SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ प्रबोध्य शिवपदमासदत् । इति धनमित्र इव । क्षणिकं मत्वा सत्त्वा वित्तम् || धर्मध्यानविधानविधौ । कुरुतातिदृढं स्वीयं चित्तम् ॥१॥ ।। इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ धनचापल्ये धनमित्रश्रेष्ठिकथा || पुनरपि तस्मिन्नेव शिष्यकृतेऽष्टाविंशे प्रश्ने गुरुस्तदनुयायि तृतीयं त्रिंशन्मितमुत्तरमाह उ. ३० - अथाऽऽयुः, व्याख्या–हे वत्स ! न केवलं नलिनीदलगतजललवतरलं यौवनं धनं च, किंत्वथ - अनंतरं आयुरपि जीवितव्यमपि, यत एतद्विना सर्वमप्यनर्थकं उक्तं च- सत्यं रम्या भोगा भोगाः । कान्ताः कान्ताः प्राज्यं राज्यम् । किं कुर्वन्ति प्राज्ञा यस्मा–दायुर्विद्युन्मालालोलम् ||१|| अत्रार्थे समुद्रदत्तादिकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे उज्जयिनी नाम नगरी, यत्र प्रभाताऽवसरप्रफुल्ल - राजीवपत्राभविलोचनानाम् ।। सीमंतिनीनां स्तनयामलेषु । करप्रचारो न पुनर्जनेषु ||१|| तत्र समुद्रदत्तो वणिक्, धारिणी तत्पत्नी, शिवो नाम तत्पुत्रः यक्षदत्तो नाम तत्कर्मकरः, ते सर्वेऽपि निजनिजकृत्यविधिं रचयन्तः समयं गमयन्तिस्मतमां, प्रायो न कृपावान्ः, कदाचिदगाद्यमराजराजधानीं समुद्रदत्तः, चकार तदंतकृत्यं शिवः, धारिणी तु कतिचिद्दिनानंतरं यक्षसदृशरूपं यक्षदत्तं माद्यन्मदनोद्रेकात्पतीचक्रे, जातो जनाऽपवादः, ज्ञातं शिवेनापि, भणितं च-चंदकला छुरिमुंडी । चोरियरमियं च थुजणे मंतं ॥ एए गोविज्जंता । तिदिणे पायडा हुंति ||१|| इतश्च धारिणी यक्षदत्तं रहस्यूचे–सुभगैष वर्धमानः । शिवाय न शिवो विनाशय तदेनम् ।। यस्मान्नोपेक्ष्यो रिपु- योगो रोगोऽपि Jain Education Intemationi For Personal & Private Use Only प्र. २८ उ.३० समुद्रदत्तादि कथा प्रश्नो. सटीका 1192011 www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy