________________
************************
* प्रेतपतिस्तैरेव किंकरैस्तं श्रेष्ठिवर्यमाकार्य तत्पुरस्तादित्यवादीत्-हे श्रेष्ठिस्त्वां विना कोऽन्योऽस्मानेवं * प्र.१६
पूजयत्यतः ।। त्वयि प्रसेदिवांसः स्मो । यत्तेऽभीष्टं वृणीष्व तत् ।।१।। श्रेष्ठ्यपि हृष्टोऽभाषिष्ट अवार्यैश्वर्यकालिंदी- रागी अन्धः सोदर्य मम नामकम् ॥ दूरय स्वीयवहिका-पत्रेभ्यो न यथा म्रिये ।।१।। श्राद्धदेवोऽप्योमित्युक्त्वा तत्क्षणाच्चित्रविचित्रौ । कायस्थावाकार्य तेन सह बहिः पट्टशालायामुपविश्य यावत्तयोः पुरः शंकरश्रेष्ठिमरणनिवारणोपायमादिशत्, * तावत्ताभ्यां वहिकायां यदा शंकरश्रेष्ठी निजामरत्वाय धर्मराजमर्थयिष्यति, तदाऽकस्मात्पतितजर्जरभारपट्टप्रहाराऽऽक्रांतो बहिः पट्टशालायां शिरसीत्येवं वाच्यमाने बहिः पट्टशालाभारपट्टश्छिन्नतरुरिव पपात, तत्प्रहारेण
स परासुरासीत्, अहो अवार्यवीर्या भगवती भवितव्यता, यतः-पातालमाविशतु यातु दिगंतराल-मारोहतु * क्षितिधराधिपतिं सुमेरुम ॥ मंत्रौषधप्रहरणैश्च करोत रक्षां । यद्भावी तद्भवति नात्र विषादहेतुः ।।१।। यमोऽप्यह-* र हास्मत्सेवाफलमस्य वराकस्य किमपि नाभदिति विमनाः स्वाश्रयमाश्रयत । इति शंकरस्य कथिकां भविकाः । * परिभाव्य चेतसि तथा विधीयताम् ।। न यथा भवेन्मरणभीर्भवता-मवतां जिनाधिपतिवाक्यमंजसा ॥१॥
।। इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्ती मरणभये शंकरश्रेष्ठिकथा । मरणभयवैषयिकी शंकरश्रेष्ठिकथा श्रुत्वा पुनरपि शुश्रूषुः शिष्यः षोडशं प्रश्नमाह -
प्रश्नो . प्र.१६ - अंधादपि को विशिष्यते ? व्याख्या - हे भगवन् ! यद्यपि लोके पंगुबधिरैडमूकाद्या निंद्यास्तथाप्येभ्यः * सटीका * समविषमोन्नतनिम्नमार्गशुभाऽशुभपदार्थसार्थविलोकनविकलत्वेनांध एव विशिष्यते । किं तु ततोऽप्यंधादपि * ॥११७॥
Education International
al & Private Use Only
ainelibrary.org