________________
* बालायाः । कलां नार्हति षोडशीम् ।।१०। इयंतं कालमनया । स्त्रीशिरोमणिकल्प्या ॥ विनाकृतेन मयका | कामं
प्र.१६ * कामः कदर्थितः ॥११॥ तदेषा क्षिप्यतेऽस्माभि-रंतरंतःपुरं द्रुतम् ॥ यथा मम स्यात्सफलो । गार्हस्थ्यपृथिवीरुहः ।
कुतो
रागांधानां * ॥१२॥ इति चिंतनानन्तरमेवांधादप्यंधतमो भूधवः प्रासादमासाद्य वंठादनाययत्तां समुद्रदत्तकांतां, अक्षिपच्चावरोधे,
सदुपदेशा* अदाच्च तद्योगे स्मरराजसाम्राज्याधिकारसर्वस्वम् । इतश्च ज्ञाततद्व्यतिकरः समुद्रदत्तः प्रधाननरान्मेलयित्वोपनृपं ।
वकाश? * प्राहिणोत्, तेऽपि सविनयमवनीपमानम्य व्यज्ञपयन्-स्वामिन् समुद्रदत्तस्य । यप्राणेशापहारिता ।। तद्वो न्यायैक-* * निष्ठानां । नोचितीभावमञ्चति ॥१॥ यतोऽनेन परस्त्रीणा-मंगीकारेण निश्चितम् ॥ वचांस्यमूनि जायन्ते ।*
गर्हितानि तनुमताम् ॥२।। उक्तं च-दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चक-श्चारित्रस्य जलांजलिर्गुणगणारामस्य र * दावानलः ॥ संकेतः सकलापदां शिवपुरद्वारे कपाटो दृढः । शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिंतामणि के * ॥१॥ (गुत्तु गंजिउ मलिउ चारिउ सुहडत्तणु हारविउ अजसपडउ जगिसयलि भामिउ । मसिकुच्चउ दिन्नु कुलि के * जेणि केणि परदारहिंसिउ । अप्पउ धूलि हि मेलविउ सयणहदिन्नउ छारु दिणि दिणि मच्छांडकणउ जिणि * * रिवंसउ परदारु ।। पाठा.) किंच-पुरापि श्रूयते लंका-पतिः सीतापहारतः ।। श्रीरामेण कथं नैव । प्रापितस्तादृशीं । * दशाम् ।।१।। अथ चेद्वक्ष्यथैवं य-दासीद्दाशरथिर्बली ।। असौ वराकः काकोल | इव नः किं करिष्यति ॥२॥ दूरे *
प्रश्नो. * तावत्पुमान् किंतु । चंडदंडेन ताडितः ।। दंदशूकोऽपि निःशूको । दशत्येव न संशयः ।।३।। अन्यच्च कृकलाशोऽपि । *
सटीका दृषत्खंडाहतो विषम् ।। उद्गीरत्येव यत्स्पर्शा-द्भवेत्त्वग्दोषदूषितः ॥४॥ तथैवैषोऽपि हि श्रेष्ठी । भवद्भिरपमानितः ॥ ॥१२०॥
personal & Private Use Only