SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ * अन्वहं मेऽद्य दैवतः ।। त्वदर्शनमभूत्तस्मा-न्मन्ये स्वं सफलं जनुः ।।१।। तत्प्रसद्य मदीयं हि || वांछितं * प्र.४८ * परिपूरय ।। किं दारिद्रं भवेत्तेषां । ये रत्नाकरसेविनः ।।२।। सार्थवाहोऽप्याहस्म-भद्रे युक्तं त्वया प्रोक्तं । परं * उ.५३ गलन्मारपरमृगीदृशाम् ।। भोगा रोगा इवात्यन्तं । प्राणिनां प्राणघातिनः ।।१।। तदेषामीदृशीं चेष्टां । जानन्तो न * विकारा * विवेकिनः।। परदारपरिभोगं । कदाचिदपि कुर्वते ।।२।। ततः परांगनाभोगे-प्वल्पसौख्येषु मा मनः ।। कृथाः । पुरोहितादि * किन्तु कुरुष्वाऽर्ह -द्धर्मेऽनल्पसुखोदये ।।३।। इति श्रुत्वा गलन्मारविकारा सार्थेशस्तुतिपरा सा यावत्स्वागारमगात्। * पत्यः * तावन्निशाद्वितीययामे पुरोधोवधूरिव श्रेष्ठिभार्या सार्थेशाभ्यासमासाद्येति व्यजिज्ञपत्-अनाथामिव मां नाथ । * मन्मथो व्यथयत्यतः ।। भूजोपपीडमालिंग्य । मां रक्षेतद्भयाम्बुधेः ।।१।। सार्थनाथोऽप्यूचे-भद्रे सत्यमिदं * प्रोक्तं । किंत्वेतन्न श्रुतं हि यत् ।। स्वनार्यामपि संभोगोऽघाय किं परयोषिति? ।।१।। यदागमः-मेहुणं * * सेवमाणस्स केरिसे असंजमे किज्जइ? गोयमा ! से जहानामए केइ पुरिसे सूयनालियं बूरनालियं वा तत्तेणं * अओकणगेणं समभिधंसिज्जा, एरिसएणं गोयमा असंजमे किज्जइ, किंच-मेहुणसन्नारूढो । नवलक्खं हणेइ * सुहुमजीवाणं ।। इय आगमवयणाओ । हिंसा जीवाणमिह पढमा ।।१।। अन्यच्चान्यांगनाभोगाद् । जीवा के * नानाविडंबनाम् ।। प्राप्नुवन्ति तथा नार्यो-ऽप्यन्यपुंभोगयोगतः ।।२।। तदीदृशादकृत्याच्च। त्वमवश्यं निवर्तय।। * * शीलं पालय कुंदेंदु-सुंदरं स्याद्यथा सुखम् ।।३।। इति वचोऽमृताऽपास्तविषयविषा धन्यस्त्वमिति वर्णनमुखरमुखा * सटीका - श्रेष्ठिकान्ता यावन्निजं गृहं ययौ । तावत्तत्रायाता तृतीये प्रहरे श्रेष्ठिपत्नीव मंत्रिजाया सार्थपतिमुपेत्य - २९० kkkk*********** प्रश्नो. For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy