________________
प्रबोध्य शिवपदमासदत् । इति धनमित्र इव । क्षणिकं मत्वा सत्त्वा वित्तम् || धर्मध्यानविधानविधौ । कुरुतातिदृढं स्वीयं चित्तम् ॥१॥
।। इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ धनचापल्ये धनमित्रश्रेष्ठिकथा ||
पुनरपि तस्मिन्नेव शिष्यकृतेऽष्टाविंशे प्रश्ने गुरुस्तदनुयायि तृतीयं त्रिंशन्मितमुत्तरमाह उ. ३० - अथाऽऽयुः, व्याख्या–हे वत्स ! न केवलं नलिनीदलगतजललवतरलं यौवनं धनं च, किंत्वथ - अनंतरं आयुरपि जीवितव्यमपि, यत एतद्विना सर्वमप्यनर्थकं उक्तं च- सत्यं रम्या भोगा भोगाः । कान्ताः कान्ताः प्राज्यं राज्यम् । किं कुर्वन्ति प्राज्ञा यस्मा–दायुर्विद्युन्मालालोलम् ||१|| अत्रार्थे समुद्रदत्तादिकथा, तथाहि
इहैव जंबूद्वीपे द्वीपे भारते वर्षे उज्जयिनी नाम नगरी, यत्र प्रभाताऽवसरप्रफुल्ल - राजीवपत्राभविलोचनानाम् ।। सीमंतिनीनां स्तनयामलेषु । करप्रचारो न पुनर्जनेषु ||१|| तत्र समुद्रदत्तो वणिक्, धारिणी तत्पत्नी, शिवो नाम तत्पुत्रः यक्षदत्तो नाम तत्कर्मकरः, ते सर्वेऽपि निजनिजकृत्यविधिं रचयन्तः समयं गमयन्तिस्मतमां, प्रायो न कृपावान्ः, कदाचिदगाद्यमराजराजधानीं समुद्रदत्तः, चकार तदंतकृत्यं शिवः, धारिणी तु कतिचिद्दिनानंतरं यक्षसदृशरूपं यक्षदत्तं माद्यन्मदनोद्रेकात्पतीचक्रे, जातो जनाऽपवादः, ज्ञातं शिवेनापि, भणितं च-चंदकला छुरिमुंडी । चोरियरमियं च थुजणे मंतं ॥ एए गोविज्जंता । तिदिणे पायडा हुंति ||१|| इतश्च धारिणी यक्षदत्तं रहस्यूचे–सुभगैष वर्धमानः । शिवाय न शिवो विनाशय तदेनम् ।। यस्मान्नोपेक्ष्यो रिपु- योगो रोगोऽपि
Jain Education Intemationi
For Personal & Private Use Only
प्र. २८
उ.३०
समुद्रदत्तादि
कथा
प्रश्नो.
सटीका
1192011
www.jainelibrary.org