SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ * नेत्रविहिनादपि को विशिष्यते ? अधिकतरमुत्कर्षमाप्नोति ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि * प्र.१६ * षोडशमुत्तरमाह-रागी, व्याख्या-हे वत्स ! मत्तांगनाभिष्वंगरूपो रागो यस्यास्ति स रागी । यद्यपि स दृग्भ्यां * हेमरथनृपकथ सर्वान् भावान् पश्यति, तथापि विवेकदृग्विकलत्वाद्विपरीतवस्त्ववलोकपरः स्यात् । उक्तं च-दृश्यं वस्तु परं न र * पश्यति जगत्यंधः पुरोऽवस्थितं । रागांधस्तु यदस्ति तत्परिहरन् यन्नास्ति तत्पश्यति ।। कुंदेंदीवरपूर्णचंद्रकलश-* * श्रीमल्लतापल्लवा-नारोप्याऽशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥१॥ अत्रार्थे हेमरथनृपकथा, तथाहि - * ___ इहैव जंबूद्वीपे द्वीपे भारत वर्षे हेमपुरं नाम नगरं, यस्मिन् सरांसीव गृहाणि पद्मा-भिराममध्यानि सदा के * जलानि ॥ विशालशालावलिशालितानि । केषां हि चेतांसि न रंजयन्ति ।।१।। तत्र हेमरथो नाम राजा, * उदग्रसंग्रामसुलब्धकीर्ति-स्फूर्तिप्रकारैरपि शत्रुभूपैः ।। अजेयदुर्दडपराक्रमोऽपि । यो जेय एव स्मरमार्गणौघैः ।।१।। * तस्यावरोधवधूभिः सार्धं भोगाननुभवतो जगाल विशालः कालः । एकदा तं सर्वावसरोपविष्टं वनपालः समेत्य * * प्रांजलि~जिज्ञपत्-स्वामिन् पुष्पकरंडकाभिधवने लोकस्य जीवातुको नानापादपवल्लीपल्लवसमुल्लासप्रबद्धादरः॥ * सर्वत॒क्षितिपो वसंतसमयः स्वैरं समुज्जृभते । तद्वः स्यादुचितो विधातुमधुना तस्यैव यात्रामहः ॥१॥ तत् श्रुत्वा * * प्रमुदितः प्रजापालो वनपालाय प्रीतिदानं दत्वांतःपुरीपौरपरितः सर्वा वसंतखेलनायोद्यानमगात् । वसंतोऽपि । प्रश्नो. * राज्ञोऽष्टादशभारवनस्पतिभवपुष्पच्छलादS रचयन्निव विकस्वरसरोजरजःपुंजपिंजरितजलव्याजात्पाद्यं जनयन्निव के सटीका * स्वभावपतितपत्रस्रस्तरनिभाद्विष्टरं स्पष्टयन्निव माकंदमंजरीस्वादमधुरकंठपरभृतसुंदरीस्वरमिषात् स्वागतमेवमपृच्छत्-* ॥११८॥
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy