________________
उ.७२
* वागतिगः सदैव तदहो व्योम्नास्य साम्यं कथम्? ।।१।। तत्र वरुणो नाम श्रावकः, सुरसरिदतिशुभ्रवास्तरंगा- * प्र.५९ * ऽऽवलिकलितोपमितौ महागभीरे ।। जिनपतिमतभक्तिराजहंसी । विलसति यस्य हि मानसे विशाले ।।१।। * * तस्य श्रीकान्ता नाम कान्ता, यदीयमिंदुमंडलं । विडंबयंतमुज्ज्वलम् ।। विलोक्य शीलमद्भुतं । शिरो न केन +
सुलसकथा में घूर्णितम्? ।।१।। तयोः सुलसो नाम सूनुः, योऽर्हत्सद्गुरुपदपद्मा-ऽऽराधनकृतबहुमानः।। आवश्यकमुख्य- * धर्मवनी-सिंचनमेघसमानः ।।१।। इतश्च संसारपुरं नाम नगरं, यत्र त्रिलोकी सकलाऽरघट्टघटीव कूपे सुख- * * दुःखवारि ।। संपूरिता यावदनंतकालं । ही भ्राम्यतिस्म भ्रमति भ्रमित्री ।।१।। तत्र मोहो नाम राजा, येन * । स्वाज्ञां प्रापितानन्तकालं । जीवश्रेणिर्हन्त मध्ये निगोदम् ।। तिष्ठत्यद्याप्येव दुःस्था यदंतः । कैश्चिज्जीवैर्नापि । * भूकायतापि ।।१।। एकदा संसदासीनं चिन्ताधीनं मोहमहीनं दृष्ट्वा रागकेसरी नाम प्रथमः कुमारः * प्रांजलिर्व्यजिज्ञपत्-तात! किमेतदवीक्षित-पूर्व स्वविषादकारणं ब्रूत ।। यत्त्वयि कुपिते सकलं । त्रैलोक्यं + भवति भीभ्रान्तम् ।।१।। मोहोऽप्याहस्म-हे वत्स! तुच्छेतरशौर्य! जैने । पुरेऽस्ति चारित्रमहानरेंद्रः ।। अस्मद्विपक्षोऽस्य * पुनः प्रधानो । मन्त्री च मित्रं च सदागमाऽऽख्यः ।।१।। रागोऽप्यूचे-इदानीं देवपादानां । किमनेन दुरात्मना।। * अपराद्धं मदने तत् । प्रसद्याशु निगद्यताम् ।।१।। मोहोऽपि जगौ-वत्स स्वच्छमते न संप्रति कृतं किंचिभृशं * * तेन वः । किंत्वेष प्रविधास्यति द्रुततरं यद्भोगपूर्वे पुरे ।। नाम्ना श्रीवरुणांगभूः सुलस इत्यास्ते कथंचित्तकं । *
सटीका * चेदुद्ग्राहयिता सदागम इहास्माकं स कण्डापहः ।।१।। रागोऽप्यगृणात्-पितः कुदृष्टिरागेण। स्वरूपेणास्म्यहं । ३८५
प्रश्नो .
For Personal
Intemational
www.jainelibrary.org
Private Use