________________
* इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि पंचदशमुत्तरमाह - मरणात्, व्याख्या हे वत्स ! परभवगमन-* प्र.१५ * लक्षणान्मरणान्मृत्योः यतोऽस्मादेव सर्वेऽपि बिभ्यति । उक्तं च-सव्वे सुहाणुकंखी । सव्वेवि हु दुःक्खभीरुणो श्राद्धदेवपूजकः * मणुया ।। सव्वेवि जीवणपिया । सव्वे मरणाओ बीहंति ।।१।। अत्रार्थे परसमयोक्तशंकरश्रेष्ठिकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे लक्ष्मीनिवासं नाम नगरं, यदीयमृद्धिप्रसरं स्वऋद्धितोऽधिकं विभाव्यामर- * * राजपत्तनम् ।। कदापि लोकस्य मुखं न दर्शय-त्यमंदमंदाक्षविलक्षभावतः ॥१॥ तत्र शंकरो नाम श्रेष्ठी, सदा के * शिवाध्यासितविग्रहोऽपि । कलवदानंदपदप्रदोऽपि ।। अत्यंतराजवृषभान्वितोऽपि । यः शंभुवद्भाति परं न शूली *
||१|| सोऽन्यदा स्वसूनुषु गृहभारमारोप्य न्यायोपार्जितां श्रियं पात्रसात्कृत्वा मरणभयचकितश्चेतस्यचिंतयत्* गलितं यौवनं ताव-ज्जरायाति ततस्ततः ।। मरणं हि ततो नान्य-द्विद्यते भीषणं भयम् ।।१।। यदुक्तं-मनोरथर- * * थोल्लासा-स्तावद्दधति हृद्यताम् ।। यावन्न स्मर्यते मृत्यु-मतंगजविजूंभितम् ।।१।। ततः किमपि तत्कुर्वे । येन * तुष्टो यमो मम ।। अपसारयति स्वीय-वहिकातोऽभिधानकम् ।।२।। इति ध्यात्वा तत्पुरासन्नसानुमति कृष्णवर्णायां - * श्यामाकारं श्यामपरिवारं दृषन्मयं प्रेतराजं कृत्वा स श्यामांशुकः श्यामैः सुमैनैवेद्यैश्च निरंतरमारराध । एवं * * दक्षिणाशाधीशमुपास्यमानस्य तस्य कियत्यपि काले गते तत्र श्यामाकाराः शमनकिंकराः स्वैरं भ्रमंतः समैयरुः । * * तेऽपि तस्य तादृशीं कालिंदी-सोदरपरिचर्यां वीक्ष्य विस्मितमनसः कीनाशाभ्यासमेत्य व्यजिज्ञपन्-आखंडलादिभिर्देवै
सटीका रप्यखंडितशासन ॥ स्वामिंस्त्वामर्चयत्येकः । श्रेष्ठी नित्यं सुमादिभिः ॥१।। तदनाकर्णितपूर्वमाकर्ण्य प्रीतः ॥११६॥
प्रश्नो.
Ja Education International
For Personal & Private Use Only
www ainelibrary.org