________________
* अवाप्तदुःषमाकाल-सर्वज्ञोपमसंपदः ।।१।। श्रीमतो हेमचंद्रस्य । महर्षीणां शिरोमणेः ।। आश्रमे कृतवासेयं । प्र.५० करुणा नाम कन्यका ||२।। युग्मम् ।। तदाऽऽकर्ण्य चौलुक्यनृपोऽपि कृतवाहनक्रीडस्त्रैलोक्यसुंदरप्रासादमासाद्य
उ.५७
करुणातान् महर्षीनाहूय सभक्तिमेवमुवाच-भगवन्तः सदा यूय-मजिह्मब्रह्मचारिणः ।। तद्युष्मदाश्रमावासा । विद्यते
वर्णनम् कस्य कन्यका? ।।१।। भगवानप्यूचिवान्-राजेंद्र! श्रूयतामत्रा-हद्धर्माख्यो महानृपः ।। य एक एव त्रैलोक्य-स्याखिलस्यापि हि प्रभुः ।।१।। तस्यैका पट्टदेव्यस्ति । प्रशस्ता क्षांतिराख्यया ।। तत्कुक्षिसरसीहंसी । * सुरूपा करुणा सुता ||२।। लग्ने यस्मिन्नजन्येषा । तल्लग्नग्रहसंभवम् ।। बलं दृष्ट्वेवमादिष्टं । तत्पित्रा *
सर्ववेदिना ।।३।। यदिहं दुहितात्यन्तं । भाग्यसौभाग्यशालिनी ।। तस्मात्प्रशस्यं जन्मास्याः । सुतजन्मोत्सवादपि र * ॥४।। यदुक्तं- श्रियाम्भोधिं विधिं वाचां । देव्या व्यालोक्य विश्रुतम् ।। दुःपुत्रदुःखान्नार्केन्दू । तापमकं च * मञ्चतः ।। अथ प्रवर्धमानासौ। धारयिष्यति निश्चितम || अनरूपवरावाप्त्य-भावाद वद्धकनीतलाम ।।५।। - ततः केनापि राज्ञा सा-नरूपेणोपरोधतः ।। ऊढा नयित्री तं स्वं च । जनकंचोन्नतिं पराम ||६।। इति * भूपस्तदर्थं गुरूननुकूल्य तत्सन्निधौ सुबुद्धिनाम्नी दूतीं प्रेषयामास । साऽपि तत्र गत्वा सविनयं तां प्रत्यूचे-धन्याऽसि में * धात्रीपतिपुत्रि यत्त्वा-मुद्वोढुमष्टादशदेशनेता ।। सामन्तकोटीरमणिप्रभांबुधौतक्रमो वांछति गुजरेशः ।।१।। * * साप्यर्हद्धर्ममहाराजनंदिनी तद्वचः श्रवणानन्तरमवज्ञया मुखं मोटयन्ती सोपहासमाहस्म-दूति! किं न श्रुतं यत् र
सटीका में स्त्री । निःस्वभर्तृवृता सती ।। सुखं भुंक्ते न तत् श्रीम-त्प्राणप्रियविवाहिता ।।१।। यतो गिरीशः शिरसा । * ३१४
प्रश्नो.
Janeducation Intemational
For Personal & Private Use Only
www.jainelibrary.org