SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ********* वाक्यमेककम् ।। आकर्णयत केयं हि । कन्या कस्य च नंदिनी || १|| तेऽप्यवदन्- मित्रेयं प्रियमित्रा - सार्थवाहस्य पुत्रिका ।। नागश्रीकुक्षिमाणिक्यं । नाम्ना नागवसुः कनी ||१|| सर्वोत्कृष्टं नरेषु त्वां । स्त्रीष्वेनां तु मनोहराम् ।। प्रविधाय विधिर्मन्ये । जज्ञे पूर्णमनोरथः ||२|| तत्रापि जायतेऽस्माकं । वर्णनीयोऽधिकं विधिः।। यद्ययं युवयोः संगं । विधत्ते तुष्टिपुष्टिदम् ||३|| नागदत्तोऽप्यवादीत् - सुहृदो मदभिप्रायपरिज्ञानपराङ्मुखाः।। यूयं यदेवं विदधे । जल्पोऽनल्पो मदग्रतः ||१|| नाऽल्पोऽपि मेऽनुरागोऽस्यां । पृष्टौ हेतुरयं तु यत् ।। अस्या अनन्यसामान्यं । कौशलं जिनपूजने ||२|| इति सुहृद्भिः सह जल्पं प्रकल्प्य चैत्यान्निर्गत्य नागदत्तोऽगारमगात् । इतश्च साऽपि सुमुखी सखीयुताऽभीष्टदैवतवत्तमेव ध्यायन्ती स्वावासमासदत्, तत्र तु तल्पोपरि पतिता सखीभिरभिहिताऽपि सा न वक्ति, न भुंक्ते, न पश्यति, केवलमालेख्यलिखितेवास्थात्, ततस्तत्स्वरूपं सखीभ्योऽवगत्य सवित्री तत्रागत्य तादृशीं दशामनुभवंतीं तां दृष्ट्वा सखेदं सबाष्पमित्यूचे - वत्से तुच्छेतरगुणे । म्रिये वद मदग्रतः ।। शिरीषसुमसोमाले । किं ते वपषि दुष्यति ||१|| नागवसुरण्यवोचत्-मातः किमपि नो जाने । परं मम विजृम्भते || देहे दाहज्वरोऽत्यर्थं । यथा वनदवो वने || १|| ततः सहासं वयस्याभिरभिहितं सखि ! जानीमहे सत्यं । देहे दाहज्वरस्तव । यतः प्रभातवेलायां । पीतं सलवणं किल || १|| नागवसुरपि ह्रिया न्यग्मुखीत्यध्यासीत् - अहो कथमिमाः सख्यो । भावमज्ञासिषुर्मम ।। यद्वैताः सहवर्तिन्यः । स्थाने याने गृहे बहिः || १ || ततस्तत्सखीभ्यस्तदाकूतमवेत्य नाग श्रीः पतिपार्श्वमेत्येत्याहस्म - प्रियाद्य प्रातरुद्याने । Jain Education International For Personal & Private Use Only 米米米米米米米米米米米米米米米米米米米米米米米米 प्र. ४८ उ. ५४ नागवसु अवस्था प्रश्नो. सटीक २९५ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy