SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ गतौ तौ गोकुलं, तावाऽऽलोक्य हृष्टा गोपालाः, जातास्तदाऽऽज्ञापराः, भोजितौ तौ दधिदुग्धादिभिः, रात्रौ च गोपाटकांतस्तयोर्यथायोग्यं दत्ता पृथक्पृथक्खट्वा, ततः प्रत्युत्पन्नमतिः शिवः सुप्ते कर्मकरे गोपालवृंदे च स्वतल्पे देहमानं दारुखंडं न्यस्य वाससाऽऽच्छाद्य च स्वयमसिकरः प्रच्छन्नमतिष्ठत् । अत्रांतरे प्रबुद्धो यक्षदत्तः शिवशयनीयमेत्य सुप्तोऽत्यंतं शिव इत्यसिमाकृष्य यावद्धंतुं प्रावर्तत तावच्छिवेन झगित्याऽऽगत्य खङ्गेन जघ्ने स कर्मकृत् । दारुखंडमन्यत्र मुक्त्वा स्वापवादापनोदाय रे रे गोरक्षा उत्थियतामुत्थियतां याति याति चौर इति तेन कलकलश्चक्रे, ततः शिवेन गोपालयुतेन च वाहरार्थं स्तोकां भुवं गत्वा ततः प्रत्यावृत्तेन प्रातर्मृतं कर्मकृतं दृष्ट्वा हा किमिदमाकस्मिकमभूदिति दंभेन मनाग्विलप्य तदंतकृत्यं कृत्वा तेन प्रोक्तं- हंहो गोपालकाः स्थातुं । यक्षदत्तविनाकृतः ।। नात्र शक्नोमि तद्यास्या - म्यधुनैवाऽऽत्मनो गृहम् ||१|| ततः सहाऽऽयातान् गोपान् विसृज्य शिवः स्ववेश्मन्यगात् । ततस्तन्मात्रा ध्यातं - अद्यपि यदयं जीवन् । क्षेमेणाऽत्र समाययैौ ॥ तन्नैव तेन मूढेन । यक्षदत्तेन मारितः ।।१।। इति ध्यात्वा सा सुतमभ्यधात् - हे वत्स ! यक्षदत्तः किं । गोकुले स्थापितस्त्वया । सोऽप्यवोचत्सवित्रि ! पश्चादागच्छन् । कर्मकृत्परिवर्तते ||१|| इत्युक्त्वा तत्रोपविष्टः शिवो व्यमृशत् - अहो हतविधेः कीदृक्परिणामविजृंभितम् । यज्जनन्यपि मत्प्राण- घातायैवं विचेष्टते || १|| इति ध्यायति शिवे धारिण्या दृष्टिः कृपाणे पपात । तं च कीटिकाव्याप्तं व्यालोक्य सा साशंका व्यचिंतयत्-यक्षदत्तो निहत्यैन—मेष्यतीति मनोरथः ।। ममान्यथासीत्स्रष्टु- दुश्चित्यं हि विजृंभितम् ||१|| ततस्तयाऽऽददे कोशादसिः, दृष्टो रक्तलिप्तः, Jain Education International. For Personal & Private Use Only प्र. २८ उ. ३० शिवस्य प्रत्युत्पन्ना मतिः प्रश्नो. सटीका ॥१८९॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy