________________
'क्र:
*
* इति निशम्य चमत्कृतो नृपतिरित्यचिन्तयत्-यथाऽमृतं वारिषु भूरुहेषु । सुरद्रुमश्चक्रधरो नरेषु ।। सुरेषु शक्रः प्र.५९ * सुतरां वरेण्य-स्तथैव धर्मेषु जिनोक्तधर्मः ।।१।। इति ध्यात्वा भूधवः क्षुल्लर्षिधीसखादिसहितो गुरुपार्श्वमेत्य *
- उ.७२ * नतिपूर्वं ततोऽश्रुतपूर्वमर्हद्धर्मं श्रुत्वा दृष्टादृष्टलाभनिमित्तं न्याय्यं पंथानं स्वीकृत्य स्वप्रासादमासदत्। *
दुर्जनसंगते * क्रमेणाऽऽराधितन्याय्यपथः पृथिवीनाथः ससचिवो देवभूयमगात् । इति कुरुचंद्रनरेंद्रचरित्रं । श्रुत्वा भव्यजना
सुलसकथा * अतिचित्रम् ।। न्याय्ये पथ्यनिशं स्थातव्यं । येन भवेद्वः सौख्यं भव्यम् ।।१।।
॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ न्याय्यपथावस्थाने कुरुचंद्रनृपकथा ।। न्याय्यपथावस्थानवैषयिकी कुरुचंद्रनृपकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकोनषष्टिसंख्यं प्रश्नमाह
- प्र.५९-विधुद्विलसितचलपलं किम् ? व्याख्या-हे भगवन् ! विद्युत्तडित्तस्या यद्विलसितं लीलायितं * * तद्वच्चपलं लोलं किं भवेत्? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि द्वासप्ततिमितमुत्तरमाह-दुर्जनसंगतं, ते * व्याख्या -हे वत्स ! दुर्जनाः खलास्तेषां संगतं संबंधः, ननु तन्मैत्री क्षणिका परिणामकटुका च, उक्तं * * च-यद्यपि न भवति सुचिरं । भवति चिरं चेत्फले विसंवदति ।। कोपः सत्पुरुषाणां । तुल्यः स्नेहेन नीचानाम् । * ।।१।। अत्रार्थे सुलसकथा, तथाहि
प्रश्नो . ___इहैव जंबूद्वीपे द्वीपे भारते वर्षे भोगपुरंदरं नाम नगरं, शूरा यत्र सहस्रशो ननु कलावन्तोऽपि चेभ्योऽधिका। ते सटीका * माद्यन्मंगलमालिकाः परिलसंत्युचैर्बुधा नेकधा ।। सूरीणां खलु का कथा बहुविधो राजन् कवीनां गणो । मंदो * ३८४
www.jainelibrary.org