SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ * मतिमद्भिः ।।१।। यक्षदत्तोऽप्याख्यत्-स्वामिन्ययं सुतस्ते । शिवो ममेशस्तदस्य साहाय्यात् ।। सर्वं हि भुज्यतेऽतो । रे प्र.२८ . उ.३० * विचिंत्यते कथमनर्थोऽस्मिन् ।।१।। पुनर्धारिण्यभ्यधात्-रे मूढ ! यदि मे स्वस्या-पीहसे कुशलं किल ।। तदेनं के स्त्रियां को * मारयाऽवश्यं । विमर्यं नान्यथा पुनः ॥२।। अहो अन्यायप्रवृत्तानां स्त्रीणां चित्तवृत्तिः ! उक्तं च-मारइ * विश्वासः ? न पियभत्तारं । हणइ सुयं तह विणासए अच्छं ।। नियगेहंपि पलीवइ । नारी रागाउरा पावा ।।१।। इत्युक्तियुक्त्या र * तया रागांधया कथमपि सोऽमान्यत, तेनाप्यंगीचक्रे, किं न वितनोति वनितार्थितः पुमान् ? यतः-अनश्वा यत्र से * हेषन्तेऽपर्वणि मुंडितं शिरः ।। तत्किं कुर्यान्न किं हन्यात् । स्त्रीभिरभ्यर्थितो नरः ?॥१॥ अन्यदा शिवेन रुदती * - मातरं दृष्ट्वा प्रोचे-किमेवमंबिके ! मुक्ताफलस्थूलतमानिमान् ।। बाष्पबिंदून् विमुंचन्ती । रोदनं कुरुषेतराम् ? र * ॥१।। साऽप्याहस्म-वत्स ! किं कथ्यते कोऽपि । गवां सारां करोति न ।। अतो विनश्यत्यधुना | सकलं चाऽपि । * गोकुलम् ।।१।। शिवोऽप्यचिंतयत्-अतिराक्षस्यः कूटा-दतिशाकिन्यश्छलात् ।। अतिविद्युतश्चापल्या-दारुणाः किमपि * स्त्रियः ।।१।। अतो वंशकुडंगीना-मिव वक्रहृदां स्त्रियाम् ।। को विश्वासस्तथाप्याऽऽत्म-रक्षां कर्ताऽस्मि यत्नतः * T॥२।। इति विमृश्य शिवः प्रोवाच-हे मातरहमप्येवं । जाने किंतु करोमि किम् ।। यतो न गोपा गाः पान्ति । । * संमुखं कलहप्रियाः ।।१।। साप्याहस्म-वत्स ! स्वच्छगुणग्राम ! यद्यप्येवं तथापि हि ।। प्रयाहि यक्षदत्तेन । सह में प्रश्नो. * गोपालसन्निधौ ।।१।। ततश्चलितौ कृपाणपाणी शिवो यज्ञदत्तश्च पुरःपाश्चात्यभागेन, गच्छंतौ तौ प्राप्तौ गर्तामेकां, मैं सटीका ततः शिवः प्रवर्द्धमानां प्रतिच्छायां प्रेक्ष्य साशंको रयात्पुरः परिससार, अतस्तेन शिवो हंतुं न शक्यतेस्म, क्रमेण ॥१८८॥ Jan Education Internationa For Personal & Private Use Only rnelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy