________________
प्र.६० उ.७४ कामदेव उपसर्गः
* ब्रह्मांडभांडं पूरयन्त इव, सर्वान् जीवान् ग्रसितुमिव प्रसारितास्यास्तदुपद्रवविधित्सया सममेवाऽधावन् । * * ततस्तत्पुण्यशार्दूलनिर्दलितेषु मृगारिषु पुनरपि स निकृष्टप्रकृतिः क्रूरान् किरिचित्रकायभल्लूकादीन् हिंस्रजीवान् *
व्यकृत, तेऽपि नानाबिभीषिकाभिर्जंतुजातं भापयन्त इव तत्कदर्थनार्थं प्रावर्तंत । ततस्तत्तपोयमनियमाके युद्भटभटविघटितेषु कोलादिषु पुनरपि स पापिष्ठो जगज्जीवाकृष्टिकालांगुलीप्रायकंटकोत्कटान् वृश्चिकान् * * व्यकार्षीत्, तेऽपि विषमतमविषकंटकाग्रप्रहारैर्गिरीनपि विदारयंतस्तं व्यथयितुमुपाक्रंस्त । ततस्तत्प्रशमाऽमृतमृतविषेषु
वृश्चिकेषु पुनरपि सोऽकारणरोषणो भीष्माकारान् कृष्णदर्वीकरान् विकरोतिस्म, तेऽप्युत्फणा वपुष्यमत्र इव * विषभरं वमंतस्तं दशंतिस्म । ततस्तदभंगुरभावनकुलशकलीकृतेषु तेषु सर्वेषु पुनरपि सोऽधमाधमः कर्तिकाकरान् । * यमकिंकरानिव करालान् वेतालानसज्जयत्, तेऽप्यट्टहासं विमुञ्चन्तो विश्वमपि विश्वं क्षोभयन्तः कपिवत् * * किलकिलारावेर्दशापि दिशो मुखरयन्तस्तद्भापनायाधावन्त, ततस्तदुर्ग्रहाऽभिग्रहमहाग्रहप्रणशितेषु वेतालेषु
तत्कुलशैलनिःप्रकम्पसत्पुरुषत्वरंजितमनाः स निर्जर आविर्भूय बंदिवदेवमुपश्लोकयांचकार-कामदेव! त्वमेवासि । * पुरुषो यस्य ते स्वयम् ।। सुराधीशः सुराध्यक्ष-मकार्षीदिति वर्णनम् ।।१।। भो भो हविर्भुजस्ताव-दास्तां हि ते * तिनां गणः ।। किन्तु चंपापुरीवासी । कामदेवोऽस्त्युपासकः ।।२।। यो न कम्पयितुं शक्यः । सेंट्रैरपि
कलाद्रिवत || त्रिदशैः परमध्यान-विधानैकाग्रमानसः ||३|| श्रुत्वेत्यचिन्तयं चित्ते । मर्त्यकीटेऽप्रकम्पता । । * को नाम स्यात्परं मन्ये । स्वामिनः स्वैरवादिनः? ॥४॥ तथापि हि मया तस्य । करणीयं परीक्षणम ।। इति *
K******************
प्रश्नो. सटीका
ducation International
For Personal & Private Use Only
www.jainelibrary.org