________________
प्र.४८ उ.५३ हरिषेण सार्थपति कथा
* परस्त्रीगमनं त्यजेत् ।।१।। अत्रार्थे हरिषेणसार्थपतिकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे मिथिला नाम नगरी, यस्यां विकस्वरसरोजपरागपुञ्ज-सौरम्यशालिसरयू- * * जलसंगशीतः ।। ग्रीष्मे स्फुरद्रतिपरिश्रमखिन्नलोक-प्रस्वेदबिंदुहरणाय भवेत्समीरः ।।१।। तत्र हरिषेणो नाम *
सार्थवाहः, सौभाग्यवत्स्वद्भुतभाग्यवत्सु । लावण्यवत्सूज्ज्वलशीलवत्सु ।। यस्याऽत्र रेखा प्रथमा धरित्र्यां । * यथोग्ररश्मेरखिलग्रहेषु ।।१।। तस्य प्राक्पुण्यप्रभावादभंगुरभोगपरस्य कदाचिदेका कात्यायिनी स्त्री समेत्यैवमवा* दीत्-सार्थेशात्र पुरि मापमंत्रिवेष्ठिपुरोधसाम् ।। रूपलावण्यशालिन्य-श्चतस्रः संति वल्लभाः ।।१।। ताभिस्त्व-* * मेकदा रूप-किंकरीकृतमन्मथः ।। राजमार्गे परिभ्राम्यन् । दृष्टस्तुष्टेर्निबंधनम् ।।२।। ततः स्मराग्नितप्ताभि* स्ताभिः प्रेषित्त्वदंतिकम् ।। परं परस्परं नैत-त्स्वरूपं चाऽवगम्यते ।।३।। अतस्त्वया तथा कार्यं । यथा ता , * मन्मथाग्निजं ॥ तापं निर्वापयंत्याशु । त्वत्सङ्गाऽमृतसेकतः ।।४।। सोऽपि तदाकर्ण्य स्माह-भद्रेऽदः * कार्यमार्याणा-मकार्यं हि तथापि ताः ।। मयि रक्ताः समायान्तु । परिपाट्यानया पुनः ।।१।। यदद्यतन्या * * यामिन्या । आद्ये यामे पुरोधसः ।। प्राणप्रिया द्वितीये तु । श्रेष्ठिनो जीवितेश्वरी ।।२।। तृतीये मंत्रिणः पत्नी । * तुर्ये तु नृपतेः प्रिया ।। यथा विधीयते तासां । मनोरथतरुः फली ।।३।। युग्मम् ।। प्रमाणमित्युदीर्य सा गत्वा * * पुरोहितादिपत्नीनां पुरो हृष्टा सती तत्स्वरूपमनुक्रमादचीकथत् । तत् श्रवणात्तास्वपि मुदितासु सतीष्वादावादिमे * ऋ रात्रिप्रहरे पुरोहितपत्नी केनापि छद्मना प्रच्छन्नं सार्थपतिसमीपमाप्येत्यवादीत्-स्वामिन् विचिंत्यमानाया ।
प्रश्नो. सटीका २८९
www.jainelibrary.org