________________
कथा
* परमोपासकमध्ये द्वितीयः कामदेवो नाम परमश्रावकः, सम्यक्त्वमूलकलितोष्णमरीचिसंख्य-श्राद्ध-व्रतव्रततिरत्र के प्र.६० * यथा कथंचित् ।। सिक्ताधिकं विशदभावजलेन येना-ऽग्रेभूद्यथा त्रिदिवसौख्यफलाभिरामा ।।१।। एकदा
उ.७४
कामदेव श्रीवीरजिनाभ्यणे कामदेवेनैवं परिग्रहप्रमाणमंगीचक्रे-द्रव्याणां मम तीर्थेश । कोटयः षट्निधानगाः।। व्यवसाये * न च षट् कोट्यः । षट्कोट्यश्च कलांतरे ।। १।। हलानां पंचशतिका । बोहित्थानां तथैव च ।। दशगोसहस्रसंख्याः। तर * षड्गोवर्गा नचाधिकाः ।।२।। शेषं मया परित्यक्तं । स्वपरिग्रहमानतः ।। द्विधा त्रिधा यतः क्लेश-हेतवेऽतिपरिग्रहः * ॥३।। उक्तं च-परिग्रहमहाभारा-न्मज्जत्येव भवांबुधौ ।। महापोत इव प्राणी। त्यजेत्तस्मात्परिग्रहम् ।।१।। इत्थं र स्वीकृतपरिग्रहपरिमाणः कामदेवोऽष्टम्यादिपर्वतिथिषु पौषधोपवासपरः कदाचित् सर्वरात्रिकी प्रतिमां प्रत्यपद्यत । ते तदा तद्भाव्युपसर्गनिवारणाऽप्रभौ प्रभाकरेऽस्ताचलचूलिकां श्रयति कोऽस्मांस्तमोभिरभिभूतानक्षितेति संकुचितेषु * कमलेषु, हा स्वापकार्यपि परं परोपकारकोऽयं कथमस्तमित इति रोलम्बनिकुरम्बरवै रुदत्सु कुमुदेषु, ही
कथमस्मत्पतिरेष विपन्न इति संध्यानले झंपापातं वितन्वत्यां दिनश्रियां, हन्त कथमस्मन्मित्रस्येदृशी दुःस्थावस्थासीदिति ब्रह्मचर्यधारिषु कोकेषु, ध्वांतपल्लवासु तारकपुष्पासु व्योममंडपे प्रसप॑तीषु निशाव्रततीषु कश्चिन्मिथ्यादृगमरः * समेत्य तथावस्थं कामदेवं क्षोभयितुं गिरिप्रायान् श्यामच्छायान् करिणो विचकार, तेऽपि सजलजलदव
प्रश्नो. द्गारवमातन्वाना यमदंडेनेव चंडेन शुंडादंडेन तमुपद्रोतुमलगन् । ततस्तद्ध्यानगंधहस्तिविहस्तितेषु दंतिषु पुनः
सटीका * स दुराशयः करालदंष्ट्रान् स्फुरज्जिह्वान् सिंहानकरोत् । तेऽपि पुच्छच्छटाभिः काश्यपी कम्पयन्त इव, बूबूत्कारेण * ३९३
Personal & Private Use Only
www.jahelibraly.org