________________
उ.५२
* लोऽसौ द्राग्निःसरिष्यत्यसंशयम् ।।३।। पापबुद्धिपिताऽप्येवमाकर्ण्य दध्यो-यातु यातु धनं यातु । न वरं * प्र.४८ * जीवितं गतम् ।। धनं गतं सदाऽऽयाति । न पुनर्जीवितं गतम् ।।१।। तद्यावज्ज्वाल्यते नाऽत्र । वह्निस्तावदितो * * द्रुतम् ।। उत्तरामि यतो जीव-न्नरो भद्राणि पश्यति ।।१।। इति विचिंत्य पापबुद्धिजनकः शाखिशाखारूढशाखा- प्राप्तधनः
धर्मबुद्धिः * मृग इव ततो भुव्यपतत्, जहर्ष धर्मबुद्धिः, विषसाद पापबुद्धिः, चमच्चकार धर्मबुद्धिबुद्धिरंजितो ग्रामेशो * * लोकश्च । ततो ग्रामपतिना तद् द्रव्यं भागलभ्यं धर्मबुद्धियोग्यं दापयित्वा सर्वस्वग्रहणेन दंडितः पापबुद्धिः ततो *
विलक्षो गतो निजगृहं पापबुद्धिः, धर्मबुद्धिरप्याप्तधनः सर्वजनप्रशंसितो जगाम स्वधाम । ततस्तदवधीरणां + * विधाय स्वधनं पात्रसात्कुर्वन् यशोऽर्जयन् स क्रमणे देवभूयमगात् । इति धर्मबुद्धिकथिकां भविका । * * विनिशम्य दुर्जनजनाऽवधीरणाम् ।। कुरुताऽचिरादिह यथा भवतां । कुशलादि तद्वदनघं प्रजायते ।।१।। *
॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तो खलावधीरणायां धर्मबुद्धिकथा ।। पुनस्तस्मिन्नेव शिष्यकृतेऽष्टचत्वारिंशे प्रश्ने गुरुस्तदनुयायि द्वितीयं त्रिपंचाशत्तममुत्तरमाह-परयोषित्स्विति, * + व्याख्या-हे वत्स ! न केवलं खलेष्यवधीरणा कार्या, किन्तु परयोषित्स्वपि, तत्र परयोषितोऽन्यदाराः, त * तास्वप्यवधीरणा विधेया । यतो विवेकिना स्वदारा अपि नाऽऽसक्त्या सेव्याः, किं पुनरन्यांगनाः? उक्तं च- * प्रश्नो. * नाऽऽसक्त्या सेवनीया हि । स्वदारा अप्युपासकैः ।। आकरः सर्वपापानां । किं पुनः परयोषितः? ।।१।। अत * सटीका * एव परस्त्रीषु गमनं निषिद्धमतिदोषत्वात्, यतः-प्राणसंदेहजननं । परमं वैरकारणम् ।। लोकद्वयविरुद्धं च । * २८८
www.jainelibrary.org