________________
* प्राणिगणवशित्वहेतुसत्यप्रियजल्पविनीतवैषयिकी नारदविप्रसिद्धश्रेष्ठिपुत्रकथायुगली श्रुत्वा पुनरपि शुश्रूषुः * प्र.५८ * शिष्योऽष्टपंचाशत्प्रश्नमाह
उ.७१
न्याय्यपथि प्र.५८-क्व स्थातव्यम् ? व्याख्या-हे भगवन्! क्व स्थातव्यं अवस्थानं कार्यम्? इति प्रश्ने शिष्येण *
स्थातव्ये * कृते गुरुरपि तदनुयाय्येकसप्ततिमितमुत्तरमाह-न्याय्ये पथि दृष्टादृष्टलाभाय, व्याख्या-हे वत्स ! न्यायादनपेतं
कुरुचंद्रकथा * न्याय्यं, तस्मिन्याय्ये विशुद्धधर्मरूपे पथि मार्गे स्थातव्यमुषितव्यं, किमर्थमित्याह-दृष्टादृष्टलाभायेति, दृष्टं * इहलोकसुखं, धनकनककलत्रमित्रपुत्रराज्याऽऽप्त्यादिकं, अदृष्टं तु स्वर्गापवर्गादिकं, तस्य लाभः प्राप्तिस्तदर्थं,
यतो विपद्यपि सत्पुरुषा न न्याय्यमार्गाद् दूरीभवन्ति, किमुत सुस्थावस्थायाम्? उक्तं च-निंदन्तु नीतिनिपुणा * यदि वा स्तुवन्तु। लक्ष्मीः स्थिरा भवतु गच्छतु वा यथेष्टम् ।। अद्यैव वा मरणमस्तु युगांतरे वा । न्याय्यात्पथः * प्रविचलन्ति पदं न धीराः ।।१।। अत्रार्थे कुरुचंद्रनरेंद्रकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे कांचनपुरं नाम नगरं । यत्कांचनेर्देवगृहैस्तथा वरे-विभूषणैः कांचनचूडिकाभिः।।
विभ्राजितैः स्मेरमृगीदृशां गणैरुवाह युक्तं निजनामसत्यताम् ।।१।। तत्र कुरुचंद्रो नाम राजा, यस्योरुहितालत- * * मालकाल-छविः करालः करवालदंडः ।। अकाल एव प्रलये रिपूणां । कालक्षमापालकलां बभार ।। १।। तस्य प्रश्नो. * रोहको नाम मंत्री, यो रोहकमुख्यप्रवरा-मात्यव्यूह इवालम् ।। विधिमुखमितमतिपद्माक्रीडावेश्म विशालम् के सटीका * ।।१।। स नृपः कदाचिदास्थानस्थो न्याय्यं प्रवरधर्मस्वरूपवर्त्म जिज्ञासुरित्याहस्म-अमात्य! कथयाऽस्माकं । * ३८१
Education Internasions
For Personal & Private Use Only
www.jainelibrary.org