SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ 米米米米米米米米 ********* ।। इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्ती प्रमदाऽचिंतनीये कनकरथनृपकथा ।। संसारासारताचिंतनीयस्त्रीजनाऽचिंतनीयवैषयिक्यौ गुणसुंदरनृपकनकरथनृपकथे श्रुत्वा पुनरपि शुश्रूषुः शिष्य : पंचाशत्तमं प्रश्नमाह प्र. ५० - का प्रेयसी विधेया? व्या०-हे भगवन्! का प्रेयसी प्रिया विधेया कार्या ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि सप्तपंचाशत्तममुत्तरमाह- करुणा, व्याख्या - हे वत्स ! विपन्निपतितेषु जीवेषु प्रतीकारपरा बुद्धिः करुणा सकलजन्तुजातरक्षणदक्षिणा, यतः सर्वधर्मकर्मस्वियमेव मुख्या, अनया विना पुण्यकृत्यानि व्यर्थान्येव, उक्तं च-पढउ सुयं जवउ जवं । तवउ तवं चेव चरणमायरउ ।। जइ जीवेसु न करुणा । सयलंपि निष्फलं जाण || 9 || अत इयमेव प्रेयसी विवेकिना कार्या, अत्रार्थे कुमारपालभूपालकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे अणहिल्लपत्तनं नाम नगरं, नानाप्रकारपुरपत्तनदुग्धसिंधु - पुत्र्या उरः स्थलविभूषणहारयष्टेः ।। अद्यापि यस्य बिरुदं प्रवदन्ति लोकाः । पृथ्वीतले नरसमुद्र इति प्रसिद्धम् ||१|| तत्र कुमारपालो नाम राजा, त्रिपथगातटिनीकपटाभः स्फुटं । हिममरीचिमरीचिमनोहरः ।। अनुदिनं निखिलं जगतीतलं । परिपुनाति यदीययशोभरः ||9|| स क्वचिदवसरे वाहवाहनकेल्यां सर्व व्रजन् कामपि लावण्यपुण्यतारुण्यां बालामालोक्य तद्रूपापहृतहृदयः कंचन पार्श्वस्थं प्रसादपात्रं प्रत्यूचे - सखे केयं कनी चक्षुः- कुमुदाऽऽनंदचंदरिका ।। क्व चैषा वसतीत्येवं । मदग्रे विनिवेद्यताम् || १|| सोऽप्याहस्म - स्वामिन्नागमपाथोधि - पारगामितया ध्रुवम् ॥ ****** प्र. ५० उ.५७ करुणाप्रेयसी कुमारपाल कथा प्रश्नो. सटीका ३१३ ty.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy