SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ * त्वया ।। गृहीतं देहि नो चेत्त्वां । मारयिष्याम्यसंशयम् ।। १।। कार्पटिकोऽपि प्रकटितप्रागल्भ्य इत्यालपत्-देवास्य * प्र.६१ + न मुधा द्रव्यं । गृहीतं किन्तु मूल्यतः ।। यत् श्रेष्ठिनामुना कर्णा-दि च्छित्वा जगृहे मम ।।१।। तन्मे * उ.७५ में प्रदाप्यतामस्मा-त्कर्णनासादि संप्रति ।। यथाहमपि यच्छामि । द्रव्यमस्यान्यथा कथम् ।।२। राजापि विहस्याहस्म-हे में कार्पटिकस्य कपटनाटकम् के श्रेष्ठिन्नमुना सत्य-मूचे तत्त्वं यदास्य हि ।। कर्णादि दास्यसि तदा । त्वमप्याप्स्यसि तद्धनम् ।।१।। तत् श्रुत्वा * * श्रेष्ठी रुदन् प्रलपन्निदमेवास्य मूर्खस्य योग्यमौषधमिति जनैः शोच्यमानकार्पण्यस्तत्कालमेव पंचत्वमाप । इति * मदनकथां विचार्य चित्ते । भविकजनाः कुरुत प्रदानमेकम् ।। अथ यदि न करिष्यथ प्रदानं । स इव तदाप्स्यथ ते शोचनीयभावम् ।।१।। ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तो शोच्यहेतुकार्पण्ये मदनश्रेष्ठिकथा ।। शोच्यहेतुकार्पण्यवैषयिकी मदनष्ठिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यो द्वाषष्टिसंख्यं प्रश्नमाह प्र.६२-सति विभवे किं प्रशस्यम् ? व्याख्या-हे भगवन् ! सति विद्यमाने विभवे द्रव्ये किं प्रशस्यं * श्लाघ्यम्? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि षट्सप्ततिमितमुत्तरमाह-औदार्य, व्याख्या-हे वत्स ! - * उदारस्य भाव औदार्यं वदान्यता, ननु केचन बाह्याडम्बरतांडवमासूत्र्यात्मानमौदार्यवन्तं ज्ञापयन्ति, परं न ते * प्रश्नो. * प्रशस्तौदार्यभाजः, औदार्यभाजस्त्वनुत्सेकादिना कार्यप्रवृत्ता एव दृश्यन्ते, उक्तं च-गर्जित्वा भृशं दूरमुन्नतिभृतो * सटीका * मुञ्चन्ति वार्यबुदा । भद्रस्यापि गजस्य दानसमये संजायतेंतर्मद: ।। पुष्पाडंबरयापनेन ददति प्रायः फलानि द्रुमा। * ३९८ prary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy