________________
* भूवलये न पिक्यो । द्विक्योऽपि चापुः स्वपतिं कदापि ।।१।। तस्य धनश्री म कलत्रं, यद्रौद्रदारिद्मपुरीपिधानं। *
प्र.४८ * वरेण्यलावण्यमणिनिधानम् ।। नानागुणोल्लासिदयाविधानं । सर्वांगिभिर्ग्राह्यतमाभिधानम् ।।१।। सा धनश्रीः *
उ.५४ कान्तेन समं सांसारिकसुखमनुभवन्ती कदाचिद्भर्तुः पुरस्तादित्यवादीत्-स्वामिन्नद्य निशि स्वप्नो । दृष्टो यन्निज
नागदत्त
कथा * कंठतः ।। हारमुत्तार्य मत्कण्ठे । नागदेवी न्यवेशयत् ।।१।। धनदेवोऽप्येवं श्रुत्वा प्रमुदित इत्यूचे-जीवितेश्वरि ! - * सा नाग-देवी नः कुलदेवता ।। अतस्तस्याः प्रसादात्ते । भव्यो भावी तनूद्भवः ।।१।। सापि तदाकाऽजनिष्ट * * हृष्टा, आसीत् क्रमेणास्याः सर्वलक्षणलक्षितगात्रः पुत्रः, पितृभ्यां प्रदत्तं. जन्मोत्सवपूर्वं स्वप्नानुसारान्नागदत्त । इति शिशोर्नाम, नवेंदुरिव स प्रवर्द्धमानः क्रमेणाऽजनि सकलकलाभाजनं, प्राप्तश्च युवतिजनमनोमोहनं । * यौवनं, ततः पित्रा सह देवगृहे पौषधशालायां च प्रत्यहं गच्छन् धर्माचार्येभ्यो धर्मं शृण्वानश्च नागदत्तो * * विषयविमुखतामकलयत्, न परिणयति प्रार्यमानोऽपि सुरूपा अपि कन्याः । एवं तस्य विषयपराङ्मुखतामाकलय्य * पितरौ दुर्ललितगोष्ठयां तं निचिक्षिपतुः, सोऽप्यनीहमानोऽपि मित्रोपरोधादुपवनादिषु क्रीडन् कदाचिन्नीतः * सुहृद्भिः सहस्राऽऽम्रवनं, तत्र मित्रेः सत्रा वाप्यां कृतस्नानः श्रेष्ठिसूः कुसुमान्यवचित्य जिनभवनमविशत् । . * तदानीं प्राक्प्रविष्टया कयाचित्कन्यया कृतामहत्पूजामालोक्याधिकं विस्मितो नागदत्तः, साऽपि कन्या नागकुमारमिव *
प्रश्नो. * सुरूपं नागदत्तं निरूपयन्ती सखीभ्यः स्वचेतोऽभिप्रायं गोपयन्ती तल्लावण्याऽमृतं नेत्रपुटाभ्यां पुनः पुनः *
सटीका पिबन्ती जिनमंदिरान्निरेत् । नागदत्तोऽपि जिनं पूजयित्वा नत्वा नुत्वा चेत्यूचे-हंहो वयस्यशार्दूला । मदीयं - २९४
J
u cation International
For Personal & Private Use Only
www.jainelibrary.org