________________
उ.७२
सुलसे
रागद्वेषप्रभाव:
* जवात् ।। विधाता तमधिष्ठाय । तातपादवशंवदम् ।। १।। मोहोऽप्याहस्म-हे वत्स! साधु साधूक्तं । मार्गाः * सन्तु शिवास्तव ।। वर्यधैर्यानुजद्वेष-गजेंद्रसहगामिनः ।।१।। ततो गतौ तौ तातानुज्ञातावुपसुलसम् । * अत्रान्तरे तत्र पुरे सुदुस्तपं तपस्तपतिस्म कश्चिच्चरकः, तत्पर्युपास्तये अहमहमिकया गच्छंतं सकलमपि
पुरलोकमालोक्य सुलसोऽप्राक्षीत् । ततस्तत्स्वरूपं बुद्ध्वा विस्मितस्वांतो तं नंतुमगात् । अस्मिन्नवसरेऽवसरज्ञेन * कुदृष्टिरागेण सोऽधिकमधिष्ठितस्तमेव परमदैवतमिव परमगुरुमिव परमतत्त्वमिव मन्वानः प्रतिक्षणं सेवमानः * * कियन्तं कालमत्यवाहयत् । ततः सदागमसेवालसं सुलसं ज्ञात्वा वरुण इत्यूचे-देवो जिनो वत्स! गुरुः के * सुसाधु-स्तत्त्वं तदुक्तं हृदये यदीये ।। पदं विधत्ते स कदापि हि स्या-त्कुदृष्टिसंसर्गनिरर्गलः किम् ।।१।। अपि * च-पक्विमफलसंभारं । सहकारं प्राप्य परभृतां वृंदम् ।। किं तनुते स्वमतिमतिकटुतररसे कदम्बे च निंबे च? * * ।।१।। अविरलपरिमलवासित-दिग्मंडलमब्जखंडमपहाय ।। मधुकरयूनां निकरो-ऽतरौ मरौ किं करोति रतिम् *
||२|| निर्मलजलोमिमाल-मालितमालोक्य मानसं हंसः ।। अतिकलुषसलिलकलिले । किं खेलति पंकिले * त सरसि? ।।३।। निखिलाऽभिलषितदान-प्रवणं चिंतामणिं समासाद्य ।। कः सुविचारः प्राणी । विरुचं काचं * समीहेत? ।।४।। तद्वदतिदुस्तपतपः-प्रभृतिगुणं जैनमुनिजनं मुक्त्वा । कः सेवते विवेकी । चरकादिकमायतिविरूपम्? रे *।।५।। इत्यादिसदुपदेशं विषदेश्यं विमृश्य द्वेषगजेंद्राधिष्ठितः सुलसः पितरं प्रति सपरुषमाख्यत्-आस्तात! * * युक्तं न तवेति वक्तुं । यतः स मासक्षपणादिकारी ।। अतोऽस्य साम्यं न कदाचिदन्यो । वो दृढः स्यात्
प्रश्नो . सटीका ३८६
Jad
For Personal &Private Use Only
www.jainelibrary.org