________________
* पापबुद्धिमाकार्य तं व्यतिकरं व्याकरोत्, पापबुद्धिरपि तत् श्रुत्वा धृष्ट इवाऽभाषिष्ट-ग्रामेशास्य ममाप्येव । * प्र.४८ * तद्धनं नात्र संशयः ।। परं तन्न मया जहे-ऽस्य तु चेतस्यभूद् भ्रमः ।।१।। अतोऽत्रार्थे तमेव हूँ | शब्दं * उ.५२ दापयितास्म्यहम् ।। यदनेनापजते न । द्रविणं पापबुद्धिना ।।२।। किंचाऽऽवयोर्द्वयोर्मध्ये । योऽस्मिन् कलहकर्मणि।। पापबुद्धः
कूटनाटकम् * असत्यवाग्भवेत्तस्य । दंडो द्रम्मसहस्रकम् ।।३।। ग्रामाऽधिपेनापि तयोः पृथक्पृथक्प्रतिभुवो कृत्वा मुक्तौ सन्तो रे
तो गतौ निजं निजं भवनं । ततो दुष्टमनाः पापबुद्धिः स्वं पितरं विदिता कृत्य प्रच्छन्नं च ते * पत्राच्छादिततत्तरुकोटरांतर्यवेशयत् । तदनु प्रगे ग्रामेशस्तो श्रेष्ठिनौ कौतुकाऽऽलोकनप्रियो लोकश्च * तदश्वत्थतरुतलमीयुः ।
. अथ पापबुद्धिर्बद्धांजलिर्वृक्षमुद्दिश्येत्याख्यत्-तरुवर्य! मया द्रव्यं । गृहीतं चेत्तदा त्वया ।। न वक्तव्यमनादाने ।। - * पुनरेवं प्रजल्प्यताम् ।।१।। यदनेन न हि द्रव्यं । जगृहे पापबुद्धिना ।। यतस्त्वमसि वृक्षेषु । सर्वारिष्टनिवारकः * ॥२॥ यदाह श्रुतिः-वर्धितैः सेचितैः किं तैः । सत्यश्वत्थेऽन्यपादपैः ।। सेचितो नरकाद्रक्षेत् । स्पृष्टोऽरिष्टं * - निहन्ति यः ।।१।। इत्युक्त्यनन्तरमेव चलत्यत्राच्छादितकोटरस्थेन तत्पित्रा नहीति भाषिते जहर्ष पापबुद्धिः, * चमत्कृतो ग्रामपतिर्लोकोऽपि । ततः प्रत्युत्पन्नमतिना धर्मबुद्धिना तत्यितृस्वरं मत्वेत्यूचे-ग्रामनायक! पश्यास्य। है
प्रश्नो. * कीदृक्कपटनाटकम् ।। किं कदापि वदंत्यूर्वी-रुहश्चैतन्यवर्जिताः ।।१।। किंत्वत्र चलपत्रस्य । कोटरे छन्नसंस्थितः।। * सटीका * पापबुद्धेः पिता ज्ञातः । स्वरेण श्रुतपूर्विणा ।।२।। तदेतद्ज्ञप्तये वह्नि-वा॑ल्यते कोटरांतरे ।। यथा तद्व्याकु- * २८७
rsona&Private Use Only
www.jainelibrary.org