SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ******** * राज्यपि स्वावासमासदत् । सार्थवाहोऽप्येवं परस्त्र्यवधीरणापरः क्रमादमरभावमभजत् । इति हरिषेणकथा-निहितश्रवणा * प्र.४८ * अन्यस्त्रीषु ।। विरतिं कुरुत यथा यूयं । न पतत दुःखनदीषु ।।१।। उ.५४ परधनाव॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तरत्नमालावृत्तौ परयोषिदवधीरणायां हरिषेणसार्थवाहकथा ।। धीरणायां ___ पुनरपि तस्मिन्नेव शिष्यकृतेऽष्टचत्वारिंशे प्रश्ने गुरुस्तदनुयायि तृतीयं चतुःपंचाशत्संख्यमुत्तरमाह-परधनेषु, नागदत्तकथा * व्याख्या-हे वत्स न केवलं परयोषित्स्ववधीरणा कार्या, किन्तु परधनेष्वपि, तत्र परेषामात्मव्यतिरिक्तानां * यानि धनानि द्रव्यादीनि, उक्तं च-धणधन्नखित्तवत्थु । रूवसुवन्ने य चउप्पए दुपए ।। कुविए परिग्गहे * नव-विहेवि इच्छापमाणमिणं ।।१।। तेष्वित्यादिषु परधनेष्ववधीरणा विधेया, यतो लोभाभिभूतश्छलछद्मचौ* र्यादिभिः परार्थान् गृह्णन्निह राजनिग्रहमाप्नोति, परत्र च दुर्गतिदुःखभाग्भवति, यदाह-चौर्यपापद्रुमस्येह । रे * वधबंधादिकं फलम् ।। जायते परलोके तु । फलं नरकवेदना ।। १।। अतोऽन्यधनादिपरिहारः करणीयः, अत्रार्थे * नागदत्तकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे वाणारसी नाम नगरी, यस्यां सुपार्श्वजिननायकपार्श्वभों-निर्वाणवर्जमपराणि * वराणि कामम् ।। कल्याणकानि नरकावनिसंस्थिताना-मप्येकमानकमुहूर्तसुखार्थमासन् ।।१।। तत्र जितशत्रुर्नाम * प्रश्नो. * राजा, निर्जित्य दुर्जेयतरानराति-महीभुजःस्वीयभुजाबलेन ।। एकातपत्रं भुवि राज्यभारं । बभार कंसारिरिवान्वहं के सटीका *यः ।।१।। तन्मान्यो धनदत्तो नाम श्रेष्ठी, यदीयनानाधनदानजात- राकेंदुसंकाशयशोविलासैः ।। शुभ्रीकृते * २९३ S used www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy