैरुच्चरते पादं । जीवानामनुकंपया । / पश्य लक्ष्मण! * + पंपायां । बकः परमधार्मिकः । / 1 / / अतः सत्यतितिक्षावानेव जगद्वशयति । अत्रार्थे सागरचंद्रकथा, तथाहि- इहैव जंबूद्वीपे द्वीपे भारते वर्षे द्वारवती नाम नगरी, यस्यां जिनाधिपतिमंदिरतुंगशृंग-रंगत्सुवर्ण* कलशप्रतिबिंबितः सन् । / एकोऽपि वासरमणिर्वितनोत्यनेक-भानुभ्रमं मतिमतामपि मानवानाम् । / 1 / / तत्र में * यदुकुलाऽलंकारनवमवासुदेवश्रीकृष्णाग्रजश्रीबलभद्रनंदननिषधसूनुः सागरचंद्रो नाम कुमारः, चकोरकाणामिव * यामिनीशोऽब्जानामिवार्कः shikhinaamivaabdH|| अतीवदुर्दीतकुमारकाणां । शांबादिकानां सततं प्रियो यः * / / 1 / / इतश्चास्यामेव पुर्यां महामंडलिकधनसेननंदिनी कमलामेला नाम्नी कन्यारत्नं वसतिस्म, पारे गिरां में प्रश्नो. * वर्णयितुं यदीयां । रूपश्रियं प्रेक्ष्य जनाः समग्राः । / अन्यांगनानां कलयन्ति रूप-महारि सौंदर्यविवर्जितत्वात् + सटीका * ॥1॥ सा यौवनं प्राप्ता सती पित्रा प्रदत्तैतत्पुरीवास्तव्यश्रीउग्रसेननृपसुतनभःसेनाय । तदानीमागात्तस्य वेश्मनि *. 362
Page #372
--------------------------------------------------------------------------
________________ * वीणाक्षमालापवित्रिकाकमंडलुव्यग्रकरो नारदमहर्षिः / सोऽपि तस्याः कन्याया लाभेन मुदितोऽभ्युत्थानादिकं * प्र.54 * नारदस्य नाकरोत्, कुतः स्यादभाग्यभाजां विनयः? भणितं च-विणीओ आवहै सिरिं / लहै विणीओ जसं * नारदलीला * च कीत्तिं च / / न कयावि दुविणीओ / सकज्जसिद्धिं समाणेइ / / 1 / / ततः कुपितो नारदो निर्गत्य * * सागरचंद्रगृहमाप, सोऽपि तमभ्युत्थानादिना सत्कृत्यैवमुवाच-जगत्प्रत्यक्षस्वच्छंद-वृत्त्या सर्वत्र भूतले / / मैं * परिभ्रमद्भिर्युष्माभिः / किमप्याश्चर्यमीक्षितम् / / 1 / / ऋषिरप्याख्यत्- कुमार विनयाराम-घनागम! विलोकितम् / / * * सागरोऽप्याहस्म-मुने! तत्किं समाख्याहि / यत्तदाकर्णनोन्मनाः / / 1 / / नारदोऽप्यवदत्-वत्सासतां पराः पुर्यो / * यदत्रैवाभवत्पुरि / / परिस्फुरन्महासेनो / धनसेनो धराधिपः / / 1 / / तस्यास्ति कमलामेला / पुत्री यद्रूपमीक्षितम् / / * केषां यूनां मनो हर्ष-प्रकर्षाय न जायते? / / 1 / / तन्निशम्य विषमविषमशरशरप्रहारजर्जरांगः सागर इत्यगदत्-मुनींद्र! * * दत्ता किमु कस्यचित्सा? / ऋषिरप्याख्यत्-वत्सोग्रसेनांगभुवे वितीर्णा / / सागरोऽप्यूचे-प्रभो! कथं तत्सह * संगमो मे? / नारदोऽप्यवादीत्-कुमार! जानामि न वस्तुवृत्त्या / / 1 / / इत्युक्त्वा सद्यो देवर्षिः खमुत्पत्य ययौ - * कमलामेलानिलयं, तयापि सादरं स ऋषिरिति व्यजिज्ञपि-मुनीश! भ्रम्यते विश्व-मपि विश्वं निरंतरम् / / * तत्प्रसद्य समाख्याहि / दृष्टं किमपि चित्रकृत् / / 1 / / नारदोऽप्याहस्म-वत्सेऽत्रैव महापुर्यां / दृष्टं पुरुषयामलम् / / * * तत्रैकः सुकृती रूप-श्रिया स्मर इवापरः / / 1 / / श्रीमान् सागरचंद्राह्वः / कुमारोऽन्यस्तु निर्गुणः / / साहंकारः * सटीका कदाकारो / नभःसेनाभिधः कुधीः / / 2 / / युग्मम् ॥ तदाकर्ण्य सागरचंद्रेऽनुरक्ता नभःसेने तु विरक्ता sA prazno. For Personal & Private Use Only
Page #373
--------------------------------------------------------------------------
________________ * बाला पुनर्नारदमवोचत्-मुनींद्र! म्ण्द्भाग्याऽस्मि। यत्पित्रा किल वैरिणा । / अविमृश्य च दत्ताऽहं । नभःसेनस्य * प्र.54 * तादृशः । / 1 / / तथापि तं वरिष्ये न । पावके स्वं क्षिपाम्यपि । / यतः कृतो वरं मृत्यु-र्न पुनः कुपतिर्वृतः * u.66 ॥2॥ किञ्च यत्सागरेंदो मे । मनस्तदपि नोचितम् । / सिद्ध्यंति किमपुण्यानां । कदापि हि मनोरथाः? / / 3 / / शाम्बः कमलामेला * इति शोचन्तीं तां नारदोऽप्यूचे-वत्से विधेहि मा खेदं । धीरा भव भ्विस्स्य्ति॥ मनोरथः फली यत्त्व-य्यनुरागपरोऽस्ति । मेलापकः * सः । / 1 / / साप्युवाच-भगवंस्तेन सार्धं मे । सम्बन्धोऽयं भवेत्कथम्? / / ऋषिरप्यूचे-वत्से शुभे विधौ सर्वं । * * जाघटीति न संशयः । / 1 / / यतः-द्वीपादन्यस्मादपि । मध्यादपि जलनिधेर्दिशोऽप्यंतात् । / आनीय झटिति * घटयति । विधिरभिमतः संमुखीभूतः । / 1 / / इत्थं कमलामेलामाश्वास्य नारदः सागरचंद्रपार्श्वमेत्य तदनुरागव्यतिकरं * प्रोच्य च स्वस्थानमयासीत् । सागरोऽपि तदाकर्णनात्कमलामेलानुरागपरस्तामेव चित्ते चिन्तयंस्तामेव चित्रफलके के * लिखंस्तामेव सर्वतः पश्यन् यावत्क्षणमेकमस्थात्, तावदकस्मादागतेन शांबकुमारेण तादृगवस्थस्य सागरस्य क्रीडया यावद् दृगयुगं पाणिभ्यां पृष्ठीभूयाऽऽच्छादितं, सागरोऽपि तदानीं तद्ध्यानपर इत्याहस्म-कमलामेले * मुंचा-'क्षियुगमदश्चकोरयुग्ममिव । / त्वन्मुखविधुनिध्याना-दधिकां तृप्तिं समाप्नोतु । / 1 / / शाम्बोऽपि विहस्य * तमूचे-वत्साऽऽकर्णय कमला-मेला नैव भवाम्यहम् ॥ किन्तु मां कमलामेला-मेलकं प्रविदांकुरु । / 1 / / * * सागरोऽपि शाम्बस्वरं मत्वा जगाद-काक! मे कमलामेला-मेलं कारय वेगतः । / यत्त्वया कमलामेला-मेलकारीति * सटीका * भाषितम् । / 1 / / शाम्बोऽप्यवोचत्-वत्स! वाक्यच्छलेनाहं । गृहीतः करवाणि किम्? / / यत्साग्रेऽप्युग्रसेनांग-bhuve * 364 prazno. ation intematiohi netbrary.org
Page #374
--------------------------------------------------------------------------
________________ क्क्क्क्क्क्क्क्क्क्क्क्क्क् * दत्ता मया श्रुता । / 1 / / तथापि येन तेनैव । प्रकारेण तवेप्सितम् । / पूरयिष्यामि नो वाक्य-मन्यथा हि * प्र.54 * महीयसाम् । / 1 / / इत्युक्त्वाऽगाज्झांबवतीनंदनः प्रद्युम्नांतिकं, अचीकथच्च तत्स्वरूपं, सोऽपि रौक्मिणेयस्तद्वचो- *u.66 * 'नुल्लंघयन् प्रज्ञप्तिविद्यया स्वसौधगवाक्षस्थां कमलामेलामपहृत्य द्वारिकापरिसरमंडनोद्यानमेत्य दुर्दीत- सागरकमला * शांबकुमारादियुक्सागरचंद्रेण सह पर्याणीणयत् । सिद्ध्यन्ति पुण्यवतां कृत्यानि, यतः-भृगाः पुष्पितकेतकीमिव * विवाहः मृगा वन्यामिव स्वस्थली । नद्यः सिंधुमिवाम्बुजाकरमिव श्वेतच्छदाः पक्षिणः । / शौर्यत्यागविवेकविक्रमयशः-* र संपत्सहायादयः । सर्वे धार्मिकमाश्रयंति न हि तं धर्मं विना किंचन ॥1॥ इतश्च विहितवैवाहिकमंगलोऽविधवाजनजेगीयमानधवलो जनकादिपरिच्छदो रथमारुह्य वाद्यमानातोद्यपूर्वं । * कमलामेलापरिणयनार्थं यावन्नभःसेनो धनसेनमंडलिकस्योत्तुंगतोरणं प्रासादमाससाद तावदन्तःपुरांतरिति तुमुलः - * समुदलसत्-हहो वेगादेव । प्रहरणसहिताः समन्ततः सुभटाः । / धावत धावत कश्चि-त्कमलामेलाकनी जहे * / / 1 / / तदकांडवज्रदंडपातमिव सुदुःसहं श्रुत्वा धनसेनोग्रसेननभःसेनादयो विलक्षास्याः सर्वत्र शोधयन्तः OM क्रमादापुस्तदुद्यानं, तत्र च प्रद्युम्नशांबाद्यैः सागरेण सह परिणायिनी कमलामेलामालोक्य कोपाटोपविकटललाटतया में * धनसेनादयः परुषाक्षरमवदन्-अरे दुष्टाः कृताऽन्यायाः । कोऽपि शिक्षाप्रदो न वः? / / अतोऽस्मद्विशिखा * प्रश्नो . + एव । सन्तु शिक्षाविचक्षणाः । / 1 / / इत्युदीर्य यावत्ते शाम्बादीन् प्रहर्तुमारेभिरे तावच्छांबाद्यैरपि शरादिभिरभिद्रुता र सटीका द्रुतमेव ते समेत्य पद्मनाभमुपालभन् । कृष्णोऽपि तद्व्यतिकराऽऽकर्णनोत्पन्नकोपकृष्णवर्मधूमलहरिकृष्णितास्य For Personal &Private Use Only
Page #375
--------------------------------------------------------------------------
________________ * स्तत्क्षणादेत्य शाम्बादिकानित्याक्षिपत्-अरेरेऽस्मत्कुले राका-शशांककरनिर्मले । / समासूत्रि किमक्षत्र-मिदं प्र.54 * दुष्कीर्तिकारणम् । / 1 / / तत्संप्रत्येव बालेयं । नभःसेनाय दीयताम् । / भाविन्यः सागरस्यान्या । अपि राजन्यकन्यकाः * u.66 सागरचंद्रस्य ॥ 2 / / शाम्बकुमारोऽपि तन्निशम्य जनकमिति व्यजिज्ञपत्-तात! श्रुतं वा दृष्टं वा । क्वापि शास्त्रेऽथवा र श्रावकत्वम् * श्रुतौ? ॥ उदूढा अपि यत्पश्चा-द्दीयन्ते कुलबालिकाः? ॥1॥ तथापि युष्मद्वचसा । दीयते किन्तु चेदिदम् । / मैं * बलभद्रो बृहत्तातः । श्रुतिगौरवतां नयेत् । / 2 / / तदा किं न गृहे वैरं । स्यादतोऽस्मिन् प्रयोजने ॥ मौनमालंब्यतां मैं यस्मा-न्मौनं सर्वार्थसाधनम् । / 3 / / ततः किं विधियते उभयथापि बालानाम्? इति धनसेनोग्रसेनादिकान् * क्षमयित्वा मुकुंदः प्रासादमासदत् । सागरचंद्रोऽपि शांबादिसाहाय्यात्तकमलामेलाकलितः स्वसौधमध्युवास र * विललास च । नभःसेनोऽपि कमप्यपकारं कर्तुमक्षमः सागरचंद्रस्य छिद्रं प्रत्यहं गवेषयन् कियत्कालं पर्यपालयत् । . * इतश्च समवसृतो भगवानरिष्टनेमिर्धारिकापरिसराऽऽरामं, गतो वंदनाय नैषधः, प्रारेभे भगवताप्येवं देशना-वत्सास्मिन् * भवचारके गुरुतराधिव्याधिदंशे स्फुर-त्कर्मप्राहरिके वधाद्यमशके रागाद्ययः शृंखले । / जीवानां वसतां कदापि * न सुखं दुःखं त्वनंतं ततो-'र्हद्धर्मं शिवशर्मदं कुरुतरां मिथ्यात्वमौज्झ्याऽधुना । / 1 / / इति देशनां श्रुत्वा * * मिथ्यात्वं त्यक्त्वा सम्यक्त्वमूलश्रावकधर्ममादाय स्वगृहमेत्य च तदादि धर्मकर्मणि कर्मठः सागरो दिनान्यत्यवाहयत् । * प्रश्नो. कदाचिद्विहितसर्वाहारपरिहारः सागरश्चतुःर्दश्यां श्मशाने कर्मक्षपणाय कायोत्सर्गेणाऽस्थात् । तदानीं तथास्वरूपं सटीका * सागरं प्रेक्ष्योल्लसत्कोपाऽऽटोपो नभःसेनो ज्वलच्चितांगारपूर्णजीर्णघटकपरं तच्छिरसि न्यस्य कमलामेला- 366 t o remational Persona & Private Use Only
Page #376
--------------------------------------------------------------------------
________________ ******** **** पहारन्यत्कारविगमात् स्वं धन्यं मन्वानः स्वधाम जगाम, सागरोऽपि सत्यतितिक्षोपशांतस्तदुपर्यद्विषंस्तादृशीं दाहव्यथां सहमानो वैमानिकपदमापत् । इति सागरचंद्रवृत्तकं । भविकैः सम्यगवेत्य मानसम् । / ऋतया क्षमा पवित्रितं । क्रियतां येन जगज्जितं भवेत् ॥1॥ / / इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ जगज्जयनिबंधनसत्यतितिक्षायां सागरचंद्रकथा ॥ जगज्जयनिबंधनसत्यतितिक्षावैषयिकीं सागरचंद्रकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः पंचपंचाशत्प्रमितं प्रश्नमाह प्र. 55 - कस्मै नमः सुरैरपि सुतरां क्रियते ? व्याख्या - हे भगवन् ! कृतं तावदपरैर्नरवरादिभिः, किन्तु सुरैरपि कस्मै पुरुषाय सुतरामत्यंतं नमो नमस्कारः क्रियते विधीयते ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि सप्तषष्टिमितमुत्तरमाह - दयाप्रधानाय, व्याख्या - हे वत्स ! दीयते जीवेभ्योऽभयदानमिति दया करुणा, तया प्रधानाय प्रवराय यतो जगति संकटपतितं प्राणिनं दृष्ट्वा येषां मनस्तदुःखदुःखितं स्यात्ते पंचषा एव, यथोक्तं - शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः । सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भूरिशः । / किंत्वाकर्ण्य निरीक्ष्य वाऽथ मनुजं दुःखाऽर्दितं यन्मन - स्ताद्रूप्यं प्रतिपद्यते जगति ते सत्पुरुषाः पंचषा ॥1॥ अत्रार्थे मेघरथपार्थिवकथा, तथाहि .......... इहैव जंबूद्वीपे द्वीपे पूर्वविदेहे पुष्कलावतीविजये पुंडरीकिणी नाम नगरी, या रूपलावण्यरमापराजिता Only प्र. 54 u. 66 सागरस्य सत्यतितिक्षा प्रश्नो. सटीका 367
Page #377
--------------------------------------------------------------------------
________________ कृत * मरांगनानां हरिणीदृशां सितैः / / नेत्रैः परिभ्राजति पुंडरीकिणी-भ्रमं सृजन्तीव निवासिमानसे / / 1 / / तत्र * प्र.55 * मेघरथो नाम राजा, शरणागतवज्रपंजरे-तिमुखां यस्य पठन्ति बंदिवत् / / बिरुदावलिमद्य यावदुल्लस-दंभोजमुखा र u.67 - जगज्जनाः / / 1 / / एकदेशानदेवलोकप्रभुरीशानेंद्रः सभानिविष्टो विस्मयवशाच्छीरः कंपयन् सुरैर्विज्ञपयांचक्रे-स्वामिन् / ईशानेंद्र * यदीदृशे काले / मस्तकस्य विधूननम् / / व्यधायि ttprsdyaashu। कथ्यतामस्मदग्रतः / / 1 / / ईशानेशोऽप्यूचे-भो * * मेघरथप्रशंसा * देवा पुंडरीकिण्यां / पुर्यां मेघरथो नृपः / / दृष्टः प्रष्ठः कृपालूनां / प्रयुक्तावधिना मया / / 1 / / य्त्स्त्च्छ्र्न्नायाता। * + जन्तवो न कदापि हि ॥ पराभवितुमीष्यंते / शक्रैरपि सहामरैः / / 2 / / अतो मम चमत्कारः / स्फुरतिस्म सुरा न * हृदि / / स किंपुमान् योऽन्यगुणान् / प्रेक्ष्य तोषं तनोति न / / 3 / / तत् श्रुत्वा कश्चित्सुरः शक्रवाक्यं वितथं से * मन्वानो मेघरथदयापरीक्षायै दिवः समागच्छन्नभोमार्गे मिथः श्येनपारापतो युद्धं कुर्वंतौ दृष्ट्वा तद्वपुरशियत् / * * इतश्च सभासीने मेघरथमहीने पारपतपतत्त्री भयभ्रान्तो राजन् मां शरणागतं रक्ष रक्षेति जल्पस्तदंके नभ* स्तलादपतत् / श्येनोऽपि माप! भक्ष्यं पक्षिणममुं मुंच मुंचेति वदंस्तदनुपदं तत्राढौकिष्ट / एवंविधे स्वरूपे * भूपोऽभाणीत्-श्येनात्र कथमायातं / भवतो वितराम्यमुम् / / न क्षत्राणामयं धर्मः / शरणस्थो यदर्प्यते / / 1 / / * किंच नूनं तवाप्येष / न योग्यः कुग्रहाग्रहः / / यदन्यजन्तुघातेन / स्वदेहपरिपोषणम् / / 2 / / पक्षेऽपि त्रोट्यमाने प्रश्नो. * ते / यथा स्यान्महती व्यथा / / तथान्यस्यापि जायेत / हन्यमानस्य का कथा / / 3 / / क्षणमात्रं भवेत् * सटीका * तृप्ति-रस्मिन् पक्षिणि भक्षिते / / तवास्य तु वराकस्य / ही सर्वं जन्म गच्छति / / 4 / / पंचेंद्रियाणां जीवानां / 368 ...
Page #378
--------------------------------------------------------------------------
________________ दया * वधो मांसादनं तथा / / प्रथमं नरकपातस्य / श्रीकरग्रहमंडलम् / / 5 / / गत्वरस्य शरीरस्य / पोषायाऽऽमिषभक्षणम् / / * प्र.55 * विधीयते च यस्तैस्तु / पश्यद्भिः कूपमज्जनम् / / 6 / / बुभुक्षाशमनोपाया / वर्तन्तेऽन्येऽपि भूरिशः / / तत्किं * u.67 मेघरथस्य श्वभ्रे मुधा मांसा-दनेनात्मा निपात्यते / / 7 / / प्राणिप्राणापहारेण / नरकातिथितां गताः / / ताड्यन्ते नितरां रौद्रैः। परमाधार्मिकामरैः / / 8 / / तदद्यापि निवर्तस्व / वधाज्जीवदयां श्रय / / यथाऽमुत्रापि तैरश्ची / न जायेत * * गतिस्तव / / 9 / / एतत् श्रुत्वा श्येनोऽप्याहस्म-राजन् सुष्ठूदितं किन्तु / क्षुत्क्षामः किं करोम्यहम् / / यतो * बुभुक्षिता न स्युः / पुण्याऽपुण्यविचारकाः / / 1 / / किंचैनं पक्षिणं भक्ष्यं / यथा रक्षसि संप्रति / / तथा क्षुद्राक्षसीतो मां / रक्ष सन्तो यतः समाः / / 2 / / रक्ष्यतेऽड्के निवेश्यैको / मार्यतेऽन्यो बुभुक्षया / / तदेषाऽभिनवा * काऽपि / तव धर्मस्य चातुरी / / 3 / / न च मांसाशिनो जीवा । मोदन्ते मोदकैरपि / / करभः क्ण्त्त्काऽऽस्वादी। * * किं मुखं क्षिपतीक्षुषु? / / 4 / / यावत् स्वचंचुघातेन / हत्वा नो जीवमम्यहम् / / तावन्न मे भवेत् तृप्ति-रतो मेऽमुं समर्पय / / 5 / / नृपोऽप्येतन्निशम्य व्यमृशत्-यद्यमुं वितराम्यस्य / पक्षिणं शरणागतम् / / तदा मम * शरण्यत्वं / विलीयते न संशयः / / 1 / / यद्वाऽस्मै न द्दाम्येन्ण्। तदाऽयं म्रियते खगः / / किं करोमि द्विधाचेता। * इतो व्याघ्र इतस्तटी / / 2 / / यद्वा ज्ञातो मयोपायो / निजांगाऽऽमिषदानतः / / श्येनस्य तृप्तिः स्यात् प्राण-रक्षा के * पारापतस्य च / / 3 / / इति विचिंत्य नृपः स्पष्टमभाषिष्ट-श्येन मांसे स्पृहा चेत्ते / तदा स्वपिशितं तव / / तुलया * सटीका - तोलयित्वाहं / पारापतसमं ददे / / 1 / / श्येनेनापीति प्रतिपन्ने नृपस्तुलाया एकत्रभागे पारापतं द्वितीये तुलाभागे 369 prazno. Education International For Personal & Private Use Only
Page #379
--------------------------------------------------------------------------
________________ * स्वांगाच्छेदं छेदमामिषं न्यास्थत् / ततो यथा यथा नरेंद्रः स्वांगात्पलं छित्वा छित्वा न्यवेशयत्तथा तथा * प्र.55 पारापतोऽपि वज्रादप्यधिकभारोऽभूत् / मेघरथस्य * एवं कुर्वन्नप्यूर्वीशो यावत्पिशितं पारापतसमानतां नाऽनयत्तावत्स्वं तुलायामस्थापयत् / तदानीमवनीशं देहार्पणम् तथास्वरूपं विनिरूप्य हाहारवमुखा मन्त्रिप्रमुखा iti vyjijnypn-svaaminnsiimsaamnt-mauli-laalitshaasn!|| * हहा किमेतदारब्धं / साहसं सहसैव हि / / 1 / / पतत्त्रिमात्रं संत्रातुं / किं जहासि निजानसून् / / यतो न * *मतिमान् काच-कृते चिन्तामणिं त्यजेत् / / 2 / / विश्वोपकारि किं स्वांगं / त्यजस्येकवयःकृते / / कः सुधीरेकपत्रार्थे / छिंद्यादखिलमंघ्रिपम् / / 3 / / अतः श्येनमिषात्कोऽपि / मायी देवोऽथवाऽसुरः / / ईदृक्षः पक्षिणो भारो / यन्न संगतिमंगति / / 4 / / इत्यादिपर्यनुक्तोऽपि कृपालुमतल्लिको नृपस्तानाहस्म-हंहो मंत्र्यादयो लोकाः / को नाम * मतिमान् पुमान् / / यायावरशरीरार्थे / कीर्तिं त्यजति शाश्वतीम् / / 1 / / उक्तं च- यशःशरीरं भुवि ये निवेश्य / र स्वर्गं गताः पुण्यशरीरभाजः / / तेषामसारस्य शरीरकस्य / ह्रासेऽपि का नाम परिक्षतिः स्यात्? / / 1 / / तदवश्यं मया रक्ष्यः / पक्ष्ययं शरणागतः / / स्वीकृतं न हि लुम्पन्ति / विधुरेऽपि महाशयाः / / 2 / / एवं मेरुरिव निश्चलो * यावद् भूपोऽस्थात्तावद्धारकेयुरकोटीरादिभूषणद्युतिद्योतितदिगंतरः सुरः प्रकटीभूय भूपाग्रत् इत्यभाणीत्-राजन्! * * श्लाघ्यस्त्वमेवैको / मध्ये सर्वमहीभुजाम् / / ईशानेशः सभासीनो / यस्त्वामेवमवर्णयत् / / 1 / / राजा मेघरथो * सटीका - नैव / दयापुण्यात्कदाचन / / शक्यश्चालयितुं देवे-र्दानवैर्मानवैरपि / / 2 / / इत्य्स्ण्भाव्य्त्द्वाक्य्-ज्व्ल्ज्ज्व्ल्न्हेतिभिः॥ / 370 VAYAN prazno . Jeducation International For Personal & Private Use Only
Page #380
--------------------------------------------------------------------------
________________ *************** जाज्वल्यमानसर्वांग-श्चेतसीति व्यचिन्तयम् ॥3॥ किं सत्त्वं मानवेषु स्यात् । कृमिकीटसनाभिषु ॥ स्वैरालापः परं स्वामी । वक्ति तद्रोचते हि यत् ॥4॥ ततोऽसहिष्णुः स्वर्लोकात् । परीक्षाहेतवे तव । / समागां संक्रमय्य स्वं । पक्षिद्वयतनाविह ॥ 5 ॥ तव सत्त्ववतो जात्य-स्वर्णस्येव परीक्षणम् । / मया विदधता सइंद्री । गीः सत्यत्वमनीयत ॥ 6 ॥ तन्मे कृतापराधस्या - 'पराधः क्षम्यतामयम् । / यतो न जातु जायन्ते । साधवः क्षुद्रचेतसः ॥ 7 ॥ इत्युक्त्वा ससुरः प्रणतिपूर्वमूर्वीशशिरसि पुष्पवृष्टिं कृत्वा यथागतमगात् । भूपोऽपि श्लाध्यमानदयागुणः कदाविदुद्याने समवसृतं तातं श्रीघनरथतीर्थकरं वनपालमुखादवगत्य तन्नत्ये ययौ । भगवानपि समयोचित - मित्युपादिशत्-हे वत्सानादिकालप्रभवदुरुभवाऽभ्यासमूलं विलोल-द्रागद्वेषोच्चशाखोच्चयपरिकलितं दुःकषायप्रशाखम् ॥ संछन्नं भोगपत्रैरसुखसुममयं श्वभ्ररूपैः फलौघैर्व्याकीर्णं छिंधि मोहदुममभिलषसि द्राक् शिवश्रीसुखं चेत् ॥1॥ इति श्रुत्वा संवेगापन्नो नृपः प्रियमित्रापुत्राय नंदिषेणाय राज्यं, मनोरमातनूजाय श्रीषेणाय यौवराज्यं च दत्वा तातजिनपार्श्वे प्रव्रज्य तीर्थकरकर्मोपार्ज्य च सर्वार्थसिद्धविमानेऽमरोऽजायत । ततश्च्युतः स शांतिजिनीभूय शिवश्रियमशिश्रयत् । इत्थं यथा मेघरथेन राज्ञा । प्राणाऽपहारेऽपि कृपा व्यधायि ॥ तथाऽपरेणापि हि सा विधेया । नमस्कृतिप्राप्तिकृते त्रिलोक्याः ॥1॥ Qucation Inter / / इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ नमस्कारकारणदयाप्राधान्ये मेघरथनृपकथा । / नमस्कारकारणदयाप्रधानवैषयिकी मेघरथनृपकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः षट्पंचाशत्तमं प्रश्नमाह **** प्र. 55 u. 67 दया नमस्कार्य हेतुः प्रश्नो. सटीका 371
Page #381
--------------------------------------------------------------------------
________________ क्क्क्क्क्क्क्क्********* * प्र.56-कस्मादुद्विजितव्यम्? व्याख्या-हे भगवन्! कस्मादुद्विजितव्यं निर्वेदितव्यम्? इति प्रश्ने शिष्येण * प्र.56 * कृते गुरुरपि तदनुयाय्यष्टषष्टिमितमुत्तरमाह-संसारारण्यतः सुधिया, व्याख्या-हे वत्स ! सुधिया पंडितेन * u.68 * संसारो भवः स एवारण्यमटवी तस्मात्, यत इदमेवापायमूलं, उक्तं च-अहह अपारं संसारा-रण्णयं जस्सा संसाराद् * मज्झयारंमि । / पडिया नडिया दुक्खेहिं । कहवि पावंति नो पारं । / 1 / / अतोऽस्माद्विदुषोद्विजितव्यं, अत्रार्थे ते उद्वेग: कार्यः * मीनकेतननृपकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे पद्मिनीखंडनाम नगरं, अतिविकसितनानापद्मिनीखंडमाला प्रभवदतुलगंधप्रीणितघ्राणभाक्त्वात् । / यदिह वहति सर्वाखर्वपूर्वर्गगर्वा-'पहरणकृतिदक्षं सत्यभावं स्वनाम्नः * / / 1 / / तत्र मीनकेतनो नाम राजा, अंगं समाश्रित्य भुवस्तलेऽस्मि-नवातरत्किं पुनरप्यनंगः? / / इत्यद्भुतं यस्य * निरीक्ष्य रूपं । भ्रान्तिं विधत्ते सकलोऽपि लोकः । / 1 / / स कदाचित्सभामध्यमध्यासीनो महीनो वनपालाच्छीलंधरगुरोरागमनमाकर्ण्य तूर्णमेव तद्वंदनायागात् । नत्यनन्तरमुचितभूभागोपविष्टः मापप्रष्ठः प्राक्प्रारब्धधर्मदेशनां श्रुत्वा तदंगचंगलक्षणवीक्षणचमत्कृतमना इत्यपृच्छत्-भगवन्! भवतां जज्ञे । को निर्वेदो यदीदृशे वयसि? / / विहितमयोहरिमंथन-चर्वणकरणं व्रतग्रहणम् । / 1 / / गुरवोऽपि जगुः-भूपाल! सुलभा एव्। निर्वेदा इह जन्मनि । / प्रश्नो . तथापि मेऽभूत्संसारा-रण्यं वैराग्यकारणम् । / 1 / / अतो निवेद्यते युष्म-दने येन तवाप्यदः । / संपद्यतेऽन्येथैतस्य । * सटीका कथनं खलु निःफलम् । / 2 / / तथाहि-अस्ति माहिष्मती नाम । नगरी श्रीग-रीयसी । / तत्रासीत् त्रासिताराति- 372 JE MEucation International For Personal & Private Use Only
Page #382
--------------------------------------------------------------------------
________________ ********************* * र्जितारातिनरेश्वरः / / 1 / / सोऽहर्निशं गुरूपास्ति / वितन्वानः कदाचन / / अशृणोदिति संसारा-रण्यव्यतिकरं * प्र.56 * नृपः / / 2 / / यत्र दुःखानि वृक्षौघाः / कषायाश्चाशुशुक्षणिः / / विषादाः श्वापदा माया / पुनर्वंशीकुडंगकम् * u.68 / / 3 / / शुचो गर्ता महाभीष्मा / विषयाः परिमोषिणः / / प्रमदा गिरिवा-हिन्यो / व्याधयः प्रेतबालकाः / / 4 / / * अपायमूला * जरातिरौद्रराक्षस्यः / क्षुद्व्याघ्रास्तु सुदुस्सहाः / / महामोहस्तु पारींद्रो / दारिद्रं शरभाः पुनः / / 5 / / तृष्णा * संसाराटवी * प्रसर्पत्सर्पिण्यः / कपटाऽविकटाऽद्रयः / / आतंकाः खलु भल्लूका / मृत्युर्मत्तमतंगजः // 6 / / तदस्याऽपारसंसार कांतारस्य स्वरूपकम् / / श्रुत्वा ये यान्ति निर्वेदं / तेषां श्लाघ्यतमा मतिः / / 7 / / ये तु नो यान्ति वैराग्यं / अ * ते जायन्तेऽतिदुःखिताः / / अत उद्विजितव्यं द्रागमुष्मात्स्वहितैषिणा / / 8 / / श्रुत्वेति रंगत्संवेगः / प्रवद्राज स * * भूपतिः / / क्रमेण विहरंश्चांघ्रि-चारेणाऽत्र समागतः / / 9 / / सोऽहं सर्वंसहाराज! / यस्त्वयोक्तः समुक्तवान् / / * वैराग्यकारणं स्वीयं / तवाऽप्यत्रोचिता रतिः / / 10 / / मीनकेतनोऽपि नपो गरुमखात्संसारारण्यविरसस्वरूपं / * श्रुत्वा तदपरि परित्यक्ताऽऽशो विक्रमसारे कमारे राज्यं न्यस्य दीक्षां कक्षीकृत्य गीतार्थः सन् भव्यान प्रबोध्य रे * कर्मक्षयमासूत्र्य च परमपदमासदत् / इति मीनकेतनमहीशकथां / विनिवेश्य चेतसि मनस्विभिस्तथा // प्रविधेयमाश्विह यथा न भवे-द्भवतामियं भयकरी भवाटवी / / 1 / / प्रश्नो. // इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तो संसारारण्योद्विग्नतायां मीनकेतननृपकथा / / सटीका __संसाराऽरण्योद्विग्नवेषयिकी मीनकेतननृपकथां निशम्य पुनरपि शुश्रूषुः शिष्यः सप्तपंचाशत्तमं प्रश्नमाह- 373 TINucation Intema ale use
Page #383
--------------------------------------------------------------------------
________________ 7 प्र.57-कस्य वशे प्राणिगणः? व्याख्या-हे भगवन् ! कस्य पुरुषस्य वशे वशवर्ती प्राणिगणो जनवृंदं * प्र.57 स्यात्? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयाय्येकोनसप्ततिमितमुत्तरमाह-सत्यप्रियभाषिणः, व्याख्या-हे u.69 वत्स ! सत्यं सुनृतं, किमिति? नन्वंधादीनां रे अंधाक्ष ! रे काण ! रे पंगुल ! इत्यादिसत्येऽप्युक्ते तेषाम- सत्यप्रिय भाषणे * प्रियत्वात्, अतः प्रियं सर्वस्यापि हितं भाषते जल्पतीत्येवंशीलः, सत्यप्रियभाषी तस्य सत्यप्रियभाषिणः * नारदकथा * ईदृशस्य सत्यप्रियभाषिणः सर्वोऽपि वशी स्यात् । उक्तं च-इक्कु सव्वौ अनुपियवयणु जंपंताह जणाह । जगु * सयलु वि फुडं होइ वसि जंति म करिजे नाह । अत्रार्थे नारदकथा, तथाहि- इहैव जंबूद्वीपे द्वीपे भारते वर्षे विदेहदेशे शुक्तिमती नाम नगरी, यस्याः समासन्नमहीप्रदेश-विभूषणं । * शुक्तिमतीति नाम ॥ नद्यद्ययावत्परिपूरयत्यं-भःकेलिलीलायितमंगभाजाम् । / 1 / / तत्राभिचंद्रो नाम राजा, * * यो न्यायवल्लीविपिनालवालः । प्रत्यर्थिपृथ्वींद्रविनाशकालः । / निस्तंद्रचंद्रार्धसमानभालः । परोपकारादिगुणैर्विशाल: * / / 1 / / स कदाचिद् भूपः सत्येन प्रसिद्धं वसुकुमारमुपक्षीरकदंबोपाध्यायमध्ययनाय न्यवेशयत् । तदानीं तस्य * * वसोरेकः क्षीरकदंबसूनुः पर्वतकोऽन्यस्तु क्षीरकदंबच्छात्रो नारदः सहाध्यायिनावभूताम् । अन्यदा गगनाध्वगामिना * मुनियुगेन ते त्रयोऽपि सोदरा इव परमप्रीतिभाजः शास्त्रमधीयाना ईक्षांचक्रिरे । ततो ज्येष्ठसाधुनाऽभ्यधायि-एतेषां के + मध्यतश्चैको । नाकलोकं गमिष्यति । / अन्यौ द्वौ यास्यतो घोरं । नरकं भूरिवेदनम् । / 1 / / तदाकर्ण्य क्षीर सटीका त कदंबोऽप्येषु कः स्वर्गं याता? को नरकं यास्यतः? इति ज्ञप्त्यै तेषां पृथक्पृथक्पिष्टातमयं ताम्रचूडं कृत्वा दत्वा र 374 . प्रश्नो.
Page #384
--------------------------------------------------------------------------
________________ **********क्क्क्क्क्क्क्क्क्क्क्क् * चेत्यूचे-वत्सा! इतो द्रुतं गत्वा । यत्र कोऽपि न पश्यति । / तत्रैते कुर्कुटा वध्याः । एत्याख्येयं च मत्पुरः * प्र.57 * ॥ 1 / / ततो वसुः पर्वतकश्चैकांते गत्वाधुना कोऽपि न पश्यतीति धिया दुष्टौ कमलनालमोटं स्वस्व u.69 - कृकवाकुकृकाटिकाममोटयतां । नारदोऽपि ताम्रचूडं गृहीत्वा पुरीबहिः शून्यप्रदेशे गत्वा दिगवलोकन नारदस्य विचारणा । कुर्वन्नेवमध्यासीत्-गुरुर्मामेवमादिक्ष-द्यद्वत्सैष हि कुक्कुटः । / गत्वा तत्र निह्न्त्व्यो। यत्र कोऽपि न पश्यति नै । / 1 / / तावत्पश्यत्यसौ पूर्वं । पश्चात्पश्याम्यहं तथा । / देवादयोऽपि पश्यन्ति । ज्ञानिनां तु किमुच्यते? / / 1 / / * अतस्तत्किमपि स्थानं । नास्ति यत्र न कश्चन । / वीक्षते तत्कथमसो । वध्यः किंत्विति वेम्यहम् । / 2 / / यत्पूज्यपादा हिंसायां । विमुखाः सर्वदैव हि । / तदस्मद्धीपरीक्षार्थ-मिदमाचरितं तकेः । / 3 / / इति ध्यात्वा । कुक्कुटकरो गृहमागतो नारदः किमित्ययं न हत इति गुरुणोक्तः सर्वं स्वरूपं प्रारूपयत् । अवश्यमसौ * ज्ञाततत्त्वः स्वर्गं यातेति गुरुणा वत्स ! साधु साधु कृतमिति प्रशंसितो नारदो dor2यांमालिलिंगे । वसुपर्वतकावप्येत्य * गुरुं प्रत्यूचतुः-पूज्यपादा इतो गत्वा-'ऽवाभ्यां तत्र निजो निजः । / कुक्कुटो निहतो य्त्र्। न केनापि र निरीक्षितः । / 1 / / ततो रुष्टो गुरुराचष्ट-A: पापो प्रथमं ताव-द्भवद्भ्यामेव वीक्षितौ । / हन्यमानौ ताम्र्चूद्दौ। पश्चात्तौ त्रिदशादिभिः । / 1 / / अतः कथं तौ निहतो । विजनेऽनतभाषिणौ । / परं मनिगिराऽवैमि श्वभ्रगामिताम् । / 2 / / इत्युक्त्वा क्षीरकदम्बः पुनरचिन्तयत्-वसुपर्वतयोर्विद्या-म्यासो मे निःफलोऽजनि ॥ * सटीका - प्रावृषेण्यपयोवाह-स्येव वर्षणमूषरे । / 1 / / नारदे पुनरासीन्मे । विद्यान्यासः फ्लेग्र्ही॥ प्रधानभूमिकाभाग । - 375 prazno. J u calon International For Personal & Private Use Only
Page #385
--------------------------------------------------------------------------
________________ ****** इव वृष्टिः पयोमुचः । / 2 / / अतस्तद्रूपतां यान्ति । पात्रभेदाद्गुरोर्गिरः । / इवेक्ष्वह्योः पयःसेकः । पीयूषाय विषाय च ॥3॥ इत्यादिनिर्वेदपरः क्षीरकदंब : सद्गुरुपार्श्वे दीक्षां कक्षीचकार । नारदोऽपि तदुपास्तिपरः समग्रग्रंथान् पठित्वा स्वस्थानमगात् । अभिचंद्रनरेंद्रोऽपि वसुकुमारे राज्यं न्यस्य श्रामण्यमाश्रयत् । वसुराजोऽपि सत्यवादीत सर्वत्र प्राप्तप्रतिष्ठः सत्यमेवाजल्पत् । एकदा केनचिद्व्याधेन वने भ्रमता मृगमारणाय कोदंडं कुंडलीकृत्य शरो मुमुचे, सोऽप्यंतरा प्रस्खल्य स्थितः, तत्राऽऽगतो लुब्धको बाणस्खलनहेतुं ज्ञातुकामो यावत्करस्पर्शमकरोत्, तावदाकाशविशदस्फटिकशिलामाकलय्य व्यचिन्तयत्-जाने यदस्यां विशद - दीधित्यां प्रतिबिंबितः ॥ परितो हरिणो भ्राम्य-मम दृष्टिपथं गतः ॥1॥ अतो विना करस्पर्शं । शिलेयं नैव लक्ष्यते । / तदेषा वसुभूभर्तुः । पार्थमुचिता भवेत् ॥2॥ ततो व्याधो गत्वा नृपाय तत्स्वरूपं प्रारूपयत् राज्ञाऽपि तस्मै प्रीतिदानं दत्वा समानायि सा शिला, कारिता प्रच्छन्नं तदुपरि स्वासनवेदिका, व्यापादिताश्च तद्वचोऽप्रकटनाय तत्कारकाः, कुतः पातकिनां कृपा? ततो नृपस्तदुपरि सिंहासनं मंडयित्वा प्रत्यहमुपाविशत् क्रमेण ज्ञातं सर्वैरपि यदस्य सत्यप्रभावादासनं निराधारं तिष्ठतीति, अभूच्चास्य संतुष्टा देवताः सान्निध्यं कुर्वन्तीति सर्वत्र प्रसिद्धिः आसंश्च तया प्रसिद्ध्याऽस्य सर्वेऽपि वशवर्तिनो वीशामीशाः । अन्यदा तत्रागतो नारदश्छात्राणां पुरस्तादजैर्मेषैर्यष्टव्यमिति स्वमत्या कुव्याख्यां प्ररूपयन्तं पर्वतं प्रत्यूचे-भ्रातर्नैवं त्र्यदकानि । यद्धान्यान्युद्भवन्ति न । इत्यजा गुरुणाऽस्माकं । व्याख्याता न पुनश्छागाः ॥1॥ पर्वतोऽप्याहस्म-बंधो प्र. 57 u. 69 स्फटिक वेदिका प्रश्नो सटीका 376
Page #386
--------------------------------------------------------------------------
________________ * नैवमिदं पित्रा / व्याख्यातं किंत्वजाश्छागाः / / निवेदिता यतः श्रुत्या-दिष्वप्येवं विलोक्यते / / 1 / / नारदोऽप्यवादीत्-* प्र.57 * वयस्य! द्विविधा शास्त्रे / शब्दानामर्थकल्पना ॥ मुख्या गौणी च तद्गोणी / गुरुणोक्ता भविष्यति / / 1 / / यतः + नारदपर्वत* पूज्याः सदा धर्म-देशकाः श्रुतयोऽपि च / / तदेतदन्यथा कुर्वन् / किमर्जयसि पातकम् / / 2 / / पर्वतो-* विवादः 'प्यब्रवीत्-मित्रैवमुदितं पित्रा / यदजा एव हि छागाः / / तद्वाक्यलंघनान्मन्ये / त्वमेव ननु पातकी / / 1 / / योतन्न प्रमाणं स्या-ज्जिह्वाछेदस्तदा पणः / / यतो मिथ्याभिमानेन / नटिताः किं न कुर्वते? / / 2 / / के * किंचैतद्विषये साक्षी / वसुर्वसुमतीपतिः / / यतः स आवयोरेव / सहाध्याय्यस्ति सत्यगीः / / 3 / / प्रतिपन्नमेतन्नारदेनापि * - सत्यवादिना, ततः पर्वतो मातृपार्श्वमेत्य तत्स्वरूपं प्रोचे, जनन्यपि तत् श्रुत्वावादीत्-हे वत्स! गृहकर्तव्य-व्यग्रयापि / * मयैकदा / / त्रिवार्षिका व्रीहयोऽजा / इत्यश्रावि भवत्पितुः / / 1 / / यद्दपेण त्वया चक्रे / जिह्वाछेदपणो न * * तत् / / युक्तं यतो विपद्भाक्स्या-दविमृश्यकरो नरः / / 2 / / पर्वतोऽप्याहस्म-अम्ब! तावत्कृता सन्धा-'न्यथा र स्यान्न हि तद् व्रज / / वदैवं वसुभूपाग्रे / मत्यक्षं स्थापयेद्यथा / / 1 / / तदाकर्ण्य तदपायशल्यिता गता तन्माता * वसुराजोपान्तं, तेनाप्यभ्युत्थायासने निवेश्य सैवमभाष्यत-मातरद्य मया क्षीर-कदंबोऽदर्शि यत्त्वकम् / / दृष्टा * तद् ब्रूहि किं तेऽहं / कुर्वे? किं वितरामि वा? ॥1॥ तयाऽप्युक्तं-वत्स! वांछसि यन्मे त्वं / जीवितव्यं * प्रश्नो . * तदांगजीम् / / भिक्षां यच्छ किमन्येन / दत्तेन विभवादिना / / 1 / / वसुरण्याहस्म-किमेवमुच्यते मात्-y'nmdgurutnuubhvH|| * सटीका पर्वतोऽतो गुरुरिव / स दृष्टव्यो मयापि हि / / 1 / / किञ्च सोऽस्तु नयी यद्वा-'नयी तदपि तस्य कः / / mayi 377 For Personal & Private Use Only www.janelibrary.org
Page #387
--------------------------------------------------------------------------
________________ के राज्यधुरां धर्तर्यलं कर्तुं पराभवम्? / / 2 / / ततस्तया स्वसुतप्रमाणितमजव्याख्यास्वरूपं नारदांगीकृतमजव्याख्यास्वरूपं . प्र.57 * च पणपूर्वकमुक्त्वा जगदे-राजन् परस्परं ताभ्या-ममुष्मिन् स्वस्वपक्षके । / कक्षीकृते त्वमेवैकः । प्राणितोऽसि * असत्य* प्रमाणताम् । / 1 / / तद्व्याख्येया अजा मेषा-श्चेद्वांछा बंधुरक्षणे ॥ प्राणैरप्युपकुर्वन्ति । यत्सन्तः किं पुनर्गिरा? * वदनात् * ॥ 2 / / वसुरप्युवाच-मातः! करोमि ते वाक्यं । परं भाषे मृषा कथम् । / यतः सत्यधनाः प्राण-नाशे ) वसोः * नाऽनृतभाषिणः । / 1 / / असत्यमन्यदप्येनो-भीरु! वक्ति किं पुनः । / गुरुवाक्यान्यथाकारी । कूटसाक्षित्वकेऽपि * नरक गमनम् * च । / 2 / / तन्निशम्य सेप् सती सेत्याहस्म-वसुधाधव! यद्येवं । करिष्यसि कदाग्रहम् । / तदा भावी * गुरोर्वंश-विनाशस्त्वत्त एव हि । / 1 / / इत्युक्त्वोत्थितायां तस्यां कथमपि तद्वचो नृपोऽमन्यत, सापि सानंदा * गेहं गता, ततो प्रातर्गतो राजसभायां नारदपर्वतो, मिलितोऽस्तोकोऽपि लोकः, वसुक्षितिशोऽप्येत्या-* * काशस्फटिकशिलास्थितसिंहासने निषसाद, उदासीनेषु सभ्येषु तदा नारदपर्वताभ्यां स्वस्वपक्षः मापपुरः प्रकटीचक्रे, * ततः सम्यैरभ्यधायि-स्वामिस्तिष्ठति सत्येन । मही वर्षति वारिदः । / कुर्वन्ति देवाः सान्निध्यं । प्रसिद्धिश्चापि * तेऽभवत् । / 1 / / तदेतयोर्द्वयोर्मध्ये । वचः स्याद्यस्य सुनृतम् । / तत्स्थापय यतश्चैष । विवादस्त्वयि तिष्ठते । / 2 / / ते * वसुरप्युभयलोकविरुद्धमवगणय्येत्यूचे- हे सभ्याः पर्वतः सत्य-जल्पको नारदः पुनः । / असत्यवाग् यदित्यूचे । * प्रश्नो. गुरुपादैरजाश्छागाः । / 1 / / इत्यसत्यजल्पनरुष्टाभिरासन्नाभिः सुरीभिश्चूर्णिता सा शिला, पपात सिंहासनान्नरकवर्त्म सटीका दर्शयन्निवाधोमुखो वसुः, AH कुनृप! मिथ्यावादिन्नदृष्टव्यवदनेत्यादिवदन्नारदस्तत्सत्यप्रियजल्पनवशीभवज्जन 378 For Personal & Private Use Only
Page #388
--------------------------------------------------------------------------
________________ * वर्ण्यमानः स्वस्थानमगात् । वसुरपि सपर्वतो देवताहतो नरकमगमत् । इत्थं नरा नारदविप्रवृत्त-माकर्ण्य * प्र.57 सत्यप्रियजल्पकत्वम् । / समाश्रयध्वं यदि विश्वलोक-वशीत्ववांछाद्रियते भवद्भिः । / 1 / / u.70 विनीतवशे ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ वशीत्वहेतौ सत्यप्रियजल्पे नारदविप्रकथा । / जगत् पुनस्तस्मिन्नेव सप्तपंचाशत्संख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि द्वितीयं सप्ततिमितमुत्तरमाह-विनीतस्य, * सिद्धकथा * व्याख्या-हे वत्स ! केवलं सत्यप्रियभाषिणो वशे प्राणिनो न स्युः, किंतु विनीतस्यापि, विनयार्हेष्वा-* चार्योपाध्यायादिषु विनयादिना विशेषेण नीतः प्रापितो विनीतस्तस्य, नूनं विनयेनैव पुमान् भाति, न तु * भूषादिभिः, यदुक्तं-न तथा सुमहर्धे-रपि वस्त्राभरणैरलंकृतो भाति । / श्रुतशीलमूलनिकषो । विनीतविनयो * यथा भाति । / 1 / / अत एव विनीतस्य सर्वोऽपि वशीभवेत् । अत्रार्थे सिद्धकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे तगरा नाम नगरी, यत्र वृत्ररिपुवंदितपादां-भोजपारगतमंदिरकुंभाः । / - * भव्यलोककृतपुण्यसमावि-भूतशर्मकलशा इव भान्ति । / 1 / / तत्र वसुर्नाम श्रेष्ठी, तस्य श्येनसिद्धाभिधानी * - नंदनौ, त्रयोऽपि ये भद्रकभावरक्ताः । परिस्फुरत्सुनृतकृत्यसक्ताः । / अहर्निशं देवपदाब्जभक्ताः । कुटुम्बनिर्वाह* विधानसक्ताः । / 1 / / कदाचित्ते शीलचंद्रमुनींद्रादेवमशृण्वन्-विनयफलं शुश्रूषा । गुरुशुश्रूषाफलं श्रुतज्ञानम् । / * प्रश्नो. * ज्ञानस्य फलं विरति-र्विरतिफलं चाऽऽश्रवनिरोधः । / 1 / / संवरफलं तपोबल-मथ तपसो निर्जरा फलं * सटीका * दृष्टम् । / तस्मात्क्रियानिवृत्तिः । क्रियानिवृत्तेरयोगित्वम् । / 2 / / योगनिरोधाद्भवसं-ततिक्षयः स्ण्त्तिक्स्स्यान्मोक्स्स्ः॥ * 379 valeuse
Page #389
--------------------------------------------------------------------------
________________ * तस्मात्कल्याणानां । सर्वेषां भाजनं विनयः । / 3 / / तत् श्रवणाद्विरक्तः श्येनः प्राव्राजीत् । विनयपरोऽपि स * प्र.57 * सरोग इव सत्क्रियासु मंदाऽऽदरोऽजनि । सिद्धस्तु वृद्धपितृविनयार्थं भावयतिवद् गृहे वसन्नेवेत्यचिन्तयत्-कदा u.70 न छित्वा गृहवास-पाशमंगीकृतव्रतः । / आचरिष्यामि विनय-स्थितिं गुरुकुलादिषु । / 1 / / इत्यादि ध्यायन सिद्धः के सिद्धकथा कियन्तं कालमत्यवाहयत् । अन्यदा सिद्धवंदापनाय समेतः श्येनमुनिः । सिद्धेनापि सविनयं वंदितः, ततो * द्वावप्युपविष्टौ, मिथो धर्मकथापरावकस्मादाकाशादशनिपातेन विपेदाते, अहह ! दुर्निवारः शमनव्यापारः ! . * उक्तं च-वज्रकायशरीराणा-महंतां चेदनित्यता । / कदलीगर्भसाराणां । का कथान्यशरीरिणाम्? / / 1 / / जातस्तद्विपत्ति- * * दुःखितो जनकः, यतः-बालस्स माइमरणं । भज्जामरणं च जुव्वणारंभे । / वुढ्ढुस्स पुत्तमरणं । तिन्निवि गुरुयाइं * * दुक्खाइं । / 1 / / तत्रान्यदा समवसृतो युगंधरनामा केवली, गतस्तद्वंदनाय वसुरन्योऽपि जनः, प्रणमनानन्तरं । * द्वयोरपि सुतयोर्गतिविशेषं वसुना पृष्टोऽभाषिष्ट-कल्याणिन्नादिमे कल्पे । सिद्धोऽभूद्भासुरः सुरः । / श्येनः पुनरभूद्वान-व्यंतरः परमर्द्धिकः । / 1 / / यतः सिद्धस्य विन्या-दिक्क्र्त्व्य्कारिन्न्ः॥ निरन्तरं व्रताऽऽदाने । * मनीषाजनि निस्तुषा । / 2 / / श्येनस्य तु गृहीतार्हद्-व्रतस्यापि न तादृशी । / तत्पालनमतिर्यस्मा-गतिर्भावानुसारिणी * ॥3॥ तदाकर्ण्य पित्रादिलोकस्तत्तादसिद्धविनयप्रशंसापरो विनयाभिग्रहान गहीत्वा केवलिनं नत्वा स्वस्वस्थानमगमत् । इति सिद्धचरित्रमद्भुतं । निशम्य ध्रुवमेव धीधनाः । / विनयस्य विधिविधीयता-मधिकं येन प्रश्नो. जगद्वशीभवेत् । / 1 / / सटीका । / इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ प्राणिगणवशित्वहेतुर्विनीतसिद्धकथा । / * 380 Ja u cation International C&Private Use Only
Page #390
--------------------------------------------------------------------------
________________ * प्राणिगणवशित्वहेतुसत्यप्रियजल्पविनीतवैषयिकी नारदविप्रसिद्धश्रेष्ठिपुत्रकथायुगली श्रुत्वा पुनरपि शुश्रूषुः * प्र.58 * शिष्योऽष्टपंचाशत्प्रश्नमाह u.71 न्याय्यपथि प्र.58-क्व स्थातव्यम् ? व्याख्या-हे भगवन्! क्व स्थातव्यं अवस्थानं कार्यम्? इति प्रश्ने शिष्येण * स्थातव्ये * कृते गुरुरपि तदनुयाय्येकसप्ततिमितमुत्तरमाह-न्याय्ये पथि दृष्टादृष्टलाभाय, व्याख्या-हे वत्स ! न्यायादनपेतं कुरुचंद्रकथा * न्याय्यं, तस्मिन्याय्ये विशुद्धधर्मरूपे पथि मार्गे स्थातव्यमुषितव्यं, किमर्थमित्याह-दृष्टादृष्टलाभायेति, दृष्टं * इहलोकसुखं, धनकनककलत्रमित्रपुत्रराज्याऽऽप्त्यादिकं, अदृष्टं तु स्वर्गापवर्गादिकं, तस्य लाभः प्राप्तिस्तदर्थं, यतो विपद्यपि सत्पुरुषा न न्याय्यमार्गाद् दूरीभवन्ति, किमुत सुस्थावस्थायाम्? उक्तं च-निंदन्तु नीतिनिपुणा * यदि वा स्तुव्न्तु। लक्ष्मीः स्थिरा भवतु गच्छतु वा यथेष्टम् । / अद्यैव वा मरणमस्तु युगांतरे वा । न्याय्यात्पथः * प्रविचलन्ति पदं न धीराः । / 1 / / अत्रार्थे कुरुचंद्रनरेंद्रकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे कांचनपुरं नाम नगरं । यत्कांचनेर्देवगृहइस्तथा वरे-विभूषणैः काण्च्न्चूद्दिकाभिः॥ विभ्राजितैः स्मेरमृगीदृशां गणैरुवाह युक्तं निजनामसत्यताम् । / 1 / / तत्र कुरुचंद्रो नाम राजा, यस्योरुहितालत- * * मालकाल-छविः करालः करवालदंडः । / अकाल एव प्रलये रिपूणां । कालक्षमापालकलां बभार । / 1 / / तस्य प्रश्नो. * रोहको नाम मंत्री, यो रोहकमुख्यप्रवरा-मात्यव्यूह इवालम् । / विधिमुखमितमतिपद्माक्रीडावेश्म विशालम् के सटीका * / / 1 / / स नृपः कदाचिदास्थानस्थो न्याय्यं प्रवरधर्मस्वरूपवर्त्म जिज्ञासुरित्याहस्म-अमात्य! कथयाऽस्माकं । * 381 Education Internasions For Personal & Private Use Only
Page #391
--------------------------------------------------------------------------
________________ * पुरः को धर्म उत्तमः? / / मंत्र्यप्यवोचत्-स्वामिन् यस्मिन्नजेयाना-मिंद्रियाणां जयः स्मृतः । / 1 / / राजाप्यवादीत्-* प्र.58 * मन्त्रीश्वर! कथंकारं । स धर्मो ह्यवगम्यते । / अमात्योऽपि जगौ-भूपोद्गाराद्यथा भुक्तं । ज्ञायतेऽप्यनवेक्षितम् * u.71. / / 1 / / नृपोऽप्यब्रवीत् यद्येवं हि महामात्य! / तदा त्वं सकलानपि । / दर्शनिनः समाकार्य । धर्मकार्यं * यत्रेन्द्रियजयः यत्री तत्र धर्मः * विचार्यस्व । / 2 / / आदेशः प्रमाणमित्युदीर्य मन्त्रिवर्यः 'सकुंडलं वा वयणं नवित्ति' इति समस्यापदं नव्यं । * विधाय पत्रे विलिख्य सिंहद्वारे निवेश्य दर्शनिनः समाहूयेत्युवाच-अनेन पादेन सुसंगतार्थे-रन्यैस्त्रिसंख्यैश्चरणैः * समस्याम् । / प्रपूर्य यो रंजयति क्षितीशं । भक्तो भवेत्तस्य नरेश्वरोऽयम् । / 1 / / * ततः सर्वेऽपि दर्शनिनोऽहंपूर्विकया तत्पादानुयायिभिस्त्रिभिरन्यैः स्वशक्त्यनुसारविरचितैः पदैः पूर्णा * * समस्यां कृत्वा काश्यपीशमाशिष्यानंद्य च यथोचितस्थानमुपाविशन् । राज्ञाऽपि तेषां मध्ये प्रथमं पृष्टो बौद्ध * एवमूचे-मालाविहारंमि मयाज्ज दिट्ठा । उवासिया कंचणभूसीयंगी । / वखित्तचित्तेण मए ण णायं । सकुंडलं ते * वा वयणं नवित्ति । / 1 / / ततो राज्ञा नैयायिकोऽप्युक्तः सन्नेवं समस्यामपूपुरत-भिक्खाभमंतेण मइज्ज दित्तुण्। * मुहं विसालं महिलापसत्तं । / वखित्तचित्तेण मए ण णायं । सकुंडलं वा वयणं न वित्ति । / 1 / / ततो नृपेण पृष्टः * सांख्योऽप्येवं समस्यामपूरयत्-फलोदएणम्हि गिहं पविट्ठो । तट्ठासणत्था प्म्दाम्दित्त्त्था॥ वखित्तचित्तेण परं ण * प्रश्नो . *न्नाय्ण्। सकुंडलं वा वयणं न वित्ति॥1॥ तदन्वनया रीत्यान्यैरपि जैमनीयादिभिः समस्यायां पूरितायां सारेतरभावं * सटीका राज्ञा पृष्टाः सन्तः पंडिता अप्येवमवदन्-स्वामिन्नमीषां न विशेष ईक्ष्यते । व्याक्षिप्ततेवं हि निवेदिता 382 soal & Private Use Only www.janelibrary.org
Page #392
--------------------------------------------------------------------------
________________ * तकैः । / सा त्विंद्रियाणामजयत्वकारणं । तन्नैषु धर्मः परमार्थसाधकः । / 1 / / नृपोऽपि तदाकर्ण्य विमृश्य च * प्र.58 * सचिवमुवाच-महामात्य! मया धर्मः । सम्यग्विज्ञास्यते कथम्? ॥ तज्ज्ञप्तिकारणं त्वत्त । एव भावि न u.71 चान्यतः । / 1 / / धीसखोऽप्याख्यत् जैनमुनयः रावैराग्ययुक्ताः * हे नाथ! जैना मुनयोऽपि पंच-महाव्रताः क्षांतिधरा निरीहाः । / विज्ञाततत्वा इह सन्ति किंत्वा-यांत्य*र्थितास्तेऽथ न वेति जाने । / 1 / / राजापि जगौ-अमात्य! ये स्युरीदृक्षा । महात्मानो गतस्पृहाः । / गत्वा नत्वा * च तानत्र । समानं हि समानय । / 1 / / मन्त्रिणापि सविनयमानीतस्तेषां महर्षिणां मध्यादेकः कश्चित्क्षुल्लकः, * राजापि तं नत्वेत्याहस्म-मुने! त्वमपि किं वेत्सि । काव्यं कर्तुं नवीनकम्? / / क्षुल्लोऽप्यालपत्-राजन्! * में विज्ञायते किंचि-गुरुपादप्रसादतः । / 1 / / ततो राज्ञा समस्यापदे प्रदत्ते क्षुल्लोऽपि शान्तरसेनैवं पूरयतिस्म* खंतस्स दंतस्स जींदियस्स । अज्झपओगे गयमाणसस्स । / किं मज्झ एएण विचिंतिएण । सकुंडलं वा वयणं न वित्ति । / 1 / / तत् श्रुत्वा भूपोऽप्यभाणीत्-क्षुल्लकर्षे किमित्येषा । शृंगारेण न पूरिता? / / न shRNgaarrsaadnyo| - मनोमोदाय जायते । / 1 / / मुनिरप्यगदत्-जितेंद्रियाणां राजेंद्र! / वैराग्यरसमेककम् । / मुक्त्वा वक्तुं न युज्य्न्ते। * शृंगारप्रमुखा रसाः । / 1 / / अंगारमिव शृंगार-मनगाराः शिवश्रियः । / चेद्वदन्ति तदा जाने चंदनादग्निरुत्थितः प्रश्नो. * ॥ 2 / / किं च द्वौ गोलको क्षिप्ता-वार्द्रः शुष्कश्च मृन्मयौ । / द्वावष्यास्फालितो कुड्ये । लगत्याओ न शुष्ककः * सटीका । / 3 / / एवं रक्ता लगत्यार्द्र-गोलवत्स्त्र्यंगकुड्यके । / न तु वैराग्यभाजो हि । यथाऽसौ शुष्कगोलकः । / 4 / / 383 JE Education International For Personal & Private Use Only www.jairnelibrary.org
Page #393
--------------------------------------------------------------------------
________________ 'क्र: * * इति निशम्य चमत्कृतो नृपतिरित्यचिन्तयत्-यथाऽमृतं वारिषु भूरुहेषु । सुरद्रुमश्चक्रधरो नरेषु । / सुरेषु शक्रः प्र.59 * सुतरां वरेण्य-स्तथैव धर्मेषु जिनोक्तधर्मः । / 1 / / इति ध्यात्वा भूधवः क्षुल्लर्षिधीसखादिसहितो गुरुपार्श्वमेत्य * - u.72 * नतिपूर्वं ततोऽश्रुतपूर्वमर्हद्धर्मं श्रुत्वा दृष्टादृष्टलाभनिमित्तं न्याय्यं पंथानं स्वीकृत्य स्व्प्रासाद्मास्द्त्। * दुर्जनसंगते * क्रमेणाऽऽराधितन्याय्यपथः पृथिवीनाथः ससचिवो देवभूयमगात् । इति कुरुचंद्रनरेंद्रचरित्रं । श्रुत्वा भव्यजना सुलसकथा * अतिचित्रम् । / न्याय्ये पथ्यनिशं स्थातव्यं । येन भवेद्वः सौख्यं भव्यम् । / 1 / / ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ न्याय्यपथावस्थाने कुरुचंद्रनृपकथा । / न्याय्यपथावस्थानवैषयिकी कुरुचंद्रनृपकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकोनषष्टिसंख्यं प्रश्नमाह - प्र.59-विधुद्विलसितचलपलं किम् ? व्याख्या-हे भगवन् ! विद्युत्तडित्तस्या यद्विलसितं लीलायितं * * तद्वच्चपलं लोलं किं भवेत्? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि द्वासप्ततिमितमुत्तरमाह-दुर्जनसंगतं, ते * व्याख्या -हे वत्स ! दुर्जनाः खलास्तेषां संगतं संबंधः, ननु तन्मैत्री क्षणिका परिणामकटुका च, उक्तं * * च-यद्यपि न भवति सुचिरं । भवति चिरं चेत्फले विसंवदति । / कोपः सत्पुरुषाणां । तुल्यः स्नेहेन नीचानाम् । * / / 1 / / अत्रार्थे सुलसकथा, तथाहि प्रश्नो . ___इहैव जंबूद्वीपे द्वीपे भारते वर्षे भोगपुरंदरं नाम नगरं, शूरा यत्र सहस्रशो ननु कलावन्तोऽपि चेभ्योऽधिका। ते सटीका * माद्यन्मंगलमालिकाः परिलसंत्युचैर्बुधा नेकधा । / सूरीणां खलु का कथा बहुविधो राजन् कवीनां गणो । मंदो * 384
Page #394
--------------------------------------------------------------------------
________________ u.72 * वागतिगः सदैव तदहो व्योम्नास्य साम्यं कथम्? / / 1 / / तत्र वरुणो नाम श्रावकः, सुरसरिदतिशुभ्रवास्तरंगा- * प्र.59 * 'ऽवलिकलितोपमितौ महागभीरे / / जिनपतिमतभक्तिराजहंसी / विलसति यस्य हि मानसे विशाले / / 1 / / * * तस्य श्रीकान्ता नाम कान्ता, यदीयमिंदुमंडलं / विडंबयंतमुज्ज्वलम् / / विलोक्य शीलमद्भुतं / शिरो न केन + सुलसकथा में घूर्णितम्? / / 1 / / तयोः सुलसो नाम सूनुः, योऽर्ह्त्स्द्गुरुप्द्प्द्मा-'ऽराध्न्कृत्भुमान्ः॥ आवश्यकमुख्य- * धर्मवनी-सिंचनमेघसमानः / / 1 / / इतश्च संसारपुरं नाम नगरं, यत्र त्रिलोकी सकलाऽरघट्टघटीव कूपे सुख- * * दुःखवारि / / संपूरिता यावदनंतकालं / ही भ्राम्यतिस्म भ्रमति भ्रमित्री / / 1 / / तत्र मोहो नाम राजा, येन * / स्वाज्ञां प्रापितानन्तकालं / जीवश्रेणिर्हन्त मध्ये निगोदम् / / तिष्ठत्यद्याप्येव दुःस्था यदंतः / कैश्चिज्जीवैर्नापि / * भूकायतापि / / 1 / / एकदा संसदासीनं चिन्ताधीनं मोहमहीनं दृष्ट्वा रागकेसरी नाम प्रथमः कुमारः * प्रांजलिर्व्यजिज्ञपत्-तात! किमेतदवीक्षित-पूर्व स्वविषादकारणं ब्रूत / / यत्त्वयि कुपिते सकलं / त्रैलोक्यं + भवति भीभ्रान्तम् / / 1 / / मोहोऽप्याहस्म-हे वत्स! तुच्छेतरशौर्य! जैने / पुरेऽस्ति चारित्रमहानरेंद्रः / / अस्मद्विपक्षोऽस्य * पुनः प्रधानो / मन्त्री च मित्रं च सदागमाऽऽख्यः / / 1 / / रागोऽप्यूचे-इदानीं देवपादानां / किमनेन दुरात्म्ना॥ * अपराद्धं मदने तत् / प्रसद्याशु निगद्यताम् / / 1 / / मोहोऽपि जगौ-वत्स स्वच्छमते न संप्रति कृतं किंचिभृशं * * तेन वः / किंत्वेष प्रविधास्यति द्रुततरं यद्भोगपूर्वे पुरे / / नाम्ना श्रीवरुणांगभूः सुलस इत्यास्ते कथंचित्तकं / * सटीका * चेदुद्ग्राहयिता सदागम इहास्माकं स कण्डापहः / / 1 / / रागोऽप्यगृणात्-पितः कुदृस्स्त्तिरागेन्न्। स्वरूपेणास्म्यहं / 385 prazno . For Personal Intemational Private Use
Page #395
--------------------------------------------------------------------------
________________ u.72 sulase रागद्वेषप्रभाव: * जवात् । / विधाता तमधिष्ठाय । तातपादवशंवदम् । / 1 / / मोहोऽप्याहस्म-हे वत्स! साधु साधूक्तं । मार्गाः * सन्तु शिवास्तव । / वर्यधैर्यानुजद्वेष-गजेंद्रसहगामिनः । / 1 / / ततो गतौ तौ तातानुज्ञातावुपसुलसम् । * अत्रान्तरे तत्र पुरे सुदुस्तपं तपस्तपतिस्म कश्चिच्चरकः, तत्पर्युपास्तये अहमहमिकया गच्छंतं सकलमपि पुरलोकमालोक्य सुलसोऽप्राक्षीत् । ततस्तत्स्वरूपं बुद्ध्वा विस्मितस्वांतो तं नंतुमगात् । अस्मिन्नवसरेऽवसरज्ञेन * कुदृष्टिरागेण सोऽधिकमधिष्ठितस्तमेव परमदैवतमिव परमगुरुमिव परमतत्त्वमिव मन्वानः प्रतिक्षणं सेवमानः * * कियन्तं कालमत्यवाहयत् । ततः सदागमसेवालसं सुलसं ज्ञात्वा वरुण इत्यूचे-देवो जिनो वत्स! गुरुः के * सुसाधु-स्तत्त्वं तदुक्तं हृदये यदीये । / पदं विधत्ते स कदापि हि स्या-त्कुदृष्टिसंसर्गनिरर्गलः किम् । / 1 / / अपि * च-पक्विमफलसंभारं । सहकारं प्राप्य परभृतां वृंदम् । / किं तनुते स्वमतिमतिकटुतररसे कदम्बे च निंबे च? * * / / 1 / / अविरलपरिमलवासित-दिग्मंडलमब्जखंडमपहाय । / मधुकरयूनां निकरो-'तरौ मरौ किं करोति रतिम् * ॥2॥ निर्मलजलोमिमाल-मालितमालोक्य मानसं हंसः । / अतिकलुषसलिलकलिले । किं खेलति पंकिले * त सरसि? / / 3 / / निखिलाऽभिलषितदान-प्रवणं चिंतामणिं समासाद्य । / कः सुविचारः प्राणी । विरुचं काचं * समीहेत? / / 4 / / तद्वदतिदुस्तपतपः-प्रभृतिगुणं जैनमुनिजनं मुक्त्वा । कः सेवते विवेकी । चरकादिकमायतिविरूपम्? रे * / / 5 / / इत्यादिसदुपदेशं विषदेश्यं विमृश्य द्वेषगजेंद्राधिष्ठितः सुलसः पितरं प्रति सपरुषमाख्यत्-आस्तात! * * युक्तं न तवेति वक्तुं । यतः स मासक्षपणादिकारी । / अतोऽस्य साम्यं न कदाचिदन्यो । वो दृढः स्यात् प्रश्नो . सटीका 386 Jad For Personal &Private Use Only
Page #396
--------------------------------------------------------------------------
________________ ***** sakale'pi loke / / 1 / / tattvamasya parito महात्मनो । दूषणं निखिलदुःखकारणम् । / माऽभिधेहि न हि सज्जनो जनः । स्यात् कदापि परमर्मभाषकः ॥2॥ वरुणोऽप्येवं निशम्य विमना इत्याचिन्तयत् - अहो धिग्दृष्टिरागं य-द्रागौ स्तः स्नेहकामयोः ॥ सुवार्यो दृष्टिरागस्तु । दुर्वार्यो विदुषामपि ॥1॥ किंच- कलिकालविलसितमिदं । ह्यतो न लोकस्य दूषणं किमपि । / यज्जिनगदितं भगवन्त-मागमं श्रयति नो मूढः ॥2॥ तदस्यावश्यं विघ्नं । भावि यदेषोऽनुशासितोऽपि मया । विरमति न कुदृक्संगादुत नाऽज्ञः सदुपदेशार्हः । / 3 / / यदुक्तं-अन्नाणह उवएसडो । निष्फल होइ न भंति ॥ पाणी घणौ विलोडीओ । करचुप्पडा न हुंति ॥1॥ तदनेन कृताऽनयेन मे । तनयेन द्रविणेन वाऽधुना । / कृतमर्हदुदाहृतं व्रतं । भवसंविग्नमनाः समाश्रये ॥2॥ इति ध्यात्वा सप्तक्षेत्र्यां वित्तबीजमुत्वा तदानीमेवागतधर्मवसुकेवलिपार्श्वे प्रव्रज्य शिवमभजत् । अहो सद्यः फलदायिनी सतां संगतिः! यतः-सन्तः संसेविताः सन्तः । सर्वेषां स्यु: सुखावहाः । / तृषाविषादः किं दृष्टो । यादसामब्धिवासिनाम् । / 1 / / सुलसमप्यपरापरलिंगिसेवासावधानं स्वसेवानिरवधानं च समालोक्य स औलुक्यचरकः कोपाटोपादित्यचिन्तयत् - अहो अयं कृतघ्नो यन्मां मुक्त्वान्यं निषेवते । / तत्किमप्यस्य तत्कुर्वे । येनासौ दुःखभाग्भवेत् । / 1 / / इति ध्यात्वा स पापः सुलसमुद्दिश्य मंत्रतंत्रनिपुणः सूचीविद्धं कुशपुत्रमसूत्रयत् । ततः सुलसः सर्वांगरंगद्वेदनोऽशुभध्यानो मृत्वा नरकमगमत्, अहह ! विद्युद्विलसितलोला दुर्जनसंगतिः ! उक्तं च - विद्युद्विलसिततरलो । दुर्जनसंगो विशारदैरुक्तः । / इह लोकेऽनर्थकरः । परलोके दुर्गतिनिदानम् ॥1॥ For Personal & Private Use Only ***** pra. 59 u. 72 कुदृष्टिराग गृहीतः सुलस: प्रश्नो सटीका 387
Page #397
--------------------------------------------------------------------------
________________ कथा ************** * ततः सोऽनन्तं भवं भ्रांत्वा सेत्स्यति । इति सुलसकथां विचार्य विद्यु-द्विलसितलोलखलांगिनां प्रसंगम् । / प्र.59 * परिहरततरां विवेकभाजो । यदि भवतामपवर्गशर्मणीहा । / 1 / / u.73 विचित्र ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ विद्युद्विलसितलोलदुर्जनसंगतौ सुलसकथा । / राजपुत्र * पुनस्तस्मिन्नेवैकोनषष्टिसंख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि द्वितीयं त्रिसप्ततितममुत्तरमाह-युवतयश्च, में * व्याख्या -हे वत्स! न केवलं विद्युद्विलसितचपलं दुर्जनसंगतं, किन्तु युवतयोऽपि स्त्रियोऽपि, तद्वच्चापल्यात्कपटपटवो * भवन्ति, यदुक्तं-वदनेन वदन्ति वल्गुतां । निशितेन प्रहरन्ति चेतसा । / मधु तिष्ठति वाचि योषितां । हृदये * ऋ हालाहलं महाविषम् । / 1 / / चशब्दः समुच्चये, अत्रार्थे विचित्रराजपुत्रकलत्रकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे विशालापुरीपरिसरभूभागाभ्यर्णवर्तिसिद्धाभिधानो ग्रामः, यत्रांगनाजनशिरश्चिकुरेषु । * बंधः । सारीषु मारिरुदधावधिकं जडत्वम् । / निस्त्रिंशतासिषु कलंककला मृगाण्के। शोश्रूयते न मनुजेषु * * कदाचनापि । / 1 / / तत्र विचित्रो नाम राजपुत्रः, यथाऽचलेषु त्रिदशाचलो यथा । पयोधिमध्ये चरमः के पयोनिधिः । / यथा वनश्रेणिषु नंदनं वनं । तथैव यः शौर्यप्रमुखैर्गुणैर्गुरुः । / 1 / / स कदाचिदात्मपत्न्याऽऽनयनाय र * विशालां प्रति चलितः, सायं तत्परिसरपितृवनांतर्गच्छन्नेकत्र कांचिदेकाकिनी स्त्रियं रुदंती नीरंगीस्थगिताननां ने प्रश्नो. * करस्थितभाजनां दृष्ट्रवमभाषिष्ट-भद्रेऽत्रैकाकिनी केन । कारणेन निरीक्स्स्य्से?॥ किं वा केनापि हि त्य्क्ता?| * सटीका * किं वा पत्या निराकृता? / / 1 / / किं वा कोऽपि गतो बंधु-जनः कीनाशदासताम्? / / यदेवं रोदिषि त्वं * 388 rivale Use Only
Page #398
--------------------------------------------------------------------------
________________ कथा * त-न्मदने प्रणिगद्यताम् / / 2 / / साप्याहस्म-महाभाग! भवेन्नालं / यः पुमान् दुःखनिग्रहे / / यश्च दुःखिषु नो * * दुःखी / तस्य किं दुःखमुच्यते? / / 1 / / राजपुत्रोऽप्यवादीत्-कृशांग्यहं स्दैवान्य्-दुःख्ख्ण्द्द्न्प्ण्द्दित्ः॥ तथा च * u.73 विचित्रराज* दुःख्यहं दुःखिष्वतो मत्पुरतो वद / / 1 / / बालाप्यूचे-महाभागशिरोरत्न! / यद्येवं हि तदा शृणु / / यं पश्यसि * पुत्रकलत्र * ममाग्रेऽमुं / पुरुषं शूलिकास्थितम् / / 1 / / सैष मे जीवितस्वामी / विरसन्नीदृशीं दशाम् / / प्रापितोऽकार्न्न्क्रुद्धैः। / के पापैरारक्षपुरुषैः / / 2 / / राज्ञोऽमी इति केनापि / ते जंतो न निषेधिताः / / यतो भुवि भवंत्यत्र / विरला * धर्मबुद्धयः / / 3 / / उक्तं च- परदुह दीढे जाह / हियडओ हाहारव करै / / जाणे निवसे तांह / धम्महकेरो कोइलो / / 1 / / ततोऽह्नि बिभ्यती तेभ्यो / गृहीत्वा पानभोजने / / भोजयिष्यामि भर्तार-मितीच्छुरधुनागमम् / * // 2 / / परमुच्चैःस्थितं नैनं / प्रियं भोजयितुं क्षमा / / अतो विफलितायासा-त्यन्तं रोदिमि सज्जन! / / 3 / / * राजपुत्रोऽपि व्याहरत्-पतिव्रते यदि तवा-स्त्येषा वांछा तदा मम / / स्कंधमध्यास्य निःशंकं / पत्युः कारय * भोजनम् / / 1 / / ततः सा हृष्टा केशान् संयम्य वासांसि सम्यक्कृत्वा भक्तपात्रं पाणिनाऽऽदाय तदंसमारुह्य चेत्यूचे-भद्र! त्वयाहं नावस्था / दृष्टव्या येन मे ह्रिया / / करात्यतति नो पात्रं / भरि भोजयामि च / / 1 / / * इति छद्मपरा स्कंधस्था सा मुहूर्तमेकमगमयत् / तावत्सोऽध्यासीत्-मदंसावस्थितेरस्या / अलगत्समयो महान् / / * * अतोऽहमूद्धर्वं पश्यामि -तमामेषा करोति किम् / / 1 / / ततस्तेन सा मृतकांगात्पिशितं निशातकर्तिकयोत्कृत्योत्कृत्य * सटीका पात्रे क्षिपन्ती यावद्ददृशे, तावद्भीतेन तेन स्वस्कंधात्तां पातयित्वा विस्मृतासिना पलायितं, चिन्तितं च-सत्या - 389 prazno. For Personal & Private Use Only
Page #399
--------------------------------------------------------------------------
________________ प्र.59 u.73 दयिता शाकिनी * जनोक्तिरेषा हि । जीवन् भद्राणि पश्यति । / वासुदेवसहायोऽपि । यो हतो हत एव सः । / 1 / / तदनु सा * तमेवासिमादाय मा मां शाकिनी ज्ञासीदसाविति तत्कालमेव तद्वधायाऽधावत्, सोऽपि तया वेगादप्राप्य* माणस्तावदगाद्यावत्तस्यैकोंघ्रिः पुर्या बहिरस्थात्, द्वितीयस्त्वंतः, इतश्च रयात्तयागत्य छेदितो बहिस्थस्तत्क्रमः, / ततः स पदच्छेदवेदनानिःसहांगो द्वारयक्षिण्या अग्रे निपत्येवं व्यलपत्-हे गोत्रदेवि ! त्रैलोक्य-लोकरक्षणदक्षिणे । / * * निरीशं शाकिनीग्रस्तं । रटन्तं रक्ष रक्ष माम् । / 1 / / कुलदेव्यापि तमेवं विलपन्तं ज्ञात्वा प्रत्यक्षीभूय चेत्यूचे-भद्र! * व्यवस्थितिरिहा-स्ति शाकिनीभिः समं ममेदृक्षा । / यद्वस्तु बहिः पुर्या-स्तत्तासामन्तरे मम च । / 1 / / तद्धेतुवशान्न मया । कुलदेव्यापि हि भवत्पदोऽरक्षि । / किन्तु करिष्यामि त्वां । भव्यं तन्मक्षु भज तोषम् । / 2 / / इत्युदीर्य । * दिव्यशक्त्या तदंघ्रिं पुनर्नवीकृत्य द्वारयक्षिणी तिरोदधे । सोऽपि कुलदेवीमानम्य मुदितमना ययौ दत्तार्गलकपाटे * श्वशुरागारे । ततो द्वारमुद्घाटयामिति मतिः स यावत्पश्यतिस्म तावत्स कुंचिकाछिद्रेण प्रज्वलत्प्रदीपशिखा रोचिषा स्वां जायां श्वश्वा सह स्वैरं सीधुपानं मांसाशनं च कुर्वाणां वीक्ष्येत्यचिन्तयत्-अहह मदीया द्यिता। * मांसाशनं तथैव सीधुपानं च । / कुरुते तदवैमीदृ-स्त्रीणां प्रायो न शीलत्वम् । / 1 / / यतः-बठरश्च तपस्वी c। . * शूरश्चाप्यकृतव्रणः । / मद्यपस्त्री सतीत्वं च । राजन्न श्रद्दधाम्यहम् ॥1 / / अत एतयोर्बहिःस्थित । एव हि पश्या * चेष्टितं सर्वम् । / जल्पं शृणोमि च यथा । स्यादभ्रान्तं मम स्वांतम् । / 2 / / अत्रान्तरे श्वश्रूरुवाच-वत्से! कुत - इदं स्वादु-तरमत्यंतमेदुरम् । / मांसमासादितं तन्मे । सद्य एव निगद्यताम् । / 1 / / साप्यवादीत्-मातस्तवेदं र प्रश्नो . सटीका 390 jora * For Personal & Private Use Only inww.jainelibrary.org
Page #400
--------------------------------------------------------------------------
________________ * जामातुः / श्मशानेऽवापि जांगलम् / / श्वश्रूरप्याहस्म-वत्से! कथं वदास्माकम् / मनस्यत्यंतकौतुकम् / / 1 / / * प्र.59 * ततस्तया मूलादारभ्य सर्वं स्वरूपमभाणि, श्वश्वापि तदाकर्ण्य प्रोचे-पुत्रि त्वया निजं कान्तं / जंत्या नो * u.73 स्त्रीविलासः * सुष्ठ्वनुष्ठितं / / यतः सर्वस्वदाता स्यात् / पतिः स्त्रीभ्यो न संशयः / / 1 / / उक्तं च-मितं ददाति हि पिता। र मितं भ्राता मितं सुतः / / अमितस्य तु दातारं / भर्तारं को न पूजयेत् / / 1 / / पुत्र्यप्यूचे-मातः प्रागेव त्स्याग्रे। * मयेति प्रतिपादितम् / / यत्त्वया सर्वथा नोर्वं / प्रेक्षणीयं विचक्षण / / 1 / / ध्यातं च पूर्वं शूलस्थ-स्यांगिनः के पेशलं पलम् / / अहमादाय यास्यामि / करिष्येऽस्य न किंचन / / 2 / / इत्थं निवारितोऽप्येष / उर्वं वीक्ष्य / पलायितः / / तदा रयान्मया कोपा-टोपादेवमनुष्ठितम् / / 3 / / राजपुत्रोऽपि तज्जल्पनं श्रुत्वा भीवेपमानांग / * इत्यचिन्तयत्-अहो मदीयकांताया-श्चेष्टितं शृण्वतामपि / / प्राणिनां भयकारि स्यात् / पश्यतां तु किमुच्यते? * * / / 1 / / किञ्च-हसन्ति सार्धमन्येन / पश्यत्यन्यं हि चक्षुषा ॥ अन्येन सह भास्स्न्ते। धिग्धिग्चेष्टां मृगीदृशाम् / / 1 / / अपि च-दुर्गाचं हृदयं यथैव वदनं स्याद्दर्पणांतर्गतं / भावः पर्वतदुर्गमार्गविषमः स्त्रीणां न विज्ञायते / / * चित्तं पुष्करपत्रतोयचपलं नैकत्र संतिष्ठते / नार्यो नाम विषांकुरैरिव लता दोषैः समं वर्द्धिता / / 1 / / अत के * एवायं विद्यु-द्विलसिततरलो विलासिनीवर्गः / / नूनं परिहर्तव्यः / कर्तव्यः स्वहृदि निर्वेदः / / 2 / / इति ध्यात्वा के प्रश्नो. * तैरेव पदैर्ध्यावृत्तो राजपुत्रः प्रतोलीद्वारासन्नयक्षिणीगेहमध्यमध्यास्य निशाशेषमतिवाह्य प्रातः स्वग्रामं प्रति * सटीका प्रस्थितः, अंतरा मुनिमालोक्य नत्वा च क्षणमेकमुपाविशत् / साधुरपीदृशया देशनया तमभ्यनंदयत्-दाराः 391 Jeducation International For Personal & Private Use Only
Page #401
--------------------------------------------------------------------------
________________ Mi Mi Mi Mi Mi परिभवकारा । बंधुजनो बंधनं विषं विषयाः । / कोऽयं जनस्य मोहो । ये रिपवस्तेषु सुहृदाशा ॥1॥ तन्निशम्य * संविग्नो राजपुत्रश्चारित्रं गृहीत्वा सुगतिसाधको बभूव । इति विचित्रकलत्रकथां तडि-द्विलसितादपि लोलतरां नराः । हृदि विचिंत्य विचिंत्य विचित्रवत् । कुरुत यत्नमलं स्वहिताय भोः ॥1॥ / / इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ विद्युद्विलसितलोलयुवतीषु विचित्रराजपुत्रकलत्रकथा ॥ विद्युद्विलसितचपलदुर्जनसंगतयुवतिवैषयिक्यौ सुलसविचित्रराजपुत्रकलत्रकथे श्रुत्वा पुनरपि शुश्रूषुः शिष्यः षष्टिसंख्यं प्रश्नमाह प्र. 60 - कुलशैलनिः प्रकंपाः के कलिकालेऽपि ? व्याख्या - हे भगवन् ! तिष्ठन्तु सुषमसुषमाद्याः कालाः, किन्तु कलिकालेऽपि दुःषमाकालेऽपि कुलशैलाः कुलाचलास्तद्वन्निः प्रकंपा: कंपयितुमशक्याः के? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि चतुःसप्ततिमितमुत्तरमाह - सत्पुरुषाः, व्याख्या - हे वत्स ! सन्तः शोभनाः पुरुषा नरा : सत्पुरुषाः, यतस्ते प्रतिज्ञातसुकृतादिकृत्याद्देवैरपि क्षोभयितुं न शक्यंते, उक्तं च-कदाचनापि क्म्प्न्ते। वातेनापि कुलाचलाः ॥ चाल्यन्ते स्वीकृतात्कृत्यात् । सुरैरपि न साधवः ॥1॥ अत्रार्थे कामदेवपरमोपासककथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे चम्पा नाम नगरी, परचक्रादिकभयस्वचक्रा - दिकभयाभावे सर्वो लोकः । / यस्यां सुखितो वसति । यथा सूर्यालोके कोकः ॥1॥ तत्र श्रीवर्द्धमानस्वामिप्रबोधितदशप्रमिताऽऽनंदादि For Personal & pra. 60 u. 74 सत्पुरुषाः निश्चलाः प्रश्नो टीका 392
Page #402
--------------------------------------------------------------------------
________________ कथा * परमोपासकमध्ये द्वितीयः कामदेवो नाम परमश्रावकः, सम्यक्त्वमूलकलितोष्णमरीचिसंख्य-श्राद्ध-व्रतव्रततिरत्र के प्र.60 * यथा कथंचित् । / सिक्ताधिकं विशदभावजलेन येना-'ग्रेभूद्यथा त्रिदिवसौख्यफलाभिरामा । / 1 / / एकदा u.74 कामदेव श्रीवीरजिनाभ्यणे कामदेवेनैवं परिग्रहप्रमाणमंगीचक्रे-द्रव्याणां मम तीर्थेश । कोटयः स्स्त्त्निधान्गाः॥ व्यवसाये * न च षट् कोट्यः । षट्कोट्यश्च कलांतरे । / 1 / / हलानां पंचशतिका । बोहित्थानां तथैव च । / dshgoshsrsNkhyaaH| तर * षड्गोवर्गा नचाधिकाः । / 2 / / शेषं मया परित्यक्तं । स्वपरिग्रहमानतः । / द्विधा त्रिधा यतः क्लेश-हेतवेऽतिपरिग्रहः * ॥ 3 / / उक्तं च-परिग्रहमहाभारा-न्मज्जत्येव भवांबुधौ । / महापोत इव प्रान्नी। त्यजेत्तस्मात्परिग्रहम् । / 1 / / इत्थं र स्वीकृतपरिग्रहपरिमाणः कामदेवोऽष्टम्यादिपर्वतिथिषु पौषधोपवासपरः कदाचित् सर्वरात्रिकी प्रतिमां प्रत्यपद्यत । ते तदा तद्भाव्युपसर्गनिवारणाऽप्रभौ प्रभाकरेऽस्ताचलचूलिकां श्रयति कोऽस्मांस्तमोभिरभिभूतानक्षितेति संकुचितेषु * कमलेषु, हा स्वापकार्यपि परं परोपकारकोऽयं कथमस्तमित इति रोलम्बनिकुरम्बरवै रुदत्सु कुमुदेषु, ही कथमस्मत्पतिरेष विपन्न इति संध्यानले झंपापातं वितन्वत्यां दिनश्रियां, हन्त कथमस्मन्मित्रस्येदृशी दुःस्थावस्थासीदिति ब्रह्मचर्यधारिषु कोकेषु, ध्वांतपल्लवासु तारकपुष्पासु व्योममंडपे prasapa'tISu निशाव्रततीषु कश्चिन्मिथ्यादृगमरः * समेत्य तथावस्थं कामदेवं क्षोभयितुं गिरिप्रायान् श्यामच्छायान् करिणो विचकार, तेऽपि सजलजलदव प्रश्नो. द्गारवमातन्वाना यमदंडेनेव चंडेन शुंडादंडेन तमुपद्रोतुमलगन् । ततस्तद्ध्यानगंधहस्तिविहस्तितेषु दंतिषु पुनः सटीका * स दुराशयः करालदंष्ट्रान् स्फुरज्जिह्वान् सिंहानकरोत् । तेऽपि पुच्छच्छटाभिः काश्यपी कम्पयन्त इव, बूबूत्कारेण * 393 Personal & Private Use Only www.jahelibraly.org
Page #403
--------------------------------------------------------------------------
________________ प्र.60 u.74 कामदेव उपसर्गः * ब्रह्मांडभांडं पूरयन्त इव, सर्वान् जीवान् ग्रसितुमिव प्रसारितास्यास्तदुपद्रवविधित्सया सममेवाऽधावन् । * * ततस्तत्पुण्यशार्दूलनिर्दलितेषु मृगारिषु पुनरपि स निकृष्टप्रकृतिः क्रूरान् किरिचित्रकायभल्लूकादीन् हिंस्रजीवान् * व्यकृत, तेऽपि नानाबिभीषिकाभिर्जंतुजातं भापयन्त इव तत्कदर्थनार्थं प्रावर्तंत । ततस्तत्तपोयमनियमाके युद्भटभटविघटितेषु कोलादिषु पुनरपि स पापिष्ठो जगज्जीवाकृष्टिकालांगुलीप्रायकंटकोत्कटान् वृश्चिकान् * * व्यकार्षीत्, तेऽपि विषमतमविषकंटकाग्रप्रहारैर्गिरीनपि विदारयंतस्तं व्यथयितुमुपाक्रंस्त । ततस्तत्प्रशमाऽमृतमृतविषेषु वृश्चिकेषु पुनरपि सोऽकारणरोषणो भीष्माकारान् कृष्णदर्वीकरान् विकरोतिस्म, तेऽप्युत्फणा वपुष्यमत्र इव * विषभरं वमंतस्तं दशंतिस्म । ततस्तदभंगुरभावनकुलशकलीकृतेषु तेषु सर्वेषु पुनरपि सोऽधमाधमः कर्तिकाकरान् । * यमकिंकरानिव करालान् वेतालानसज्जयत्, तेऽप्यट्टहासं विमुञ्चन्तो विश्वमपि विश्वं क्षोभयन्तः कपिवत् * * किलकिलारावेर्दशापि दिशो मुखरयन्तस्तद्भापनायाधावन्त, ततस्तदुर्ग्रहाऽभिग्रहमहाग्रहप्रणशितेषु वेतालेषु तत्कुलशैलनिःप्रकम्पसत्पुरुषत्वरंजितमनाः स निर्जर आविर्भूय बंदिवदेवमुपश्लोकयांचकार-कामदेव! त्वमेवासि । * पुरुषो यस्य ते स्वयम् । / सुराधीशः सुराध्यक्ष-मकार्षीदिति वर्णनम् । / 1 / / भो भो हविर्भुजस्ताव-दास्तां हि ते * तिनां गणः । / किन्तु चंपापुरीवासी । कामदेवोऽस्त्युपासकः । / 2 / / यो न कम्पयितुं शक्यः । सेंट्रैरपि कलाद्रिवत ॥ त्रिदशैः परमध्यान-विधानैकाग्रमानसः ॥3॥ श्रुत्वेत्यचिन्तयं चित्ते । मर्त्यकीटेऽप्रकम्पता । / * को नाम स्यात्परं मन्ये । स्वामिनः स्वैरवादिनः? ॥ 4 ॥ तथापि हि मया तस्य । करणीयं परीक्षणम । / इति * K****************** प्रश्नो. सटीका ducation International For Personal & Private Use Only
Page #404
--------------------------------------------------------------------------
________________ * ध्यात्वा व्यधामेवं । विजं त्वयि दुराशयः । / 5 / / तदहो ईदृशं सत्त्वं । त्वां विहायापरत्र न । / यत्तव * प्र.60 ध्यानलीनस्य । केशाग्रमपि नाचलत् । / 6 / / अतः क्षमस्व पापस्य । मम दूषणमेतकत् । / किं कदापि हि *u.74 कुप्यन्ति । सापराधेऽपि साधवः ॥7॥ एवं कामदेवं क्षमयित्वा भूयो भूयो नत्वा तदुपरि पुष्पवृष्टिं कृत्वा स स महावीरप्र कृतप्रशंसा * सुरः स्वरगात् । कामदेवोऽपि प्रातः प्रतिमां पारयित्वा स्वगृहं गतः । केनापि भगवान् श्रीमहावीरो बहिरुद्याने * समवसत इति विज्ञप्तस्तत्क्षणात्कामदेव उदंचद्रोमांचः समेत्य सपरिवारं श्रीवर्द्धमानमानम्य ythocitsthaanmpaavisht| * प्र.61 जिनोऽपि तं धर्माशिषाऽभिनंद्य तद्वृत्तान्तं गौतमादिभ्यः प्रत्यपीपदत् । तेऽपि महामुनयस्तादृशं तत्स्वरूपं । u.75 श्रुत्वा तद्वच्छुभध्यानलीना अभवन् । कामदेवोऽपि सपरिवारं वीरं वंदित्वा गृहमेत्य संविभागपूर्वं भुजिक्रियामकरोत्, * ततः स श्रावकधर्म प्रपाल्याऽनशनेन विपद्य च सौधर्मकल्पेऽरुणप्रभविमाने सुरः समजनि, ततश्च्युतः सेत्स्यति * विदेहे । इति कामदेवचरितं हि । मनसि विनिवेश्य सज्जनाः । / जेनसुकृतविषये भवता-'विचलाः कुलाद्रय * इवात्र भूतले । / 1 / / ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ कुलशेलनिःप्रकंपसत्पुरुषे कामदेवपरमोपासककथा । / _ कुलशैलनिःप्रकंपसत्पुरुषवैषयिकी कामदेवपरमोपासककथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकषष्टितमं * प्रश्नमाह सटीका ___ प्र.61-किं शोच्यम् ? व्याख्या-हे भगवन्! किं शोच्यं निंद्यम्? इति प्रश्ने शिष्येण कृते gururapi 395 ********************** prazno . JM Education International For Personal & Private Use Only
Page #405
--------------------------------------------------------------------------
________________ प्र.61 कार्पण्यं शोच्यम् * तदनुयायि पंचसप्ततिमितमुत्तरमाह-कार्पण्यं, व्याख्या-हे वत्स! कृपणस्य भावः कार्पण्यं, यतोऽनेन पुमान् * * शोच्यः स्यात् / उक्तं च-याचमानजनमानसवृत्तेः / पूरणाय बत जन्म न यस्य / / तेन भूमिरतिभारवतीयं । न द्रुमैर्न गिरिभिर्न समुद्रेः / / 1 / / अत्रार्थे मदनवणिक्कथा, तथाहि- इहैव जंबूद्वीपे द्वीपे भारते वर्षे राजपुरं नाम नगरं, यत्र दानसलिलेरनाविलेः / कॢप्तपालनविधिः / क्षमाभृताम् / / धीवरैरतितरामधिष्ठितो / दुग्धसिंधुरिव राजते जनः / / 1 / / तत्र मदनो नाम श्रेष्ठी, कदर्यकस्यापि OM * हि यस्य मंदिरे / सदैवमासीद्वत दानपंचकम् / / पुरा कपाटद्वितयं तथार्गला / कपोलहस्तश्च कुवाक्प्रकाशनम् * / / 1 / / सोऽन्यदा मकरंदनंदनेन सहैवं पर्यालोचयांचक्रवान्-वत्स वेत्सि त्वमप्येवं / यत्क्लेशेनार्जितेंदिरा / / * * तदस्या रक्षणोपायो / बहिः क्वापि विधीयते / / 1 / / गृहस्था सर्वलोकस्य / साधीनातः श्मशानके / / गत्वा * निक्षिप्यते क्वापि / यथापधुपयोगिनी / / 2 / / इत्यालोच्य पितापुत्रौ निशि पितृवनं गतौ विपुलां गर्ता के * खनित्वा द्रव्यकुम्भं निचिक्षिपतुः / ततो गर्ता प्रपूर्य श्रेष्ठी सुतमूचे-वत्स! गत्वा दिशां वृंदं / पश्य न ज्ञायते * भवेत् / / केनापि दृष्टं तत्कार्यं / शुभमायतिचिन्तनम् / / 1 / / यतः-सगुणमपगुणं वा कुर्वता कार्यजातं / र * परिणतिरवधार्या यत्नतः पंडितेन / / अतिरभसकृतानां कर्मणामाविपत्ते-र्भवति हृदयदाही शल्यतुल्यो विपाकः * * / / 1 / / पुत्रोऽप्यवोचत्-तातातिदीर्घदर्शी त्वं / कोऽत्राभ्येति निशाभरे ॥ पिताऽप्यवादीत्-तथापि वत्स * * कर्तव्यं! कर्तव्यं सुनिरूपितम् / / 1 / / ततो गतो निरूपणायांगजः, दृष्ट्वा चै गर्तास्थानालोकनान्निश्चेष्टं प्रश्नो. सटीका 396 S ale
Page #406
--------------------------------------------------------------------------
________________ * पतितं कार्पटिकं, तत एत्य पितुरग्रे सर्वं स्वरूपं प्रारुपयत् । पिताप्याहस्म-सुत! सरलोऽसि श्वासं । रुंध्वा * प्र.61 * धनलोभतः स मृतक इव । / भावी पतितश्च्छित्वा । तत्तस्यानय किमप्यंगम् । / 1 / / सुतोऽपि गतस्तत्कर्णं * u.75 ऋ छित्वायातः पुनरभाणि पित्रा-वत्स! द्वितीयमप्यस्य । कर्णमन्यदपि द्रुतम् । / छित्वानय यतो धूर्ताः । सहन्ते'- मदनवणिक् कथा * य यातनाम् । / 1 / / ततः सुतः पुनर्गत्वा तस्य द्वितीयमपि कर्णं नासारदच्छदादिकमच्छिनत् । सोऽप्येकं - * मस्तकं मुक्त्वाऽन्यत्सर्वमप्ययं छिनत्त्विति ध्यायन् धूर्तो द्रव्यार्थी तादृशीमपि दुस्सहां सेहे श्रवणादिछेदवेदनां, * अहह ! धनाशाया विलसितम् ! उक्तं च-तं नत्थि जं न कुव्वंति । साहसं पाणिणो दविणकज्जे । / नियजीमें वियंपि विच्चंति । किं पुणो छेयणं तणुणो । / 1 / / ततोऽयं मृतः कार्पटिक इति मत्वा स समेत्य पितुः * पुरस्तात्तद्व्यतिकरमचकथत् । श्रेष्ठ्यपि हृष्टो गतः ससुतः सदनम् । * इतश्च कार्पटिकोऽप्युत्थाय ततः स्थानाद् द्रव्यकुम्भं निष्कास्य किंचिदादाय कियदन्यत्र निक्षिप्य च प्रातः के * पुरेऽगात्, अगृहीन्मृगमदचंदनकर्पूरांशुकादिवस्तुकदम्बं, विललास च पणविलासिनीभिः सह, सहेलमच्छांशुकाच्छा* दितागः कदाचित् स कार्पटिकः सुखासनासीनः पणाङ्गनाविधीयमाननृत्यो गन्धर्वजनजनितवादित्रवादनपूर्वगीतो * दानं यथेच्छं यच्छन् गतः क्रीडार्थमुद्यानं, तदानीं तत्प्रशंसां लोकेभ्यः श्रुत्वा शंकितः श्रेष्ठी तद्विलोकनाय * प्रश्नो. * गतः, तमेव च छिन्नकर्णनासाद्यं कार्पटिकं मत्वा प्रेतवने गतः, तत्स्थानं द्रव्यकलशशून्यं विलोक्य विषण्णः * सटीका श्रेष्ठी राज्ञोऽग्रे तद्व्यतिकरं न्यवेदयत् । नृपोऽपि तमाकार्य पप्रच्छ-अरे कार्पटिकास्य स्वं । किमिति मागतं 3 397 an Education Interations For Personal & Private Use Only
Page #407
--------------------------------------------------------------------------
________________ * त्वया । / गृहीतं देहि नो चेत्त्वां । मारयिष्याम्यसंशयम् । / 1 / / कार्पटिकोऽपि प्रकटितप्रागल्भ्य इत्यालपत्-देवास्य * प्र.61 + न मुधा द्रव्यं । गृहीतं किन्तु मूल्यतः । / यत् श्रेष्ठिनामुना कर्णा-दि च्छित्वा जगृहे मम । / 1 / / तन्मे * u.75 में प्रदाप्यतामस्मा-त्कर्णनासादि संप्रति । / यथाहमपि यच्छामि । द्रव्यमस्यान्यथा कथम् । / 2 / राजापि विहस्याहस्म-हे में कार्पटिकस्य कपटनाटकम् के श्रेष्ठिन्नमुना सत्य-मूचे तत्त्वं यदास्य हि । / कर्णादि दास्यसि तदा । त्वमप्याप्स्यसि तद्धनम् । / 1 / / तत् श्रुत्वा * * श्रेष्ठी रुदन् प्रलपन्निदमेवास्य मूर्खस्य योग्यमौषधमिति जनैः शोच्यमानकार्पण्यस्तत्कालमेव पंचत्वमाप । इति * मदनकथां विचार्य चित्ते । भविकजनाः कुरुत प्रदानमेकम् । / अथ यदि न करिष्यथ प्रदानं । स इव तदाप्स्यथ ते शोचनीयभावम् । / 1 / / ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तो शोच्यहेतुकार्पण्ये मदनश्रेष्ठिकथा । / शोच्यहेतुकार्पण्यवैषयिकी मदनष्ठिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यो द्वाषष्टिसंख्यं प्रश्नमाह प्र.62-सति विभवे किं प्रशस्यम् ? व्याख्या-हे भगवन् ! सति विद्यमाने विभवे द्रव्ये किं प्रशस्यं * श्लाघ्यम्? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि षट्सप्ततिमितमुत्तरमाह-औदार्य, व्याख्या-हे वत्स ! - * उदारस्य भाव औदार्यं वदान्यता, ननु केचन बाह्याडम्बरतांडवमासूत्र्यात्मानमौदार्यवन्तं ज्ञापयन्ति, परं न ते * प्रश्नो. * प्रशस्तौदार्यभाजः, औदार्यभाजस्त्वनुत्सेकादिना कार्यप्रवृत्ता एव दृश्यन्ते, उक्तं च-गर्जित्वा भृशं दूरमुन्नतिभृतो * सटीका * मुञ्चन्ति वार्यबुदा । भद्रस्यापि गजस्य दानसमये संजायतेंतर्मद: / / पुष्पाडंबरयापनेन ददति प्रायः फलानि द्रुमा। * 398 prary.org
Page #408
--------------------------------------------------------------------------
________________ प्र.62 u.76 औदार्ये नरदेव कथा * नोत्सेको न मदो न कालहरणं दानप्रवृत्तस्य तु । / 1 / / अत्रार्थे नरदेवकुमारकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे शंखपुरं नाम नगरं, उत्तुंगतावाप्तनभःपथं विभावरी वरांशुसदृशैः सुधादलेः । / अत्युज्ज्वलं शालमलं यदीयकं । विलंघितुं नैव विहंगमा अपि । / 1 / / तत्र पुरंदरो नाम राजा, साम्येन नाम्ना ननु यस्य नेके -गजाश्वजायातनयातनूजः ॥ शस्त्रैश्च लज्जाविवशः प्रकाश-यति स्वमद्यापि पुरंदरो न । / 1 / / तस्य कनकसुंदरीकुक्षिरत्नं नरदेवो नाम कुमारः, अमानदानप्रभवां कलां कलां । स्वतोऽधिकां के यस्य निरीक्ष्य कर्णराट् । / बलिश्च मंदाक्षवशात् त्रिविष्टपं । न मुंचतोऽद्यापि तथा रसातलम् । / 1 / / सोऽन्यदा * स्वप्रासादस्थो वेत्रिणागत्य नतिपूर्वं विज्ञपयांचक्रे-कुमार! द्वारदेशेऽस्ति । सरस्वत्याः कुटुम्बकम् । / युष्माकं में दर्शनं वांछ-न्मेघस्येव हि चातकः । / 1 / / भूपभुवापि विस्मितेन प्रवेशयेत्युक्तः प्रतीहारस्तच्छारदाकुटुंबमविलंबं * प्रावेशयत् । तदप्याशीर्वादप्रदानपूर्वमुपाविशत् । ततो महींदुनंदनेन कुतो युष्माकमागमनम्? इत्युक्तो मूलपुरुषः * प्रोचे-देव! त्वत्कीर्तिनर्तक्या । नृत्यंत्या विश्वमंडपे ॥ श्रुत्वा गुणज्ञधुर्यं त्वा-मागां देशांतरादहम् ॥1॥ अय मे तनुभूरेषा । पत्नी पुत्रप्रिया त्वसौ ॥ चत्वारोऽपि कवित्वस्य । कलया विदिता वयम् । / 2 / / एवं चेत्तर्हि में * 'असारात्सारमुद्धरेत्' इति समस्यापदं पूरयेति कुमारेणोक्तो मौलिक्यपुमानाहस्म-दानं वित्तादृतं वाचः । * * कीर्तिधर्मों तथायुषः । / परोपकरणं काया-दसारात्सारमुद्धरेत् । / 1 / / ततो 'गृह्यतां जन्मनः फलम्' इति * समस्यापदं पूरयेति नृपस्तेनोदितस्तन्नंदनोऽप्यवदत्-देवभक्त्या गरूपास्त्या । सर्वसत्त्वानकंपया ॥ सत्संगत्या- प्रश्नो. सटीका For Personal & Private Use Only Jan Education International
Page #409
--------------------------------------------------------------------------
________________ * गमश्रुत्या । गृह्यतां जन्मनः फलम् । / 1 / / तदनु 'कवणु पियावौ खीरु' इति समस्यापदे धात्रीपतिपुत्रेण दत्ते - प्र. 62 * सुतमाताप्युवाच-जईयहु रावण जाइयौ । दहमुह इक्कुसरीरु । / जणणी वियंभिय चिंतेइ । कवणु पियावौ * u.76 नरदेव* खीरु । / 1 / / तदनन्तरं 'कंठि विलुल्लौ काउ' इति समस्यापदे भूपभुवा वितीर्णे पुत्रपल्यप्याहस्म-कीइवि * कुमारकथा विरहकरालै । उड्डाविय उवराउ ॥ सिय अव्वब्भू दिटुं मैं । कंठिविलुल्लौ काउ । / 1 / / अहो सत्यं । * सरस्वतीकुटुंबमिति विस्मितः कुमारश्चतुःस्वर्णदीनारलक्षांस्तस्मै विततार । तन्निशम्य नृपः सभायातं सुतं * * सपरुषमाख्यत्- हे वत्स! युज्यते दान-व्यसनं स्तोकमेव हि । / न चाधिकं यतोऽत्यंत-दानव्यसनमर्तिकृत् * ॥ 1 ॥ भणितं च- अतिदानाबलिर्बद्धो । नष्टो मानात्सुयोधनः । / विनष्टो रावणो लौल्या-दति सर्वत्र * वर्जयेत् । / 1 / / तदनारतमेव त्व-मीदृशा दानकर्मणा । / क्षणाद्धरन् रमाकोशं । सुतरूपेण मे रिपुः । / 2 / / * * यतः-जायमानो हरेद्भार्यां । वर्द्धमानो हरेद्धनम् । / म्रियमाणो हरेत्प्राणान् । नास्ति पुत्रसमो रिपुः । / 1 / / * * कुमारोऽप्येवं श्रुत्वाध्यासीत्-कियन्मात्रं वितीर्णं य-दियतापि पिता मयि । / रुष्टस्तदत्र वासेन । कृतमन्यत्र र गम्यते । / 1 / / इति निश्चित्य प्रकृत्युदारः कुमारः कृपाणपाणिरेकाक्येव प्रच्छन्नं पुरान्निरइत्, ईक्षांचकार परिभ्रमन् * क्वापि पुण्यपुंजमिव कमपि मुनिपुंगवं, ववन्दे च भक्तिसारं, भगवतापि धर्मलाभदानपूर्वमेवं निरमायि * देशना-पात्रे मुक्तिनिबंधनं तदितरे प्रौढत्वसंख्यापकं । मित्रे प्रीतिविवर्द्धनं नरपतौ संमानदानप्रदम् । / भृत्ये सटीका भक्तिभरावहं रिपुजने वैरापहारक्षमं । भट्टादौ च यशस्करं वितरणं न क्वाप्यहो निष्फलम् । / 1 / / नृपसुतोऽप्येवमाकर्ण्य - 400 prazno . Education International For Personal & Private Use Only
Page #410
--------------------------------------------------------------------------
________________ विशिष्य दानरसिको मुनिमानम्य ततश्चलितः क्रमाद्गजपुरमयासीत् । अत्रान्तरे परासोस्तत्पुरस्वामिनः क्षेमंकरस्य राज्ञो नंदिनी सुताराकुक्षिभूः प्रियंकरा नाम कन्या बंध्वाद्यभावात्पुंवेषेण राज्यं पालयन्ती क्रमादजनि यौवनोन्मुखी । तां तादृशीं दृष्ट्वा मतिविजयाद्यैरमात्यैरच्युता नाम राज्याधिष्ठात्री सुरी भोगपूर्वमाराधयांचक्रे । साप्याविर्भूयाऽभाणीत् - भो भो मंत्रिवरा ब्रूता - राधिता केन हेतुना ? / / सचिवा अप्यूचिवांसः-देवि राजसुतायाः कः । प्राणनाथो भविष्यति ? / / 1 / / देव्यप्यवादीत् - यः संदम्योक्षवन्मंक्षु । हर्यक्षं वाहयिष्यति । / विजेष्यति नृसिंहं च । नृपं सोऽस्याः पतिर्ध्रुवम् ॥1॥ इत्युदीर्य देवी तिरोदधे । कुमारोऽपि पुरे भ्रमन् कस्याश्चिद् वृद्धाया सदने नंदनत्वेनावस्थितः प्रियंकरस्य राज्ञः सेवां कुर्वन्नन्यदेंधनार्थपातलो तो भुक्तिसमयेऽकस्मादागताय मुनये भक्तिसारं प्रासुकाहारं दत्वा कृतकृत्यः स्वगृहमियाय । इतश्च पुरपरिसरासन्नस्थगिरिगह्वरस्थः सिंहो महिष्यादि विनाशयन् समयमत्यवाहयत् । ततस्तद्वधाय प्रवृत्तं राजसाधनं, कुमारोऽपि तेन सह गतः सिंहोऽपि पुच्छमास्फोट्य साधनं वित्रासयन् भूपभुवोऽभ्यासमासदत् । कुमारोऽप्यभंगुरपराक्रमो विद्युदुत्पातकरणेन तदुपर्यारुह्य सर्वस्यापि जनस्य विस्मयं जनयन् जगाम राजसमाजं, नृपोऽपि कुमाररूपनिरूपणजातानुरागः पंचशरशरप्रसरपरवशमनाः प्रस्वेदबिन्दुशालिभालो रोमाञ्चकंचुकितांगः प्रकटितस्मेरांभोरुहसदृक्षाक्षिविक्षोभः साध्वसवशस्खलदक्षर इत्याचरव्यौ सचिवाः पश्यतास्माकं । राजपुत्रस्य विक्रमम् । / येनेदृग्गजवत्कर्णी । धृत्वानिन्ये मृगाधिपः ॥1॥ मंत्रि For Personal & Private Use Only ************* pra. 62 u. 76 कुमार पराक्रमः प्रश्नो सटीका 401
Page #411
--------------------------------------------------------------------------
________________ निर्णयः * णोऽप्यभणन्-स्वामिन्! विधीयतामस्य । जगदाश्चर्यकारिणः । / प्रसादो नेदृशोऽन्यस्मिन् । दृश्यते विक्रमक्रमः OM प्र.62 * / / 1 / / ततो भूपालः सर्वालंकारदानपूर्वमकरोदेकस्यापि तस्य कनकलक्षमूल्यां वृत्तिं, अत्रान्तरे तत्रागतेन श्राव- * u.76 नृसिंह * स्तीस्वामिनो नरसिंहमहीपतेः पुरुषेण सर्वमिदं दृष्ट्वा हृद्येवमचिन्ति-किमेष नृपतिर्नारी । यदेनं सिंहपृष्ठगम् । / * पुरुषकृत र पश्यतोऽस्याभवन्नेवं । विकाराः स्मरगोचराः । / 1 / / इति ध्यात्वा स यावत्सम्यगपश्यत्, तावदस्तोकस्तनोद्भेद* हृद्योरःस्थलनिभालनात्कन्येयमिति निश्चित्य स्वस्वामिसमीपे समेत्य तत्स्वरूपं प्रारूप्य्त्। सोऽपि दूतं शिक्ष* यित्वा प्रेषीत्, संदेशहारकोऽपि जगपुरमेत्यामात्यानित्यूचे-हंहो अहं नृसिंहेन । प्रहितोऽत्र महीभुजा । / यदा ज्ञप्तं च तत्सर्व-मपि शोश्रूयतान्तराम् । / 1 / / हस्त्यादि प्रेष्यतां शीर्षे । shessevaajnyaavdhaarytaam|| चेत्कार्यं जीवित* व्येना-न्यथा युद्धाय सज्ज्यताम् । / 2 / / धीसखा अप्याख्यन्-दूत! ते नृपतिः सुप्त । इयत्कालमभूत्किमु । / * यइंडं नार्थयांचक्रे-'धुना चार्थयते पुनः । / 1 / / तदेवं ज्ञायते नारी-राज्य श्रुत्वा स दम्भधीः । / मार्गयन् के दंडमुद्दडं । किमु नो त्रपतेतराम् । / 2 / / किं चैष नरसिंहो न । सारमेयोऽभवत् पुनः । / य एवं छलमाप्यास्म-त्पुरः * * प्रकटयेत् त्वया । / 3 / / तन्नो दंडं वयं दद्यो । मार्गयामो रणं पुनः । / इति द्रुततरं गत्वा । कथयस्व विभोः * * पुरः । / 4 / / दूतोऽप्येवं श्रुत्वा गतो नरसिंहाय तत् स्वरूपं न्यवेदयत्, सोऽपि कोपाच्चतुरंगबलकलितश्चलितः * प्रश्नो. * स्वदेशसीमांतमाप । तेऽपि मंत्रिणस्तन्निशम्य रिपुनृपसंमुखं रणकरणाय चमूसामग्री कुर्वाणाः कुमारेणोक्ताः -किं सटीका र वोऽनेन प्रयासेन? / यदेकोऽप्यरिपार्थिवम् । / तं हनिष्यामि कानपीक्षकान्प्रेषयत द्रुतम् । / 1 / / अमात्यैरपि । 402 Ration Intemational For Personal & Private Use Only
Page #412
--------------------------------------------------------------------------
________________ u.76 प्रियंकरा * तद्देवतावचः स्मृत्वा तादृग्मृगेंद्रदमनं वीक्ष्य स्फुटमयं दिव्यशक्तिरित्यनुज्ञातः कुमारः कतिपयवीरपरिवारः * प्र.62 * कंठीरवारूढः स्वराष्ट्रसीमान्तमगात् । अजन्युभयोरपि दलयोर्मेलः, प्रावर्तत कांडमंडपच्छन्नचंडकरकिरणो रणः, * * भग्ने च बले गजारूढो नरसिंहभूपरिवृढः सिंहारूढं कुमारं दृष्ट्वेत्यचिन्तयत्-अयं नैव मया जेतुं । शक्यो यस्य * परिणयनम् - मृगाधिप्ः॥ वाहनं मम मातंग-घटाविघटनक्षमम् । / 1 / / तदनेन समं युद्धं । कृतं प्राणापहं स्फुटम् ॥ र * अतोऽस्य सेवनं युक्त्ण्। सांप्रतं न तु विग्रहः । / 2 / / इति ध्यात्वा गजादुत्तीर्य नरसिंहनृपश्चरणचारेण कुमाराभ्यर्णमेत्य * * नतिपूर्वं व्यजिज्ञपत्-कुमार ! शरणायातं । रक्ष मामपराधिनम् । / किं नारक्षि पुरा श्रीमद्वीरेण चमरो हरिः * / / 1 / / कुमारेणापि पृष्ठे हस्तप्रदानपूर्वं मुक्तः श्रावस्तीशः, सोऽपि कुमाराय कर्यश्वरथस्वर्णरत्नहिरण्यमुक्तायुपदी* कृत्य तदाज्ञां च स्वीकृत्य स्वपुरीमगात्, भूपभूरपि सपरिवारस्तदुपदीकृतवस्तुसहितः स्वपुरमाप, मंत्रिभिरण्येतद्व्यतिकरा- * * कर्णनसाश्चर्यचेतोभिस्तत्कालमेव परिणायितस्त्याजितराजवेषया प्रियंकरया राजकन्यया सह कुमारः, अभिषिक्तश्च * * सोत्सवं राज्ये, अहो पुण्यफलम्! यच्चोक्तं-करितुरयरहसामयं । नमंतसामंतमंति-परिकलियं । / akkhykossmiddhN| * labbhai पुन्नेहिं रज्जमिणं । / 1 / / * अस्मिन् क्षणेऽम्बरस्थया राज्याधिष्ठात्र्या देव्या प्रोक्तं-लोकाः शंखपुरेशस्य । पुरंदरमहीशितुः । / सुतोऽयं मैं प्रश्नो. * नरदेवाख्यः । ख्यातो दानादिकैर्गुणैः । / 1 / / अनेनारण्ययातेन । मासक्षपकसाधवे । / प्रददे प्रासुकाहारः । * सटीका * प्राकारश्च शिवश्रियः । / 2 / / तत्पुण्यतुष्टा प्रापद्या-मुष्य वाहनतां हरिम् । / कन्यामिमामिदं च श्री-प्राज्यं राज्यं * 403
Page #413
--------------------------------------------------------------------------
________________ * समर्पयम् । / 3 / / तदेतस्य च यः कोऽपि । शासनं लंघयिष्यति । / तस्याहं निग्रहं की । साहाय्यं पुनरस्य हि * प्र.62 * ॥4॥ इत्युक्त्वा गता स्वस्थानं सुरी, नरदेवनृदेवोऽप्यप्रतिहताज्ञो वदान्यतावज्ञातवैश्रवणः शंखपुरात्तच्चित्रचरित्र- u.76-7 * श्रवणानंदितान् पित्रादीनानाय्य प्रतिग्रामं प्रतिपुरं जिनभुवनजिनबिम्बविधानजिनागमलेखनाऽमारिघोषणसाध- देवीकृत * र्मिकवात्सल्यसंघपूजाप्रमुखधर्मकृत्येषु विद्यमानां श्रियं कृतार्थयन् दीनानाथांधबधिरादिषु दानं निवेशयन् * घोषणा * क्रमेण प्रियंकराकुक्षिभवे सुरशेखरनाम्नि सुते न्यस्तराज्योऽनशनेन विपद्य त्रिदशोऽजनि, ततश्च्युत्वा सेत्स्य्ति। इति नरदेवनृदेवचरित्रं । श्रुत्वा भव्याः प्रकटितचित्रम् । / सति विभवे कुरुताऽनिशदानं । येन भवेद्वः सौख्य* ममानम् । / 1 / / . ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तो विभवसामग्रीप्रशस्योदार्ये नरदेवकथा । / पुनस्तस्मिन्नेव द्वाषष्टिसंख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि द्वितीयं सप्तसप्ततिमितमुत्तरमाह-तनुतरवित्तस्य * * तथा, व्याख्या-हे वत्स ! न केवलं विभवयुतस्य प्रशस्यमौदार्यं, किन्तु तनुतरवित्तस्यापि तथा तेन प्रकारेण, * तनुतरं स्वल्पं वित्तं द्रविणं यस्य स तनुतरवित्तस्तस्य, यतोऽल्पधनो दानं यच्छन्नधिकं श्लाघ्यते, उक्तं मैं * च-मित्राणि तानि विधुरेषु भवन्ति यानि । ते पंडिता जगति ये पुरुषान्तरज्ञाः । / त्यागी स यः कृशधनोऽपि के हि संविभागी । कार्यं विना भवति यः स परोपकारी । / 1 / / अत्रार्थे धीरकथा, तथाहि सटीका * इहैव जंबूद्वीपे द्वीपे भारते वर्षे कुशस्थलपुरं नाम नगरं, यत्र दानरसिकाशया जनाः । शीलपालनपरा 404 prazno . Education Internation or Personal & Private Use Only
Page #414
--------------------------------------------------------------------------
________________ * मृगीदृशः । / सत्तपश्चरणिनो महर्षयो । भावभावितधियोऽखिला अपि । / 1 / / तत्र शूरपालो नाम राजपुत्रः, * प्र.62 * यस्य विपेदे बाल्येऽपि । प्रस्वादिकपरिवारः । / दुर्निवारतर एव । यतः प्रेतपतिव्यापारः । / 1 / / सोऽन्यदा * u.77 सर्वोपायपरिभ्रष्टो विमलाभिधानं श्रेष्ठिनं सेवतेस्म, तेनाप्युपानहकंबलीयष्टिदानपूर्वं स्वगोकुलचारणाय नियुक्तो । अल्पविभ * राजपुत्रः, सोऽपि पुरासन्नसरित्प्रदेशे गोवर्ग चारयन्नेकदा तत्तटनिकटे प्रकटीभूतं स्फुरत्सप्तफणिफणं पार्श्वजिनबिम्बं * दानविषये धीरकथा * वीक्ष्य प्रमोदमेदुरोदरः प्रणत्यनन्तरमित्यभिग्रहमग्रहीत्-स्वामिन्नपठितग्रंथो । न ते नामापि वेम्यहम् । / परं न * भोजनं कर्ता । त्वामनालोक्य कर्हिचित् । / 1 / / इत्यभिग्रहपरो राजपुत्रस्तत्रैव तत्कालकृततृणकुटीरे पार्श्वबिम्बं * * निवेश्य पुष्पादिनाम्यय' च गोकुलेन सह गृहमियाय । एवं पार्श्वबिम्बं नमस्कुर्वतो गोकुलं चारयतस्तस्य जगाल * * कियान् कालः । अन्यदा विरहिणीवर्गनिसर्गकालेऽश्रान्ते मेघे वर्षति गोचारणाय गतो राजपुत्रः, पूरागतमहाप्रवाहां * वाहिनीमुल्लंघयितुमक्षमः पार्श्वबिम्बानमस्करणपरित्यक्ताहारस्त्रिदिनीमतिवाह्य चतुर्थेऽढ्युपशान्तपूरा नदीमुल्लंघ्य * * पार्श्वबिम्बं नमस्कृत्य यावत्किंचिद्वेलमूर्ध्वस्थ एवासीत्तावत्तत्सत्त्वरंजितः पार्श्वयक्षः प्रत्यक्षीभूय तं प्रत्याख्यत्-भद्रास्य * पार्श्वदेवस्य । भृत्योऽहं पार्श्वयक्षकः । / त्वत्सत्त्वेनाभवं तुष्ट-स्तद् वृणीष्वेप्सितं वरम् । / 1 / / कुमारोऽप्याहस्म-देव * प्रश्नो . * त्वत्तो मयाज्ञायि । प्रभोरस्याभिधाधुना ॥ एतेनापि मया लब्ध-मात्मनो जन्मनः फलम् । / 1 / / * सटीका देवोऽप्यवादीत्-महाभाग निरीहोऽसि । यद्यपि त्वं तथापि ते । / अद्याहात्सप्तमे घस्रे । राज्याप्तिः पार्श्वसेवनात् * 405 **kkkkkkkkkkk Education Intematon For Personal & Private Use Only
Page #415
--------------------------------------------------------------------------
________________ ******* **************** * / / 1 / / यः कश्चिन्मन्यते नाज्ञां । तदानीं त्वं मम स्मरेः । / यथा तवाहं साहाय्यं । विदधामि न संशयः । / 2 / / * प्र.62 * इत्युक्त्वा यक्षोऽलक्ष्योऽजनि, गोपालोऽपि गामुपादाय गृहमयासीत्, चकार च पारणम् । प्राप्ते च सप्तमेऽह्नि * u.77 स उपानधुगलं कम्बलं यष्टिं च श्रेष्ठिवेश्मन्युन्मुच्य कृतगोकुलत्यागः पुरपरिसरोद्यानान्तर्वर्तिन्यशोकतरुतले पार्श्वयक्षक दत्तवरः * पादौ प्रसार्यास्वाप्सीत्, तरुरपि स्थिरया छायया तमसेवत । तलि सुत्तह पुन्नगलह रुक्ख विच्छाह करंति । कुमारः * पुन्नविहूणह माणुसह सुत्ति परम्मुह हुंति । / अत्रांतरेऽकस्मादेव शूलव्याधिना गोवर्द्धननृपे निरपत्ये मृतेऽमात्यादि-* भिरिभतुरगच्छत्रचामरपूर्णकलशेति दिव्यपंचकमभिमंत्रितं, तान्यपि सर्वमपि पुरं परिभ्रम्य भाग्यवदप्राप्त्या बहिर्निःसृत्य तत्रागुर्यत्र स राजपुत्रः सुप्त आस्ते । ततस्तं सुखसुप्तमुत्थाप्य गजो बृंहितपूर्वं जलभृतकुंभेनाम्यषिंचत्, हयो र * हेषारवमकरोत्, छत्रं स्वयमेव उपरि वितस्तार, निराधारं चामराम्यां वीज्यतेस्म, तदनु दन्ती तं शुंडादंडेन के * कुंभस्थलोपरि विनिवेश्य सोत्सवं पुरे प्रवेश्य राजभुवने मृगेंद्रासने न्यवेशयत्, सोऽजायत सत्यं गोपालः, परं * न मन्यते कोऽप्याज्ञां, प्रत्युत 'विमलश्रेष्ठिनोऽयं गोपाल' इति जहास समन्तात्सामन्तादिजनः, वृथाहं महीश * इति स दोदूयतेस्म काम, आकारयांचकार च श्रेष्ठिविमलं, सोऽपि नागात्, किंतूपहासाय राजद्वारेऽस्थापय* दुपानद्यष्टिकंबलान्, तन्निरीक्ष्य राजा खेदादित्यचिन्तयत्-वणिजोऽपि न मन्यन्ते । मदाज्ञां तत्करोमि किम्? / / * प्रश्नो. हुं ज्ञातमस्ति मे पार्श्व-यक्षः साहाय्यदायकः । / 1 / / ततस्तेन पवित्रीभूय निशि स्मृतो यक्षः, सोऽपि प्रत्यक्षी सटीका - भूयाभाषत-हे वत्स! मा विषीद त्वं । प्रातः कारय मृन्मयम् । / गजं तदुपर्यारुह्य । कुर्यास्त्वं राजपाटिकाम् । For Personal & Private Use Only
Page #416
--------------------------------------------------------------------------
________________ * // 1 / / स मे प्रभावतो जीव-गजवन्मृन्मयो गजः । / त्वय्यारूढे ध्रुवं सर्व-जनाध्यक्षं चलिष्यति । / 1 / / * प्र.62 u.77 * इत्याख्याय यक्षस्तिरोदधत् । राजापि प्रातः सभायामेत्य कुंभकारेभ्योऽकारयन्मृन्मयमिभं, ईदृशस्य राज्ञ ईदृशा * देवकृत * एव गजा भविष्यन्तीति सामन्तादयोऽहसन् । जाते च पूर्णे पर्याणन्यासाय राज्ञाऽऽसन्नवर्तिनो भृत्या इत्यादिष्टाः-भो रे नृपमहिमा * भो अलं विलम्बेन । द्रुतमेनं मतंगजम् । / पर्याणयत येनाहं । समारोहामि निश्चलम् । / 1 / / तेष्वपि सावज्ञेषु । * नृपः कोपादूचे-सन्ति केचिद्भटा अत्र । य एषामधुनैव हि । / विदधातितमां दंड-माज्ञालोपविधायिनाम्? / / 1 / / * * इत्युक्त्यनन्तरमेव सभामंडपचित्रितविचित्रभटा उत्थाय यमदंडैरिव pracaMDaida~DaistAn भृत्यांस्ताडयन्त इति व्यज्ञपन्- * स्वामिन् पर्याणितो दन्ती । प्रसद्याऽऽरुह्यतां रयात् । / अस्माभिः किंकरैः सद्भि-रपरैः किमु किंकरैः? / / 1 / / * ततो नृपो मृन्मयगजोपर्यारूढो जीव नंदेत्यादिवादिभिश्चित्रभटैस्तथा स्वामिन् क्षमस्वास्मखूणं, रक्षास्मान्, नैवं * * भूयः कर्तार इत्यनल्पजल्पपरैः सामन्ताद्यैरुपेतो राजा राजपाटिकाव्याजेन तत्र ययौ यत्रास्ति paarshvbiNbm। ततो * राजकुंजरः कुंजरादुत्तीर्य वामेयजिनबिम्बमानम्य सर्वजनसमक्षमित्याख्यत्-सामन्तादिजनाः सम्यक् । श्रूयतां * ध्यायतो मम । / अमुं पार्थाभिधं नाथं । राज्यं प्राज्यमजायत । / 1 / / ततः पुनरश्वसेनांगजं जिनं नत्वा तस्मिन्नेव * गजेऽधिरूढः शूरपालभूपालः सकलजनविस्मयं जनयन्नमानं दानं ददानः सोत्सवं प्रासादमासदत् । अस्मिन् के * क्षणे यक्षः प्रत्यक्षीभूयाऽभाषत-हंहो जना य एतस्य । नादेशं पालयिष्यति । / तस्य प्राणापहं दंडं । करिष्यामि सही * न संशयः । / 1 / / इत्युदीर्यादृशीभूते पुण्यजने सामन्ताद्यास्तं नवेंदुमिवानमन् । विमलश्रेष्ठिन्यपि स्वापराधक्षामणायागते * 407 prazno. rsona&Private MOnly
Page #417
--------------------------------------------------------------------------
________________ प्र.62 u.77 पार्श्वनाथ प्रभावः * मापतिरित्यचिन्तयत्-कह नाम तस्स पावं / चिंतिज्जइ आगयंमि कोमि / / उप्पलदलसुकुमालो / जस्स घरे * * उल्लिओ हत्थो / / 1 / / इति ध्यात्वा कृतज्ञशेखरः माधरः पौराधिपत्यदानेन पितृवद्विमल श्रेष्ठिनं सत्कृत्य * व्यसृजत् / ततो राजा बहिस्तात्पार्श्वबिम्बं सोत्सवमानाय्य कारिताऽभिनवप्रासादे न्यवीविशत् / असाधयच्च सर्वामप्युर्वीम् / * अन्येद्युस्तत्पुरोद्याने समेतान् क्षेमंकराचार्यान् श्रुत्वा भूपस्तद्वंदनाय ययो, नत्यनन्तरं निविष्ट इमां * * देशनामश्रौषीत्-वित्तानुसारेण नरेण नित्य-मपि प्रदेयं वरपात्रदानम् / / यतो युगान्तानिलकंपिताब्धि समुच्छलद्वार्लहरीचलाश्रीः / / 1 / / इति व्याख्यां श्रुत्वा नृपः प्रांजलिः पुनर्गुरून् विज्ञपयामास-निर्ममेश! मया * - पूर्व-भवे किं कर्म निर्ममे / / येनात्र मेऽभवत्पूर्वं / कष्टं पश्चात्सुखादयः? / / 1 / / भगवानप्युवाच-राजन् शृणु . * पुरा जन्म-न्यभूस्त्वं पोतने पुरे / / नाम्ना धीरो गुणाधारो-'पि हि दारिद्मविद्रुतः / / 1 / / यदुक्तं-जे जे * * गुणिणो जे जे य / माणिणो जे विवठ्ठविन्नाणा / / दारिद्द रे वियक्खण / ताण तुमं साणुराओसि / / 1 / / * धनार्जनेच्छयान्येद्यु:दूरं देशान्तरं गतः / / तत्राप्यनर्जयित्वार्थं / वलितः स्वपुरं प्रति / / 2 / / अंतरा यान् वने र * क्वापि / भूलग्नवटपादपम् / / वद्रुमिव बिल्वढे / दृष्ट्वा चेतस्यचिन्तयः / / 3 / / यत्र त्रिपत्रकस्यापि / में * बिल्वस्यापि च भूगताः / / वटपादा विलोक्यन्ते / ध्रुवं तत्र निधिः स्मृतः / / 4 / / तत्रापि क्रियते क्षीर-परीक्षा * तत्र चापि हि / / रक्ते रत्नादि पीते रा / विशदे रजतं पुनः / / 5 / / स्तोके स्तोकतरं ज्ञेयं / प्रचुरे प्रचुर पुनः / / प्रश्नो. सटीका 408 . ersonal & Private use
Page #418
--------------------------------------------------------------------------
________________ राज्ञः * तत्परीक्षां करोमीति / गतो बिल्वद्रुमान्तिकम् / / 6 / / क्षीरे विनिःसृते श्वेते / स्वल्पे तद्वटपादपम् / / प्र.62 अखनोद्यावता ताव-निरगाद्प्यटंककम् / / 7 / / न मेऽस्ति पुण्यमधिकं / येन संप्राप्यते बहु / / इति ध्यात्वा * u.77 तदादाय / त्वमगा निजपत्तनम् / / 8 / / तत्र पार्थाऽर्हतश्चैत्ये / चातुर्मासकपर्वणि / / पूजामाचरतो भव्या-नालोक्येति + पूर्वभवः व्यचिन्तयः / / 9 / / अमी धन्या जना ये स्वं / धर्मस्थाने नियुञ्जते / / मया पुनरधन्येन / न्यस्तो नार्थलवोऽपि / हि / / 10 / / तदिदानीमनेनैव / रूप्यटकेन पूजनम् / / देवस्यास्य करोमीति / विभाव्य त्वं तथाकरोः / / 11 / / अचिन्तयश्च यद्धर्मे / रूप्यदीनारकं मया ॥ व्ययीकृत्य मधा स्वीयें-द्रियग्रामः प्रवंचितः / / 12 / / ततो ध्यातं पुनरिति / वृथाचिन्ति मया हि यत् / / धर्मे नियुज्यते तस्य । पश्चात्तापो न युज्यते / / 13 / / तदेव वर्णनीय * स्वं / भवेद्यद्धर्मकर्मणि / / निवेश्यतेऽन्यथाऽवश्यं / क्लेशाऽऽवेशाय च जायते / / 14 / / इति ध्यानपरो के * मृत्वा / क्रमात्त्वमिह पत्तने / / उच्छिन्नवंशः समभूः / शूरपालेति नामतः / / 15 / / यत्त्वया रूप्यदीनारं / धर्मे * न्यस्य व्यधीयत / / पश्चात्तापस्तेन जज्ञे / तवादौ दःखपद्धतिः ॥16॥ पश्चान्मधा मया पश्चा-ताप * विनिर्मितः / / इति चिन्तनतस्तेऽभू-दियं राज्येदिरा परा / / 17 / / तद्धर्मकर्मणि न्यस्य / स्वानुसारेण वैभवम् / / * भाव एव हि कर्तव्यो / न कर्तव्यं विषीदनम् / / 18 / / तदाकर्ण्य जातजातिस्मृतिः क्षितिपतिरिति व्यजिज्ञपत् प्रश्नो. भगवन्नेवमेवेत-द्यत्पूज्यैर्विनिवेदितम् / / मयाप्यतः परं कार्यं / दानं सत्पात्रवर्गके / / 1 / / इत्यभिग्रहं गृहीत्वा र सटीका - गुरून् च नत्वा प्रासादमागतोऽनुदिनं दानादिपुण्यपरः प्रान्ते हरिनंदिपुत्रसाद्राज्यं कृत्वा नृपः स्वर्गमगात्, 409 Jain Education Interational For Personal & Private Use Only
Page #419
--------------------------------------------------------------------------
________________ * सेत्स्यति च ततः । इत्थं यथा पूर्वभवे वदान्यता-मत्यल्पवित्तोऽपि हि शूरपालराट् । / चक्रे तथान्योऽपि जनो * प्र.62 * निरंतरं । तन्यादिमां मुक्तिरमासुखाप्तये । / 1 / / u.78 // इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ तनुतरवित्तप्रशस्यौदार्ये धीरकथा । / समर्थस्य सहिष्णुता ___ पुनरपि तस्मिन्नेव द्वाषष्टिसंख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि तृतीयमष्टसप्ततिमितमुत्तरमाह-प्रभविष्णो । सहस्रमल्ल* यत्सहिष्णुत्वं, व्याख्या-हे वत्स ! न केवलं तनुतरवित्तस्य प्रशस्यमौदार्य, किन्तु प्रभविष्णोः समर्थस्य कथा * यत्सहिष्णुत्वं क्षमाकरणभावस्तदपि प्रशस्यं, किमित्यप्रभविष्णोः क्षमाकरणेन चित्रम्? सव्वं सहति काउरिसा + / इति वचनात्, किंतूत्तमकुलजातस्य पराक्रमादिगुणसंपन्नस्य राज्याघधिकारसंपन्नस्य नीचादिभ्योऽपि * पराभवसहनमाश्चर्यकारि, उक्तं च-राजकुलेसुवि जाया । भीया जरमरणगब्भवसईहिं । / साहू सहति सव्वं । * * नीयाणवि पेसपेसाणं । / 1 / / अत्रार्थे सहस्रमल्लकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे शंखपुरं नाम नगरं, अहो मदीयस्य सहोदरस्य । नाम्ना किलेतन्नगरं * + वरेण्यम् । / इतीव दुग्धाम्बुनिधेस्तनूजा । निवासमासूत्रयतिस्म यत्र । / 1 / / तत्र कनकरथो नाम राजा, यं * करींद्रमिवबंधुरचारं । श्रीनिवासमतिमात्रकदानम् । / शिश्रियुर्मधुकरा इव भृत्या । दूरतोऽपि समुपेत्य सदेव * * / / 1 / / अन्यदा पर्षदासीनं नृपं कुतोऽप्येत्य वीरसेननामा राजपुत्रोऽसेवत, ग्रामशतमानां वृत्तिं राज्ञा दीयमानामपि * सटीका नाऽदत्त सेवामेवातनोत् । कदाचिन्मडंबपतिना कालसेनेन स्वदेशमनिशं लूट्यमानमाकलय्य तं prati 410 prazno . ucation interest Personal & Private Use Only
Page #420
--------------------------------------------------------------------------
________________ क्क्क्क्क्*********** * स्वयमभिषेणयितुं लज्जमानो नृपा राजसभायां स्वान् भटानित्याहस्म-अस्ति भोः कोऽपि भवतां । मध्ये . प्र.62 * योधाग्रणीर्हि यः । / कालवत्कालसेनं द्राग् । जित्वानयति दुर्जयम् । / 1 / / तत् श्रुत्वा न्यग्मुखेषु सर्वेष्वपि * u.78 सहस्रमल्ल सेवकेषु वीरसेनो राजानं विज्ञपयति स्म-देव! यच्छ ममादेशं । किमन्येषां यथा द्रुतम् । / कालसेनं विनिर्जित्य्। कथा देवपादान्तमानये । / 1 / / विशेषज्ञेन राज्ञाप्येक एवादिष्टः स सामाजिकानामास्यं श्यामयन्नसमसाहसस्ततः मैं * प्रतस्थे, क्रमात् स्वस्वामिदेशसीमानमुल्लंघ्याभिमुखाऽऽयातस्य कालसेनस्य सेनां तडिदंड इव तेजसा ज्वलन्नपतत् । * कालसेनस्य सैनिका अप्ययमेक एव किं कर्ता? इत्यवज्ञया चापमाकर्णांतमापूर्य तद्विघाताय तीक्ष्णमुखान् शिलीमुखानक्षिपन् । सोऽपि तच्छरान् खेटके स्खलयन् करालेन करवालेन केषांचित्कमलानीव शिरांसि * छिंदन्, केषांचिन्मृणालवद् भुजादंडानुत्पाटयन्, केषांचिद्रक्ष रक्षेति गिरः शृण्वन् प्रलयकालानल इव रोचिषा , * दुरालोकः कालसेनं करणाऽऽदाय बद्ध्वा च कनकरथराजस्य प्राभृतीचकार । अहो पौरुषमहिमा यतः-अम्हे - घोडारिउ घणा कायरै मचिंतंति मुब्बिनिहाले गयणयलिकै उज्जौ करंति । / अहो सहस्रमल्लोऽयमिति र * स्तुतिपूर्वं कृतज्ञः क्षितिपो वीरसेनस्य देशं दत्वा महासामन्ततां तमनयत् । ततः प्रभृति च तस्य सहस्रमल्ल इति । * नाम प्रसिद्धमासीत् । कालसेनोऽपि स्वाज्ञां मानयित्वा कनकरथराजेन पुनः स्वदेशं प्रति प्रहितः । इतश्च सहस्रमल्लस्य पुरे विहरन्तः समैयरुः सुदर्शनाभिधानाः सूरयः । सहस्रमल्लोऽपि तान्नमस्कर्तुमगात् । के सटीका * गुरवोऽपि तत्पुरस्तादिमां व्याख्यां व्यधुः-भो भद्र! बाह्यारिजये प्रयत्नं । यथा त्वयाकारि तथाधुना त्वम् ॥ * 411 प्रश्नो. k***
Page #421
--------------------------------------------------------------------------
________________ ******* अभ्यंतरंगारिजयं विधेहि । स्याद्येन ते शाश्वतराज्यलक्ष्मीः ॥1॥ तदाकर्ण्य सहस्रमल्लोऽपि व्यजिज्ञपत्-हे नाथ! विज्ञायत एव बाह्या-रीणां जयः किंत्वधुना मदग्रे । / दिशान्तरंगारिभयं तथा त-ज्जयं यथा तत्र करोमि यत्नम् ॥1॥ गुरवोऽप्यूचुः - वत्सांतरा जेतुमतीवदुर्धराः । कर्मादयः शत्रुगणा अतस्ते । / दीक्षाध्वजिन्योपशमासिनाप्युच्छेद्यास्ततो निर्वृतिराज्यसौख्यम् ॥1॥ इति निशम्य सहस्रमल्लस्तृणवद्राज्यमुत्सृज्य गुरुपादांते प्राव्राजीत्, अजनि च गीतार्थः, कदाचिदंगीकृतजिनकल्पः सहस्रमल्लराजर्षिर्विहरन् कालसेनस्य पुरेऽगात्, तस्थौ च तत्र प्रतिमयाचलवदचलः, अस्मिन् क्षणे राजपाटिकार्थं पुरान्निर्गच्छन् कालसेनस्तं मुनिं दृष्ट्वा दुष्ट इत्यध्यासीत्-अहो स एवैष सहस्रमल्लो । निसर्गशत्रुर्मुनिवेषदंभात् । / पुनर्ग्रहीतुं समुपस्थितो मां । तन्मारयाम्येनमवश्यमद्य । । 1॥ इति ध्यात्वा स दुरात्मा नानामारैस्तं मारयितुमारेभे, समर्थोऽपि सहस्रमल्ल इत्यचिन्तयत्-आत्मन् विप्रकृतोऽप्येष । परलोकपथाप्तये । सार्थवाह इवातस्त्वं । मा कोपाटोपमुह ॥1॥ भज काम्यतमं साम्यं । सहस्वैतत्कृतां व्यथाम् । / सहनं प्रभविष्णोर्हि । महापुण्याय जायते ॥2॥ इति शुभध्यानो मृत्वा सहस्रमल्लः सर्वार्थसिद्धिविमाने सुरः समजनि । इत्थं निशम्याशु सहस्रमल्ल - कथानकं भव्यजना bhava'dbhiH । / समर्थतायामपि सूत्रणीया । सहिष्णुता येन भवेत् स्वसिद्धिः । / 1 / / / / इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ प्रभविष्णुप्रशस्यसहिष्णुत्वे सहस्रमल्लकथा । / विद्यमानविभवतनुतरविभवप्रशस्यौदार्यप्रभविष्णुप्रशस्यसहिष्णुत्ववैषयिकीर्नरदेवकुमारधीरसहस्रमल्लकथाः श्रुत्वा Education Intemations **** pra. 62 u. 78 sahasramallasya दीक्षा क्षमा च प्रश्नो सटीका 412
Page #422
--------------------------------------------------------------------------
________________ * पुनरपि शुश्रूषुः शिष्यस्त्रिषष्टिसंख्यं प्रश्नमाह * प्र.63-64 प्र.63-चिन्तामणिरिव दुर्लभमिह किम् ? व्याख्या-हे भगवन् ! इह अस्मिन् विश्वे चिन्तामणिरिव * u.79-80 चिंतारत्नमिव किं दुर्लभं दुःप्रापमिति प्रश्ने शिष्येण कृते गुरुप्येकोनाशीतिमितमुत्तरमाह-कथयामि ननु चतुर्भद्रम् * चतुर्भद्रं, व्याख्या-हे वत्स ! नन्विति संबोधने कथयामि प्ररूपयामि, किं तदित्याह-चतुर्भद्रमिति चतुःसंख्यानां * * भद्राणां कल्याणानां समाहारश्चतुर्भद्रमिति गुरुणा प्रोक्ते पुनः शिष्यश्चतुःषष्टिसंख्यं प्रथमं प्रश्नमाह* प्र.64-किं तद्वदन्ति भूयो विधूततमसो विशेषेण ? व्याख्या-हे भगवन् ! भूयः पुनरपि किं तच्चतुर्भद्रं विधूततमसो निरस्ताज्ञाना विशेषणात्यंतं वदन्ति कथयन्तीति प्रश्ने शिष्येण कृते गुरुरपि तदनुयाय्य शीतिमितमुत्तरमाह-दानं प्रियवाक्सहितं, व्याख्या-हे वत्स ! दीयते सत्पात्रादिभ्यस्ते चेदृशः, उक्तं च-सव्वुत्तमो र * जिणिंदो । पढमो पत्तं सुसाहुणो बीयं । / तैयमणुव्वयधारी । दंसणसहियं चउत्थं तु । / 1 / / एवंविधेभ्योऽर्ह* दादिम्यो यद्वितीर्यते तद्दानं, तदपि कया उक्त्या वितीर्यत इत्याह-प्रियवाक्सहितमिति प्रिया संतोषकारिणी या वाग्वचनं तया सहितं युतं, यथा गृहायातं सत्पात्रं निरीक्ष्य रोमांचितांगो हर्षोत्फुल्लदृक्स्वात्मानं धन्यं र मन्यमानो यद्भगवानद्य मत्सदनं प्राप्तस्तन्मां प्रासुकाहारस्वीकारेणानुगृह्णात्वित्यादिप्रियालापपूर्वकं दानं दत्तं * प्रश्नो . * प्रथमं भद्रं, कल्याणहेतुत्वात्, अत्रार्थे संगमकथा, तथाहि सटीका * इहैव जंबूद्वीपे द्वीपे भारते वर्षे राजगृहं नाम नगरं, यत्रापणन्यस्तसमस्तशस्त-रेरत्नदन्तादिकवस्तुवृन्दम् । / * 413 Jan Education International For Personal & Private Use Only
Page #423
--------------------------------------------------------------------------
________________ * एतश्चमत्कारकर निरीक्ष्य । नरास्तृणायाऽपि न मन्यते स्वः । / 1 / / तत्र श्रेणिको नाम राजा, यस्य चतुर्दशनृप- * प्र.64 * सेव्यस्यापि प्रद्योतस्य । / आज्ञा श्यभयकुमारधिया । रेमे मूर्ध्नि वर्यस्य । / 1 / / तस्य चेल्लणा नाम पट्टराज्ञी, या * u.80 संगमकथा मुक्तावलिरिव । सद्गुःसरलोरुगुणावासा । / रेजे विमला विश्व-जनाश्चर्यदवृत्तावासा । / 1 / / तन्मान्यो गोभद्रो र * नाम श्रेष्ठी, तथा कथंचित्किल येन जैन-धर्मालवाले सुतरां विशाले । / आरोपिता श्रीलतिका यथाग्र* भवेऽप्यभूद् भूरिफलप्रदात्री । / 1 / / तस्य भद्रा नाम भार्या, या मृगांककरनिर्मलशीला । या जिनाधिपमताद्-* * भुतलीला ॥ या कदाग्रहमहीरुहकीला । या सदा विधूतधर्मनिमीला । / 1 / / कदाचित्तया फलितशालिवनस्वप्न-* सूचितोऽजन्यत सुतः, अकारि पित्रा महोत्सवः, प्रददे च स्वप्नानुसारात्तस्य शालिभद्र इति नाम, सोऽपि । * पाल्यमानोऽजन्यष्टाब्ददेशीयः, ततः पित्रा स पाठितः सकलाः कलाः, परिणायितश्च यौवने रूपलावण्यधन्या , * द्वात्रिंशदिम्यकन्याः । तदनु गोभद्रः प्राप्तव्रतोऽभूद्वैमानिकामरः, सोऽपि प्राग्भवस्नेहाद् द्वात्रिंशत्कलत्रयुक्तस्य * सूनोरुपयोगिदिव्यवस्त्राभरणताम्बूलादि प्रतिदिनमपूपुरत् । एवं द्वात्रिंशता कलत्रैः सह रममाणस्य तस्य कियत्यपि * समये गते सति रत्नकम्बलविक्रयाय केचिन्नेपालदेशीया व्यवहारिणस्तन्नगरमागमत् प्राविसन् विशाम्पतिनिशान्तं * मुपाविशंश्च नतिपूर्वम् । ततो भाषितास्ते भूपेनैवम्- भो भो एकैकस्य हि कम्बलरत्नस्य वदत किं मूल्यम् । / * प्रश्नो. * तेऽप्यूचुः-राजन्! दीनाराणां लक्षं । न्यूनं नापि न चाधिकम् । / 1 / / तत् श्रुत्वा नृपतिरतिमहार्घतया * सटीका * नाग्रहीत्तानि रत्नकंबलानि, तेऽपि भूपतेर्गेहान्निर्गत्य दैवयोगादगुर्भद्राया मंदिरं, भद्रयापि तदुक्तमूल्येन में 414
Page #424
--------------------------------------------------------------------------
________________ * जगृहिरेऽखिलान्यपि कंबलरत्नानि / अस्मिन् क्षणे तत्स्वरूपं श्रुत्वा चेल्लणा भूपाभ्यर्णमेत्याऽभणत्-स्वामिन्नादत्स्व * प्र.64 * मद्योग्य-मेकं कंबलरत्नकम् / / यस्मान्नैतत्समानाः स्यु-रपरे किल कंबलाः / / 1 / / राजापि प्रेषीत्तेषामन्तिके स्वं * u.80 * पुरुषं, सोऽपि गत्वा तानपृच्छत्-हंहो कंबलरत्नान्या-दायागच्छत vegtH॥ te'pyavadan-bhadra! भद्रागृहीतानि / . * भद्रागृहीतानि कंबलरत्नानि * सर्वाणीहितमूल्यतः / / 1 / / तेनाप्येत्य राज्ञः पुरस्तत्स्वरूपमभाणि / ततो रुष्टया चेल्लणया भणितं-स्वामिन् / * कार्पण्यवशा-दादातुं नैकमपि समर्थस्त्वम् / / सा तु वणिक्प्रिया / भूत्वा जग्राह सर्वाणि / / 1 / / ततो राजा * * प्रेषीद्भद्राभ्यर्णं तमेव नरं, तेनाप्येत्य कंबलरत्नं यच्छेत्युक्ता भद्राप्यवादीत्-विपाट्य चक्रिरे तानि / पादपोंछनकानि * - भोः / / शालिभद्रप्रियाभ्यश्च / दत्तान्येकैकसंख्यया / / 1 / / अतो हि यदि युष्माकं / कार्यमस्तितरां तदा ॥ - * अपराण्यपि जीर्णानि / गृह्यतां सन्ति भूरिशः / / 2 / / तेनापि गत्वेदं राज्ञः पुरो जगदे / नृपोऽप्येवं श्रुत्वाध्यासीत् दृष्टव्यः * * शालिभद्रोऽयं / समृद्धिर्यस्य चेदृशी / / वयं च धन्या यद्रंग-वास्तव्या ईदृशश्रियः / / 1 / / ततो राज्ञाहूय * शालिभद्रदर्शनं वांछाम इति पृष्टा भद्रा भद्रया गिराऽगुणात् -देव! प्रसत्तितमासूत्र्य / श्रूयतां यन्मदंगजः / / * सप्तभूमिकसौधान्त-र्न निःसरति जातुचित् / / 1 / / देवतादत्तरत्नांशु -ध्वस्तध्वान्ते निजे गृहे / / क्रीडन् कलत्रैः * * सत्रा स । नादू अपि पश्यति / / 2 / / तद्युष्माभिर्यदि द्रष्टुं / शालिभद्रः समीह्यते / / तदा पवित्रीक्रियताम् / ते प्रश्नो . * स्वागमेनास्मदालयः / / 3 / / राज्ञाप्येवमस्त्वित्युक्ते भद्रा भूयोऽभाणीत्-यद्येवं देव तद्देकं / क्षणं यावत्प्रतीक्ष्यतां / / * सटीका - यथा गृहादिसामग्रीं / गत्वा प्रगुणयाम्यहं / / 1 / / ततो भद्रया स्वमंदिरादारभ्य नृपमंदिरं यावद्दिव्यवस्त्रादिभिः / 415 For Personal & Private Use Only
Page #425
--------------------------------------------------------------------------
________________ प्र.64 u.80 श्रेणिकागमनम् * प्रतिस्थानं न्यस्तप्रशस्तनानामणिरत्नमुक्तावचूलैश्च कारयांचक्रे हट्टशोभा, प्रतिपदं निरमाप्यत विचित्रगीत* नृत्यवादित्रवादनादि, तदन्वाहूतः क्ष्मापतिः । सांतःपुरपरिकरस्तादृक्शोभां पश्यन् प्रमोदभरनिर्भरो नृपः प्राप * * शालिभद्रभवनम् । उचितप्रतिपत्तिपूर्वमपूर्वरत्नखचिते स्वर्णसिंहासने निवेशितो विशांपतिः । ततः सप्तभूमिक* सौधस्थशालिभद्राभ्यर्णमेत्य भद्रा मृदुस्वरमवादीत्-वत्सागच्छालयस्याधोभूमिकामविलम्बतः । / यतोऽत्र श्रेणिकः । * संप्र-त्यागतो ननु वर्तते । / 1 / / शालिभद्रोऽपि शनैरभाणीत्-मातर्यथातथा मूल्यं । कृत्वा श्रेणिकनामकम् । / * * क्रयाणकं गृहाणास्मि-नर्थे किं मां हि पृच्छसि । / 1 / / पुनर्भद्रा जगाद-न वस्तु वत्स! क्रयसीमेतत्परं तवान्यस्य जनस्य चेशः । / श्रीश्रेणिको राड् भवदीक्षणाय । गृहं समेतोऽस्ति तदेहि शीघ्रम् । / 1 / / तन्निशम्य संजातविषादः * शालिभद्र इति व्यमृशत्-जानेऽहमेवेयत्कालं । नृपो नान्यस्तु संप्रति । / ममाप्यस्ति प्रभुस्तद्धी । भवोऽयं दुःख* भाजनम् । / 1 / / इति ध्यात्वा शालिभद्रश्चित्रशालातः समुत्तीर्य नृपनमनायागात् । राजापि तं नमन्तं स्वोत्संग-* विभूषणीकृत्य तदंगावयवरूपलावण्यादिदर्शनं कुर्वन् यावत्तन्मुखांभोजे दृशं न्यवेशयत्, तावदीक्षांचकाराश्रुमिश्रं * तन्नयनयुगम् । ततः किमेतदिति राज्ञा पृष्टा भद्राभाषिष्ट-नृदेव! देवेष्वभवत्पितास्य । ततः सुतस्नेहवशादमुं के * सः । / स्वर्लोकसत्काद्भुतगंधमाल्य-भूषादिकेनोपचरत्यजस्रम् । / 1 / / अतो मनुष्योपभोग्य-भोगार्थविमुखं ह्यमुम् । / * * विसर्जयत मंक्ष्वेव । स्वावासगमनं प्रति । / 2 / / ततो राज्ञा तस्मिन् विसृष्टे भद्रा व्यजिज्ञपत्-अत्रैव सत्रा * * तंत्रेण । मदीयतनयोपरि । / प्रसत्तिः क्रियतां भुक्ति-विधिनापि सुधाधव! / / 1 / / नृपेणापि तद्वचसि स्वीकृतेऽकारि * प्रश्नो. सटीका JE Z cation SOBA valeuse ww.jaimellorary.org
Page #426
--------------------------------------------------------------------------
________________ * सर्वापि सामग्री भद्रया, अभ्यंजितः शतपाकादितैलैरिलापालः, स्नापितश्चोष्णसुगंधवारिभिः, ततो गृहीतवस्त्रालंकारो * प्र.64 * भूपः कौतुकेन सर्वर्तुकक्रीडोपवनिकां प्रविष्टो विमलजलप्रपूर्णां शालिभद्रमज्जनवापीमपश्यत्, तद्विलोकनादन्वहह * u.81 क्व नु गतं सकलराज्यसारं मदीयं मुद्रारत्नमिति विषण्णे राज्ञि सति भद्रया तत्कालमेवान्यत्र समचार्यत श्रणिकभुक्ति क्रिया, * वापीजलं, यावददृश्यत झलज्झलायमानमाभरणकदम्बकं, तदंतश्च मरकतमणिषु काचखंडवन्निःश्रीकं स्वकीय- * शालिभद्रा * मंगुलीयकमालोक्य किमेतदिति राज्ञा पृष्टा भद्राभाणीत्-राजेंद्र! शालिभद्रस्य । तद्भार्याणां च नित्यशः । / * 'ऽवासे यदाभरणनिर्माल्यं । पतत्यस्यांतरेतकत् । / 1 / / अहो ! प्रागुपार्जितागण्यपुण्यविजूंभितं भाद्रेयस्य! यदेवं तो देवप्रभावान्मनुष्यस्याप्यचिंतितमेव सर्वमपि संपद्यत इति चिन्तयन्तं क्षितिपतिं भद्रा सरसां रसवती भोजयित्वा * * पंचसोगंधिकं तांबूलमर्पयित्वा व्स्त्राल्ण्कारादिक्मुप्दीच्कार्। राजापि तामापृच्छ्य परिवारयुतः स्व्प्रासाद्मास्साद्। * शालिभद्रोऽपि तदादि संविग्नमनाः कियन्तं कालमत्यवाहयत् । अन्यदा तत्र विहरन्तो बाह्यारामे समवासरन् श्रीधर्मघोषाचार्याः, शालिभद्रोऽपि वातायनस्थस्तदागमन- * र माकर्ण्य मातुरनुज्ञां गृहीत्वा गतस्तद्वंदनाय यानारूढः, ववन्दे गुरून्, शुश्राव देशनां अभूद्विशिष्य वैराग्यशाली, 7 * ययाचे च दीक्षां, सूरिभिरप्यनुज्ञाप्यतां स्वजन इत्युक्तः स्वसौधमेत्योपभद्रमेवमवादीत्-मातरद्य मयाश्रावि । * प्रश्नो. * धर्मः श्रीधर्मघोषतः । / तदिच्छामि विधातुं तं । नितरां त्वदनुज्ञया । / 1 / / भद्राप्यवोचत्-वत्स! सोधस्थ एव * सटीका त्वं । यथाशक्ति विधेह्यमुम् । / कस्ते भावी प्रवृत्तस्य । श्रेयसि प्रतिपंथिकः । / 1 / / शालिभद्रोऽप्याहस्म-मातर्न * 417
Page #427
--------------------------------------------------------------------------
________________ *** संभवेद्धर्मो । गृहावस्थानशालिनाम् । / यतस्तत्र तु जीवानां । प्रतिबंधः प्रतिक्षणम् । / 1 / / भद्राप्यूचे-वत्स! सत्यमिदं किन्तु । गृहत्यागो भवादृशाम् ॥ सुदुष्करो यतो दैव-भोगलालितविग्रहः ॥ 1॥ तत्कथं मानवीयान्तप्रान्तयोग्याशनादिकम् । / विधास्यस्युत चेदेष । निर्बंधस्ते तदा शृणु ॥ 1॥ कथयाम पुरा तावच्छरीरं परिकर्मय । / तथा परित्यजैकैकां । तूलिकामतिकोमलाम् ॥2॥ तथा च विश्वव्यामोह - हेतुलीलावतीप्रिये । / गीतनृत्यादिके कृत्ये । स्वात्मानं शिथिलीकुरु ॥ 3 ॥ इत्याद्युक्तो मात्रा शालिभद्रोऽपि तथैव कर्तुमारेभे । इतश्च शालिभद्रभगिनी धन्याभिधस्य प्रियस्य पादौ प्रक्षालयन्ती बाष्पपातं वितन्वती यावत्क्षणमेकमस्थात्तावत्प्रिये किमेतदिति धन्येनोक्ता साप्यूचे - जीवितेश्वर ! मेऽभीष्टः । शालिभद्रः सहोदरः । / आदातुकामः श्रामण्यं । श्रीजिनेश्वरभाषितम् ॥1॥ नित्यं चैवैकतूल्यादि । त्यागेन परिकर्मणाम् ॥ विदधानोऽस्ति तेनेदं । मम खेदस्य कारणम् ॥2॥ युग्मम् । तत् श्रुत्वा धन्योऽभ्यधात् कान्ते स कातरोऽवश्यं । य एवं त्यजति क्रमात् । / साप्याहस्म-यद्येवं नाथ किं न त्वं । विमुंचस्येकवेलया ? ॥ 1॥ धन्योऽप्यभाषत - दयिते त्वद्गिरमेव । प्रतीक्ष्यमाणेन समय एतावान् । / अतिवाहितोऽधुना तु । प्रोज्झामि यथा तथा पश्य ॥ 1॥ ततस्तेन प्रारभ्यताऽर्हद्-गृहेष्वष्टाहिकामहः, प्रावर्त्यत चाभयदानपूर्वं दीनाऽनाथादिप्रदानं, अस्मिन् क्षणे दीक्षाकृतनिश्चयं प्रियं मत्वा तया प्रोक्तं जीवेश ! परिहासोऽयं । चक्रे तत्किं विमुच्य मां । / व्रतं वांछस्युपादातु-मतो मुंचैनमाग्रहम् ॥1॥ धन्योऽप्यभ्यधत्त - प्रिये ! सर्वेऽपि संयोगा । वियोगान्ता न केवलम् । / मयकैवं प्ररूप्यन्ते । प्र. 64 u. 80 शालिभद्रः संविग्नमना प्रश्नो सटीका 418 library.org
Page #428
--------------------------------------------------------------------------
________________ * किन्तु तीर्थकरैरपि । / 1 / / यतः-सर्वे क्षयान्ता निचयाः । पतनांताः समुच्छ्रयाः । / संयोगा विप्रयोगांता । * प्र.64 * मरणांतं च जीवितम् । / 1 / / तदेते सर्वथा पुंसा । परित्याज्या शुभैषिणा । यतः को नाम जानानः । * u.80 संयोगाब्धौ निमज्जति? / / 2 / / सापि तन्निश्चयं ज्ञात्वा दीक्षाभिमुख्यभूत्, भवंत्येव पत्यनुगामिन्यः कुलभामिन्यः । धन्य शालिभद्र ___अत्रान्तरे समवसृतो भगवान्महावीरो वैभारगिरिमंडनायमाने गुणशिलकचैत्ये, धन्योऽपि तदागमनं निशम्य र दीक्षा में प्रमोदमेदुरः शिबिकामारुह्य सभार्यो गत्वा भगवदन्तिके सोत्सवं प्रवव्राज । शालिभद्रोऽपि तत् स्वरूपं श्रुत्वा * तत्क्षणादेव जननी पृष्ट्वा श्रेणिकनृपमनुज्ञाप्य च तत्कारितनिष्क्रमणमहामहः स्वामिसमीपे धन्य इव व्रतमगृह्णात् । के * ततो द्वावपि शिक्षितोभयशिक्षो षष्ठाष्टमादितपःशोषितवपुषौ मासकल्पेन विहरन्तो परमेश्वरेण सह कियतः * * कालात्पुनराजग्मतू राजगृहं, भिक्षाक्षणे च पारणायै श्रीवीरं नत्वा यावच्चलितो तावत्तयोर्मध्ये 'त्वामद्य माता * भोजयित्री' इति भगवता भणितः शालिभद्रः, ततो द्वावपि गोचरचर्यायां प्रविष्टौ प्राप्तौ भद्रागेहं, भद्रयापि * * श्रीवर्द्धमानाऽऽगमनाकर्णनप्रभूतप्रमोदया स्ववधूभिः सह महावीरशालिभद्रादिवंदननिमित्तसामग्रीव्यग्रत्वेन गेहे * प्राप्तावपि तौ महर्षी नेक्षांचक्राते । तावप्यनवाप्तभिक्षौ प्रत्यावृत्तौ दृष्टौ भवितव्यतानियोगाद्दधिविक्रयाय पुरं । * प्रविष्टाभिर्गोपवृद्धाभिः, तन्मध्ये चैका शालिभद्रमालोक्याऽमंदाऽऽनंदोद्भवद्वहलपुलका संजातदधिदानाभिलाषा * प्रश्नो. * नतिपूर्वमवादीत्-महात्मन्! यदि दध्येत-त्कल्पते भवतस्तदा । / गृहाण प्रार्थनां चैनां । मदीयां सफलीकुरु * सटीका आ ॥1॥ शालिभद्रोऽपि प्रासुकमाकलय्य पात्रमधारयत् । सापि संपूर्णमपि दध्युपकारयांचकार, गता चाद्य me * 419 Derson Private
Page #429
--------------------------------------------------------------------------
________________ धन्यं जन्म जीवितमपि यन्मुनिपारणाय दध्यासीदिति हृष्टा सा स्वस्थानम् । तावपि प्राप्तावुपजिनं, स्थितौ क्षणमेकं प्रतिक्रान्तेर्यापथौ विहितगमनागमनालोचनौ । ततः शालिभद्रेण प्रभो ! कथमद्य सवित्री मां भोजयित्री ? इति पृष्टस्त्रिविष्टपेशो ऽप्याचष्ट वत्साऽदाद्दधि या तुभ्यं । सा ते प्राग्जन्मनः प्रसूः । यतस्त्वं प्राग्भवे जज्ञे । विषये मगधाह्वये ॥1॥ शालिग्रामे महारा । सर्वथा क्षीणवैभवः । अस्या एव हि धन्यायाः । सूनुः संगमसंज्ञकः ॥2॥ युग्मम् ॥ ततस्त्वं वत्सरूपाणां । चारणाऽवाप्तजीविकः ॥ कदाचिदुत्सवे कस्मिंश्चिदपि प्रतिमंदिरम् ॥3॥ प्रभुज्यमानां क्षैरेयीं । दृष्ट्वा तद्भोजनोन्मनाः । एत्यौकसि रुदन्नाख्यो । मातर्मे देहि पायसम् ॥4॥ युग्मम् ॥ मातापि रोदसीपूरं । रुदत्यूचे तनुद्भव ! ॥ विधिना विधवा निःस्वा । विदधे करवाणि किम् ? ॥ 5 ॥ यतो मे न गृहे दुग्धं । नाक्षतानि न शर्करा । / न चाज्यं तत्कथं वत्स ! | परमान्नं ददामि ते ? ॥ 6 ॥ तत्स्वरूपं ततो ज्ञात्वा । प्रातिवेश्मिकयोषिताम् । / समुदायेन कारुण्य - रसवासितचेतसाम् ॥7॥ निजान्निजाद् गृहाद्दुग्धा - दिकमानीय वेगतः । / त्वदीयमातुः प्रददे । परार्था हि सतां श्रियः ॥8॥ युग्मम् । / निर्माय पायसं सापि । भवतः पर्यवेषयत् । / यावत्त्वमपि तद्भोक्तुं । मुदितः समुपाविशः ॥9॥ तावदेको मुनिर्मास-क्षपणी पारणकृते । / त्वन्मंदिरे समायातः । कल्पद्रुरिव जंगमः ॥10॥ धन्योऽहमीदृशे काले । यदागादृषिपुंगवः । / इति प्रियगिरा तस्मै । प्रादाः सर्वं हि पायसम् ॥11॥ गृहादिकर्म निर्माय । यावत्तव जनन्यपि । / आगात्तावद्भवत्स्थालं । For Personal & Private Use Only pra. 64 u. 80 शालिभद्र पूर्वभव: प्रश्नो सटीका 420
Page #430
--------------------------------------------------------------------------
________________ ज * समपश्यदपायसम् । / 12 / / क्षुधितेनामुना भुक्तं । भावि सर्वं हि पायसम् । / इति ध्यात्वा पुनस्तेबा । क्षरेयी * प्र.64 * पर्यवेषयत् । / 13॥ भुक्त्वा त्वमपि तद्वत्स-रूपाणां चारणाकृते । / गतो वनं ततस्तेऽभू-दत्यंताहारतस्तृषा * u.80 ॥14॥ तयाऽतिबाधितस्त्वं हि । जलाशयविलोकनम ॥ सर्वत्र कर्वन मनिना । वीक्षितो भाषितोऽपि च - त्रैशलेयेना ख्यातः * ॥ 15 / / भद्र नाभ्यर्णवर्यंभ-स्त्वन्मत्यनिकटः पनः । / तत्संप्रति नमस्कार-स्मरणं शरणं तव । / 16 / / त्वमप्याख्य * पूर्वभवः * ऋषेऽमुष्य । स्मृतिं कर्तुं न वेम्यहम् । / तत्तां कारय मे मंक्षु । कृपापात्रमहं यतः । / 17 / / महात्मापि ददौ पंच- * परमेष्ठिनमस्कतीः । / त्वमप्येकानमनसा । शण्वन्नस्थाः समाहितः । / 18 / / ततो विपद्य प्रियवा भावतः । / गोभद्रपल्या भद्रायाः । सुतत्वेनोदपद्यथाः । / 19 / / शालिभद्रोऽपि भगवन्मुखादित्याकर्ण्य जातिस्मृतिवशाद् । * ज्ञातस्वप्राग्भवमातृस्वरूपस्तदेव जन्मान्तरमातृदत्तं दधि धन्येन सह मासोपवासावसाने पारयित्वा त्रैशलेयानुज्ञया है * गिरिशिलामाश्रित्य पादपोपगमाऽनशनेन तस्थो । * अस्मिन् क्षणे समवसरणं प्रविश्य सवधूका भद्रा श्रीवर्द्धमानमानम्येत्यपृच्छत्-भगवन्नशेषसुरवर-नमस्य पादाम्बुज! क्व मे तनयः । / तन्मंक्ष्वादिश? यस्मा-त्तदीयमुखवीक्षणोत्कंठास्मि । / 1 / / सर्वज्ञोऽपि सर्वं * तत्स्वरूपं भद्रापुरो व्याकरोत् । भद्रापि तत्कर्णकटुकमाकर्ण्य त्वरितमेव तत्राऽऽगत्य तथास्थं धन्यं शालिभद्रं च * प्रश्नो. * दृष्ट्वाऽस्तोकशोकवशाद् रुरोद विललाप च-हा वत्स! क्व नु तव तद् । द्वात्रिंशन्मसृणतूलिकाशयनम् । / हा * सटीका * क्वैतत्तव सुकठिन-शैलशिलाशयनमनवरतम् । / 1 / / हा क्व तत्ते गीता-'ऽतोद्यरवाऽऽकर्णनेन जागरणम् । / * 421 For Personal & Private Use Only
Page #431
--------------------------------------------------------------------------
________________ * क्वचन तवैतद्दारुण-शिवारवश्रवणजागरणम् । / 2 / / हा हा दुश्चरतपसा । शोषितगात्रोऽपि निजगृहं प्राप्त्ः॥ * प्र.64 * यन्नोपलक्षितस्त्वं । तद्धिग् धिग्मंदभाग्यां माम् । / 3 / / किं बहुना क्षणमेकं । मां पापां पश्य सुप्रसन्नदृशा । / u.80 यस्मात्कदापि विमुखा । भवन्ति न प्रार्थिताः सन्तः । / 4 / / इत्यादिविलापिनीं सवधूकां भद्रां कथमपि प्रबोध्य पादपोपग माऽनशनम् * श्रेणिकनृपः सधन्यं शालिभद्रं नत्वा पुरमध्यमनैषीत् । तावपि पादपोपगमनमनशनं प्रपाल्य सर्वार्थसिद्धविमाने * * सुरावभूतां, ततश्च च्युतौ तौ सेत्स्यतः । इति संगमस्य चरितश्रवणा-त्प्रियवाक्यदानविषयेऽनुदिनम् । / भविका * u.81 * मतिं कुरुत येन । भवेद्भवतां नरामरशिवोरुसुखम् । / 1 / / ज्ञानमगर्वम् ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तरत्नमालावृत्तौ प्रियवाग्युतदाने संगमकथा । / - पुनरपि तस्मिन्नेव चतुःषष्टिसंख्ये शिष्यकृते प्रश्ने गुरुर्द्वितीयमेकाशीतिमितमुत्तरमाह-ज्ञानमगर्व, व्याख्या-हे । * वत्स ! ज्ञायते सचराचरं वस्तुजातमिति ज्ञानं मतिश्रुतावधिमनःपर्ययकेवलस्वरूपं लोकालोकप्रकाशकं, मैं * यतः-चंदाइच्चगहाणं । पहा पयासेइ परिमियं खित्तं । / केवलियणाणलंभो । लोयालोयं पयासेइ । / 1 / / * तत्किंविशिष्टम् ? अगर्वं, नास्ति गर्वोऽहंकारो यत्र तदगर्वम् । यतो ज्ञानादहंकारः प्रजायते, तस्मिंश्च सति ये मंदायन्ते तेऽचिकित्स्या एव, उक्तं च-ज्ञानं मददर्पहरं । माद्यति यस्तेन तस्य को दोषः? (कोऽगदः प्रश्नो. * पाठा.) / / अमृतं यस्य विषायते । तस्य चिकित्सा कथं क्रियते? / / 1 / / अतो ज्ञानमगर्वमिति द्वितीयं भद्रं, सटीका * अत्रार्थे कालिकाचार्यकथा, तथाहि * For Personal & Private Use Only 422
Page #432
--------------------------------------------------------------------------
________________ कथा इहैव जंबूद्वीपे द्वीपे भारते वर्षे तुरुमिणी नाम नगरी, विकस्वरांभोरुहपत्रसन्निभै-विलोचनैर्वीक्ष्य समन्ततो * प्र.64 * यकाम् । / महीमहेला कटीभूषणाकृतिं । वदन्ति लोका मणिमेखलामिव । / 1 / / तत्र जितशत्रु म राजा, u.81 कालिकाचार्य * यस्यान्वर्थाख्याश्रवणा-दलिनोऽप्यरिभूपालाः । / विलयमापुरिभारिरवा-दिव मत्तद्विपमालाः । / 1 / / इतश्च तत्रैव - * वास्तव्याया नृपादिजनविदिताया ब्राह्मण्या रौद्रप्रकृतिर्व्यसनी दत्तो नाम पुत्रो जितशत्रुनृपमसेवत, अवापर * सन्मानादि, किंबहुना वा? अजनि स भूजानेर्विश्वासस्थानं, क्रमेण स दुष्टो दानादिना सर्वा अपि प्रकृतीर्भेदयित्वा * * भूवासवं निर्वास्य स्वयमेवासीन्महीशः, अहह ! महतेऽनर्थाय खलावकाशः! यदुक्तं-खलः स्त्क्रिय्मान्नोऽपि। से - ददाति कलहं सताम् । / दुग्धधौतोऽपि किं याति । वायसः कलहंसताम् । / 1 / / ततो धर्मधिया तस्मिन् दत्ते । * पशुहिंसकेषु यज्ञेषु प्रत्यहं प्रवर्तमाने कदाचिदागादगाधाऽऽगमांभोधिकुंभजन्मा तन्मातुलः कालको नाम * सूरिः, गतस्तन्नत्यै पौरलोको, न दत्तः, किन्तु मातुरुपरोधतः स आचार्याभ्यासमगान्न तु भावेन । अपृच्छच्च * + शुष्ककाष्ठवदनमन् यज्ञफलं-भो आचार्य ! यदि त्वं । यज्ञानां वेत्सि किमपि फलमतुलम् । / तद् ब्रूहि बै र मत्पुरस्ता-त्कथयिष्यसि यत्त्वया नोक्तम् । / 1 / / सूरिरप्याहस्म-राजन् यज्ञफलं किं त्वं । प्रष्टा तत्त्वं हि संशृणु । / * * यदनिष्टं भवेत्स्वस्य । कार्यमन्यस्य नैव तत् । / 1 / / पुनर्दत्तोऽब्रवीत्-सूरे पृच्छाम्यहं यज्ञ-फलमेव हि नापरम् । / * प्रश्नो. * भगवानप्यूचिवान्-महीश! हिंसया यत्स्या-त्तत्पुण्याय न जायते । / 1 / / पुनरपि स दुष्टोऽपृच्छत्- आचार्य! सटीका - पृच्छ्यसेऽन्यच्चा-न्यच्चैव प्रणिगद्यते । / तज्जाने तव बाधिर्यं । वृद्धभावेन बाध्यते । / 1 / / गुरुरप्यूचे-नरेंद्र! 423 e ducation International For Personal & Private Use Only
Page #433
--------------------------------------------------------------------------
________________ ********* नास्ति बाधिर्यं । किंत्वाकर्णय तत्त्वतः । / हिंसात्मकेभ्यो यज्ञेभ्यो । ध्रुवं श्वभ्रगतिः फलम् ॥1॥ पुनरपि निकृष्टो रुष्टोऽभाषिष्ट - सूरेऽत्र किमपि ब्रूहि । प्रत्ययं येन वेदम्यहम् ॥ आचार्योऽपि जगो - क्षोणीश ! पच्यसे श्वान - कुंभ्यंतः सप्तमे दिने ॥ 9 ॥ पुनरपि स पापिष्ठोऽतिदुष्टो हासपूर्वमवादीत्-आचार्य ! जाने ज्ञानेन । सर्वमेव हि पश्यसि । / तथापि तत्रापि विधौ । प्रत्ययः प्रतिपाद्यताम् ॥1॥ भगवानपि ज्ञानाहंकारविकाररहितो व्याजहार-राजन्नाकर्णय श्वान - कुंभ्याः पाकात्पुरो बहिः । / तत्रैवाहन्यकस्मात्त्व - न्मुखे विष्ठा प्रवेक्ष्यति ॥1॥ पुनरपि स धृष्टोऽधिकतरं रुष्टोऽजल्पत्-सूरे श्रुतमिदं तावत्किंतु तेऽपि कदा मृतिः । / मुनिवरोऽपि व्याकरोत् - भूपाल काले गन्तास्मि । स्वः सौख्यैकनिबंधनम् ॥1॥ हंहो आरक्षा रक्ष्यतां सप्ताहीं यावदेष मेषरूपो मुंड इत्यादिश्य गतो दत्तः स्वप्रासादं, सामन्ता अपि ततो दुरात्मन उद्विग्ना राज्यारोपणायाग्रेतनं भूपं प्रच्छन्नमानाययन् । दत्तोऽपि शंकिताशयः स्वाश्रयान्तः स्थितो दैवाद् विस्मृतदिनसंख्यः तस्मिन्नेव सप्तमेऽह्नि पुरारक्षकेभ्यो राजपथकचवरापनयनमकारयत् । अत्रान्तरे शिरोविधृतपुष्पकरंडके कस्मिंश्चिन्मालाकारे तस्मिन्नेव राजमार्गे प्रविशत्यकस्मादेवोत्पन्नवेगाद्विष्ठां विधाय पुष्पादिनाच्छाद्य सद्य एवाऽन्यत्र गते सति तमधुनैव मुनिपशुं विनाशयामीति प्रौढकोपो हयारूढो दत्तः प्रातरेव प्रासादान्निःसृत्य श्रीपथे गच्छंस्तुरगखुरोत्क्षिप्तविष्ठाऽपवित्रितास्यस्ततः स्थानादेव भाविमृत्युशंकितस्वान्तः प्रासादं प्रति व्याजुघोट । ज्ञातोऽमुनाऽस्मन्मंत्र इति सामन्ताद्यास्तं प्रासादे प्रविशन्तमेवाजापुत्रमिव बद्ध्वा प्र. 64 u. 81 आचार्यदत्तयोः वार्तालाप: प्रश्नो. सटीका 424
Page #434
--------------------------------------------------------------------------
________________ क्क्क्क्क्क्क्क्क्क्क्क्क्क्क् * श्वानकुंभ्यां निःक्षिप्य प्राचीनं जितशत्रुनृपं राज्येऽस्थापयन् । ततः परमाधार्मिकैरिव निष्कृपैः शूनकैनरक इव * प्र.64 * विरसमारसन् दत्तः कदीमानो मृत्वा दुर्गतिमगात् । कालिकाचार्यस्तु सुचिरं भव्यलोकप्रबोधपरो ज्ञानाहंकाररहितो * u.81 नाकलोकारभरणीबभुव । इति कालकसूरिवृत्तकं । हृदि विन्यस्य विवेकिनो जनाः । / क्रियतां विध्ण्कृतेर्ह्तिः। * क्षमान्चितं * सुगतिर्येन भवेज्जवेन वः । / 1 / / शौर्यम् ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तो ज्ञानाहंकारपरिहारे कालिकाचार्यकथा । / पुनरपि तस्मिन्नेव चतुःषष्टिसंख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि तृतीयं व्यशीतिमितमुत्तरमाह-क्षमान्वितं * शौर्य, व्याख्या-हे वत्स ! शूरस्य भावः कर्म वा शौर्यं सामर्थ्य, ननु शूराः समरांगणादिकृत्येषु तत्तद्भट* पेटकविघटनेनाऽक्षमावन्त एव, अतः क्षमान्वितं शौर्यं कथम्? परमत्र तु शौर्यं सकलजगदाज्ञैश्वर्यवतः । * कर्ममहाराजस्य विजयेन स्यात्, तच्च क्षमां विना न संपद्यते, अतः कारणात् क्षमान्वितं, क्षमा तितिक्षा * * तयान्वितं सहितं, किमुच्यते भगवत्याः क्षमायाः? उक्तं च-कर्मसैन्ये भटोऽस्मीति । मा कोपाटोपमुदह । / 3 * विजीयसे यत्क्षमया । हेलयापि महेलया । / 1 / / अत एव क्षमान्वितं शौर्यमिति तृतीयं भद्रं, अत्रार्थे चंडरुद्रके शिष्यकथा, तथाहि प्रश्नो . * इहैव जंबूद्वीपे द्वीपे भारते वर्षे उज्जयिनी नाम नगरी, cNdrprbhaasNgtishiitcNdrkaaNtaalyaantrvinivaasipuNsaam|| * सटीका * ग्रीष्मेऽपि यत्रार्ककराः कठोरा । अपि प्रतापाय भवन्ति नैव । / 1 / / तत्र चंडरुद्रो नामाचार्यः, अहमति- * 425
Page #435
--------------------------------------------------------------------------
________________ * रोषणसहज-स्तत्पूर्णं मम कोपेन । / इति निजसाधुभ्यो विदधे । पृथगावासो येन । / 1 / / इतश्च कश्चिदिभ्यभूरभिनव- * प्र.64 * परिणीतो दुर्ललितसुहृद्युतस्तत्रागत्य साधूनवन्दत । ततः केलिप्रियतया तद्वयस्यैरित्यूचे-महात्मानो महाभाग-ममुं* u.82 * दीक्षयत द्रुतम् । / शठा अमीति ध्यात्वा साधुभिरम्यधायि-भो भो यद्येवमारात्त-द्यातास्मद्गुरुसन्निधौ । / 1 / / चंडरुद्र शिष्यकथा इत्युदीर्य दर्शितस्तैराचार्यः, तेऽपि तेन सह सूरिपार्श्व गत्वा पूर्वोक्तमेव प्रोचुः सूरयोऽपि रोषादित्याख्यन्-अरे विलम्बमुत्सृज्य । रक्षया निभृतं भृतम् । / पात्रमानीयतां येना-मुष्य लोचं विदध्महे । / 1 / / अस्मद्वदेतेऽपि * हसन्तीति तेऽपि तथैवाऽकार्युः, सूरिरपि तस्य नवकंकणस्य लोचमकरोत् । सुहृदोऽपि विलक्षवक्त्रास्तत्स्वजनभिया * गताः स्वं स्वं स्थानं, ततोऽभिनवदीक्षित इत्याचचक्षे-भगवन् केलिरेवायं । सत्यतां प्रजगाम तत् । / * गच्छामोऽन्यत्र यावन्मे । नेवायाति परिच्छदः । / 1 / / गुरुरप्याहस्म- भद्र! जंघाबलक्षीणाः । कुर्महे विहृतिं * * कथम्? ॥ शिष्योऽप्याख्यत्-पूज्या मदंसमध्यास्य । विहारः प्रविधीयताम् । / 1 / / गुरुरपि जगौ-यद्येवं वत्स * तन्मार्गं । निरूप्यागम्यतां यथा । / यथा सुखेनोद्यत्तमिस्रायां गमो भवेत् । / 1 / / शिष्योऽपि तथैव कृत्वा गुरुन् र स्कंधे निवेश्य निश्यचलत । ततो ध्वांताजेयनिम्नोन्नतभभागस्खलितत्वेन शिष्ये प्रस्खलति सहि पोषाद्गुरुरित्यवोचत्-रे दुष्ट कीदृशो मार्गो । भवता विनिरूपितः । / यदेवं हि प्रतिपदं । गम्यते स्खलता सता * प्रश्नो. * / / 1 / / इत्युदीर्याचार्यः क्रोधात्तं दंडेन शिरस्यताडयत् । सोऽपि शौर्यवानपि शिष्यस्तदुपरि मनागपि न चुकोप, सटीका किंत्वेवमचिन्तयत्-हा मया मंदभाग्येन । सुस्थावस्थः कथं गुरु । / अपात्यत महाकष्ट-पारावारजलान्तरे? * Jain Education Interational For Personal & Private Use Only
Page #436
--------------------------------------------------------------------------
________________ * / / 1 / / इति सम्यग्ध्यायतो गुरुणा पुनःपुनर्हन्यमानस्य तस्य घातिकर्मक्षयादजनि पंचमं ज्ञानं, ततः सम्यग्भावेन * प्र.64 * गच्छन् शिष्यो गुरुणाऽभाणि-वत्सासीत् स्खलना प्राक्ते । साऽधुना नेति किं वद । / शिष्योऽप्याचख्यो-प्रभोऽभवं *u.83 पुराऽज्ञानी । ज्ञानवानधुना पुनः । / 1 / / गुरुप्याहस्म-मुने ते प्रतिपात्याख्यं । ज्ञानमप्रतिपाति वा? / / शिष्यो- शिष्यस्य * 'प्यब्रवीत्-सूरे सम्यगवेहि त्वं । ज्ञानमप्रतिपातिकम् । / 1 / / एतदाकर्ण्य चंडरुद्रोऽचिन्तयत्, अहोऽस्य क्षमावर्यं * क्षमाभावेन द्वयोरपि * शौर्यम् ! अहं तु दुरात्मा स्वभावरोषणः केवल्याशातनापरः, इत्यादि शुभध्यानाग्निदग्धकर्मशाखी शिष्य इव * केवलज्ञानम् केवलज्ञानमुपार्जयत् । अहो अपूर्वशिष्योऽयं । यत्प्रभावो गुरोरपि । / रोषाविष्टोरुचित्तस्य । केवलप्राप्तयेऽजनि * / / 1 / / इति चंडरुद्रगुरुशिष्य-चरितमवगत्य धीधनाः । / शौर्यमसंगततममाद्रियतां । क्षमयान्वितं यदि शिवश्रियः . * स्पृहा । / 1 / / ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तो क्षमान्वितशोर्ये चंडरुद्रशिष्यकथा ॥ * पुनरपि तस्मिन्नेव चतुःषष्टिसंख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि तुर्यं त्र्यशीतिमितमुत्तरमाह-त्यागसहितं * च वित्तं, व्याख्या-हे वत्स ! वित्तं द्रव्यं, किंविशिष्टम्? त्यागसहितं, त्यागो दानं तेन सहितं युतं, यतो त * वित्तस्य त्रय एव गतयः, उक्तं च-दानं भोगो नाश-स्तिस्रो गतयो भवन्ति वित्तस्य । / यो न ददाति न भुंक्ते । * प्रश्नो. * तस्य तृतीया गतिर्भवति । / 1 / / अतो वित्तं त्यागफलं, यतः-शक्तेः परपरित्राणं । प्रज्ञायास्तत्त्वनिर्णयः । / * सटीका * वाचः सत्यं श्रियो दानं । फलमाहुर्मनीषिणः । / 1 / / अत एव त्यागसहितं वित्तं चतुर्थं भद्रं, cazabda: * 427 For Personal & Private Use Only www.lainelibrary.org
Page #437
--------------------------------------------------------------------------
________________ * समुच्चयवाची निश्चयार्थो वा, अत्रार्थे ध्वजभुजंगकथा, तथाहि प्र.64 * इहैव जंबूद्वीपे द्वीपे भारते वर्षे शालिग्रामो नाम ग्रामः, यस्मिन् मनुष्याः सुविशालशालिक्षेत्रावली- * u.83 वित्तस्य * संभवदक्षतानाम् ॥ आहारतो हृष्टहृदो भवन्ति । / पीयूषपानादिव देवताः स्वः । / 1 / / तत्र सिंहपालो नाम * त्यागे राजपत्रः उत्कटरिपभटकरटि-घटाकरटस्थलदलनाय ॥ सिंहायितेनेह महीवलये । येन बलेन विरेजे ॥1॥ ध्वजभुजंग * तस्य यशोमती नाम जाया, या मदबंधुरसिंधुरचारा । या शशिमंडलवदनाकारा । / या विन्यादिक्गुन्न्ग्न्न्सारा। * कथा * या न कदाचन विधृतविकारा । / 1 / / तयो राजपालो नाम सूनुः, औदार्यधैर्यादिगुणेररीणे-र्यः संयुतोऽपि प्रसभं * * सिषेवे । / द्यूताह्वयेन व्यसनेन यस्मात् । सर्वत्र सर्वे क्व गुणा भवन्ति? / / 1 / / स सदेव द्यूतेन द्रव्यं हारयति, * ततो दूरीभूतः स्वजनः, अहह ! द्यूतव्यसनविजूंभितम्, यदुक्तं-करघट्ठा नहपंडुरा । सज्जण दूरी होय । / सूना * देउल सेवियै । तुज्झ पसायण जूय । / 1 / / अन्यदा तत्पितर्युपरते निरर्गलत्वाद्राजपालेन सर्वस्वं हारितं, जातो * * निर्धनः, कदाचिद्भोजनार्थमागतो राजपालो जनन्याप्यूचे-हे वत्स भोजनं कृत्वा । द्रागिंधनमुपानय । / यतो न * - तद्विना पाक-क्रिया भवति जातुचित् । / 1 / / तत् श्रुत्वा भोजनं कृत्वा निशितं परशुं गृहीत्वा राजपालो वनं * गतो महान्तमनोकहं वीक्ष्य यावतच्छेदनायोद्यतोऽजनि, तावत्तदधिष्ठायको गुह्यको जगो-हे महाभाग ! मा * प्रश्नो . * भांक्षी-वृक्षमेनं मदाश्रयम् । / संतुष्टोऽस्मि मनोऽभीष्ट-वरं वृणु न संशयः । / 1 / / राजपालोऽप्यलपत्-यक्षराज * सटीका * यदायाचे । तदा दद्यास्तरां वरम् । / संप्रत्यनेन नो कार्यं । तत्तिष्ठतु तवान्तिके । / 1 / / यक्षेणाप्येवं स्वीकृते 428 ..
Page #438
--------------------------------------------------------------------------
________________ * राजपुत्रोऽन्यदारुण्यादाय सदनमियाय । * प्र.64 त u.83 * एकदा परिधानवासोऽपि राजपालेन हारितं, पर्यधायि चोत्तीर्णं ध्वजाखण्डं, ततो जनेन तस्य ध्वजभुजंग *. ध्वजभुजंग * इत्यभिधा व्यधायि । सोऽपि भोजनस्याप्राप्त्या क्रमादुज्जयिन्यां ययौ । तत्रापि चिक्रीड, अहारयच्च घनं धनं, कथा ततः स द्यूतकृद्रयात्प्रणष्टो नगराहिः सरःपाल्यां जग्मिवान् । तत्र देवकुले निविष्टस्य बहुपृष्ठवाहकवृषभयु* ग्भामहो नाम सार्थवाहः समागात् । तत्र चैकस्य वृषभस्य पृष्ठाद्गोणी सरोजलान्तः पपात, दृष्टा पतन्ती सा ध्वजभुजंगेन, नान्येन, ततस्तं भारशून्यमुक्षाणं प्रेक्ष्य संभ्रांतः सार्थपः सर्वत्र गोणीं गवेषयन् देवकुलस्थं * ध्वजभुजंगमपृच्छत्-भद्र! त्वयोक्षस्कंधाच्चे-त्यतन्ती गोण्यवीक्ष्यत । / तद् ब्रूहि सार्थसर्वस्वं । सा यतष्टंककैर्भूता * ॥1॥ तदवस्थोऽपि ध्वजभुजंगो निःस्पृहत्वादित्याहस्म-सार्थेशाकर्णयास्यैव । सरसः सलिलान्तरे । / वर्तते , पतिता गोणी । शोधयित्वा गृहाण ताम् । / 1 / / सार्थपोऽपि विस्मितो दध्यौ-अपि चलति मेरुचूला । सूर्यो के वोदेति पश्चिमाशायाम् । / तदपि महान्तः पुरुषाः । परविभवाऽऽदानमतयो न ॥1 / / इति विमृश्य सरोनीराद्गोणी * निष्काश्य च सार्थपस्तमूचे-धीमन्नस्या गोणिकाया । दीनारार्द्धं गृहाण मे । / ध्वजभुजंगोऽपि जगो-भद्रोपकार एवास्तु । शाश्वतः किं घनेर्धनेः? / / 1 / / सार्थपोऽप्यवदत्-हे प्राज्ञ गतमेवासीद् । द्रविणं सर्वमप्यदः । / * प्रश्नो . * तदेतदर्द्धस्वीकारा-न्मंक्ष्वेवानुगृहाण माम् । / 1 / / ततस्तदर्द्धमप्यगृह्णतो ध्वजभुजंगस्य सार्थेशो रत्नमयसारिकायुक्तं * सटीका सारिफलकमुपदीचकार । सोऽपि तद्दाक्षिण्यात्तदादाय चिन्तयामास-अवश्यमेतन्मत्पार्श्वे । न स्थास्य्त्येक्म्प्य्ह्ः॥ * 429 K****** For Personal & Private Use Only
Page #439
--------------------------------------------------------------------------
________________ * तदिदं प्रेष्यतेऽस्यैव / करे कस्यापि भूपतेः / / 1 / / इति ध्यात्वा ध्वजभुजंगो जगाद-भदैतत्स्थानकात् कुत्र / * प्र.64 * प्रयास्यसि निवेदय / / सार्थवाहोऽप्याहस्म-परोपकारिपुंरत्न! / याताहं दक्षिणापथे / / 1 / / ध्वजभुजंगो + u.8.3 आ 'प्यगृणात्-वयस्यवर्य यद्येवं / तर्हि तद्देशभूभुजे / / इदं सारिफलं देयं / मन्नाम्नावश्यमेव हि / / 1 / / सार्थनाथोऽपि ध्वजभुजंगस्य औदार्यम् तत् स्वीकृत्य तमनुज्ञाप्य च गतो दक्षिणस्यां, उपदीचकार च तन्नाम्नारिमर्दननृपस्य तत्सारिफलकं, राजापि तद् / * गृहीत्वा व्यचिन्तयत्-स महापुरुषः कोऽपि / यो ह्यष्टापदमीदृशम् / / अदृष्टेऽपि मयि प्रेषी-दनवेक्षितपूर्वकम् नै * / / 1 / / इति ध्यात्वा भूधवस्तस्यैव सार्थपस्य हस्ते हस्तिपंचशतीं ध्वजभुजंगाय प्रेषीत्, सार्थेशोऽपि तानादाय * कतिपयदिनैर्ध्वजभुजंगाय सविस्तरनरवरव्यतिकरकथनपूर्वमदात् / ध्वजभुजंगोऽपि करिणो गृहीत्वा स्माह-सार्थेश! - * स्थानकादस्मात् / क्व गंतव्यमतः परम्? / / सार्थपोऽप्यूचे-राजपुत्र! प्र्यातास्मि। कन्याकुब्जपुरं प्रति / / 1 / / OM * ध्वजभुजंगोऽगदत्- सार्थेश! तत्र के सन्ति / प्रधानपुरुषा वद / / (षट्पदी) सार्थवाहोऽप्याहस्म-मित्र! * सर्वोऽपि तत्रत्यो / जनो रम्यस्तथापि हि / / यैकास्ति देवदत्ताख्या / वेश्या तस्याः किमुच्यते? / / 1 / / ध्वज भुजंगोऽपि जगौ-सार्थपार्थिव मे ह्येते / दन्तिनः सकला अपि / / तस्यै देया मदीयेना-द्वयेनादरपूर्वकम् / / 1 / / * सार्थपोऽपि तद्वचः प्रपद्य तत्र गतस्तन्नाम्ना देवदत्तायै तानिभानार्पयत् / सापि तदौदार्यरंजिता प्रस्तावप्राप्तांस्तान् रे जग्राह, यदवसरे जललवाप्तिरपि सौख्यं जनयति, किं पुनर्दन्तिनः ? उक्तं च-करचुलुयपाणिएणवि / सटीका अवसरदिन्नेण मुच्छिओ जियै / / पच्छा मुयाण सुंदरि / घडसयदिन्नेण किं तेण? / / 1 / / किमिति तया दुःपूरा 430 kkkkkk prazno . Education International For Personal & Private Use Only
Page #440
--------------------------------------------------------------------------
________________ * अपि ते जगृहिरे? यतस्तया राज्ञा सह छूते दीव्यंत्या दंतिपंचशती हारिता, ततो नृपो गजान्मार्गयति, * प्र.64 u.83 * तदभावात्सा गजमूल्यमर्पयति, राजा तु तदतिशायिरूपव्यामोहितस्तां स्वात्मसात्कर्तुं करिमूल्यं न गृह्णाति । * देवदत्ता * तदनु राज्ञा प्रोक्तं-सुभ्र यावदिभा एते । न भवन्ति प्रवेशिताः । / तावत्तिष्ठ ममायत्ता । भाटी ग्राह्या परस्य न + संदेशः * ॥1॥ सापीति विकटसंकटपतिता तान् गजानादाय जगाद-सार्थेश! स पुमान् कुत्र । कीदृग्वास्य परिच्छदः? / / मैं सार्थपतिरप्यवदत्-स एकाक्येव रंभोरु । शालिग्रामेऽस्त्युदारधीः । / 1 / / साप्यूचे-भद्र तस्येयता पंच-शतप्रमितदन्ति* नाम् । / अजायत कुतः प्राप्ति-रिति चित्रकरं महत्? / / 1 / / सार्थेशोऽप्यादितो व्यक्तं तत्स्वरूपं प्रकटयांचकार । * साप्येवं निशम्याहस्म-सार्थेश न स सामान्यो । यो ममार्तिभिदेऽभवत् । / अतो भवन्मुखेनाहं । किंचिद्विज्ञपयामि । तम् । / 1 / / स्वामिन्ममोपरि प्रीति-स्फीतिं कृत्वा त्वयेकदा । / अत्रेतव्यं यथा स्वीयं । विनयं दर्शयामि ते । / 2 / / * तेनापि तथैवांगीकृते देवदत्ता नदेवाय तानिभान् दत्वा स्वमनृणीचकार, यतस्त्रोटितमेव ऋणं सुखाय, भणितं च-तैलाभ्यंगे ऋणच्छेदे । कन्यामरण एव च । / आपाते जायते दुःखं । पश्चाच्च सुखमेधते । / 1 / / ततो * * नृपतिरुचे-मृगांकमुखि केनामि । प्रहिता मत्तहस्तिनः । / साप्याहस्म -राजन् ध्वजभुजंगेन । प्रहिता मे गजा इमे । / 1 / / राज्ञापि तद्दानतुष्टेन सा सत्कृत्य विसृष्टा । सार्थपोऽपि क्रयविक्रयं कृत्वा शालिग्रामं प्राप्तो * प्रश्नो . ध्वजभुजंगपुरो देवदत्तावेश्योक्तव्यतिकरमुक्त्वा स्वस्थानमगच्छत् । ध्वजभुजंगोऽपि तत्स्वरूपाकर्णनहृष्टचेताः * सटीका * कतिचिद्दिनानन्तरं चलितो गतो गाधिपुरपरिसरं, तदानीं तत्र धात्रीपतिनाभिनववाप्याः खननं कार्यमाणमस्ति, + 431 Jan Educati on For Personal & Private Use Only
Page #441
--------------------------------------------------------------------------
________________ ******** ****** अमुच्यत च नवलक्षदीनारार्पणपूर्वं पंचकुलं, तत्र केचन कर्मकराः खनन्ति केचन धूलिं वहन्ति केचन च सोपानपंक्तिषु रूपं घटयन्ति । इतो ध्वजभुजंगोऽपि भोजनार्थी तत्र कर्म कर्तुमारेभे । तत्र चैवं कर्मकृतां भोजनं वितीर्यते-उत्तमानां कर्मकराणामुत्तमाः स्त्रियः परिवेषयन्ति मध्यमानां मध्यमाः, जघन्यानां तु जघन्याः परिवेषयन्ति । ध्वजभुजंगोऽपि भोजनसमये जघन्यकर्मकृतां पंक्तौ भोजनाय न्यवेश्यत तदा तस्य कापि श्यामा मलिना बिभित्सा लंबस्तनी दुर्गंधा नासामलखरंटितकरं शाटके लूहयन्ती दासी परिवेषयितुमागात्, तां प्रेक्ष्य ध्वजभुजंगो वक्रीकृतास्यः कानप्यासन्नान् प्रधानपुरुषानभाषत भो भो यादृक्षतादृक्ष - भोज्यं भवतु किंत्विति । / वच्येषा कुत्सिता नात्र । कल्प्यते परिवेषिका ॥1॥ प्रधानपुरुषा अप्याख्यन्-रे विद्मो देवदत्ता ते । भोजनं दातुमेष्यति ? / सोऽप्यूचे - हंहो हसत किं यूयं । प्रसारिततराननाः ॥ 1॥ यदि सा भोजनं दातु-मागच्छतितरां तदा । / किं हारयत तद् ब्रूत । पणः कोऽत्र विधीयते ? ॥2॥ तैरपि तदसंभाव्यं विभाव्याऽभाणि-अरेऽस्मत्सद्मसर्वस्वं । परं किं हार्यते त्वया । / ध्वजभुजंगोऽप्यगृणात् - भो भोः शिरो हारयामि । यतः स्वमिदमेव मे ॥1॥ अत्रार्थे जाताः साक्षिणः ततो ध्वजभुजंगेन केनचित्पुंसा देवदत्ता स्वागमनं ज्ञापिता, सापि तदाकर्ण्य हृष्टा, तत्क्षणादेव तत्रेत्याकृत्या तमेव मत्वा योजितांजलिर्व्यजिज्ञपत्-स्वामिन्! प्रसद्य मे सद्यः । पवित्रीकुरु मंदिरम् । / सोऽप्यभाणीत् कृशांग्यत्रैव कृत्वाहं । भुक्तिमेष्यामि वेश्मनि ॥1॥ ततस्तां स्वयमेव तस्य स्नानभोजनविलेपनादिसामग्री वितन्वतीं दृष्ट्वा साञ्श्चर्यैः प्रधानैर्ध्यातं - नूनमाच्छादितस्वीय-रूपः For Personal & Private Use Only pra. 64 u. 83 गाधिपुरं प्रति गमनम् प्रश्नो सटीका 432
Page #442
--------------------------------------------------------------------------
________________ * कोऽप्येष निर्जरः / / यतो न याति या राज-कुलेऽपि कारणं विना / / 1 / / साऽधुना पादचारेण / समागत्य * प्र.64 * स्वधामतः / / अमुष्य पांथमात्रस्य / विनयं तनुते कथम्? / / 1 / / अत्रांतरे तदादिष्टतुरंगमादिसामग्र्यामागतायां u.83 * देवदत्ताऽवादीत्-स्वामिन् प्रसादः क्रियतां / स्वागमेन ममोपरि / / कदाचन गरीयांसः / परवांछाभिदो न हि पण:कृतः * // 1 / / इत्युदीर्य तयाऽऽरोहितहयो ध्वजभुजंगो राजभवनं सोत्सवं नीतः, कोऽयमित्युक्ता राज्ञा देवदत्ता , * स्माह-देव ध्वजभुजंगोऽयं / युष्मत्क्रमकृतानतिः / / येनाहं करिणां पंच-शतीं प्रेष्याशु मोचिता / / 1 / / * नृपोऽप्यवोचत्-रंभोरु युक्तमाचीर्णं / यदेवं हि प्रवेशितः / / असौ गुणी तदस्यैव / सेवया स्वं कृतार्थय / / 1 / / * - देवदत्ताप्यवादीत्-महाराजामुना किंचि-त्स्वं पंचकुलपार्श्वतः / / लभ्यमस्तितमां तस्मात् / प्रसद्याशु प्रदाप्यताम् र * / / 1 / / राजापि पंचकुलमाकार्य प्रोचे-भो भो अस्य महापुंसो / यद्देयं वस्तु विद्यते / / तत्प्रदत्त जवेनैव / * विलम्बो न विधीयताम् / / 1 / / पंचकुलेनापि ध्वजभुजंगाने विज्ञप्तं-देवास्मद्वेश्मसर्वस्वं / भवदायत्तमेव हि / / + तथापि जीवन्ति यथा / कुटुंबानि तथा कुरु / / 1 / / ध्वजभुजंगोऽपि कृपया तद्गृहसर्वस्वार्द्धमगृहीत् / ततो * राज्ञा बहुमानपूर्वं विसृष्टो ध्वजभुजंगो देवदत्तायुतो ययो गृहं, सेवतेस्म विषयान् / कियत्स्वपि गतेषु दिनेषु / * देवदत्तयाभाणि-प्राणनाथ! भवत्स्थान-दर्शनाय ममाधिकम् / / कौतुकं तदितस्तत्र / गम्यते सपरिच्छदैः / / 1 / / * * ध्वजभुजंगोऽपि जगौ-यदेवं देवि! तत्पूर्वं / गत्वा कुर्वे गृहादिकम् / / पश्चादानाययिष्ये त्वां / प्रेष्यावश्यं * सटीका * निजान्नरान् / / 1 / / इति तां संभाष्य ध्वजभुजंगो ययौ यत्र वृक्षे पूर्वपरिचितो य्क्स्सोऽस्ति। ततः स्थापितवरं 433 prazno. For Personal & Private Use Only
Page #443
--------------------------------------------------------------------------
________________ **** ******* यक्षवरं प्रपूज्य व्यजिज्ञपत्-यक्षराज ! मम तेन वरेणा -'श्वेभलोकरथगोमहिषीभिः ॥ सौधधान्यवसुहेमधनैश्चा - पूरितं नवपुरं प्रविधेहि ॥1॥ तेनापि तथैव कृत्वा सुरपुरमिति तस्य पुरस्य नाम कल्पयांचक्रे ध्वजभुजंगोऽपि भूपीभूय मात्रादिपरिच्छदमानाय्य देवदत्ताऽऽनयनाय मनुष्यानप्रैषीत् । देवदत्तापि स्वपरिवारवृता समागात्, तया सह पंचोपचारविषयप्राग्भारं सेवमानस्य तस्य जगाल विशालः कालः । अन्यदा नृपो यशोधर्मसूरीणामागमनमाकर्ण्य तद्वंदनायागात् । गुरवोऽपि नत्यनन्तरं निविष्टे नृपप्रष्ठे इमां व्याख्यां व्यधुः - राजेंद्र ! पापोदयतो दरिद्र - भावो भवेदत्र तथा च पुण्यात् । / भवन्ति भूयांसि भृशं सुखानी-त्यर्थे भवानेव निदर्शनं हि ॥9॥ 'कथमेतत् ?' इति राज्ञोक्तो मुनिवरोऽपि व्याकरोत्-राजन्! पूर्वभवे भीम - पल्लिकायामभूस्तमाम् ॥ चंडपालः पुलिंदाणां । पतिः प्रकृतिभीषणः ॥ 9 ॥ सार्थान् लुण्टयतो नारी-शाटकानपि कर्षतः । / अगलद्विपुलः कालो। निमेषोन्मेषवत्तव ॥2॥ एकदा तव पल्ल्यंतः । सार्थभ्रष्टास्तपोधनाः । / आगुस्त्वमपि तान् दृष्ट्वा । कोपाटोपाददोऽवदः ॥3॥ अरे मुंडा स्ववासांसि । मुंचतापरथा हि वः । / हन्तास्मीति वदन् याव - त्साधुपार्श्वमुपागमः ॥ 4 ॥ तावच्छासनदेव्या त्वं । पापीति स्तंभितस्ततः । / साधवोऽपि भवद्बोध - निमित्तमिदमभ्यधुः ॥ 5 ॥ भद्रैकवारविहितै - र्वधाद्यैरेष जीवकः । / तानेवान्यकृतान् भुंक्ते । दशाधिकगुणानिह ॥ 6 | / उक्तं च-वहमारण अष्भक्खाण - दाणपरधणविलोयणाईहिं ॥ सव्वजहन्नो उदओ । दसगुणिओ सयसहस्सकोडिगुणो ॥1॥ कोडाकोडिगुणो वा - हिज्जविवागो बहुतरो वावि । / I For Personal & Private Use k*** pra. 64 u.83 yakSasAhAyyam prazno saTIkA 434
Page #444
--------------------------------------------------------------------------
________________ प्र.60 ****क्क्क्क्क्क्क्क्क्क्क्क्क्क्क्***** * इति देशनया बुद्ध-स्तृतीयं व्रतमग्रहीः । / पल्ल्यामानीय साधूंश्च । वासोभिः प्रत्यलाभयः । / 7 / / क्रमाद्विपद्य * * तत्पुण्या-त्वमत्राभूर्भुरो विभुः । / नाम्ना ध्वजभुजंगोऽयं । पुण्यं पापापहारकृत् । / 8 / / यत्प्राक्त्वमन्यस्वादान-मकरोस्तेन * दुःख्यभूः । / पश्चात्यरधनत्यागा-दभवः सुखभाक्पुनः । / 9 / / इति श्रुत्वा नृपः संजातजातिस्मृतिर्गुरोः पार्थात् । पूर्वभवा* श्रावकधर्म स्वीकत्य प्रासादमासदत । ततो ध्वजभजंगो जगतीपतिर्वित्तं त्यागसहितमेव श्रेय इति सप्तक्षेत्र्यादिन्यस्तधनः * कर्णनम् * क्रमेण विपद्य सौधर्मदेवलोके देवोऽभूत्, सेत्स्यति च कतिचिद्भवेस्ततश्च्युतः । इत्थं यथा ध्व्ज्भुज्ण्ग्म्हीध्वेन्। त्यागेन संयुतमकारि यथार्थजातं । / कार्यं तथापरनरैरपि नित्यमेव । / मुक्त्यंगनास्तनतटीलुठनार्थमेव । / 1 / / ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ त्यागसहितवित्ते ध्वजभुजंगकथा । अथ पूर्णेषु प्रश्नेषु गुरुश्चतुर्भद्रस्य दुर्लभतामाह-दुर्लभमेतच्चतुर्भद्रं, व्याख्या-हे वत्स! दुर्लभं दुरापं * एतद्व्याकृतस्वरूपं चतुर्भद्रं पुण्यवशात्प्राप्यत इत्यार्यार्थः । shaastrsmaaptisuucikaamaaryaamaah| मूलम् । / - इति कंठगता विमला । प्रश्नोत्तररत्नमालिका येषाम् । / ते मुक्ता'' भरणा अपि । विभांति विद्वत्समाजेषु ॥ 28 ॥ व्याख्या-इत्यमुना प्रकारेण विमला दूषणरहितत्वादुज्ज्वला ये प्रश्नाः शिष्यकृतवाक्यानि, तेषामुत्तराणि प्रश्नो. * गुरुभणितवचनानि, तान्येव रत्नानि पद्मरागादीनि तेषां मालिका स्रग्, एवंरूपा प्रश्नोत्तररत्नमालिका येषां * सटीका * भव्यानां कंठगता गलकंदलं प्राप्ता पाठेनांतःस्फुरद्रूपा वा स्यात्,.ते प्राणिनो मुक्ताभरणा अपि परित्यक्तालंकारा * 435
Page #445
--------------------------------------------------------------------------
________________ शास्त्र * अपि विद्वत्समाजेषु पंडितसभासु विभान्ति शोभन्त इत्यार्यार्थः । अथ ग्रंथकृत्स्वनामगर्भामार्यामाह प्र.64 * ॥ मूलम् । / रचिता सितपटगुरुणा । विमला विमलेन रत्नमालेव ॥ u.83 प्रश्नोत्तररत्नमालेयं कंठगता कं न भूषयति ॥ 29 ॥ समाप्तिः र व्याख्या-सितपटाः श्वेतांबरास्तेषु गुरुः सूरिपदं प्रतिष्ठस्तेन सितपटगुरुणा श्वेतांबराचार्येण विमलेन * विमलनाम्ना सूरिणा विमला गतकल्मषा निर्मला वा रत्नमालेव रचिता विहिता इयं प्रश्नोत्तररत्नमाला * कंठगता सती गलस्थिता सती पठिता सती कं भविकं न भूषयत्यलंकरोति? इत्यर्थः यथा रत्नमाला * गलकंदलस्था पुमांसं स्त्रियं वा भूषयति तथेयमपि प्रश्नोत्तररत्नमालाकंठपीठस्था अर्थापत्त्याधीता सती नरं * नारी वा शृंगारयतीत्यार्यार्थः । / समाप्ता चेयं प्रश्नोत्तररत्नमालावृत्तिः । / * अथ प्रशस्तिः- श्रीवर्द्धमानजिनशासनमेरुभूषा-भूते सुधर्मगणनायकभद्रशाले । / श्रीकोटिकाख्यगण-* * कल्पतरो सुवज्र-शाखेऽत्र गुच्छ इव राजति चंद्रगच्छः । / 1 / / तस्मिन्महोज्ज्वलफलोपमितिं दधानः । श्रीवर्द्धमान * इति सूरिवरो बभूव । / यस्याग्रतः समगृणोद्धरणोरगेंद्रः । सूरींद्रमंत्रविविधोपनिषत्प्रकारान् । / 2 / / ततोऽस्तदोषो नियतं विवस्वान् । जिनेश्वरः सूरिवरः समासीत् । / नो चेत्कथं श्रीधनपालचित्ता-न्महातमःस्तोममपाकरोद् । प्रश्नो. * द्राक् । / 3 / / तस्माद्बभूवाभयदेवसूरि-र्यः स्तंभने पार्श्वजिनेंद्रमूर्तिम् । / प्रकाश्य शस्याश्च नवांगवृत्तीः । कृत्वा * सटीका * कृतार्थं स्वजनुस्ततान । / 4 / / तदनु जिनवल्लभाख्यः । प्रख्यातः समयकनककषपट्टः । / यत्प्रतिबोधनपटहो- * 436
Page #446
--------------------------------------------------------------------------
________________ * 'धुनापि दंध्वन्यते जगति / / 5 / / ततोऽजायत सद्विद्यः / सूरिः श्रीजिनशेखरः / / यद्यशोहसितो नौज्झत् / * प्रशस्तिः * कैलाशं शशिशेखरः / / 6 / / ततः prvaadivrjpdmcNdrH| श्रीपद्मचंद्रः समभून्मुनींद्रः / / यः स्थापयन्नेव तमो विवाद्ण्। * * जगच्चकारास्ततमो विकारम् / / 7 / / तदनु विजयचंद्रः सूरिरासीदतंद्रः / प्र्व्र्स्म्य्वान्नीसृस्स्त्तिपीयूस्स्वृस्स्त्ता॥ य इह * में जगति भव्याराममारामिको वा / वृषकिसलयमालामालितं व्याततान / / 8 / / तस्मादासीदसीमप्रशममुखगुणैरद्वितीयो / * द्वितीयः / षट्तर्कग्रंथवेत्ताभयपदपुरतो देवनामा मुनींद्रः / / यस्मात्प्रालेयशैलादिव भुवनजनव्रातपावित्र्यहेतु-र्जज्ञे के * गंगाप्रवाहः स्फुरदुरुकमलो रुद्रपल्लीयगच्छः / / 9 / / ततो बभूव श्रीदेव-भद्रः सूरींद्रशेखरः / / यत्करांभोजसंस्पर्शा-ज्जज्ञिरे * श्रीधरा नराः / / 10 / / अभूत्ततः कृतानंदः / प्रभानंदमुनीश्चरः / / यत्र प्रभाप्रमाप्रज्ञा-प्रभावाः प्रापुरुन्नतिम् / * / / 11 / / ततः श्रीचंद्रसूरींद्रो-'भूत्स्वतो यं धियाधिकम् / / विबुध्य धिषणो ह्रीणो / मीनालयमशिश्रियत् * / / 12 / / तदनुजो मनुजोत्तमवंदितः / समभवद्विम-लेंदुमुनीश्वरः / / यदुपदेशगिरः परिपीयकै-रमृतपानविधौ न * घृणायितम् / / 13 / / ततोऽजनि shriigunnshekhraakhyH| सूरिः सुशर्माभिधपत्तने यः / / शृंगारचंद्रक्षितिभृत्सभायां / में पत्रावलंबैः कुदृशो जिगाय / / 14 / / तत्पट्टांबुजराजहंससदृशः सिद्धांतपारंगमः / श्रीमान्नंदति चेह संघतिलकः / * सूरीश्वरः संप्रति / / यो वादे विविधान् बुधानतिबुधान् बुद्धिप्रबंधेरलं / जित्वा कीर्तिभरैः पिपर्ति भुवनं के प्रश्नो . * कर्पूरपूरप्रभेः / / 15 / / तच्छिष्यः समभूत्सोम -तिलकः सूरिनायकः / / शीलोपदेशमालाया / वृत्तिर्येन विनिर्मिता सटीका * / / 16 / / तस्यानुजेन देवेंद्र-सूरिणा विक्रमार्कतः / / नंदयुग्मपयोराशि-शशांकप्रमवत्सरे (1529) / / 17 / / praznottara- 437 INicationistema Personal & Private Use Only
Page #447
--------------------------------------------------------------------------
________________ * रत्नमाला-यावृत्तिर्विदधे मुदा / / शोधिता च लसद्भद्रेः / श्रीमुनिभद्रसूरिभिः / / 18 / / युग्मम् / / यकाभ्यां * प्रशस्तिः * कारयांचक्रे / वृत्तिरेषा तयोरपि / / पूर्वजाख्याप्रकटने / यत्नः संगतिमंगति / / 19 / / तथाहि-श्रीमदूपकेशज्ञाति-राभाति * खलु भूतले / / या कल्पलतिकेवार्थ-सार्थवांछितदा सदा / / 20 / / तस्यामनुपमगुणगण-संपत्संपादितासुमत्प्रमदः / / में प्रसव इवास्ति श्लाघ्यो / लिगामिधानोऽन्वयो विदुषाम् ॥21॥ फलोपमस्तत्र पवित्रबुद्धि-क्वर्ण्यमानोरुगुण* प्रकर्षः / / बभूव पूर्वं हरिचंद्रनामा / साधुर्जिनेंद्रार्चनयोग्यऋद्धिः / / 22 / / तदंगजोऽभवद्वीर-देवो देवोपमर्धिकः / / * विश्वांगणे नरीनति / यदीया कीर्तिनर्तकी / / 23 / / तस्यादिमोऽजनि सुतो गजपालसंज्ञो / विज्ञौघकॢप्तशशि शुभ्रयशःप्रशस्तिः / / अन्यस्तु निस्तुषगुणो गुणिषु प्रवीणो-'रीणोदयो धृतदयो जगदेवनामा / / 24 / / आद्यस्य / * पुत्रौ सुकृतेकसत्रौ / मांगाभिधानो भरहाभिधश्च / / संवासितं विश्वमिदं यदीय-गुणौघकर्पूरभरेण विश्वम् / / 25 / / क्षेमंधरोऽजनितरां भरहातनूजः / शश्वद्विनिर्मितजिनेश्वरपादपूजः / / तस्य प्रशस्यविन-यादिगुणैर्गरिष्ठा / + जायाजनिष्ट कौडीति दयापटिष्ठा / / 26 / / तयोश्छाजू नामा समजनि तनूजो हरिरिव । स्फुरत्सत्यो विश्वावनिजनमनः प्रीतिजनकः / / तदीया जायासीदनणुगुणमाणिक्यवसतिः / सुतेव क्षीराब्धेर्भ-रहिणिरिति क्षीणकलुषा ॥27॥ तयोस्त्रयोंगजन्मानो / विजयन्ते गुणा इव / भोलाकः खेतसिंहाख्यो / नृसिंहश्चेति विश्रुताः / / 28 / / खेतकस्य के प्रश्नो . सुता भान्ति / लाखाहीकुक्षिसंभवाः / / सत्यवीरः सहजाकः / समराकश्च सद्गुणाः / / 29 / / इत्यादिको 4 सटीका / लिगावंशो । वंशवत्पर्वशालिनः / / नंदतादाजिनमत- दिवाकरनिशाकरम् / / 30 / / बुद्धिमांद्यादनभ्यासा-द्याः / 438 For Personal & Private Use Only
Page #448
--------------------------------------------------------------------------
________________ * काश्चन मृषागिरः । / ताः शोध्याः साधुभिर्यस्मा-द्वद्धोऽत्रार्थे मयांजलिः ॥31 / / एतद्वृत्तिनिर्माणा-द्यन्मया * प्रशस्तिः * पुण्यमर्जितम् । / तेनास्तु स्वस्तिदायी मे । बोधिलाभो भवे भवे । / 32 / / श्रीमत्प्रश्नोत्तररत्न-मालिकाविवृत्ति-* कल्पलतिकेयम् । / अनवरतमंगभाजां । भवतादभिमतफलाप्तिकृते । / 33 / / इति प्रशस्तिः समाप्ता । / श्रीरस्तु । / * इति श्रीप्रश्नोत्तररत्नमाला सटीका समाप्ता । / ॥ श्री तपागच्छेशानां परमोपास्यानां श्रीमद्विजयानां प्रेम-भुवनभानु-जयघोषसूरीश्वराणां सुविहितसमुदाय- * * वर्त्तिना पूज्याचार्याणां वरबोधिसूरीश्वराणां शिष्यलेशेन पूज्यानुयोगाचार्य अजितशेखरविश्2अयानां सततमार्गदर्शनेन * मुनिविमलबोधिविजयेन सम्पादितोऽयं ग्रंथो मुनिवराणां ज्ञानशेखर-OMkArazekhara-मन्त्रशेखर-ध्यानशेखरविजयानां * साहाय्येन मनोमलविशोधकः । / जयन्तु वीतरागा गुरुदेवाश्च । / प्रश्नो. सटीका 439 Jain zion International For Personal & Private Use Only
Page #449
--------------------------------------------------------------------------
________________ For Personal & Private Use Only www.ainelibrary.org
Page #450
--------------------------------------------------------------------------
________________ lain Education Interational For Personal & Privale Dae Only www.ainelibrary.org