SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ प्र.६१ कार्पण्यं शोच्यम् * तदनुयायि पंचसप्ततिमितमुत्तरमाह-कार्पण्यं, व्याख्या-हे वत्स! कृपणस्य भावः कार्पण्यं, यतोऽनेन पुमान् * * शोच्यः स्यात् । उक्तं च-याचमानजनमानसवृत्तेः । पूरणाय बत जन्म न यस्य ।। तेन भूमिरतिभारवतीयं | न द्रुमैर्न गिरिभिर्न समुद्रेः ।।१।। अत्रार्थे मदनवणिक्कथा, तथाहि- इहैव जंबूद्वीपे द्वीपे भारते वर्षे राजपुरं नाम नगरं, यत्र दानसलिलेरनाविलेः । क्लृप्तपालनविधिः । क्षमाभृताम् ।। धीवरैरतितरामधिष्ठितो । दुग्धसिंधुरिव राजते जनः ।।१।। तत्र मदनो नाम श्रेष्ठी, कदर्यकस्यापि ॐ * हि यस्य मंदिरे । सदैवमासीद्वत दानपंचकम् ।। पुरा कपाटद्वितयं तथार्गला । कपोलहस्तश्च कुवाक्प्रकाशनम् * ।।१।। सोऽन्यदा मकरंदनंदनेन सहैवं पर्यालोचयांचक्रवान्-वत्स वेत्सि त्वमप्येवं । यत्क्लेशेनार्जितेंदिरा ।। * * तदस्या रक्षणोपायो । बहिः क्वापि विधीयते ।।१।। गृहस्था सर्वलोकस्य । साधीनातः श्मशानके ।। गत्वा * निक्षिप्यते क्वापि । यथापधुपयोगिनी ।।२।। इत्यालोच्य पितापुत्रौ निशि पितृवनं गतौ विपुलां गर्ता के * खनित्वा द्रव्यकुम्भं निचिक्षिपतुः । ततो गर्ता प्रपूर्य श्रेष्ठी सुतमूचे-वत्स! गत्वा दिशां वृंदं । पश्य न ज्ञायते * भवेत् ।। केनापि दृष्टं तत्कार्यं । शुभमायतिचिन्तनम् ।।१।। यतः-सगुणमपगुणं वा कुर्वता कार्यजातं । र * परिणतिरवधार्या यत्नतः पंडितेन ।। अतिरभसकृतानां कर्मणामाविपत्ते-र्भवति हृदयदाही शल्यतुल्यो विपाकः * * ।।१।। पुत्रोऽप्यवोचत्-तातातिदीर्घदर्शी त्वं । कोऽत्राभ्येति निशाभरे || पिताऽप्यवादीत्-तथापि वत्स * * कर्तव्यं! कर्तव्यं सुनिरूपितम् ।।१।। ततो गतो निरूपणायांगजः, दृष्ट्वा चै गर्तास्थानालोकनान्निश्चेष्टं प्रश्नो. सटीका ३९६ S ale www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy