________________
* ध्यात्वा व्यधामेवं । विजं त्वयि दुराशयः ।।५।। तदहो ईदृशं सत्त्वं । त्वां विहायापरत्र न ।। यत्तव * प्र.६०
ध्यानलीनस्य । केशाग्रमपि नाचलत् ।।६।। अतः क्षमस्व पापस्य । मम दूषणमेतकत् ।। किं कदापि हि *उ.७४ कुप्यन्ति । सापराधेऽपि साधवः ||७|| एवं कामदेवं क्षमयित्वा भूयो भूयो नत्वा तदुपरि पुष्पवृष्टिं कृत्वा स स महावीरप्र
कृतप्रशंसा * सुरः स्वरगात् । कामदेवोऽपि प्रातः प्रतिमां पारयित्वा स्वगृहं गतः । केनापि भगवान् श्रीमहावीरो बहिरुद्याने * समवसत इति विज्ञप्तस्तत्क्षणात्कामदेव उदंचद्रोमांचः समेत्य सपरिवारं श्रीवर्द्धमानमानम्य यथोचितस्थानमपाविशत। *
प्र.६१ जिनोऽपि तं धर्माशिषाऽभिनंद्य तद्वृत्तान्तं गौतमादिभ्यः प्रत्यपीपदत् । तेऽपि महामुनयस्तादृशं तत्स्वरूपं ।
उ.७५ श्रुत्वा तद्वच्छुभध्यानलीना अभवन् । कामदेवोऽपि सपरिवारं वीरं वंदित्वा गृहमेत्य संविभागपूर्वं भुजिक्रियामकरोत्, * ततः स श्रावकधर्म प्रपाल्याऽनशनेन विपद्य च सौधर्मकल्पेऽरुणप्रभविमाने सुरः समजनि, ततश्च्युतः सेत्स्यति *
विदेहे । इति कामदेवचरितं हि । मनसि विनिवेश्य सज्जनाः ।। जेनसुकृतविषये भवता-ऽविचलाः कुलाद्रय * इवात्र भूतले ।।१।।
॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ कुलशेलनिःप्रकंपसत्पुरुषे कामदेवपरमोपासककथा ।। _ कुलशैलनिःप्रकंपसत्पुरुषवैषयिकी कामदेवपरमोपासककथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकषष्टितमं * प्रश्नमाह
सटीका ___ प्र.६१-किं शोच्यम् ? व्याख्या-हे भगवन्! किं शोच्यं निंद्यम्? इति प्रश्ने शिष्येण कृते गुरुरपि ३९५
**********************
प्रश्नो .
JM Education International
For Personal & Private Use Only
www.jainelibrary.org