SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ * पुरः को धर्म उत्तमः? ।। मंत्र्यप्यवोचत्-स्वामिन् यस्मिन्नजेयाना-मिंद्रियाणां जयः स्मृतः ।।१।। राजाप्यवादीत्-* प्र.५८ * मन्त्रीश्वर! कथंकारं । स धर्मो ह्यवगम्यते ।। अमात्योऽपि जगौ-भूपोद्गाराद्यथा भुक्तं । ज्ञायतेऽप्यनवेक्षितम् * उ.७१. ।।१।। नृपोऽप्यब्रवीत् यद्येवं हि महामात्य! । तदा त्वं सकलानपि ।। दर्शनिनः समाकार्य । धर्मकार्यं * यत्रेन्द्रियजयः यत्री तत्र धर्मः * विचार्यस्व ।।२।। आदेशः प्रमाणमित्युदीर्य मन्त्रिवर्यः 'सकुंडलं वा वयणं नवित्ति' इति समस्यापदं नव्यं । * विधाय पत्रे विलिख्य सिंहद्वारे निवेश्य दर्शनिनः समाहूयेत्युवाच-अनेन पादेन सुसंगतार्थे-रन्यैस्त्रिसंख्यैश्चरणैः * समस्याम् ।। प्रपूर्य यो रंजयति क्षितीशं । भक्तो भवेत्तस्य नरेश्वरोऽयम् ।।१।। * ततः सर्वेऽपि दर्शनिनोऽहंपूर्विकया तत्पादानुयायिभिस्त्रिभिरन्यैः स्वशक्त्यनुसारविरचितैः पदैः पूर्णा * * समस्यां कृत्वा काश्यपीशमाशिष्यानंद्य च यथोचितस्थानमुपाविशन् । राज्ञाऽपि तेषां मध्ये प्रथमं पृष्टो बौद्ध * एवमूचे-मालाविहारंमि मयाज्ज दिट्ठा । उवासिया कंचणभूसीयंगी ।। वखित्तचित्तेण मए ण णायं । सकुंडलं ते * वा वयणं नवित्ति ।।१।। ततो राज्ञा नैयायिकोऽप्युक्तः सन्नेवं समस्यामपूपुरत-भिक्खाभमंतेण मइज्ज दिटुं। * मुहं विसालं महिलापसत्तं ।। वखित्तचित्तेण मए ण णायं । सकुंडलं वा वयणं न वित्ति ।। १।। ततो नृपेण पृष्टः * सांख्योऽप्येवं समस्यामपूरयत्-फलोदएणम्हि गिहं पविट्ठो । तट्ठासणत्था पमदामदिट्ठा।। वखित्तचित्तेण परं ण * प्रश्नो . *णायं। सकुंडलं वा वयणं न वित्ति।।१।। तदन्वनया रीत्यान्यैरपि जैमनीयादिभिः समस्यायां पूरितायां सारेतरभावं * सटीका राज्ञा पृष्टाः सन्तः पंडिता अप्येवमवदन्-स्वामिन्नमीषां न विशेष ईक्ष्यते । व्याक्षिप्ततेवं हि निवेदिता ३८२ soal & Private Use Only www.janelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy