________________
प्र.२८ उ.२९ कर्णोद्वेग कारणम्
***********************
समजायत ।।१॥ तत्कथ्यमानं तेऽन्यस्या-पि हि वैराग्यहेतवे ।। भविष्यत्यत एव त्वं । सावधानमनाः शृणु * ॥२॥ काश्यां पुर्यभवं श्रेष्ठी । धनमित्रोऽभिधानतः ॥ धनानामेकमोकोंबु–भराणामिव सागरः ॥३॥ एके * * पूर्वादिदिग्वृंदे । जलमार्गे परे पुनः ।। स्थलवर्त्मनि चान्ये तु । तथा चाद्रिपथे परे ।।४।। प्रत्यहं मे वणिक्पुत्राः । । र पवित्राऽऽचारचंचुराः ॥ गतागतं स्म कुर्वन्ति । विभवाऽर्जनहेतवे ।।५।। युग्मम् ।। एवं तेषु महोत्साहाद्* व्यवसायाब्धिमंथनम् ।। विदधानेषु मद्धाम्नि । रमा मानातिगाऽजनि ॥६।। यदुक्तं-न हु महुमहस्स वच्छे । न * * एव कमलायरे न खीरोए ।। ववसायसायरेसु पुरिसाण लच्छी फुडं वसइ ।।१।। कृत्वा प्राभातिकं कृत्यं ।
समूहमहमन्यदा ॥ यावत् त्रिभूमिकागार-गवाक्षांतरुपाविशम् ॥७|| तावत्केनापि म]न । वेगादागत्य मत्पुरः ।। इति विज्ञपयांचक्रे । दुस्सहं वज्रपातवत् ।।८।। यत् श्रेष्ठिंस्तव ये पोता । गता आसन् पयोनिधौ । तत्रैव के खलमैत्रीव-त्ते द्वेधीभावमाप्नुवन् ।।९।। इत्युक्त्यनंतरं यावच्चिंताऽऽचान्तमनामनाक् । अभवंस्तावदन्येनाऽऽ-* गत्यावादि मदग्रतः ।।१०।। यत्ते वणिक्कुलोत्तसं ! सर्वेऽपि हि वणिक्सुताः ।। स्थलवर्त्मन्यलुंट्यन्त । समंतात्परि
मोषिभिः ।।११।। इत्येतदप्यनाकर्ण्य-माकर्ण्य विमनाः पुनः ॥ यावदासं तावदन्यः । पुमानेत्य व्यजिज्ञपत् । * ॥१२।। यन्नैगमेन्द्र ! ते येऽद्रि-वर्त्मनि व्यवहारिणः ।। प्रहितास्तेऽन्तराऽऽयान्तो । लुटिता भिल्लसैनिकैः ।।१३।। * श्रुत्वेदमप्यहं याव-दभवं दीनमानसः ।। तावदन्येन केनापि । समागत्य निवेदितम् ।।१४।। श्रेष्ठिन् किमुच्यते * - यत्ते । सकलं चापि गोकुलम् ।। यदासीत्तदिदानी हि । धाटीपातवशाद्गतम् ।।१५।। तदप्याकर्ण्य दुर्वर्णो । जातो
प्रश्नो.
सटीका ॥१८५॥
JE Toucation International
For Personal & Private Use Only
www.jaimelibrary.org