SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ विवाहः * वहति त्रिदशापगाम् । लक्ष्मीपतिः पुनर्नैव । स्पृशत्येनां पदापि हि ।।२।। तन्मया नरकपात-हेतुसाम्राज्यसंपदा।। - प्र.५० * प्रवरोऽपि वरो नैव । निवेश्यः स्यात्स्वचेतसि ।।३।। किन्तु सत्यवचाः सर्व-जीवरक्षणदक्षिणः।। स्वदारतुष्टोऽन्यश्रीमुम्। * उ.५७ * ममेदृगुचितो वरः ।।४।। साऽपि दूती तस्या एवं सुदुःश्रवं प्रतिश्रवं श्रुत्वा स्ववेदग्ध्यकलाविफलतां कलयन्ती करुणया सह * ततः स्थानादेत्य तत्कथनात्सर्वथा नरेशं निराशीचकार । ततस्तद्वियोगाऽनलकवलितगात्रं धात्रीशं ज्ञात्वा । * हेमचंद्रमहर्षय एवमबोधयन्-राजन् यो राजकन्यायाः । संगरोऽन्यांगिदुष्करः ।। स ते हितस्तथा तस्या । * * अनुकूलनकारणम् ।।१।। अतस्तद्वाक्यमादृत्य । स्वप्रतिष्ठाविवृद्धये ।। तस्याः कन्याः करग्राह-करणं युक्तमेव । ते ।।२।। यतः-धन्यां सतीमुत्तमवंशजातां । लब्ध्वाऽधिकां याति न कः प्रतिष्ठाम्।। क्षीरोदकन्यां गिरिराजपुत्रीं। * गोपस्तथोग्रश्च यथाधिगम्य ।। १।। इति वसुधाधिपं प्रबोध्य तांस्तांस्तदुक्ताभिग्रहान् ग्राहयित्वा हेमचंद्रर्षिस्तस्याः * * कन्यायाः प्रदानमकरोत् । राजापि तदुपदिष्टविशिष्टलग्ने संवेगगजारूढो रत्नत्रयचीनांशुकालंकृतो दक्षिण-* + पाणिबद्धदानकंकणः सम्यक्त्वबंधुना सार्धं श्रद्धासहोदर्या क्रियमाणलवणपानीयाऽवतारणो गुरुभक्ति* देशविरतिजानिभ्यां गीयमानधवलमंगलः पौषधशालाद्वारि क्षांतिश्वश्रूकृतप्रोक्षणः संतोषमंडपान्तस्त्रिषष्टि-* * शलाकपुरुषचरितस्तंभशोभितायां विंशतिवीतरागस्तवकपर्दकसनाथपडघा(पटका?)ऽनघायां चतुर्दिन्यस्त प्रश्नो. प्रशस्तमूलोत्तरगुणसुदृढलक्षणसाहित्यतर्कच्छंदोरूपशमीकाष्ठदंडचतुष्कयुग्द्वादशयोगशास्त्रप्रकाशवंशभासुरायां - सटीका * नवांगवेदिकायां ज्ञानाऽनले प्रज्ज्वलति चत्तारि मंगलमिति प्रदक्षिणाचतुष्टयपूर्वं श्रीमन्महादेवस्यार्हतः साक्षिकं । ३१५ For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy