SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ * तकैः ।। सा त्विंद्रियाणामजयत्वकारणं । तन्नैषु धर्मः परमार्थसाधकः ।। १।। नृपोऽपि तदाकर्ण्य विमृश्य च * प्र.५८ * सचिवमुवाच-महामात्य! मया धर्मः । सम्यग्विज्ञास्यते कथम्? || तज्ज्ञप्तिकारणं त्वत्त । एव भावि न उ.७१ चान्यतः ।।१।। धीसखोऽप्याख्यत् जैनमुनयः रावैराग्ययुक्ताः * हे नाथ! जैना मुनयोऽपि पंच-महाव्रताः क्षांतिधरा निरीहाः ।। विज्ञाततत्वा इह सन्ति किंत्वा-यांत्य*र्थितास्तेऽथ न वेति जाने ।। १।। राजापि जगौ-अमात्य! ये स्युरीदृक्षा । महात्मानो गतस्पृहाः ।। गत्वा नत्वा * च तानत्र । समानं हि समानय ।।१।। मन्त्रिणापि सविनयमानीतस्तेषां महर्षिणां मध्यादेकः कश्चित्क्षुल्लकः, * राजापि तं नत्वेत्याहस्म-मुने! त्वमपि किं वेत्सि । काव्यं कर्तुं नवीनकम्? ।। क्षुल्लोऽप्यालपत्-राजन्! * में विज्ञायते किंचि-गुरुपादप्रसादतः ।।१।। ततो राज्ञा समस्यापदे प्रदत्ते क्षुल्लोऽपि शान्तरसेनैवं पूरयतिस्म* खंतस्स दंतस्स जिइंदियस्स । अज्झपओगे गयमाणसस्स ।। किं मज्झ एएण विचिंतिएण | सकुंडलं वा वयणं न वित्ति ।।१।। तत् श्रुत्वा भूपोऽप्यभाणीत्-क्षुल्लकर्षे किमित्येषा । शृंगारेण न पूरिता? ।। न शृंगाररसादन्यो। - मनोमोदाय जायते ।।१।। मुनिरप्यगदत्-जितेंद्रियाणां राजेंद्र! । वैराग्यरसमेककम् ।। मुक्त्वा वक्तुं न युज्यन्ते। * शृंगारप्रमुखा रसाः ।।१।। अंगारमिव शृंगार-मनगाराः शिवश्रियः ।। चेद्वदन्ति तदा जाने चंदनादग्निरुत्थितः प्रश्नो. * ॥२।। किं च द्वौ गोलको क्षिप्ता-वार्द्रः शुष्कश्च मृन्मयौ ।। द्वावष्यास्फालितो कुड्ये । लगत्याो न शुष्ककः * सटीका ।।३।। एवं रक्ता लगत्यार्द्र-गोलवत्स्त्र्यंगकुड्यके ।। न तु वैराग्यभाजो हि । यथाऽसौ शुष्कगोलकः ।।४।। ३८३ JE Education International For Personal & Private Use Only www.jairnelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy