SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ****** यावदहं क्षणम् ।। तावदन्यः पुमानेत्य । समवोचत मत्पुरः || १६ || देव ! यन्मणिमाणक्य - रत्नवासोऽभिशोभितम् ॥ ददाह दहनोऽकस्मादुत्थितस्तेऽट्टपेटकम् ||१७|| इत्येतदपि चाकर्ण्य । कर्णोद्वेगकारणम् ।। यन्मे गृहेऽन्यदप्यासीतदपि त्वत्पुरो ब्रुवे ||१८|| ये हया घोटिका येऽश्व - तरा वाह्लीकदेशजाः ।। महिष्यो धेनवश्वोष्ट्र्यो । ये वृषाः करभाश्च ये ||१९|| यानि चान्नानि रत्नानि । दुकूलान्यंशुकान्यपि ॥ विभूषणानि यद्धेम । ये च मौक्तिकराशयः ॥२०॥ यद्रौप्यं च प्रवालं च । या नानौषधयोऽपि च ॥ कर्पूरादिपदार्था ये ॥ यत्पूगादि क्रयाणकम् ॥२१॥ यच्चान्यदपि तत्सर्वं । शंपासंपातवत्क्षणात् । जगाम निधनं पुण्ये । क्षीणे किं श्रीः स्थिरा भवेत् ? ||२२|| चतुर्भिः कलापकम् । उक्तं च- एगत्थ वसइ सुइरं । अखंडपुन्नगुणनियलिया लच्छी तुट्टंमि तंमि पुण । मकडिव्व कत्थवि थिरा न हवे ||२३|| तदेवं क्षणिकं वित्तं । ज्ञात्वादायि मया व्रतम् ॥ यतः साहसिनां पुंसां । स्यादवश्यं गतिद्वयम् ॥ २४ ॥ यदुक्तं - दुच्चिय हुंति गईओ । साहसवंताण धीरपुरिसाण || विल्लहलकमलहत्था । रायसिरी अहव पव्वज्जा ||२५|| अत एतत्स्वरूपं मे । परिभाव्य स्वचेतसि । कार्यं भवेद्भवद्भिर्हि । व्रताऽऽदानोन्मुखं मनः ||२६|| राजाऽपि तत् श्रुत्वा पुनर्गुरुं व्यज्ञपत् - साधु साधुवरेण्याहं । लोललक्ष्मीमदोन्मनाः ।। बोधितस्तप्रतीक्षस्व । क्षणमेकं ममाऽऽग्रहात् ||२७|| यावत्तनूजसात्कृत्वा । साम्राज्यश्रियमात्मनः ।। समायामि जिनेंद्रोक्तदीक्षाग्रहणकर्मणे ।।२८।। ततो गुरुणाऽपि धन्यस्त्वमित्याद्युपबृंहितो महीशः प्रासादमासाद्य राजसिंहकुमाराय राज्यं दत्वा स्वयं कियज्जनयुतो धनमित्रसद्गुरुपादांते प्रवव्राज । धनमित्रमुनिवरोऽपि राजर्षियुतोऽनेकान् लोकान् I Jain Education International For Personal & Private Use Only प्र. २८ उ. २९ धनमित्र मुनिवरस्य शिवपदप्राप्तिः प्रश्नो. सटीका ॥१८६॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy