________________
प्र.१६
राज्ञः
ध्यानम्
***********************
* महाराज ! चिरं नंद । चिरं जीव तथा चिरम् ।। वसुधां चतुरंभोधि-मेखलां परिपालय ।।१।। ततो वसंतः स्वमित्रं * मलयानिलमादिशत्-महाभाग ! महीशस्य । निजं विज्ञानकौशलम् ।। दर्शयाऽयं यतोऽस्माक-मभ्यागतः ।।१॥
रागांधस्य मलयानिलोऽपि कीचकध्वनिवादित्रैर्विचित्रपुष्पजातिमरंदास्वादमत्तमधुकरीमधुपझंकारैर्मूदुपवनोत्कंपमानशाखि- *
शाखाभुजाभिलतानर्तकीमनर्तयत् । यस्मिन्नृत्येऽत्यंतमपूर्वे । कर्हिचिदप्यनवेक्षितपूर्वे ।। केषां भूपादीनां स्वांतं । । * विस्मयचर्याशालि न जातम ||१॥ ततो नपो वसंतक्रीडां कर्वन क्वचिल्लतागहे समद्रदत्तश्रेष्ठिनो भार्यामभिनवयौवनां में * सर्वांगीणविभूषणां कनकमंजरी पुष्पावचयं विरचयन्तीं वीक्ष्य रागांधः सन्नित्यध्यासीत्-अहो ! अस्याः केशपाशो। *
विशालो बर्हिबर्हवत् ।। अहो भालं पराभूता-ष्टमीशितांशुमंडलम् ।।१।। अहो ध्रुवौ स्मरेष्वासा-दप्युत्तमतमश्रियौ।। * अहो विकस्वरांभोज-वर्गसर्वंकषे दृशौ ॥२॥ अहो कर्णौ रतिप्रीत्यो->लाखेलनहेतवे ।। अहो नासापुटं राज* शुकाननविजित्वरम् ।।३।। अहो कपोलावादर्शा-वहो ओष्ठौ प्रवालकौ ॥ अहो आननमब्जाभ-महो दन्ता*
मणिगणाः ॥४॥ अहो चिबुकमुपमा-रहितं सहितं गुणैः ।। अहो त्रिरेखासुभगः । कंबुवत्कंठकंदलः ।।५।। अहो कर
भुजलतांभोज-मृणालपरिकोमला ।। अहो उरोजौ लावण्या-मृतपूर्णघटाविव ॥६।। अहो अरुणपाथोज-दलवत्कोमलौ * करौ ।। अहो उदरमेणारि-कटितोऽपि महाकृशं ॥७।। अहो रोमावली कामि-जनव्यामोहनोरगी ॥ अहो *
प्रश्नो. * शृंगारिणां नाभि-कूपिका जीवनौषधम् ।। अहो सुरसरित्तीर-पृथुलं जघनस्थलम् ।। अहो रंभानिभे ऊरू । अहो *
सटीका * कूर्मोन्नतौ क्रमौ ॥९।। नवभिः कुलकम् ॥ यद्यप्यंतःपुरेऽस्माकं । राज्यः सन्ति परःशताः । तथाप्यमुष्या र
* ॥११९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org