________________
* पतितं कार्पटिकं, तत एत्य पितुरग्रे सर्वं स्वरूपं प्रारुपयत् । पिताप्याहस्म-सुत! सरलोऽसि श्वासं । रुंध्वा * प्र.६१ * धनलोभतः स मृतक इव ।। भावी पतितश्च्छित्वा । तत्तस्यानय किमप्यंगम् ।।१।। सुतोऽपि गतस्तत्कर्णं *
उ.७५ ऋ छित्वायातः पुनरभाणि पित्रा-वत्स! द्वितीयमप्यस्य । कर्णमन्यदपि द्रुतम् ।। छित्वानय यतो धूर्ताः । सहन्तेऽ- मदनवणिक्
कथा * य यातनाम् ।।१।। ततः सुतः पुनर्गत्वा तस्य द्वितीयमपि कर्णं नासारदच्छदादिकमच्छिनत् । सोऽप्येकं - * मस्तकं मुक्त्वाऽन्यत्सर्वमप्ययं छिनत्त्विति ध्यायन् धूर्तो द्रव्यार्थी तादृशीमपि दुस्सहां सेहे श्रवणादिछेदवेदनां, * अहह ! धनाशाया विलसितम् ! उक्तं च-तं नत्थि जं न कुव्वंति । साहसं पाणिणो दविणकज्जे ।। नियजीमें वियंपि विच्चंति । किं पुणो छेयणं तणुणो ।।१।। ततोऽयं मृतः कार्पटिक इति मत्वा स समेत्य पितुः * पुरस्तात्तद्व्यतिकरमचकथत् । श्रेष्ठ्यपि हृष्टो गतः ससुतः सदनम् । * इतश्च कार्पटिकोऽप्युत्थाय ततः स्थानाद् द्रव्यकुम्भं निष्कास्य किंचिदादाय कियदन्यत्र निक्षिप्य च प्रातः के * पुरेऽगात्, अगृहीन्मृगमदचंदनकर्पूरांशुकादिवस्तुकदम्बं, विललास च पणविलासिनीभिः सह, सहेलमच्छांशुकाच्छा• दितागः कदाचित् स कार्पटिकः सुखासनासीनः पणाङ्गनाविधीयमाननृत्यो गन्धर्वजनजनितवादित्रवादनपूर्वगीतो * दानं यथेच्छं यच्छन् गतः क्रीडार्थमुद्यानं, तदानीं तत्प्रशंसां लोकेभ्यः श्रुत्वा शंकितः श्रेष्ठी तद्विलोकनाय *
प्रश्नो. * गतः, तमेव च छिन्नकर्णनासाद्यं कार्पटिकं मत्वा प्रेतवने गतः, तत्स्थानं द्रव्यकलशशून्यं विलोक्य विषण्णः * सटीका
श्रेष्ठी राज्ञोऽग्रे तद्व्यतिकरं न्यवेदयत् । नृपोऽपि तमाकार्य पप्रच्छ-अरे कार्पटिकास्य स्वं । किमिति मागतं ३ ३९७
an Education Interations
For Personal & Private Use Only
www.jainelibrary.org