SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ *kakk******************** * प्रांजलिरित्यालपत्-जीवेश जीवितफलं। स्वांगाऽऽलिंगनतो मम ।। देहि देहि न सन्तो हि । प्रार्थिताः स्युः . प्र.४८ पराङ्मुखाः ।।१।। सार्थपार्थिवोऽप्यूचे-कल्याणि यत्त्वयाभाणि । तत्तथैव न संशयः ।। परं सन्तः परस्त्रीषु । * उ.५३ नृपपत्नी न वक्षोदानदक्षिणां ।।१।। किंचात्र दुःखी स्यादन्य-स्त्रीभोगात्किमु न श्रुतम् ।। यदुपस्थैरभूद् दुःस्थो-ऽहल्याऽऽसक्तः + बोधार्थ सुरेश्वरः ।।२।। परत्र च महाश्वभ्रे । परमाधार्मिकै रटन् ।। कार्यते वह्निना तप्त-पुत्रिकालिंगनादिकम् ।।३।। एवं प्रयत्नः को नाम जानानः। सहते दंडयामलम् ।। स्वल्पसौख्याऽन्यरमणी-विषयासेवनाकृते ।।४।। तदेतां विषयासक्ति-विरक्ति के यत्नतः कुरु ।। नो चेत्सहिष्यसेऽवश्यं । दुरन्तां दुःखपद्धतिम् ।।५।। एवंविधवाक्चंद्रिकापानाऽपगतभोगतृष्णा * सुष्ठु त्वयाऽकृत्यावटपाताद्रक्षितेति प्रशंसानिष्णामात्यपत्नी यावत्स्वाऽगारमार । तावद्विभावर्यास्तूर्ये यामे । * मंत्रिकलत्रवत् क्षितिपतिपत्नी सार्थेशपार्श्वमागात्, सार्थनाथेऽप्यभ्युत्थानवति नतिवति च सति राज्ञी व्यज्ञपत्प्राणाधार ! किमारब्धमधुना भवतेतकम् ।। यतोऽयं समयो नेवा-म्युत्थितेः प्रणतेरपि ।।१।। अतो * मेऽङ्गमनंगाग्नि-ज्वालाभिः कवलीकृतम् ।। निजांगसंगपीयूष-सेकान्निर्वापय द्रुतम् ।।२।। अन्यथा तु ज्वलज्ज्वाला-ऽनलतप्ततमालवत् ।। त्रटत्त्रटिति हृदयं । स्फुटिष्यति मम स्फुटम् ।।३।। सार्थपोऽपि तत् / श्रुत्वा न्यग्दृष्टिरचिन्तयत्-अद्यापि त्रिजगज्जेतृ-प्रीतिकांतवशीकृता ।। नोपदेशगिरां योग्या । दयिता नृपतेरियम् है प्रश्नो . * ।।१।। यदुक्तं-विसमाउहबाणपहार- जज्जरे माणुसस्स मणकलसे ।। ठाइ कहं निक्खित्तं । थोवंपि गुरूवएसपयं सटीका * ॥१।। इति ध्यायति सार्थनाथे भूनाथपत्नी पुनरभाणीत्-हे सुंदर! न युक्ता ते । विधातुमवधीरणा ।। महतां २९१ Jain Education International For Personal & Privale Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy